5. Cammakkhandhakaṃ

5. Cammakkhandhakaṃ Soṇakoḷivisavatthukathāvaṇṇanā 242. Cammakkhandhake uṇṇapāvāraṇanti uṇṇāmayaṃ pāvāraṇaṃ. Vihārapacchāyāyanti vihārapaccante chāyāyaṃ. Vihārassa vaḍḍhamānacchāyāyantipi vadanti. Soṇassa pabbajjākathāvaṇṇanā 243. Suttattho pana suttavaṇṇanātoyeva

ĐỌC BÀI VIẾT

4. Pavāraṇakkhandhakaṃ

4. Pavāraṇakkhandhakaṃ Aphāsukavihārakathāvaṇṇanā 209. Pavāraṇakkhandhake ādito lāpo ālāpo, vacanapaṭivacanavasena samaṃ lāpo sallāpo. Piṇḍāya paṭikkameyyāti gāme piṇḍāya caritvā paccāgaccheyya. Avakkārapātiṃ dhovitvā

ĐỌC BÀI VIẾT

3. Vassūpanāyikakkhandhakaṃ

3. Vassūpanāyikakkhandhakaṃ Vassūpanāyikānujānanakathāvaṇṇanā 184. Vassūpanāyikakkhandhake idha-saddo nipātamattoti okāsaparidīpanassapi asambhavato atthantarassa abodhanato vuttaṃ. Aparajjugatāya assāti iminā asamānādhikaraṇavisayo bāhiratthasamāsoyanti dasseti. Aparajjūti āsāḷhīpuṇṇamito

ĐỌC BÀI VIẾT

2. Uposathakkhandhakaṃ

2. Uposathakkhandhakaṃ Sannipātānujānanādikathāvaṇṇanā 132. Uposathakkhandhake taranti plavanti ettha bālāti titthaṃ. Itoti imasmiṃ sāsane laddhito. Taṃ kathentīti ‘‘imasmiṃ nāma divase muhutte

ĐỌC BÀI VIẾT

1. Mahākhandhakaṃ

1. Mahākhandhakaṃ Bodhikathāvaṇṇanā Idāni ubhatovibhaṅgānantaraṃ saṅgahamāropitassa mahāvaggacūḷavaggasaṅgahitassa khandhakassa atthasaṃvaṇṇanaṃ ārabhitukāmo ‘‘ubhinnaṃ pātimokkhāna’’ntiādimāha. Tattha ubhinnaṃ pātimokkhānanti ubhinnaṃ pātimokkhavibhaṅgānaṃ. Pātimokkhaggahaṇena hettha tesaṃ

ĐỌC BÀI VIẾT

Videos 01. Lời Nói Đầu A [ngũ Giới Là Thường Giới Của Mọi Người]

Videos 01. Lời Nói Đầu A [Ngũ Giới Là Thường Giới Của Mọi Người] Link videos trên Youtube: https://youtu.be/2Wwl7WjPL8w Link toàn

ĐỌC BÀI VIẾT

Quyển 3: Pháp Hành Giới – Chương V: Pháp-hành Giới (sīlācāra)

CHƯƠNG V: PHÁP-HÀNH GIỚI (SĪLĀCĀRA) Quyển II: Quy-Y Tam-Bảo gồm có 2 chương: chương III: Ân-đức Tam-bảo và chương IV: Quy-y

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app