5. Pāṭidesanīyakaṇḍaṃ (bhikkhunīvibhaṅgo)

1. Paṭhamapāṭidesanīyasikkhāpadaṃ

Ime kho panāyyāyo aṭṭha pāṭidesanīyā

Dhammā uddesaṃ āgacchanti.

1228. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhuñjanti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo sappiṃ viññāpetvā bhuñjissanti! Kassa sampannaṃ na manāpaṃ, kassa sāduṃ na ruccatī’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhuñjissantī’’ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā, bhikkhuniyo sappiṃ viññāpetvā bhuñjantīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhuñjissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

‘‘Yā pana bhikkhunī sappiṃ viññāpetvā bhuñjeyya, paṭidesetabbaṃ tāya bhikkhuniyā – ‘gārayhaṃ, ayye, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī’’’ti.

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

1229. Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuṃ – ‘‘kacci, ayye, khamanīyaṃ, kacci yāpanīya’’nti? ‘‘Pubbe mayaṃ, ayye, sappiṃ viññāpetvā bhuñjāma, tena no phāsu hoti; idāni pana ‘‘bhagavatā paṭikkhitta’’nti kukkuccāyantā na viññāpema, tena no na phāsu hotī’’ti…pe… bhagavato etamatthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, gilānāya bhikkhuniyā sappiṃ viññāpetvā bhuñjituṃ . Evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1230.‘‘Yā pana bhikkhunī agilānā sappiṃ viññāpetvā bhuñjeyya, paṭidesetabbaṃ tāya bhikkhuniyā – ‘gārayhaṃ, ayye, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemī’’’ti.

1231.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Agilānā nāma yassā vinā sappinā phāsu hoti.

Gilānā nāma yassā vinā sappinā na phāsu hoti.

Sappi nāma gosappi vā ajikāsappi vā mahiṃsasappi vā. Yesaṃ maṃsaṃ kappati tesaṃ sappi.

Agilānā attano atthāya viññāpeti, payoge dukkaṭaṃ. Paṭilābhena ‘‘bhuñjissāmī’’ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

1232. Agilānā agilānasaññā sappiṃ viññāpetvā bhuñjati, āpatti pāṭidesanīyassa. Agilānā vematikā sappiṃ viññāpetvā bhuñjati, āpatti pāṭidesanīyassa. Agilānā gilānasaññā sappiṃ viññāpetvā bhuñjati, āpatti pāṭidesanīyassa.

Gilānā agilānasaññā, āpatti dukkaṭassa. Gilānā vematikā, āpatti dukkaṭassa. Gilānā gilānasaññā, anāpatti.

1233. Anāpatti gilānāya, gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaṃ bhuñjati, ñātakānaṃ pavāritānaṃ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

Paṭhamapāṭidesanīyasikkhāpadaṃ niṭṭhitaṃ.

2. Dutiyādipāṭidesanīyasikkhāpadāni

1234. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo telaṃ viññāpetvā bhuñjanti…pe… madhuṃ viññāpetvā bhuñjanti…pe… phāṇitaṃ viññāpetvā bhuñjanti…pe… macchaṃ viññāpetvā bhuñjanti…pe… maṃsaṃ viññāpetvā bhuñjanti…pe… khīraṃ viññāpetvā bhuñjanti…pe… dadhiṃ viññāpetvā bhuñjanti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo dadhiṃ viññāpetvā bhuñjissanti! Kassa sampannaṃ na manāpaṃ, kassa sāduṃ na ruccatī’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhuniyo dadhiṃ viññāpetvā bhuñjissantī’’ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo dadhiṃ viññāpetvā bhuñjantīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo dadhiṃ viññāpetvā bhuñjissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

‘‘Yā pana bhikkhunī dadhiṃ viññāpetvā bhuñjeyya, paṭidesetabbaṃ tāya bhikkhuniyā – ‘gārayhaṃ, ayye, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī’’’ti.

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

1235. Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuṃ – ‘‘kacci, ayye, khamanīyaṃ, kacci yāpanīya’’nti? ‘‘Pubbe mayaṃ, ayye, dadhiṃ viññāpetvā bhuñjimhā, tena no phāsu hoti, idāni pana ‘‘bhagavatā paṭikkhitta’’nti kukkuccāyantā na viññāpema, tena no na phāsu hotī’’ti…pe… bhagavato etamatthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, gilānāya bhikkhuniyā dadhiṃ viññāpetvā bhuñjituṃ. Evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1236.‘‘Yā pana bhikkhunī agilānā (telaṃ…pe… madhuṃ…pe… phāṇitaṃ…pe… macchaṃ…pe… maṃsaṃ…pe… khīraṃ…pe…) dadhiṃ viññāpetvā bhuñjeyya, paṭidesetabbaṃ tāya bhikkhuniyā – ‘gārayhaṃ, ayye, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī’’’ti.

1237.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Agilānā nāma yassā vinā dadhinā phāsu hoti.

Gilānā nāma yassā vinā dadhinā na phāsu hoti.

Telaṃ nāma tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ.

Madhu nāma makkhikāmadhu. Phāṇitaṃ nāma ucchumhā nibbattaṃ. Maccho nāma odako vuccati. Maṃsaṃ nāma yesaṃ maṃsaṃ kappati tesaṃ maṃsaṃ. Khīraṃ nāma gokhīraṃ vā ajikākhīraṃ vā mahiṃsakhīraṃ vā yesaṃ maṃsaṃ kappati tesaṃ khīraṃ. Dadhi nāma tesaññeva dadhi.

Agilānā attano atthāya viññāpeti, payoge dukkaṭaṃ. Paṭilābhena bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

1238. Agilānā agilānasaññā dadhiṃ viññāpetvā bhuñjati, āpatti pāṭidesanīyassa . Agilānā vematikā dadhiṃ viññāpetvā bhuñjati, āpatti pāṭidesanīyassa. Agilānā gilānasaññā dadhiṃ viññāpetvā bhuñjati, āpatti pāṭidesanīyassa.

Gilānā agilānasaññā, āpatti dukkaṭassa. Gilānā vematikā, āpatti dukkaṭassa. Gilānā gilānasaññā anāpatti.

1239. Anāpatti gilānāya, gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaṃ bhuñjati, ñātakānaṃ pavāritānaṃ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

Aṭṭhamapāṭidesanīyasikkhāpadaṃ niṭṭhitaṃ.

Uddiṭṭhā kho, ayyāyo, aṭṭha pāṭidesanīyā dhammā. Tatthāyyāyo pucchāmi – ‘‘kaccittha parisuddhā’’? Dutiyampi pucchāmi – ‘‘kaccittha parisuddhā’’? Tatiyampi pucchāmi – ‘‘kaccittha parisuddhā’’? Parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.

Bhikkhunivibhaṅge pāṭidesanīyakaṇḍaṃ niṭṭhitaṃ.

 

Bài viết trích trong Pācittiyapāḷi >> Vinayapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app