3. Nissaggiyakaṇḍaṃ (bhikkhunīvibhaṅgo)

1. Pattavaggo

1. Paṭhamasikkhāpadaṃ

Ime kho panāyyāyo tiṃsa nissaggiyā pācittiyā

Dhammā uddesaṃ āgacchanti.

733. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo bahū patte sannicayaṃ karonti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo bahū patte sannicayaṃ karissanti, pattavāṇijjaṃ vā bhikkhuniyo karissanti, āmattikāpaṇaṃ vā pasāressantī’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhuniyo pattasannicayaṃ karissantī’’ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo pattasannicayaṃ karontīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo pattasannicayaṃ karissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

734.‘‘Yā pana bhikkhunī pattasannicayaṃ kareyyanissaggiyaṃ pācittiya’’nti.

735.Yāpanāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Patto nāma dve pattā – ayopatto, mattikāpatto. Tayo pattassa vaṇṇā – ukkaṭṭho patto, majjhimo patto, omako patto. Ukkaṭṭhonāmapatto aḍḍhāḷhakodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadupiyaṃ byañjanaṃ. Majjhimo nāmapatto nāḷikodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadupiyaṃ byañjanaṃ. Omakonāmapatto patthodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadupiyaṃ byañjanaṃ. Tato ukkaṭṭho apatto omako apatto.

Sannicayaṃ kareyyāti anadhiṭṭhito avikappito.

Nissaggiyohotīti saha aruṇuggamanā nissaggiyo hoti. Nissajjitabbo saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana, bhikkhave, nissajjitabbo. Tāya bhikkhuniyā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘‘ayaṃ me, ayye, patto rattātikkanto nissaggiyo, imāhaṃ saṅghassa nissajjāmī’’ti. Nissajjitvā āpatti desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo –

‘‘Suṇātu me, ayye, saṅgho. Ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyā’’ti.

Tāya bhikkhuniyā sambahulā bhikkhuniyo upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassu vacanīyā – ‘‘ayaṃ me, ayyāyo, patto rattātikkanto nissaggiyo, imāhaṃ ayyānaṃ nissajjāmī’’ti. Nissajjitvā āpatti desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo –

‘‘Suṇantu me ayyāyo. Ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nissaṭṭho. Yadi ayyānaṃ pattakallaṃ, ayyāyo imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyu’’nti.

Tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyā – ‘‘ayaṃ me, ayye, patto rattātikkanto nissaggiyo. Imāhaṃ ayyāya nissajjāmī’’ti. Nissajjitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo – ‘‘imaṃ pattaṃ ayyāya dammī’’ti.

736. Rattātikkante atikkantasaññā, nissaggiyaṃ pācittiyaṃ. Rattātikkante vematikā, nissaggiyaṃ pācittiyaṃ. Rattātikkante anatikkantasaññā, nissaggiyaṃ pācittiyaṃ. Anadhiṭṭhite adhiṭṭhitasaññā, nissaggiyaṃ pācittiyaṃ. Avikappite vikappitasaññā, nissaggiyaṃ pācittiyaṃ. Avissajjite vissajjitasaññā , nissaggiyaṃ pācittiyaṃ. Anaṭṭhe naṭṭhasaññā… avinaṭṭhe vinaṭṭhasaññā… abhinne bhinnasaññā… avilutte viluttasaññā, nissaggiyaṃ pācittiyaṃ.

Nissaggiyaṃ pattaṃ anissajjitvā paribhuñjati, āpatti dukkaṭassa. Rattānatikkante atikkantasaññā, āpatti dukkaṭassa. Rattānatikkante vematikā, āpatti dukkaṭassa. Rattānatikkante anatikkantasaññā anāpatti.

737. Anāpatti antoaruṇe adhiṭṭheti, vikappeti, vissajjeti, nassati, vinassati, bhijjati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, ummattikāya, ādikammikāyāti.

Tena kho pana samayena chabbaggiyā bhikkhuniyo nissaṭṭhapattaṃ na denti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, nissaṭṭhapatto na dātabbo. Yā na dadeyya, āpatti dukkaṭassāti.

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

2. Dutiyasikkhāpadaṃ

738. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . Tena kho pana samayena sambahulā bhikkhuniyo gāmakāvāse vassaṃvuṭṭhā [vassaṃvutthā (sī. syā.)] sāvatthiṃ agamaṃsu vattasampannā iriyāpathasampannā duccoḷā lūkhacīvarā. Upāsakā tā bhikkhuniyo passitvā – ‘‘imā bhikkhuniyo vattasampannā iriyāpathasampannā duccoḷā lūkhacīvarā, imā bhikkhuniyo acchinnā bhavissantī’’ti bhikkhunisaṅghassa akālacīvaraṃ adaṃsu. Thullanandā bhikkhunī – ‘‘amhākaṃ kathinaṃ atthataṃ kālacīvara’’nti adhiṭṭhahitvā bhājāpesi. Upāsakā tā bhikkhuniyo passitvā etadavocuṃ – ‘‘apayyāhi cīvaraṃ laddha’’nti? ‘‘Na mayaṃ, āvuso, cīvaraṃ labhāma. Ayyā thullanandā – ‘amhākaṃ kathinaṃ atthataṃ kālacīvara’nti adhiṭṭhahitvā bhājāpesī’’ti. Upāsakā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā akālacīvaraṃ ‘kālacīvara’nti adhiṭṭhahitvā bhājāpessatī’’ti! Assosuṃ kho bhikkhuniyo tesaṃ upāsakānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā akālacīvaraṃ ‘kālacīvara’nti adhiṭṭhahitvā bhājāpessatī’’ti! Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ …pe… saccaṃ kira, bhikkhave , thullanandā bhikkhunī akālacīvaraṃ ‘‘kālacīvara’’nti adhiṭṭhahitvā bhājāpetīti [bhājāpesīti (ka.)]? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī akālacīvaraṃ ‘‘kālacīvara’’nti adhiṭṭhahitvā bhājāpessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

739.‘‘Yā pana bhikkhunī akālacīvaraṃ ‘kālacīvara’nti adhiṭṭhahitvā bhājāpeyya, nissaggiyaṃ pācittiya’’nti.

740.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Akālacīvaraṃ nāma anatthate kathine ekādasamāse uppannaṃ, atthate kathine sattamāse uppannaṃ, kālepi ādissa dinnaṃ, etaṃ akālacīvaraṃ nāma.

Akālacīvaraṃ ‘‘kālacīvara’’nti adhiṭṭhahitvā bhājāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana , bhikkhave, nissajjitabbaṃ…pe… idaṃ me, ayye, akālacīvaraṃ ‘‘kālacīvara’nti adhiṭṭhahitvā bhājāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī’’ti…pe… dadeyyāti…pe… dadeyyunti…pe… ayyāya dammīti.

741. Akālacīvare akālacīvarasaññā ‘‘kālacīvara’’nti adhiṭṭhahitvā bhājāpeti, nissaggiyaṃ pācittiyaṃ. Akālacīvare vematikā ‘‘kālacīvara’’nti adhiṭṭhahitvā bhājāpeti, āpatti dukkaṭassa. Akālacīvare kālacīvarasaññā ‘‘kālacīvara’’nti adhiṭṭhahitvā bhājāpeti , anāpatti. Kālacīvare akālacīvarasaññā, āpatti dukkaṭassa. Kālacīvare vematikā, āpatti dukkaṭassa. Kālacīvare kālacīvarasaññā, anāpatti.

742. Anāpatti akālacīvaraṃ kālacīvarasaññā bhājāpeti, kālacīvaraṃ kālacīvarasaññā bhājāpeti, ummattikāya, ādikammikāyāti.

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

3. Tatiyasikkhāpadaṃ

743. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī aññatarāya bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā paribhuñji. Atha kho sā bhikkhunī taṃ cīvaraṃ saṅgharitvā [saṃharitvā (ka.)] nikkhipi. Thullanandā bhikkhunī taṃ bhikkhuniṃ etadavoca – ‘‘yaṃ te, ayye, mayā saddhiṃ cīvaraṃ parivattitaṃ, kahaṃ taṃ cīvara’’nti? Atha kho sā bhikkhunī taṃ cīvaraṃ nīharitvā thullanandāya bhikkhuniyā dassesi. Thullanandā bhikkhunī taṃ bhikkhuniṃ etadavoca – ‘‘handāyye, tuyhaṃ cīvaraṃ, āhara me’taṃ cīvaraṃ, yaṃ tuyhaṃ tuyhamevetaṃ, yaṃ mayhaṃ mayhamevetaṃ, āhara me’taṃ, sakaṃ paccāharā’’ti acchindi. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindissatī’’ti! Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārācesuṃ…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindatīti [acchindīti (ka.)]? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

744.‘‘Yāpana bhikkhunī bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā sā pacchā evaṃ vadeyya – ‘handāyye, tuyhaṃ cīvaraṃ āhara, metaṃ cīvaraṃ, yaṃ tuyhaṃ tuyhamevetaṃ, yaṃ mayhaṃ mayhamevetaṃ, āhara metaṃ, sakaṃ paccāharā’ti acchindeyya vā acchindāpeyya vā, nissaggiyaṃ pācittiya’’nti.

745.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Bhikkhuniyā saddhinti aññāya bhikkhuniyā saddhiṃ.

Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ.

Parivattetvāti parittena vā vipulaṃ, vipulena vā parittaṃ.

Acchindeyyāti sayaṃ acchindati nissaggiyaṃ pācittiyaṃ.

Acchindāpeyyāti aññaṃ āṇāpeti, āpatti dukkaṭassa. Sakiṃ āṇattā bahukampi acchindati, nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… ‘‘idaṃ me ayye cīvaraṃ bhikkhuniyā saddhiṃ parivattetvā acchinnaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī’’ti…pe… dadeyyāti…pe… dadeyyunti…pe… ayyāya dammīti.

746. Upasampannāya upasampannasaññā cīvaraṃ parivattetvā acchindati vā acchindāpeti vā, nissaggiyaṃ pācittiyaṃ. Upasampannāya vematikā cīvaraṃ parivattetvā acchindati vā acchindāpeti vā, nissaggiyaṃ pācittiyaṃ. Upasampannāya anupasampannasaññā cīvaraṃ parivattetvā acchindati vā acchindāpeti vā, nissaggiyaṃ pācittiyaṃ.

Aññaṃ parikkhāraṃ parivattetvā acchindati vā acchindāpeti vā, āpatti dukkaṭassa. Anupasampannāya saddhiṃ cīvaraṃ vā aññaṃ vā parikkhāraṃ parivattetvā acchindati vā acchindāpeti vā, āpatti dukkaṭassa. Anupasampannāya upasampannasaññā, āpatti dukkaṭassa. Anupasampannāya vematikā, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā, āpatti dukkaṭassa.

747. Anāpatti sā vā deti, tassā vā vissasantī gaṇhāti, ummattikāya, ādikammikāyāti.

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

4. Catutthasikkhāpadaṃ

748. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī gilānā hoti. Atha kho aññataro upāsako yena thullanandā bhikkhunī tenupasaṅkami; upasaṅkamitvā thullanandaṃ bhikkhuniṃ etadavoca – ‘‘kiṃ te, ayye, aphāsu, kiṃ āharīyatū’’ti? ‘‘Sappinā me, āvuso, attho’’ti. Atha kho so upāsako aññatarassa āpaṇikassa gharā kahāpaṇassa sappiṃ āharitvā thullanandāya bhikkhuniyā adāsi. Thullanandā bhikkhunī evamāha – ‘‘na me, āvuso, sappinā attho; telena me attho’’ti. Atha kho so upāsako yena so āpaṇiko tenupasaṅkami; upasaṅkamitvā taṃ āpaṇikaṃ etadavoca – ‘‘na kirāyyo ayyāya sappinā attho, telena attho. Handa te sappiṃ, telaṃ me dehī’’ti. ‘‘Sace mayaṃ ayyo vikkītaṃ bhaṇḍaṃ puna ādiyissāma [āharissāma (ka.)], kadā amhākaṃ bhaṇḍaṃ vikkāyissati [vikkīyissati (?)]; sappissa kayena sappi haṭaṃ, telassa kayaṃ āhara, telaṃ harissasī’’ti. Atha kho so upāsako ujjhāyati khiyyati vipāceti – ‘‘kathañhi nāma ayyā thullanandā aññaṃ viññāpetvā aññaṃ viññāpessatī’’ti! Assosuṃ kho bhikkhuniyo tassa upāsakassa ujjhāyantassa khiyyantassa vipācentassa. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti…pe… atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpetīti [viññāpesīti (ka.)]? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā …pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

749.‘‘Yā pana bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpeyya, nissaggiyaṃ pācittiya’’nti.

750.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Aññaṃviññāpetvāti yaṃ kiñci viññāpetvā.

Aññaṃ viññāpeyyāti taṃ ṭhapetvā aññaṃ viññāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… ‘‘idaṃ me ayye aññaṃ viññāpetvā aññaṃ viññāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… ayyāya dammī’’ti.

751. Aññe aññasaññā aññaṃ viññāpeti, nissaggiyaṃ pācittiyaṃ. Aññe vematikā aññaṃ viññāpeti, nissaggiyaṃ pācittiyaṃ. Aññe anaññasaññā aññaṃ viññāpeti, nissaggiyaṃ pācittiyaṃ.

Anaññe aññasaññā anaññaṃ viññāpeti, āpatti dukkaṭassa. Anaññe vematikā anaññaṃ viññāpeti, āpatti dukkaṭassa. Anaññe anaññasaññā, anāpatti.

752. Anāpatti taññeva [tañceva (syā.)] viññāpeti, aññañca viññāpeti, ānisaṃsaṃ dassetvā viññāpeti, ummattikāya, ādikammikāyāti.

Catutthasikkhāpadaṃ niṭṭhitaṃ.

5. Pañcamasikkhāpadaṃ

753. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī gilānā hoti. Atha kho aññataro upāsako yena thullanandā bhikkhunī tenupasaṅkami; upasaṅkamitvā thullanandaṃ bhikkhuniṃ etadavoca – ‘‘kacci, ayye, khamanīyaṃ kacci yāpanīya’’nti? ‘‘Na me, āvuso, khamanīyaṃ, na yāpanīya’’nti. ‘‘Amukassa, ayye, āpaṇikassa ghare kahāpaṇaṃ nikkhipissāmi, tato yaṃ iccheyyāsi taṃ āharāpeyyāsī’’ti. Thullanandā bhikkhunī aññataraṃ sikkhamānaṃ āṇāpesi – ‘‘gaccha, sikkhamāne, amukassa āpaṇikassa gharā kahāpaṇassa telaṃ āharā’’ti. Atha kho sā sikkhamānā tassa āpaṇikassa gharā kahāpaṇassa telaṃ āharitvā thullanandāya bhikkhuniyā adāsi. Thullanandā bhikkhunī evamāha – ‘‘na me, sikkhamāne, telena attho, sappinā me attho’’ti. Atha kho sā sikkhamānā yena so āpaṇiko tenupasaṅkami; upasaṅkamitvā taṃ āpaṇikaṃ etadavoca – ‘‘na kira, āvuso, ayyāya telena attho, sappinā attho, handa te telaṃ, sappiṃ me dehī’’ti. ‘‘Sace mayaṃ, ayye, vikkītaṃ bhaṇḍaṃ puna ādiyissāma, kadā amhākaṃ bhaṇḍaṃ vikkāyissati! Telassa kayena telaṃ haṭaṃ, sappissa kayaṃ āhara, sappiṃ harissasī’’ti. Atha kho sā sikkhamānā rodantī aṭṭhāsi. Bhikkhuniyo taṃ sikkhamānaṃ etadavocuṃ – ‘‘kissa tvaṃ, sikkhamāne, rodasī’’ti? Atha kho sā sikkhamānā bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā aññaṃ cetāpetvā aññaṃ cetāpessatī’’ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī aññaṃ cetāpetvā aññaṃ cetāpetīti [cetāpesīti (ka.)]? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī aññaṃ cetāpetvā aññaṃ cetāpessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

754.‘‘Yā pana bhikkhunī aññaṃ cetāpetvā aññaṃ cetāpeyya, nissaggiyaṃ pācittiya’’nti.

755.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Aññaṃcetāpetvāti yaṃ kiñci cetāpetvā.

Aññaṃ cetāpeyyāti taṃ ṭhapetvā aññaṃ cetāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… ‘‘idaṃ me, ayye, aññaṃ cetāpetvā aññaṃ cetāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī’’ti…pe… dadeyyāti…pe… dadeyyunti…pe… ayyāya dammīti.

756. Aññe aññasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññe vematikā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññe anaññasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

Anaññe aññasaññā anaññaṃ cetāpeti, āpatti dukkaṭassa. Anaññe vematikā anaññaṃ cetāpeti, āpatti dukkaṭassa. Anaññe anaññasaññā anāpatti.

757. Anāpatti taññeva [tañceva (syā.)] cetāpeti, aññañca cetāpeti, ānisaṃsaṃ dassetvā cetāpeti, ummattikāya, ādikammikāyāti.

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

6. Chaṭṭhasikkhāpadaṃ

758. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena upāsakā bhikkhunisaṅghassa cīvaratthāya chandakaṃ saṅgharitvā aññatarassa pāvārikassa ghare parikkhāraṃ nikkhipitvā bhikkhuniyo upasaṅkamitvā etadavocuṃ – ‘‘amukassa, ayye, pāvārikassa ghare cīvaratthāya parikkhāro nikkhitto, tato cīvaraṃ āharāpetvā bhājethā’’ti. Bhikkhuniyo tena parikkhārena bhesajjaṃ cetāpetvā paribhuñjiṃsu. Upāsakā jānitvā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpessantī’’ti! Assosuṃ kho bhikkhuniyo tesaṃ upāsakānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā …pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpessantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

759.‘‘Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiya’’nti.

760.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Aññadatthikena parikkhārena aññuddisikenāti aññassatthāya dinnena.

Saṅghikenāti saṅghassa, na gaṇassa, na ekabhikkhuniyā.

Aññaṃ cetāpeyyāti yaṃatthāya dinnaṃ, taṃ ṭhapetvā aññaṃ cetāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… ‘‘idaṃ me, ayye, aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī’’ti.…Pe… dadeyyāti…pe… dadeyyunti…pe… ayyāya dammīti.

761. Aññadatthike aññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike vematikā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike anaññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ.

Anaññadatthike aññadatthikasaññā, āpatti dukkaṭassa. Anaññadatthike vematikā, āpatti dukkaṭassa. Anaññadatthike anaññadatthikasaññā, anāpatti.

762. Anāpatti sesakaṃ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya, ādikammikāyāti.

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

7. Sattamasikkhāpadaṃ

763. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena upāsakā bhikkhunisaṅghassa cīvaratthāya chandakaṃ saṅgharitvā aññatarassa pāvārikassa ghare parikkhāraṃ nikkhipitvā bhikkhuniyo upasaṅkamitvā etadavocuṃ – ‘‘amukassa, ayye, pāvārikassa ghare cīvaratthāya parikkhāro nikkhitto, tato cīvaraṃ āharāpetvā bhājethā’’ti. Bhikkhuniyo tena ca parikkhārena sayampi yācitvā bhesajjaṃ cetāpetvā paribhuñjiṃsu. Upāsakā jānitvā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpessantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

764.‘‘Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiya’’nti.

765.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Aññadatthikenaparikkhārena aññuddisikenāti aññassatthāya dinnena.

Saṅghikenāti saṅghassa, na gaṇassa, na ekabhikkhuniyā.

Saññācikenāti sayaṃ yācitvā.

Aññaṃ cetāpeyyāti yaṃatthāya dinnaṃ taṃ ṭhapetvā aññaṃ cetāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… ‘‘idaṃ me, ayye, aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī’’ti…pe… dadeyyāti…pe… dadeyyunti…pe… ayyāya dammīti.

766. Aññadatthike aññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike vematikā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike anaññadatthikasaññā aññaṃ cetāpeti , nissaggiyaṃ pācittiyaṃ. Nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ.

Anaññadatthike aññadatthikasaññā, āpatti dukkaṭassa. Anaññadatthike vematikā, āpatti dukkaṭassa. Anaññadatthike anaññadatthikasaññā, anāpatti.

767. Anāpatti sesakaṃ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya, ādikammikāyāti.

Sattamasikkhāpadaṃ niṭṭhitaṃ.

8. Aṭṭhamasikkhāpadaṃ

768. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa pūgassa pariveṇavāsikā bhikkhuniyo yāguyā kilamanti. Atha kho so pūgo bhikkhunīnaṃ yāguatthāya chandakaṃ saṅgharitvā aññatarassa āpaṇikassa ghare parikkhāraṃ nikkhipitvā bhikkhuniyo upasaṅkamitvā etadavoca – ‘‘amukassa, ayye, āpaṇikassa ghare yāguatthāya parikkhāro nikkhitto, tato taṇḍulaṃ āharāpetvā yāguṃ pacāpetvā paribhuñjathā’’ti. Bhikkhuniyo tena parikkhārena bhesajjaṃ cetāpetvā paribhuñjiṃsu. So pūgo jānitvā ujjhāyati khiyyati vipāceti – ‘‘kathañhi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpessantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpentīti? ‘‘Saccaṃ, bhagavā’’ti . Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

769.‘‘Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiya’’nti.

770.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Aññadatthikena parikkhārena aññuddisikenāti aññassatthāya dinnena.

Mahājanikenāti gaṇassa, na saṅghassa, na ekabhikkhuniyā.

Aññaṃ cetāpeyyāti yaṃatthāya dinnaṃ taṃ ṭhapetvā aññaṃ cetāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… ‘‘idaṃ me, ayye, aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmī’’ti…pe… dadeyyāti…pe… dadeyyunti…pe… ayyāya dammīti.

771. Aññadatthike aññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike vematikā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike anaññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ.

Anaññadatthike aññadatthikasaññā, āpatti dukkaṭassa. Anaññadatthike vematikā, āpatti dukkaṭassa. Anaññadatthike anaññadatthikasaññā, anāpatti.

772. Anāpatti sesakaṃ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya, ādikammikāyāti.

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

9. Navamasikkhāpadaṃ

773. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa pūgassa pariveṇavāsikā bhikkhuniyo yāguyā kilamanti. Atha kho so pūgo bhikkhunīnaṃ yāguatthāya chandakaṃ saṅgharitvā aññatarassa āpaṇikassa ghare parikkhāraṃ nikkhipitvā bhikkhuniyo upasaṅkamitvā etadavoca – ‘‘amukassa, ayye, āpaṇikassa ghare yāguatthāya parikkhāro nikkhitto. Tato taṇḍule āharāpetvā yāguṃ pacāpetvā paribhuñjathā’’ti. Bhikkhuniyo tena ca parikkhārena sayampi yācitvā bhesajjaṃ cetāpetvā paribhuñjiṃsu. So pūgo jānitvā ujjhāyati khiyyati vipāceti – ‘‘kathañhi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpessantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

774.‘‘Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiya’’nti.

775.Yāpanāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Aññadatthikena parikkhārena aññuddisikenāti aññassatthāya dinnena.

Mahājanikenāti gaṇassa, na saṅghassa, na ekabhikkhuniyā.

Saññācikenāti sayaṃ yācitvā.

Aññaṃ cetāpeyyāti yaṃatthāya dinnaṃ taṃ ṭhapetvā aññaṃ cetāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… ‘‘idaṃ me, ayye, aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmī’’ti…pe… dadeyyāti…pe… dadeyyunti…pe… ayyāya dammīti.

776. Aññadatthike aññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike vematikā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike anaññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ.

Anaññadatthike aññadatthikasaññā, āpatti dukkaṭassa. Anaññadatthike vematikā, āpatti dukkaṭassa. Anaññadatthike anaññadatthikasaññā anāpatti.

777. Anāpatti sesakaṃ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya, ādikammikāyāti.

Navamasikkhāpadaṃ niṭṭhitaṃ.

10. Dasamasikkhāpadaṃ

778. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ. Bahū manussā thullanandaṃ bhikkhuniṃ payirupāsanti. Tena kho pana samayena thullanandāya bhikkhuniyā pariveṇaṃ undriyati [udrīyati (syā.)]. Manussā thullanandaṃ bhikkhuniṃ etadavocuṃ – ‘‘kissidaṃ te, ayye, pariveṇaṃ undriyatī’’ti? ‘‘Natthāvuso, dāyakā, natthi kārakā’’ti. Atha kho te manussā thullanandāya bhikkhuniyā pariveṇatthāya chandakaṃ saṅgharitvā thullanandāya bhikkhuniyā parikkhāraṃ adaṃsu. Thullanandā bhikkhunī tena ca parikkhārena sayampi yācitvā bhesajjaṃ cetāpetvā paribhuñji. Manussā jānitvā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpessatī’’ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpetīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

779.‘‘Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiya’’nti.

780.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Aññadatthikena parikkhārena aññuddisikenāti aññassatthāya dinnena.

Puggalikenāti ekāya bhikkhuniyā, na saṅghassa, na gaṇassa.

Saññācikenāti sayaṃ yācitvā.

Aññaṃcetāpeyyāti yaṃatthāya dinnaṃ taṃ ṭhapetvā aññaṃ cetāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… ‘‘idaṃ me, ayye, aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī’’ti…pe… dadeyyāti…pe… dadeyyunti…pe… ayyāya dammīti.

781. Aññadatthike aññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike vematikā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike anaññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ.

Anaññadatthike aññadatthikasaññā, āpatti dukkaṭassa. Anaññadatthike vematikā, āpatti dukkaṭassa. Anaññadatthike anaññadatthikasaññā, anāpatti.

782. Anāpatti sesakaṃ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya, ādikammikāyāti.

Dasamasikkhāpadaṃ niṭṭhitaṃ.

11. Ekādasamasikkhāpadaṃ

783. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ. Atha kho rājā pasenadi kosalo sītakāle mahagghaṃ kambalaṃ pārupitvā yena thullanandā bhikkhunī tenupasaṅkami; upasaṅkamitvā thullanandaṃ bhikkhuniṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ thullanandā bhikkhunī dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho rājā pasenadi kosalo thullanandāya bhikkhuniyā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito thullanandaṃ bhikkhuniṃ etadavoca – ‘‘vadeyyāsi, ayye, yena attho’’ti? ‘‘Sace me tvaṃ, mahārāja, dātukāmosi, imaṃ kambalaṃ dehī’’ti. Atha kho rājā pasenadi kosalo thullanandāya bhikkhuniyā kambalaṃ datvā uṭṭhāyāsanā thullanandaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘mahicchā imā bhikkhuniyo asantuṭṭhā. Kathañhi nāma rājānaṃ kambalaṃ viññāpessantī’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā rājānaṃ kambalaṃ viññāpessatī’’ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī rājānaṃ kambalaṃ viññāpetīti [viññāpesīti (ka.)]? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī rājānaṃ kambalaṃ viññāpessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

784.‘‘Garupāvuraṇaṃ [pāpuraṇaṃ (sī. syā.)] pana bhikkhuniyā cetāpentiyā catukkaṃsaparamaṃ cetāpetabbaṃ. Tato ce uttari cetāpeyya, nissaggiyaṃ pācittiya’’nti.

785.Garupāvuraṇaṃ nāma yaṃ kiñci sītakāle pāvuraṇaṃ.

Cetāpentiyāti viññāpentiyā.

Catukkaṃsaparamaṃcetāpetabbanti soḷasakahāpaṇagghanakaṃ cetāpetabbaṃ.

Tato ce uttari cetāpeyyāti tatuttari viññāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… ‘‘idaṃ me, ayye, garupāvuraṇaṃ atirekacatukkaṃsaparamaṃ cetāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī’’ti…pe… dadeyyāti…pe… dadeyyunti…pe… ayyāya dammīti.

786. Atirekacatukkaṃse atirekasaññā cetāpeti, nissaggiyaṃ pācittiyaṃ. Atirekacatukkaṃse vematikā cetāpeti, nissaggiyaṃ pācittiyaṃ . Atirekacatukkaṃse ūnakasaññā cetāpeti, nissaggiyaṃ pācittiyaṃ.

Ūnakacatukkaṃse atirekasaññā, āpatti dukkaṭassa. Ūnakacatukkaṃse vematikā, āpatti dukkaṭassa. Ūnakacatukkaṃse ūnakasaññā, anāpatti.

787. Anāpatti catukkaṃsaparamaṃ cetāpeti, ūnakacatukkaṃsaparamaṃ cetāpeti, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, mahagghaṃ cetāpetukāmassa appagghaṃ cetāpeti, ummattikāya, ādikammikāyāti.

Ekādasamasikkhāpadaṃ niṭṭhitaṃ.

12. Dvādasamasikkhāpadaṃ

788. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ. Atha kho rājā pasenadi kosalo uṇhakāle mahagghaṃ khomaṃ pārupitvā yena thullanandā bhikkhunī tenupasaṅkami; upasaṅkamitvā thullanandaṃ bhikkhuniṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ thullanandā bhikkhunī dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho rājā pasenadi kosalo thullanandāya bhikkhuniyā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito thullanandaṃ bhikkhuniṃ etadavoca – ‘‘vadeyyāsi, ayye, yena attho’’ti . ‘‘Sace me tvaṃ, mahārāja, dātukāmosi, imaṃ khomaṃ dehī’’ti. Atha kho rājā pasenadi kosalo thullanandāya bhikkhuniyā khomaṃ datvā uṭṭhāyāsanā thullanandaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘mahicchā imā bhikkhuniyo asantuṭṭhā. Kathañhi nāma rājānaṃ khomaṃ viññāpessantī’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā rājānaṃ khomaṃ viññāpessatī’’ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī rājānaṃ khomaṃ viññāpetīti [viññāpesīti (ka.)]? ‘‘Saccaṃ, bhagavāti’’. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī rājānaṃ khomaṃ viññāpessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

789.‘‘Lahupāvuraṇaṃpana bhikkhuniyā cetāpentiyā aḍḍhateyyakaṃsaparamaṃ cetāpetabbaṃ. Tato ce uttari cetāpeyya, nissaggiyaṃ pācittiya’’nti.

790.Lahupāvuraṇaṃ nāma yaṃ kiñci uṇhakāle pāvuraṇaṃ.

Cetāpentiyāti viññāpentiyā.

Aḍḍhateyyakaṃsaparamaṃ cetāpetabbanti dasakahāpaṇagghanakaṃ cetāpetabbaṃ.

Tato ce uttari cetāpeyyāti tatuttari viññāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, ayye, lahupāvuraṇaṃ atirekaaḍḍhateyyakaṃsaparamaṃ cetāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… ayyāya dammīti.

791. Atirekaaḍḍhateyyakaṃse atirekasaññā cetāpeti, nissaggiyaṃ pācittiyaṃ. Atirekaaḍḍhateyyakaṃse vematikā cetāpeti, nissaggiyaṃ pācittiyaṃ. Atirekaaḍḍhateyyakaṃse ūnakasaññā cetāpeti, nissaggiyaṃ pācittiyaṃ.

Ūnakaaḍḍhateyyakaṃse atirekasaññā, āpatti dukkaṭassa. Ūnakaaḍḍhateyyakaṃse vematikā, āpatti dukkaṭassa. Ūnakaaḍḍhateyyakaṃse ūnakasaññā , anāpatti.

792. Anāpatti aḍḍhateyyakaṃsaparamaṃ cetāpeti, ūnakaaḍḍhateyyakaṃsaparamaṃ cetāpeti, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, mahagghaṃ cetāpetukāmassa appagghaṃ cetāpeti, ummattikāya, ādikammikāyāti.

Dvādasamasikkhāpadaṃ niṭṭhitaṃ.

Uddiṭṭhā kho, ayyāyo, tiṃsa nissaggiyā pācittiyā dhammā. Tatthāyyāyo pucchāmi – ‘‘kaccittha parisuddhā’’? Dutiyampi pucchāmi – ‘‘kaccittha parisuddhā’’? Tatiyampi pucchāmi – ‘‘kaccittha parisuddhā’’? Parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.

Bhikkhunivibhaṅge nissaggiyakaṇḍaṃ niṭṭhitaṃ.

 

Bài viết trích trong Pācittiyapāḷi >> Vinayapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app