4. Pācittiyakaṇḍaṃ (bhikkhunīvibhaṅgo)

1. Lasuṇavaggo

1. Paṭhamasikkhāpadaṃ

Ime kho panāyyāyo chasaṭṭhisatā pācittiyā

Dhammā uddesaṃ āgacchanti.

793. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarena upāsakena bhikkhunisaṅgho lasuṇena pavārito hoti – ‘‘yāsaṃ ayyānaṃ lasuṇena attho, ahaṃ lasuṇenā’’ti. Khettapālo ca āṇatto hoti – ‘‘sace bhikkhuniyo āgacchanti, ekamekāya bhikkhuniyā dvetayo bhaṇḍike dehī’’ti. Tena kho pana samayena sāvatthiyaṃ ussavo hoti. Yathābhataṃ lasuṇaṃ parikkhayaṃ agamāsi. Bhikkhuniyo taṃ upāsakaṃ upasaṅkamitvā etadavocuṃ – ‘‘lasuṇena, āvuso, attho’’ti. ‘‘Natthāyye. Yathābhataṃ lasuṇaṃ parikkhīṇaṃ. Khettaṃ gacchathā’’ti. Thullanandā bhikkhunī khettaṃ gantvā na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpesi. Khettapālo ujjhāyati khiyyati vipāceti – ‘‘kathañhi nāma bhikkhuniyo na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpessantī’’ti! Assosuṃ kho bhikkhuniyo tassa khettapālassa ujjhāyantassa khiyyantassa vipācentassa. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpessatī’’ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpetīti [harāpesīti (ka.)]? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi –

‘‘Bhūtapubbaṃ, bhikkhave, thullanandā bhikkhunī aññatarassa brāhmaṇassa pajāpati ahosi. Tisso ca dhītaro – nandā, nandavatī, sundarīnandā. Atha kho, bhikkhave, so brāhmaṇo kālaṅkatvā aññataraṃ haṃsayoniṃ upapajji. Tassa sabbasovaṇṇamayā pattā ahesuṃ. So tāsaṃ ekekaṃ pattaṃ deti. Atha kho, bhikkhave, thullanandā bhikkhunī ‘‘ayaṃ haṃso amhākaṃ ekekaṃ pattaṃ detī’’ti taṃ haṃsarājaṃ gahetvā nippattaṃ akāsi. Tassa puna jāyamānā pattā setā sampajjiṃsu. Tadāpi, bhikkhave, thullanandā bhikkhunī atilobhena suvaṇṇā parihīnā. Idāni lasuṇā parihāyissatī’’ti.

[jā. 1.1.136 suvaṇṇahaṃsajātakepi] ‘‘Yaṃ laddhaṃ tena tuṭṭhabbaṃ, atilobho hi pāpako;

Haṃsarājaṃ gahetvāna, suvaṇṇā parihāyathā’’ti.

Atha kho bhagavā thullanandaṃ bhikkhuniṃ anekapariyāyena vigarahitvā dubbharatāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

794.‘‘Yā pana bhikkhunī lasuṇaṃ khādeyya pācittiya’’nti.

795.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Lasuṇaṃ nāma māgadhakaṃ vuccati.

‘‘Khādissāmīti paṭiggaṇhā’’ti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

796. Lasuṇe lasuṇasaññā khādati, āpatti pācittiyassa. Lasuṇe vematikā khādati, āpatti pācittiyassa. Lasuṇe alasuṇasaññā khādati, āpatti pācittiyassa.

Alasuṇe lasuṇasaññā khādati, āpatti dukkaṭassa. Alasuṇe vematikā khādati, āpatti dukkaṭassa. Alasuṇe alasuṇasaññā khādati, anāpatti.

797. Anāpatti palaṇḍuke, bhañjanake, harītake, cāpalasuṇe, sūpasampāke, maṃsasampāke, telasampāke, sāḷave, uttaribhaṅge, ummattikāya, ādikammikāyāti.

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

2. Dutiyasikkhāpadaṃ

798. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharāpetvā aciravatiyā nadiyā vesiyāhi saddhiṃ naggā ekatitthe nahāyanti. Vesiyā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo sambādhe lomaṃ saṃharāpessanti, seyyathāpi gihiniyo kāmabhoginiyo’’ti! Assosuṃ kho bhikkhuniyo tāsaṃ vesiyānaṃ ujjhāyantīnaṃ khiyyantīnaṃ vipācentīnaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharāpessantī’’ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharāpentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

799.‘‘Yā pana bhikkhunī sambādhe lomaṃ saṃharāpeyya, pācittiya’’nti.

800.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Sambādho nāma ubho upakacchakā, muttakaraṇaṃ.

Saṃharāpeyyāti ekampi lomaṃ saṃharāpeti, āpatti pācittiyassa. Bahukepi lome saṃharāpeti, āpatti pācittiyassa.

801. Anāpatti ābādhapaccayā, ummattikāya, ādikammikāyāti.

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

3. Tatiyasikkhāpadaṃ

802. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena dve bhikkhuniyo anabhiratiyā pīḷitā ovarakaṃ pavisitvā talaghātakaṃ karonti. Bhikkhuniyo tena saddena upadhāvitvā tā bhikkhuniyo etadavocuṃ – ‘‘kissa tumhe, ayye, purisena saddhiṃ sampadussathā’’ti? ‘‘Na mayaṃ, ayye, purisena saddhiṃ sampadussāmā’’ti. Bhikkhunīnaṃ etamatthaṃ ārocesuṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo talaghātakaṃ karissantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo talaghātakaṃ karontīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo talaghātakaṃ karissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

803.‘‘Talaghātake pācittiya’’nti.

804.Talaghātakaṃ nāma samphassaṃ sādiyantī antamaso uppalapattenapi muttakaraṇe pahāraṃ deti, āpatti pācittiyassa.

805. Anāpatti ābādhapaccayā, ummattikāya, ādikammikāyāti.

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

4. Catutthasikkhāpadaṃ

806. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā purāṇarājorodhā bhikkhunīsu pabbajitā [aññataro purāṇarājorodho bhikkhunīsu pabbajito (syā.)] hoti. Aññatarā bhikkhunī anabhiratiyā pīḷitā yena sā bhikkhunī tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuniṃ etadavoca – ‘‘rājā kho, ayye, tumhe cirāciraṃ gacchati. Kathaṃ tumhe dhārethā’’ti? ‘‘Jatumaṭṭhakena, ayye’’ti. ‘‘Kiṃ etaṃ, ayye, jatumaṭṭhaka’’nti? Atha kho sā bhikkhunī tassā bhikkhuniyā jatumaṭṭhakaṃ ācikkhi. Atha kho sā bhikkhunī jatumaṭṭhakaṃ ādiyitvā dhovituṃ vissaritvā ekamantaṃ chaḍḍesi. Bhikkhuniyo makkhikāhi samparikiṇṇaṃ passitvā evamāhaṃsu – ‘‘kassidaṃ kamma’’nti? Sā evamāha – ‘‘mayhidaṃ kamma’’nti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhunī jatumaṭṭhakaṃ ādiyissatī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhunī jatumaṭṭhakaṃ ādiyatīti [ādiyīti (ka.)]? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhunī jatumaṭṭhakaṃ ādiyissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

807.‘‘Jatumaṭṭhake[jatumaṭṭake (sī.)]pācittiya’’nti.

808.Jatumaṭṭhakaṃ nāma jatumayaṃ kaṭṭhamayaṃ piṭṭhamayaṃ mattikāmayaṃ.

Ādiyeyyāti samphassaṃ sādiyantī antamaso uppalapattampi muttakaraṇaṃ paveseti, āpatti pācittiyassa.

809. Anāpatti ābādhapaccayā, ummattikāya, ādikammikāyāti.

Catutthasikkhāpadaṃ niṭṭhitaṃ.

5. Pañcamasikkhāpadaṃ

810. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahāpajāpati gotamī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā adhovāte aṭṭhāsi – ‘‘duggandho, bhagavā, mātugāmo’’ti. Atha kho bhagavā – ‘‘ādiyantu kho bhikkhuniyo udakasuddhika’’nti, mahāpajāpatiṃ gotamiṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho mahāpajāpati gotamī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, bhikkhunīnaṃ udakasuddhika’’nti. Tena kho pana samayena aññatarā bhikkhunī – ‘‘bhagavatā udakasuddhikā anuññātā’’ti atigambhīraṃ udakasuddhikaṃ ādiyantī muttakaraṇe vaṇaṃ akāsi. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ āroceti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – kathañhi nāma bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyissatīti…pe… saccaṃ kira, bhikkhave, bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyatī’’ti [ādiyīti (ka.)]? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

811.‘‘Udakasuddhikaṃ pana bhikkhuniyā ādiyamānāya dvaṅgulapabbaparamaṃ ādātabbaṃ. Taṃ atikkāmentiyā pācittiya’’nti.

812.Udakasuddhikaṃ nāma muttakaraṇassa dhovanā vuccati.

Ādiyamānāyāti dhovantiyā.

Dvaṅgulapabbaparamaṃ ādātabbanti dvīsu aṅgulesu dve pabbaparamā ādātabbā.

Taṃ atikkāmentiyāti samphassaṃ sādiyantī antamaso kesaggamattampi atikkāmeti, āpatti pācittiyassa.

813. Atirekadvaṅgulapabbe atirekasaññā ādiyati, āpatti pācittiyassa. Atirekadvaṅgulapabbe vematikā ādiyati, āpatti pācittiyassa . Atirekadvaṅgulapabbe ūnakasaññā ādiyati, āpatti pācittiyassa .

Ūnakadvaṅgulapabbe atirekasaññā, āpatti dukkaṭassa. Ūnakadvaṅgulapabbe vematikā, āpatti dukkaṭassa. Ūnakadvaṅgulapabbe ūnakasaññā, anāpatti.

814. Anāpatti dvaṅgulapabbaparamaṃ ādiyati, ūnakadvaṅgulapabbaparamaṃ ādiyati, ābādhapaccayā, ummattikāya, ādikammikāyāti.

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

6. Chaṭṭhasikkhāpadaṃ

815. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena ārohanto nāma mahāmatto bhikkhūsu pabbajito hoti. Tassa purāṇadutiyikā bhikkhunīsu pabbajitā hoti. Tena kho pana samayena so bhikkhu tassā bhikkhuniyā santike bhattavissaggaṃ karoti. Atha kho sā bhikkhunī tassa bhikkhuno bhuñjantassa pānīyena ca vidhūpanena ca upatiṭṭhitvā accāvadati. Atha kho so bhikkhu taṃ bhikkhuniṃ apasādeti – ‘‘mā, bhagini, evarūpaṃ akāsi. Netaṃ kappatī’’ti. ‘‘Pubbe maṃ tvaṃ evañca evañca karosi, idāni ettakaṃ na sahasī’’ti – pānīyathālakaṃ matthake āsumbhitvā vidhūpanena pahāraṃ adāsi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhunī bhikkhussa pahāraṃ dassatī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhunī bhikkhussa pahāraṃ adāsīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhunī bhikkhussa pahāraṃ dassati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

816.‘‘Yā pana bhikkhunī bhikkhussa bhuñjantassa pānīyena vā vidhūpanena vā upatiṭṭheyya, pācittiya’’nti.

817.Yāpanāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Bhikkhussāti upasampannassa.

Bhuñjantassāti pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjantassa.

Pānīyaṃ nāma yaṃ kiñci pānīyaṃ.

Vidhūpanaṃ nāma yā kāci bījanī.

Upatiṭṭheyyāti hatthapāse tiṭṭhati, āpatti pācittiyassa.

818. Upasampanne upasampannasaññā pānīyena vā vidhūpanena vā upatiṭṭhati, āpatti pācittiyassa. Upasampanne vematikā pānīyena vā vidhūpanena vā upatiṭṭhati, āpatti pācittiyassa. Upasampanne anupasampannasaññā pānīyena vā vidhūpanena vā upatiṭṭhati, āpatti pācittiyassa.

Hatthapāsaṃ vijahitvā upatiṭṭhati, āpatti dukkaṭassa. Khādanīyaṃ khādantassa upatiṭṭhati, āpatti dukkaṭassa. Anupasampannassa upatiṭṭhati, āpatti dukkaṭassa. Anupasampanne upasampannasaññā, āpatti dukkaṭassa. Anupasampanne vematikā, āpatti dukkaṭassa. Anupasampanne anupasampannasaññā, āpatti dukkaṭassa.

819. Anāpatti deti, dāpeti, anupasampannaṃ āṇāpeti, ummattikāya, ādikammikāyāti.

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

7. Sattamasikkhāpadaṃ

820. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo sassakāle āmakadhaññaṃ viññāpetvā nagaraṃ atiharanti dvāraṭṭhāne – ‘‘dethāyye, bhāga’’nti. Palibundhetvā muñciṃsu. Atha kho tā bhikkhuniyo upassayaṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo āmakadhaññaṃ viññāpessantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo āmakadhaññaṃ viññāpentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo āmakadhaññaṃ viññāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

821.‘‘Yā pana bhikkhunī āmakadhaññaṃ viññatvā vā viññāpetvā vā bhajjitvā vā bhajjāpetvā vā koṭṭetvā vā koṭṭāpetvā vā pacitvā vā pacāpetvā vā bhuñjeyya, pācittiya’’nti.

822.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Āmakadhaññaṃ nāma sāli vīhi yavo godhumo kaṅgu varako kudrusako.

Viññatvāti sayaṃ viññatvā. Viññāpetvāti aññaṃ viññāpetvā.

Bhajjitvāti sayaṃ bhajjitvā. Bhajjāpetvāti aññaṃ bhajjāpetvā.

Koṭṭetvāti sayaṃ koṭṭetvā. Koṭṭāpetvāti aññaṃ koṭṭāpetvā.

Pacitvāti sayaṃ pacitvā. Pacāpetvāti aññaṃ pacāpetvā.

‘‘Bhuñjissāmī’’ti paṭiggaṇhāti , āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

823. Anāpatti ābādhapaccayā, aparaṇṇaṃ viññāpeti, ummattikāya, ādikammikāyāti.

Sattamasikkhāpadaṃ niṭṭhitaṃ.

8. Aṭṭhamasikkhāpadaṃ

824. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro brāhmaṇo nibbiṭṭharājabhaṭo ‘‘taññeva bhaṭapathaṃ yācissāmī’’ti sīsaṃ nahāyitvā bhikkhunupassayaṃ nissāya rājakulaṃ gacchati. Aññatarā bhikkhunī kaṭāhe vaccaṃ katvā tirokuṭṭe chaḍḍentī tassa brāhmaṇassa matthake āsumbhi. Atha kho so brāhmaṇo ujjhāyati khiyyati vipāceti – ‘‘assamaṇiyo imā muṇḍā bandhakiniyo. Kathañhi nāma gūthakaṭāhaṃ matthake āsumbhissanti! Imāsaṃ upassayaṃ jhāpessāmī’’ti! Ummukaṃ gahetvā upassayaṃ pavisati. Aññataro upāsako upassayā nikkhamanto addasa taṃ brāhmaṇaṃ ummukaṃ gahetvā upassayaṃ pavisantaṃ. Disvāna taṃ brāhmaṇaṃ etadavoca – ‘‘kissa tvaṃ, bho, ummukaṃ gahetvā upassayaṃ pavisasī’’ti? ‘‘Imā maṃ, bho, muṇḍā bandhakiniyo gūthakaṭāhaṃ matthake āsumbhiṃsu. Imāsaṃ upassayaṃ jhāpessāmī’’ti. ‘‘Gaccha, bho brāhmaṇa, maṅgalaṃ etaṃ. Sahassaṃ lacchasi tañca bhaṭapatha’’nti. Atha kho so brāhmaṇo sīsaṃ nahāyitvā rājakulaṃ gantvā sahassaṃ alattha tañca bhaṭapathaṃ. Atha kho so upāsako upassayaṃ pavisitvā bhikkhunīnaṃ etamatthaṃ ārocetvā paribhāsi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo uccāraṃ tirokuṭṭe chaḍḍessantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo uccāraṃ tirokuṭṭe chaḍḍentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo uccāraṃ tirokuṭṭe chaḍḍessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave , bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

825.‘‘Yāpana bhikkhunī uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā tirokuṭṭe vā tiropākāre vā chaḍḍeyya vā chaḍḍāpeyya vā, pācittiya’’nti.

826.Yāpanāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Uccāro nāma gūtho vuccati. Passāvo nāma muttaṃ vuccati.

Saṅkāraṃ nāma kacavaraṃ vuccati.

Vighāsaṃ nāma calakāni vā aṭṭhikāni vā ucchiṭṭhodakaṃ vā.

Kuṭṭo nāma tayo kuṭṭā – iṭṭhakākuṭṭo, silākuṭṭo, dārukuṭṭo.

Pākāro nāma tayo pākārā – iṭṭhakāpākāro, silāpākāro, dārupākāro.

Tirokuṭṭeti kuṭṭassa parato. Tiropākāreti pākārassa parato.

Chaḍḍeyyāti sayaṃ chaḍḍeti, āpatti pācittiyassa.

Chaḍḍāpeyyāti aññaṃ āṇāpeti, āpatti dukkaṭassa. Sakiṃ āṇattā bahukampi chaḍḍeti, āpatti pācittiyassa.

827. Anāpatti oloketvā chaḍḍeti, avaḷañje chaḍḍeti, ummattikāya, ādikammikāyāti.

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

9. Navamasikkhāpadaṃ

828. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa brāhmaṇassa bhikkhunūpassayaṃ nissāya yavakhettaṃ hoti. Bhikkhuniyo uccārampi passāvampi saṅkārampi vighāsampi khette chaḍḍenti. Atha kho so brāhmaṇo ujjhāyati khiyyati vipāceti – ‘‘kathañhi nāma bhikkhuniyo amhākaṃ yavakhettaṃ dūsessantī’’ti! Assosuṃ kho bhikkhuniyo tassa brāhmaṇassa ujjhāyantassa khiyyantassa vipācentassa. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo uccārampi passāvampi saṅkārampi vighāsampi harite chaḍḍessantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo uccārampi passāvampi saṅkārampi vighāsampi harite chaḍḍentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo uccārampi passāvampi saṅkārampi vighāsampi harite chaḍḍessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

829.‘‘Yā pana bhikkhunī uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā harite chaḍḍeyya vā chaḍḍāpeyya vā, pācittiya’’nti.

830.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Uccāro nāma gūtho vuccati. Passāvo nāma muttaṃ vuccati.

Saṅkāraṃ nāma kacavaraṃ vuccati.

Vighāsaṃ nāma calakāni vā aṭṭhikāni vā ucchiṭṭhodakaṃ vā.

Haritaṃ nāma pubbaṇṇaṃ aparaṇṇaṃ yaṃ manussānaṃ upabhogaparibhogaṃ ropimaṃ .

Chaḍḍeyyāti sayaṃ chaḍḍeti, āpatti pācittiyassa.

Chaḍḍāpeyyāti aññaṃ āṇāpeti, āpatti dukkaṭassa. Sakiṃ āṇattā bahukampi chaḍḍeti, āpatti pācittiyassa.

831. Harite haritasaññā chaḍḍeti vā chaḍḍāpeti vā, āpatti pācittiyassa. Harite vematikā chaḍḍeti vā chaḍḍāpeti vā, āpatti pācittiyassa . Harite aharitasaññā chaḍḍeti vā chaḍḍāpeti vā, āpatti pācittiyassa.

Aharite haritasaññā, āpatti dukkaṭassa. Aharite vematikā, āpatti dukkaṭassa. Aharite aharitasaññā, anāpatti.

832. Anāpatti oloketvā chaḍḍeti, khettamariyāde [chaḍḍitakhette (?) aṭṭhakathā oloketabbā] chaḍḍeti sāmike āpucchitvā apaloketvā chaḍḍeti, ummattikāya, ādikammikāyāti.

Navamasikkhāpadaṃ niṭṭhitaṃ.

10. Dasamasikkhāpadaṃ

833. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe giraggasamajjo hoti. Chabbaggiyā bhikkhuniyo giraggasamajjaṃ dassanāya agamaṃsu. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo naccampi gītampi vāditampi dassanāya gacchissanti, seyyathāpi gihiniyo kāmabhoginiyo’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhuniyo naccampi gītampi vāditampi dassanāya gacchissantī’’ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo naccampi gītampi vāditampi dassanāya gacchantīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo naccampi gītampi vāditampi dassanāya gacchissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

834.‘‘Yāpana bhikkhunī naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gaccheyya, pācittiya’’nti.

835.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Naccaṃ nāma yaṃ kiñci naccaṃ. Gītaṃ nāma yaṃ kiñci gītaṃ. Vāditaṃ nāma yaṃ kiñci vāditaṃ.

836. Dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhitā passati vā suṇāti vā, āpatti pācittiyassa. Dassanūpacāraṃ vijahitvā punappunaṃ passati vā suṇāti vā, āpatti pācittiyassa. Ekamekaṃ dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhitā passati vā suṇāti vā, āpatti pācittiyassa. Dassanūpacāraṃ vijahitvā punappunaṃ passati vā suṇāti vā, āpatti pācittiyassa.

837. Anāpatti ārāme ṭhitā passati vā suṇāti vā, bhikkhuniyā ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā āgantvā naccanti vā gāyanti vā vādenti vā, paṭipathaṃ gacchantī passati vā suṇāti vā, sati karaṇīye gantvā passati vā suṇāti vā, āpadāsu, ummattikāya, ādikammikāyāti.

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Lasuṇavaggo paṭhamo.

2. Andhakāravaggo

1. Paṭhamasikkhāpadaṃ

838. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhaddāya kāpilāniyā antevāsiniyā bhikkhuniyā ñātako puriso gāmakā sāvatthiṃ agamāsi kenacideva karaṇīyena. Atha kho sā bhikkhunī tena purisena saddhiṃ rattandhakāre appadīpe ekenekā santiṭṭhatipi sallapatipi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhunī rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhunī rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭhatipi sallapatipīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave , bhikkhunī rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipi! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

839.‘‘Yā pana bhikkhunī rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā, pācittiya’’nti.

840.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Rattandhakāreti oggate sūriye. Appadīpeti anāloke.

Puriso nāma manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo santiṭṭhituṃ sallapituṃ.

Saddhinti ekato. Ekenekāti puriso ceva hoti bhikkhunī ca.

Santiṭṭheyya vāti purisassa hatthapāse tiṭṭhati, āpatti pācittiyassa.

Sallapeyyavāti purisassa hatthapāse ṭhitā sallapati, āpatti pācittiyassa.

Hatthapāsaṃ vijahitvā santiṭṭhati vā sallapati vā, āpatti dukkaṭassa. Yakkhena vā petena vā paṇḍakena vā tiracchānagatamanussaviggahena vā saddhiṃ santiṭṭhati vā sallapati vā, āpatti dukkaṭassa.

841. Anāpatti yo koci viññū dutiyo [yā kāci viññū dutiyā (syā.)] hoti, arahopekkhā, aññavihitā santiṭṭhati vā sallapati vā, ummattikāya, ādikammikāyāti.

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

2. Dutiyasikkhāpadaṃ

842. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhaddāya kāpilāniyā antevāsiniyā bhikkhuniyā ñātako puriso gāmakā sāvatthiṃ agamāsi kenacideva karaṇīyena. Atha kho sā bhikkhunī – ‘‘bhagavatā paṭikkhittaṃ rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭhituṃ sallapitu’’nti teneva purisena saddhiṃ paṭicchanne okāse ekenekā santiṭṭhatipi sallapatipi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhunī paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhunī paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭhatipi sallapatipīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhunī paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipi! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

843.‘‘Yā pana bhikkhunī paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā, pācittiya’’nti.

844.Yāpanāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Paṭicchanno nāma okāso kuṭṭena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaḷiyā vā yena kenaci paṭicchanno hoti.

Puriso nāma manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo santiṭṭhituṃ sallapituṃ.

Saddhinti ekato. Ekenekāti puriso ceva hoti bhikkhunī ca.

Santiṭṭheyya vāti purisassa hatthapāse tiṭṭhati, āpatti pācittiyassa.

Sallapeyya vāti purisassa hatthapāse ṭhitā sallapati, āpatti pācittiyassa.

Hatthapāsaṃ vijahitvā santiṭṭhati vā sallapati vā, āpatti dukkaṭassa. Yakkhena vā petena vā paṇḍakena vā tiracchānagatamanussaviggahena vā saddhiṃ santiṭṭhati vā sallapati vā, āpatti dukkaṭassa.

845. Anāpatti yo koci viññū dutiyo hoti, arahopekkhā, aññavihitā santiṭṭhati vā sallapati vā, ummattikāya, ādikammikāyāti.

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

3. Tatiyasikkhāpadaṃ

846. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhaddāya kāpilāniyā antevāsiniyā bhikkhuniyā ñātako puriso gāmakā sāvatthiṃ agamāsi kenacideva karaṇīyena. Atha kho sā bhikkhunī – ‘‘bhagavatā paṭikkhittaṃ paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭhituṃ sallapitu’’nti teneva purisena saddhiṃ ajjhokāse ekenekā santiṭṭhatipi sallapatipi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhunī ajjhokāse purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhunī ajjhokāse purisena saddhiṃ ekenekā santiṭṭhatipi sallapatipīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhunī ajjhokāse purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipi! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

847.‘‘Yā pana bhikkhunī ajjhokāse purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā, pācittiya’’nti.

848.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Ajjhokāso nāma appaṭicchanno hoti kuṭṭena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaḷiyā vā, yena kenaci appaṭicchanno hoti.

Puriso nāma manussapuriso, na yakkho na peto na tiracchānagato, viññū paṭibalo santiṭṭhituṃ sallapituṃ.

Saddhinti ekato. Ekenekāti puriso ceva hoti bhikkhunī ca.

Santiṭṭheyya vāti purisassa hatthapāse tiṭṭhati, āpatti pācittiyassa.

Sallapeyya vāti purisassa hatthapāse ṭhitā sallapati, āpatti pācittiyassa.

Hatthapāsaṃ vijahitvā santiṭṭhati vā sallapati vā, āpatti dukkaṭassa. Yakkhena vā petena vā paṇḍakena vā tiracchāgatamanussaviggahena vā saddhiṃ santiṭṭhati vā sallapati vā, āpatti dukkaṭassa.

849. Anāpatti yo koci viññū dutiyo hoti, arahopekkhā, aññavihitā santiṭṭhati vā sallapati vā, ummattikāya, ādikammikāyāti.

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

4. Catutthasikkhāpadaṃ

850. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī rathikāyapi byūhepi siṅghāṭakepi purisena saddhiṃ ekenekā santiṭṭhatipi sallapatipi nikaṇṇikampi jappeti dutiyikampi bhikkhuniṃ uyyojeti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā rathikāyapi byūhepi siṅghāṭakepi purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipi nikaṇṇikampi jappissati dutiyikampi bhikkhuniṃ uyyojessatī’’ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī rathikāyapi byūhepi siṅghāṭakepi purisena saddhiṃ ekenekā santiṭṭhatipi sallapatipi nikaṇṇikampi jappeti dutiyikampi bhikkhuniṃ uyyojetīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī rathikāyapi byūhepi siṅghāṭakepi purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipi nikaṇṇikampi jappissati dutiyikampi bhikkhuniṃ uyyojessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

851.‘‘Yāpana bhikkhunī rathikāya vā byūhe vā siṅghāṭake vā purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā nikaṇṇikaṃ vā jappeyya dutiyikaṃ vā bhikkhuniṃ uyyojeyya, pācittiya’’nti.

852.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Rathikā nāma racchā vuccati. Byūhaṃ nāma yeneva pavisanti teneva nikkhamanti. Siṅghāṭako nāma caccaraṃ vuccati.

Puriso nāma manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo santiṭṭhituṃ sallapituṃ.

Saddhinti ekato. Ekenekāti puriso ceva hoti bhikkhunī ca.

Santiṭṭheyya vāti purisassa hatthapāse tiṭṭhati, āpatti pācittiyassa.

Sallapeyya vāti purisassa hatthapāse ṭhitā sallapati, āpatti pācittiyassa.

Nikaṇṇikaṃ vā jappeyyāti purisassa upakaṇṇake āroceti , āpatti pācittiyassa.

Dutiyikaṃ vā bhikkhuniṃ uyyojeyyāti anācāraṃ ācaritukāmā dutiyikampi bhikkhuniṃ uyyojeti, āpatti dukkaṭassa. Dassanūpacāraṃ vā savanūpacāraṃ vā vijahantiyā āpatti dukkaṭassa. Vijahite āpatti pācittiyassa.

Hatthapāsaṃ vijahitvā santiṭṭhati vā sallapati vā āpatti dukkaṭassa. Yakkhena vā petena vā paṇḍakena vā tiracchānagatamanussaviggahena vā saddhiṃ santiṭṭhati vā sallapati vā, āpatti dukkaṭassa.

853. Anāpatti yo koci viññū dutiyo hoti, arahopekkhā, aññavihitā santiṭṭhati vā sallapati vā, na anācāraṃ ācaritukāmā, sati karaṇīye dutiyikaṃ bhikkhuniṃ uyyojeti, ummattikāya, ādikammikāyāti.

Catutthasikkhāpadaṃ niṭṭhitaṃ.

5. Pañcamasikkhāpadaṃ

854. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā bhikkhunī aññatarassa kulassa kulūpikā hoti niccabhattikā. Atha kho sā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena taṃ kulaṃ tenupasaṅkami; upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkāmi. Tassa kulassa dāsī gharaṃ sammajjantī taṃ āsanaṃ bhājanantarikāya pakkhipi. Manussā taṃ āsanaṃ apassantā taṃ bhikkhuniṃ etadavocuṃ – ‘‘kahaṃ taṃ, ayye, āsana’’nti? ‘‘Nāhaṃ taṃ, āvuso, āsanaṃ passāmī’’ti. ‘‘Dethāyye, taṃ āsana’’nti paribhāsitvā niccabhattaṃ pacchindiṃsu. Atha kho te manussā gharaṃ sodhentā taṃ āsanaṃ bhājanantarikāya passitvā taṃ bhikkhuniṃ khamāpetvā niccabhattaṃ paṭṭhapesuṃ. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkamissatī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkamatīti [pakkamīti (ka.)]? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkamissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

855.‘‘Yā pana bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkameyya, pācittiya’’nti.

856.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Purebhattaṃ nāma aruṇuggamanaṃ upādāya yāva majjhanhikā.

Kulaṃ nāma cattāri kulāni – khattiyakulaṃ, brāhmaṇakulaṃ, vessakulaṃ, suddakulaṃ. Upasaṅkamitvāti tattha gantvā.

Āsanaṃ nāma pallaṅkassa okāso vuccati. Nisīditvāti tasmiṃ nisīditvā.

Sāmike anāpucchā pakkameyyāti yo tasmiṃ kule manusso viññū taṃ anāpucchā anovassakaṃ atikkāmentiyā āpatti pācittiyassa. Ajjhokāse upacāraṃ atikkāmentiyā āpatti pācittiyassa.

857. Anāpucchite anāpucchitasaññā pakkamati, āpatti pācittiyassa. Anāpucchite vematikā pakkamati, āpatti pācittiyassa. Anāpucchite āpucchitasaññā pakkamati, āpatti pācittiyassa.

Pallaṅkassa anokāse āpatti dukkaṭassa. Āpucchite anāpucchitasaññā, āpatti dukkaṭassa. Āpucchite vematikā, āpatti dukkaṭassa. Āpucchite āpucchitasaññā, anāpatti.

858. Anāpatti āpucchā gacchati, asaṃhārime, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

6. Chaṭṭhasikkhāpadaṃ

859. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdatipi abhinipajjatipi. Manussā thullanandaṃ bhikkhuniṃ hirīyamānā āsane neva abhinisīdanti na abhinipajjanti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdissatipi abhinipajjissatipī’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdissatipi abhinipajjissatipī’’ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdatipi abhinipajjatipīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave , thullanandā bhikkhunī pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdissatipi abhinipajjissatipi! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

860.‘‘Yā pana bhikkhunī pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdeyya vā abhinipajjeyya vā, pācittiya’’nti.

861.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Pacchābhattaṃ nāma majjhanhike vītivatte yāva atthaṅgate sūriye.

Kulaṃ nāma cattāri kulāni – khattiyakulaṃ, brāhmaṇakulaṃ, vessakulaṃ, suddakulaṃ. Upasaṅkamitvāti tattha gantvā.

Sāmike anāpucchāti yo tasmiṃ kule manusso sāmiko dātuṃ, taṃ anāpucchā.

Āsanaṃ nāma pallaṅkassa okāso vuccati.

Abhinisīdeyyāti tasmiṃ abhinisīdati, āpatti pācittiyassa.

Abhinipajjeyyāti tasmiṃ abhinipajjati, āpatti pācittiyassa.

862. Anāpucchite anāpucchitasaññā āsane abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa. Anāpucchite vematikā āsane abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa. Anāpucchite āpucchitasaññā āsane abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa.

Pallaṅkassa anokāse āpatti dukkaṭassa. Āpucchite anāpucchitasaññā, āpatti dukkaṭassa . Āpucchite vematikā, āpatti dukkaṭassa. Āpucchite āpucchitasaññā, anāpatti.

863. Anāpatti āpucchā āsane abhinisīdati vā abhinipajjati vā, dhuvapaññatte, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

7. Sattamasikkhāpadaṃ

864. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhuniyo kosalesu janapade sāvatthiṃ gacchantiyo sāyaṃ aññataraṃ gāmaṃ upagantvā aññataraṃ brāhmaṇakulaṃ upasaṅkamitvā okāsaṃ yāciṃsu. Atha kho sā brāhmaṇī tā bhikkhuniyo etadavoca – ‘‘āgametha, ayye, yāva brāhmaṇo āgacchatī’’ti. Bhikkhuniyo – ‘‘yāva brāhmaṇo āgacchatī’’ti seyyaṃ santharitvā ekaccā nisīdiṃsu ekaccā nipajjiṃsu. Atha kho so brāhmaṇo rattiṃ āgantvā taṃ brāhmaṇiṃ etadavoca – ‘‘kā imā’’ti? ‘‘Bhikkhuniyo, ayyā’’ti. ‘‘Nikkaḍḍhatha imā muṇḍā bandhakiniyo’’ti, gharato nikkaḍḍhāpesi. Atha kho tā bhikkhuniyo sāvatthiṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā abhinisīdissantipi abhinipajjissantipī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā abhinisīdantipi abhinipajjantipīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā abhinisīdissantipi abhinipajjissantipi! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

865.‘‘Yāpana bhikkhunī vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdeyya vā abhinipajjeyya vā, pācittiya’’nti.

866.Yāpanāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Vikālo nāma atthaṅgate sūriye yāva aruṇuggamanā.

Kulaṃ nāma cattāri kulāni – khattiyakulaṃ, brāhmaṇakulaṃ, vessakulaṃ suddakulaṃ. Upasaṅkamitvāti tattha gantvā.

Sāmike anāpucchāti yo tasmiṃ kule manusso sāmiko dātuṃ, taṃ anāpucchā.

Seyyaṃ nāma antamaso paṇṇasanthāropi. Santharitvāti sayaṃ santharitvā. Santharāpetvāti aññaṃ santharāpetvā. Abhinisīdeyyāti tasmiṃ abhinisīdati, āpatti pācittiyassa. Abhinipajjeyyāti tasmiṃ abhinipajjati, āpatti pācittiyassa.

867. Anāpucchite anāpucchitasaññā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa. Anāpucchite vematikā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa. Anāpucchite āpucchitasaññā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa.

Āpucchite anāpucchitasaññā, āpatti dukkaṭassa. Āpucchite vematikā, āpatti dukkaṭassa. Āpucchite āpucchitasaññā, anāpatti.

868. Anāpatti āpucchā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdati vā abhinipajjati vā, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Sattamasikkhāpadaṃ niṭṭhitaṃ.

8. Aṭṭhamasikkhāpadaṃ

869. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhaddāya kāpilāniyā antevāsinī bhikkhunī bhaddaṃ kāpilāniṃ sakkaccaṃ upaṭṭheti. Bhaddā kāpilānī bhikkhuniyo etadavoca – ‘‘ayaṃ maṃ, ayye, bhikkhunī sakkacaṃ upaṭṭheti, imissāhaṃ cīvaraṃ dassāmī’’ti. Atha kho sā bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpesi – ‘‘ahaṃ kirāyye, ayyaṃ na sakkaccaṃ upaṭṭhemi, na kira me ayyā cīvaraṃ dassatī’’ti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpessatī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpetīti [ujjhāpesīti (ka.)]? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

870.‘‘Yā pana bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpeyya, pācittiya’’nti.

871.Yāpanāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Duggahitenāti aññathā gahitena [uggahitena (ka.)].

Dūpadhāritenāti aññathā upadhāritena.

Paranti upasampannaṃ ujjhāpeti, āpatti pācittiyassa.

872. Upasampannāya upasampannasaññā ujjhāpeti, āpatti pācittiyassa. Upasampannāya vematikā ujjhāpeti, āpatti pācittiyassa. Upasampannāya anupasampannasaññā ujjhāpeti, āpatti pācittiyassa.

Anupasampannaṃ ujjhāpeti, āpatti dukkaṭassa. Anupasampannāya upasampannasaññā, āpatti dukkaṭassa. Anupasampannāya vematikā, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā, āpatti dukkaṭassa.

873. Anāpatti ummattikāya, ādikammikāyāti.

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

9. Navamasikkhāpadaṃ

874. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo attano bhaṇḍakaṃ apassantiyo caṇḍakāḷiṃ bhikkhuniṃ etadavocuṃ – ‘‘apāyye, amhākaṃ, bhaṇḍakaṃ passeyyāsī’’ti? Caṇḍakāḷī bhikkhunī ujjhāyati khiyyati vipāceti – ‘‘ahameva nūna corī, ahameva nūna alajjinī, yā ayyāyo attano bhaṇḍakaṃ apassantiyo tā maṃ evamāhaṃsu – ‘apāyye, amhākaṃ bhaṇḍakaṃ passeyyāsī’ti? Sacāhaṃ, ayye, tumhākaṃ bhaṇḍakaṃ gaṇhāmi, assamaṇī homi, brahmacariyā cavāmi, nirayaṃ upapajjāmi; yā pana maṃ abhūtena evamāha sāpi assamaṇī hotu, brahmacariyā cavatu, nirayaṃ upapajjatū’’ti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā caṇḍakāḷī attānampi parampi nirayenapi brahmacariyenapi abhisapissatī’’ti…pe… saccaṃ kira, bhikkhave, caṇḍakāḷī bhikkhunī attānampi parampi nirayenapi brahmacariyenapi abhisapatīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, caṇḍakāḷī bhikkhunī attānampi parampi nirayenapi brahmacariyenapi abhisapissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

875.‘‘Yā pana bhikkhunī attānaṃ vā paraṃ vā nirayena vā brahmacariyena vā abhisapeyya, pācittiyya’’nti.

876.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Attānanti paccattaṃ. Paranti upasampannaṃ. Nirayena vā brahmacariyena vā abhisapati, āpatti pācittiyassa.

877. Upasampannāya upasampannasaññā nirayena vā brahmacariyena vā abhisapati, āpatti pācittiyassa. Upasampannāya vematikā nirayena vā brahmacariyena vā abhisapati, āpatti pācittiyassa. Upasampannāya anupasampannasaññā nirayena vā brahmacariyena vā abhisapati, āpatti pācittiyassa.

Tiracchānayoniyā vā pettivisayena vā manussadobhaggena vā abhisapati, āpatti dukkaṭassa. Anupasampannaṃ abhisapati, āpatti dukkaṭassa. Anupasampannāya upasampannasaññā, āpatti dukkaṭassa. Anupasampannāya vematikā, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā, āpatti dukkaṭassa.

878. Anāpatti atthapurekkhārāya, dhammapurekkhārāya, anusāsanipurekkhārāya, ummattikāya, ādikammikāyāti.

Navamasikkhāpadaṃ niṭṭhitaṃ.

10. Dasamasikkhāpadaṃ

879. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakāḷī bhikkhunī bhikkhunīhi saddhiṃ bhaṇḍitvā attānaṃ vadhitvā vadhitvā rodati. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā caṇḍakāḷī attānaṃ vadhitvā vadhitvā rodissatī’’ti…pe… saccaṃ kira, bhikkhave, caṇḍakāḷī bhikkhunī attānaṃ vadhitvā vadhitvā rodatīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, caṇḍakāḷī bhikkhunī attānaṃ vadhitvā vadhitvā rodissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

880.‘‘Yāpana bhikkhunī attānaṃ vadhitvā vadhitvā rodeyya, pācittiya’’nti.

881.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Attānanti paccattaṃ. Vadhitvā vadhitvā rodati, āpatti pācittiyassa. Vadhati na rodati, āpatti dukkaṭassa. Rodati na vadhati, āpatti dukkaṭassa.

882. Anāpatti ñātibyasanena vā bhogabyasanena vā rogabyasanena vā phuṭṭhā rodati na vadhati, ummattikāya, ādikammikāyāti.

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Andhakāravaggo dutiyo.

3. Naggavaggo

1. Paṭhamasikkhāpadaṃ

883. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā [mahāva. 350] bhikkhuniyo aciravatiyā nadiyā vesiyāhi saddhiṃ naggā ekatitthe nahāyanti. Vesiyā tā bhikkhuniyo uppaṇḍesuṃ – ‘‘kiṃ nu kho nāma tumhākaṃ, ayye, daharānaṃ [daharānaṃ daharānaṃ (sī.)] brahmacariyaṃ ciṇṇena, nanu nāma kāmā paribhuñjitabbā ! Yadā jiṇṇā bhavissatha tadā brahmacariyaṃ carissatha. Evaṃ tumhākaṃ ubho atthā pariggahitā bhavissantī’’ti. Bhikkhuniyo vesiyāhi uppaṇḍiyamānā maṅkū ahesuṃ. Atha kho tā bhikkhuniyo upassayaṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘tena hi, bhikkhave, bhikkhunīnaṃ sikkhāpadaṃ paññapessāmi dasa atthavase paṭicca – saṅghasuṭṭhutāya…pe… vinayānuggahāya. Evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

884.‘‘Yāpana bhikkhunī naggā nahāyeyya, pācittiya’’nti.

885.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Naggā nahāyeyyāti anivatthā vā apārutā vā nahāyati, payoge dukkaṭaṃ. Nahānapariyosāne āpatti pācittiyassa.

886. Anāpatti acchinnacīvarikāya vā naṭṭhacīvarikāya vā, āpadāsu, ummattikāya, ādikammikāyāti.

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

2. Dutiyasikkhāpadaṃ

887. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavatā bhikkhunīnaṃ [mahāva. 351] udakasāṭikā anuññātā hoti . Chabbaggiyā bhikkhuniyo – ‘‘bhagavatā udakasāṭikā anuññātā’’ti appamāṇikāyo udakasāṭikāyo dhāresuṃ [dhārenti (pāci. 531-545)]. Puratopi pacchatopi ākaḍḍhantā āhiṇḍanti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhuniyo appamāṇikāyo udakasāṭikāyo dhāressantī’’ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo appamāṇikāyo udakasāṭikāyo dhārentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo appamāṇikāyo udakasāṭikāyo dhāressanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

888.‘‘Udakasāṭikaṃ pana bhikkhuniyā kārayamānāya pamāṇikā kāretabbā. Tatridaṃ pamāṇaṃ – dīghaso catasso vidatthiyo, sugatavidatthiyā; tiriyaṃ dve vidatthiyo. Taṃ atikkāmentiyā chedanakaṃ pācittiya’’nti.

889.Udakasāṭikā nāma yāya nivatthā [nivatthāya (syā.)] nahāyati.

Kārayamānāyāti karontiyā vā kārāpentiyā vā.

Pamāṇikā kāretabbā. Tatridaṃ pamāṇaṃ – dīghaso catasso vidatthiyo, sugatavidatthiyā; tiriyaṃ dve vidatthiyo. Taṃ atikkāmetvā karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena chinditvā pācittiyaṃ desetabbaṃ.

890. Attanā vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa . Attanā vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa.

Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.

891. Anāpatti pamāṇikaṃ karoti, ūnakaṃ karoti, aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjati, vitānaṃ vā bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bibbohanaṃ vā karoti, ummattikāya, ādikammikāyāti.

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

3. Tatiyasikkhāpadaṃ

892. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarissā bhikkhuniyā mahagghe cīvaradusse cīvaraṃ dukkaṭaṃ hoti dussibbitaṃ. Thullanandā bhikkhunī taṃ bhikkhuniṃ etadavoca – ‘‘sundaraṃ kho idaṃ te, ayye, cīvaradussaṃ; cīvarañca kho dukkaṭaṃ dussibbita’’nti. ‘‘Visibbemi, ayye, sibbissasī’’ti? ‘‘Āmāyye, sibbissāmī’’ti. Atha kho sā bhikkhunī taṃ cīvaraṃ visibbetvā thullanandāya bhikkhuniyā adāsi. Thullanandā bhikkhunī – ‘‘sibbissāmi sibbissāmī’’ti neva sibbati na sibbāpanāya ussukkaṃ karoti. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā bhikkhuniyā cīvaraṃ visibbāpetvā neva sibbissati na sibbāpanāya ussukkaṃ karissatī’’ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī bhikkhuniyā cīvaraṃ visibbāpetvā neva sibbati na sibbāpanāya ussukkaṃ karotīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī bhikkhuniyā cīvaraṃ visibbāpetvā neva sibbissati na sibbāpanāya ussukkaṃ karissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

893.‘‘Yā pana bhikkhunī bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbeyya na sibbāpanāya ussukkaṃ kareyya, aññatra catūhapañcāhā, pācittiya’’nti.

894.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Bhikkhuniyāti aññāya bhikkhuniyā.

Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ.

Visibbetvāti sayaṃ visibbetvā. Visibbāpetvāti aññaṃ visibbāpetvā.

Sā pacchā anantarāyikinīti asati antarāye.

Neva sibbeyyāti na sayaṃ sibbeyya. Na sibbāpanāya ussukkaṃ kareyyāti na aññaṃ āṇāpeyya.

Aññatracatūhapañcāhāti ṭhapetvā catūhapañcāhaṃ. ‘‘Neva sibbissāmi na sibbāpanāya ussukkaṃ karissāmī’’ti dhuraṃ nikkhittamatte āpatti pācittiyassa.

895. Upasampannāya upasampannasaññā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbati na sibbāpanāya ussukkaṃ karoti, aññatra catūhapañcāhā, āpatti pācittiyassa. Upasampannāya vematikā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbati na sibbāpanāya ussukkaṃ karoti, aññatra catūhapañcāhā, āpatti pācittiyassa. Upasampannāya anupasampannasaññā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbati na sibbāpanāya ussukkaṃ karoti, aññatra catūhapañcāhā, āpatti pācittiyassa.

Aññaṃ parikkhāraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbati na sibbāpanāya ussukkaṃ karoti, aññatra catūhapañcāhā, āpatti dukkaṭassa . Anupasampannāya cīvaraṃ vā aññaṃ vā parikkhāraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbati na sibbāpanāya ussukkaṃ karoti, aññatra catūhapañcāhā, āpatti dukkaṭassa. Anupasampannāya upasampannasaññā, āpatti dukkaṭassa. Anupasampannāya vematikā, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā, āpatti dukkaṭassa.

896. Anāpatti sati antarāye, pariyesitvā na labhati, karontī catūhapañcāhaṃ atikkāmeti, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

4. Catutthasikkhāpadaṃ

897. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamanti. Tāni cīvarāni ciraṃ nikkhittāni kaṇṇakitāni honti. Tāni bhikkhuniyo otāpenti. Bhikkhuniyo tā bhikkhuniyo etadavocuṃ – ‘‘kassimāni , ayye, cīvarāni kaṇṇakitānī’’ti? Atha kho tā bhikkhuniyo bhikkhunīnaṃ etamatthaṃ ārocesuṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamissantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamantīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

898.‘‘Yā panabhikkhunī pañcāhikaṃ saṅghāṭicāraṃ[saṅghāṭivāraṃ (syā.)]atikkāmeyya, pācittiya’’nti.

899.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Pañcāhikaṃ saṅghāṭicāraṃ atikkāmeyyāti pañcamaṃ divasaṃ pañca cīvarāni neva nivāseti na pārupati na otāpeti, pañcamaṃ divasaṃ atikkāmeti, āpatti pācittiyassa.

900. Pañcāhātikkante atikkantasaññā, āpatti pācittiyassa. Pañcāhātikkante vematikā, āpatti pācittiyassa. Pañcāhātikkante anatikkantasaññā , āpatti pācittiyassa.

Pañcāhānatikkante atikkantasaññā, āpatti dukkaṭassa. Pañcāhānatikkante vematikā, āpatti dukkaṭassa. Pañcāhānatikkante anatikkantasaññā, anāpatti.

901. Anāpatti pañcamaṃ divasaṃ pañca cīvarāni nivāseti vā pārupati vā otāpeti vā, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Catutthasikkhāpadaṃ niṭṭhitaṃ.

5. Pañcamasikkhāpadaṃ

902. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā bhikkhunī piṇḍāya caritvā allacīvaraṃ pattharitvā vihāraṃ pāvisi. Aññatarā bhikkhunī taṃ cīvaraṃ pārupitvā gāmaṃ piṇḍāya pāvisi. Sā nikkhamitvā bhikkhuniyo pucchi – ‘‘apāyye, mayhaṃ cīvaraṃ passeyyāthā’’ti? Bhikkhuniyo tassā bhikkhuniyā etamatthaṃ ārocesuṃ. Atha kho sā bhikkhunī ujjhāyati khiyyati vipāceti – ‘‘kathañhi nāma bhikkhunī mayhaṃ cīvaraṃ anāpucchā pārupissatī’’ti! Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhunī bhikkhuniyā cīvaraṃ anāpucchā pārupissatī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhunī bhikkhuniyā cīvaraṃ anāpucchā pārupatīti [pārupīti (ka.)]? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhunī bhikkhuniyā cīvaraṃ anāpucchā pārupissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

903.‘‘Yā pana bhikkhunī cīvarasaṅkamanīyaṃ dhāreyya, pācittiya’’nti.

904.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Cīvarasaṅkamanīyaṃ nāma upasampannāya pañcannaṃ cīvarānaṃ aññataraṃ cīvaraṃ tassā vā adinnaṃ taṃ vā anāpucchā nivāseti vā pārupati vā, āpatti pācittiyassa.

905. Upasampannāya upasampannasaññā cīvarasaṅkamanīyaṃ dhāreti, āpatti pācittiyassa. Upasampannāya vematikā cīvarasaṅkamanīyaṃ dhāreti , āpatti pācittiyassa. Upasampannāya anupasampannasaññā cīvarasaṅkamanīyaṃ dhāreti, āpatti pācittiyassa .

Anupasampannāya cīvarasaṅkamanīyaṃ dhāreti, āpatti dukkaṭassa. Anupasampannāya upasampannasaññā , āpatti dukkaṭassa. Anupasampannāya vematikā, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā, āpatti dukkaṭassa.

906. Anāpatti sā vā deti, taṃ vā āpucchā nivāseti vā pārupati vā, acchinnacīvarikāya, naṭṭhacīvarikāya, āpadāsu, ummattikāya, ādikammikāyāti.

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

6. Chaṭṭhasikkhāpadaṃ

907. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandāya bhikkhuniyā upaṭṭhākakulaṃ thullanandaṃ bhikkhuniṃ etadavoca – ‘‘bhikkhunisaṅghassa, ayye, cīvaraṃ dassāmā’’ti. Thullanandā bhikkhunī – ‘‘tumhe bahukiccā bahukaraṇīyā’’ti antarāyaṃ akāsi. Tena kho pana samayena tassa kulassa gharaṃ ḍayhati. Te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā amhākaṃ deyyadhammaṃ antarāyaṃ karissati! Ubhayenāmha paribāhirā [parihīnā (sī.)], bhogehi ca puññena cā’’ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ . Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā gaṇassa cīvaralābhaṃ antarāyaṃ karissatī’’ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī gaṇassa cīvaralābhaṃ antarāyaṃ akāsīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī gaṇassa cīvaralābhaṃ antarāyaṃ karissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

908.‘‘Yā pana bhikkhunī gaṇassa cīvaralābhaṃ antarāyaṃ kareyya, pācittiya’’nti.

909.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Gaṇo nāma bhikkhunisaṅgho vuccati.

Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ.

Antarāyaṃkareyyāti ‘‘kathaṃ ime cīvaraṃ na [imaṃ cīvaraṃ (ka.)] dadeyyu’’nti antarāyaṃ karoti, āpatti pācittiyassa. Aññaṃ parikkhāraṃ antarāyaṃ karoti, āpatti dukkaṭassa. Sambahulānaṃ bhikkhunīnaṃ vā ekabhikkhuniyā vā anupasampannāya vā cīvaraṃ vā aññaṃ vā parikkhāraṃ antarāyaṃ karoti, āpatti dukkaṭassa.

910. Anāpatti ānisaṃsaṃ dassetvā nivāreti, ummattikāya, ādikammikāyāti.

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

7. Sattamasikkhāpadaṃ

911. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhunisaṅghassa akālacīvaraṃ uppannaṃ hoti. Atha kho bhikkhunisaṅgho taṃ cīvaraṃ bhājetukāmo sannipati. Tena kho pana samayena thullanandāya bhikkhuniyā antevāsiniyo bhikkhuniyo pakkantā honti. Thullanandā bhikkhunī tā bhikkhuniyo etadavoca – ‘‘ayye, bhikkhuniyo pakkantā, na tāva cīvaraṃ bhājīyissatī’’ti. Cīvaravibhaṅgaṃ paṭibāhi. Bhikkhuniyo na tāva cīvaraṃ bhājīyissatīti pakkamiṃsu [vipakkamiṃsu (syā.)]. Thullanandā bhikkhunī antevāsinīsu bhikkhunīsu āgatāsu taṃ cīvaraṃ bhājāpesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā dhammikaṃ cīvaravibhaṅgaṃ paṭibāhissatī’’ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī dhammikaṃ cīvaravibhaṅgaṃ paṭibāhatīti [paṭibāhīti (ka.)]? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī dhammikaṃ cīvaravibhaṅgaṃ paṭibāhissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

912.‘‘Yā pana bhikkhunī dhammikaṃ cīvaravibhaṅgaṃpaṭibāheyya, pācittiya’’nti.

913.Yāpanāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Dhammikonāma cīvaravibhaṅgo samaggo bhikkhunisaṅgho sannipatitvā bhājeti.

Paṭibāheyyāti kathaṃ imaṃ cīvaraṃ na bhājeyyāti [cīvaraṃ bhājeyyāti (ka.)] paṭibāhati, āpatti pācittiyassa.

914. Dhammike dhammikasaññā paṭibāhati, āpatti pācittiyassa. Dhammike vematikā paṭibāhati, āpatti dukkaṭassa. Dhammike adhammikasaññā paṭibāhati, anāpatti. Adhammike dhammikasaññā, āpatti dukkaṭassa. Adhammike vematikā, āpatti dukkaṭassa. Adhammike adhammikasaññā, anāpatti.

915. Anāpatti ānisaṃsaṃ dassetvā paṭibāhati, ummattikāya, ādikammikāyāti.

Sattamasikkhāpadaṃ niṭṭhitaṃ.

8. Aṭṭhamasikkhāpadaṃ

916. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī naṭānampi naṭakānampi laṅghakānampi sokajjhāyikānampi [sokasāyikānampi (sī.)] kumbhathūṇikānampi [kumbhathuṇikānampi (ka.)] samaṇacīvaraṃ deti – ‘‘mayhaṃ parisati [parisatiṃ (sī.)] vaṇṇaṃ bhāsathā’’ti. Naṭāpi naṭakāpi laṅghakāpi sokajjhāyikāpi kumbhathūṇikāpi thullanandāya bhikkhuniyā parisati vaṇṇaṃ bhāsanti – ‘‘ayyā thullanandā bahussutā bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ; detha ayyāya, karotha ayyāyā’’ti. Yā tā bhikkhuniyo appicchā, tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā agārikassa samaṇacīvaraṃ dassatī’’ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī agārikassa samaṇacīvaraṃ detīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī agārikassa samaṇacīvaraṃ dassati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

917.‘‘Yāpana bhikkhunī agārikassa vā paribbājakassa vā paribbājikāya vā samaṇacīvaraṃ dadeyya, pācittiya’’nti.

918.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Agāriko nāma yo koci agāraṃ ajjhāvasati.

Paribbājako nāma bhikkhuñca sāmaṇerañca ṭhapetvā yo koci paribbājakasamāpanno.

Paribbājikā nāma bhikkhuniñca sikkhamānañca sāmaṇeriñca ṭhapetvā yā kāci paribbājikasamāpannā.

Samaṇacīvaraṃ nāma kappakataṃ vuccati. Deti, āpatti pācittiyassa.

919. Anāpatti mātāpitūnaṃ deti, tāvakālikaṃ deti, ummattikāya, ādikammikāyāti.

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

9. Navamasikkhāpadaṃ

920. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandāya bhikkhuniyā upaṭṭhākakulaṃ thullanandaṃ bhikkhuniṃ etadavoca – ‘‘sace mayaṃ, ayye, sakkoma, bhikkhunisaṅghassa cīvaraṃ dassāmā’’ti. Tena kho pana samayena vassaṃvuṭṭhā bhikkhuniyo cīvaraṃ bhājetukāmā sannipatiṃsu. Thullanandā bhikkhunī tā bhikkhuniyo etadavoca – ‘‘āgametha, ayye, atthi bhikkhunisaṅghassa cīvarapaccāsā’’ti. Bhikkhuniyo thullanandaṃ bhikkhuniṃ etadavocuṃ – ‘‘gacchāyye, taṃ cīvaraṃ jānāhī’’ti. Thullanandā bhikkhunī yena taṃ kulaṃ tenupasaṅkami; upasaṅkamitvā te manusse etadavoca – ‘‘dethāvuso, bhikkhunisaṅghassa cīvara’’nti. ‘‘Na mayaṃ, ayye, sakkoma bhikkhunisaṅghassa cīvaraṃ dātu’’nti . Thullanandā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmessatī’’ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmetīti [atikkāmesīti (ka.)]? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmessati ! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

921.‘‘Yā pana bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmeyya, pācittiya’’nti.

922.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Dubbalacīvarapaccāsā nāma ‘‘sace mayaṃ sakkoma, dassāma karissāmā’’ti vācā bhinnā hoti.

Cīvarakālasamayo nāma anatthate kathine vassānassa pacchimo māso, atthate kathine pañca māsā.

Cīvarakālasamayaṃ atikkāmeyyāti anatthate kathine vassānassa pacchimaṃ divasaṃ atikkāmeti, āpatti pācittiyassa. Atthate kathine kathinuddhāradivasaṃ atikkāmeti, āpatti pācittiyassa.

923. Dubbalacīvare dubbalacīvarasaññā cīvarakālasamayaṃ atikkāmeti, āpatti pācittiyassa. Dubbalacīvare vematikā cīvarakālasamayaṃ atikkāmeti, āpatti dukkaṭassa. Dubbalacīvare adubbalacīvarasaññā cīvarakālasamayaṃ atikkāmeti, anāpatti.

Adubbalacīvare dubbalacīvarasaññā, āpatti dukkaṭassa. Adubbalacīvare vematikā, āpatti dukkaṭassa. Adubbalacīvare adubbalacīvarasaññā, anāpatti.

924. Anāpatti ānisaṃsaṃ dassetvā nivāreti, ummattikāya, ādikammikāyāti.

Navamasikkhāpadaṃ niṭṭhitaṃ.

10. Dasamasikkhāpadaṃ

925. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarena upāsakena saṅghaṃ uddissa vihāro kārāpito hoti. So tassa vihārassa mahe ubhatosaṅghassa akālacīvaraṃ dātukāmo hoti. Tena kho pana samayena ubhatosaṅghassa kathinaṃ atthataṃ hoti. Atha kho so upāsako saṅghaṃ upasaṅkamitvā kathinuddhāraṃ yāci. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, kathinaṃ uddharituṃ. Evañca pana bhikkhave kathinaṃ uddharitabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

926. ‘‘Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho kathinaṃ uddhareyya. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Saṅgho kathinaṃ uddharati. Yassāyasmato khamati kathinassa uddhāro, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Ubbhataṃ saṅghena kathinaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

927. Atha kho so upāsako bhikkhunisaṅghaṃ upasaṅkamitvā kathinuddhāraṃ yāci. Thullanandā bhikkhunī – ‘‘cīvaraṃ amhākaṃ bhavissatī’’ti kathinuddhāraṃ paṭibāhi. Atha kho so upāsako ujjhāyati khiyyati vipāceti – ‘‘kathañhi nāma bhikkhuniyo amhākaṃ kathinuddhāraṃ na dassantī’’ti! Assosuṃ kho bhikkhuniyo tassa upāsakassa ujjhāyantassa khiyyantassa vipācentassa. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā dhammikaṃ kathinuddhāraṃ paṭibāhissatī’’ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī dhammikaṃ kathinuddhāraṃ paṭibāhatīti [paṭibāhīti (ka.)]? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī dhammikaṃ kathinuddhāraṃ paṭibāhissati ! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

928.‘‘Yā pana bhikkhunī dhammikaṃ kathinuddhāraṃ paṭibāheyya, pācittiya’’nti.

929.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Dhammiko nāma kathinuddhāro samaggo bhikkhunisaṅgho sannipatitvā uddharati.

Paṭibāheyyāti ‘‘kathaṃ idaṃ kathinaṃ na uddhareyyā’’ti [kathinaṃ uddhareyyāti (ka.)] paṭibāhati, āpatti pācittiyassa.

930. Dhammike dhammikasaññā paṭibāhati, āpatti pācittiyassa. Dhammike vematikā paṭibāhati, āpatti dukkaṭassa. Dhammike adhammikasaññā paṭibāhati, anāpatti. Adhammike dhammikasaññā, āpatti dukkaṭassa. Adhammike vematikā, āpatti dukkaṭassa. Adhammike adhammikasaññā, anāpatti.

931. Anāpatti anisaṃsaṃ dassetvā paṭibāhati, ummattikāya, ādikammikāyāti .

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Naggavaggo tatiyo.

4. Tuvaṭṭavaggo

1. Paṭhamasikkhāpadaṃ

932. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . Tena kho pana samayena bhikkhuniyo dve ekamañce tuvaṭṭenti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo dve ekamañce tuvaṭṭessanti, seyyathāpi gihiniyo kāmabhoginiyo’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo dve ekamañce tuvaṭṭessantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo dve ekamañce tuvaṭṭentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo dve ekamañce tuvaṭṭessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

933.‘‘Yāpana bhikkhuniyo dve ekamañce tuvaṭṭeyyuṃ, pācittiya’’nti.

934.Yāpanāti yā yādisā…pe… bhikkhuniyoti upasampannāyo vuccanti.

Dve ekamañce tuvaṭṭeyyunti ekāya nipannāya aparā nipajjati, āpatti pācittiyassa. Ubho vā nipajjanti, āpatti pācittiyassa. Uṭṭhahitvā punappunaṃ nipajjanti, āpatti pācittiyassa.

935. Anāpatti ekāya nipannāya aparā nisīdati, ubho vā nisīdanti, ummattikānaṃ, ādikammikānanti.

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

2. Dutiyasikkhāpadaṃ

936. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo dve ekattharaṇapāvuraṇā tuvaṭṭenti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo dve ekattharaṇapāvuraṇā tuvaṭṭessanti, seyyathāpi gihiniyo kāmabhoginiyo’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo dve ekattharaṇapāvuraṇā tuvaṭṭessantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo dve ekattharaṇapāvuraṇā tuvaṭṭentīti? ‘‘Saccaṃ , bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo dve ekattharaṇapāvuraṇā tuvaṭṭessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

937.‘‘Yā pana bhikkhuniyo dve ekattharaṇapāvuraṇā tuvaṭṭeyyuṃ, pācittiya’’nti.

938.Yā panāti yā yādisā…pe… bhikkhuniyoti upasampannāyo vuccanti.

Dve ekattharaṇapāvuraṇā tuvaṭṭeyyunti taññeva attharitvā taññeva pārupanti, āpatti pācittiyassa.

939. Ekattharaṇapāvuraṇe ekattharaṇapāvuraṇasaññā tuvaṭṭenti, āpatti pācittiyassa. Ekattharaṇapāvuraṇe vematikā tuvaṭṭenti, āpatti pācittiyassa. Ekattharaṇapāvuraṇe nānattharaṇapāvuraṇasaññā tuvaṭṭenti, āpatti pācittiyassa.

Ekattharaṇe nānāpāvuraṇe [nānāpāvuraṇasaññā (ka.)], āpatti dukkaṭassa. Nānattharaṇe ekapāvuraṇe [ekapāvuraṇasaññā (ka.)], āpatti dukkaṭassa. Nānattharaṇapāvuraṇe ekattharaṇapāvuraṇasaññā, āpatti dukkaṭassa. Nānattharaṇapāvuraṇe vematikā, āpatti dukkaṭassa. Nānattharaṇapāvuraṇe nānattharaṇapāvuraṇasaññā, anāpatti.

940. Anāpatti vavatthānaṃ dassetvā nipajjanti, ummattikānaṃ, ādikammikānanti.

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

3. Tatiyasikkhāpadaṃ

941. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ. Bhaddāpi kāpilānī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ uḷārasambhāvitā. Manussā – ‘‘ayyā bhaddā kāpilānī bahussutā bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ uḷārasambhāvitā’’ti bhaddaṃ kāpilāniṃ paṭhamaṃ payirupāsitvā, pacchā thullanandaṃ bhikkhuniṃ payirupāsanti. Thullanandā bhikkhunī issāpakatā – ‘‘imā kira appicchā santuṭṭhā pavivittā asaṃsaṭṭhā yā imā saññattibahulā viññattibahulā viharantī’’ti bhaddāya kāpilāniyā purato caṅkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti uddisatipi uddisāpetipi sajjhāyampi karoti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā ayyāya bhaddāya kāpilāniyā sañcicca aphāsuṃ karissatī’’ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī bhaddāya kāpilāniyā sañcicca aphāsuṃ karotīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī bhaddāya kāpilāniyā sañcicca aphāsuṃ karissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

942.‘‘Yā pana bhikkhunī bhikkhuniyā sañcicca aphāsuṃ kareyya, pācittiya’’nti.

943.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Bhikkhuniyāti aññāya bhikkhuniyā.

Sañciccāti jānantī sañjānantī cecca abhivitaritvā vītikkamo.

Aphāsuṃ kareyyāti – ‘‘iminā imissā aphāsu bhavissatī’’ti anāpucchā purato caṅkamati vā tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti uddisati vā uddisāpeti vā sajjhāyaṃ vā karoti, āpatti pācittiyassa.

944. Upasampannāya upasampannasaññā sañcicca aphāsuṃ karoti, āpatti pācittiyassa. Upasampannāya vematikā sañcicca aphāsuṃ karoti, āpatti pācittiyassa. Upasampannāya anupasampannasaññā sañcicca aphāsuṃ karoti, āpatti pācittiyassa.

Anupasampannāya sañcicca aphāsuṃ karoti, āpatti dukkaṭassa. Anupasampannāya upasampannasaññā, āpatti dukkaṭassa. Anupasampannāya vematikā, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā, āpatti dukkaṭassa.

945. Anāpatti na aphāsuṃ kattukāmā āpucchā purato caṅkamati vā tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti uddisati vā uddisāpeti vā sajjhāyaṃ vā karoti, ummattikāya, ādikammikāyāti.

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

4. Catutthasikkhāpadaṃ

946. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī dukkhitaṃ sahajīviniṃ neva upaṭṭheti na upaṭṭhāpanāya ussukkaṃ karoti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā dukkhitaṃ sahajīviniṃ neva upaṭṭhessati na upaṭṭhāpanāya ussukkaṃ karissatī’’ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī dukkhitaṃ sahajīviniṃ neva upaṭṭheti na upaṭṭhāpanāya ussukkaṃ karotīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī dukkhitaṃ sahajīviniṃ neva upaṭṭhessati na upaṭṭhāpanāya ussukkaṃ karissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

947.‘‘Yā pana bhikkhunī dukkhitaṃ sahajīviniṃ neva upaṭṭheyya na upaṭṭhāpanāya ussukkaṃ kareyya, pācittiya’’nti.

948.Yāpanāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Dukkhitā nāma gilānā vuccati.

Sahajīvinī nāma saddhivihārinī vuccati.

Neva upaṭṭheyyāti na sayaṃ upaṭṭheyya.

Na upaṭṭhāpanāya ussukkaṃ kareyyāti na aññaṃ āṇāpeyya .

‘‘Neva upaṭṭhessāmi, na upaṭṭhāpanāya ussukkaṃ karissāmī’’ti dhuraṃ nikkhittamatte āpatti pācittiyassa. Antevāsiniṃ vā anupasampannaṃ vā neva upaṭṭheti, na upaṭṭhāpanāya ussukkaṃ karoti, āpatti dukkaṭassa.

949. Anāpatti sati antarāye, pariyesitvā na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Catutthasikkhāpadaṃ niṭṭhitaṃ.

5. Pañcamasikkhāpadaṃ

950. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhaddā kāpilānī sākete vassaṃ upagatā hoti. Sā kenacideva karaṇīyena ubbāḷhā thullanandāya bhikkhuniyā santike dūtaṃ pāhesi – ‘‘sace me ayyā thullanandā upassayaṃ dadeyya āgaccheyyāmahaṃ sāvatthi’’nti. Thullanandā bhikkhunī evamāha – ‘‘āgacchatu, dassāmī’’ti. Atha kho bhaddā kāpilānī sāketā sāvatthiṃ agamāsi. Thullanandā bhikkhunī bhaddāya kāpilāniyā upassayaṃ adāsi. Tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ. Bhaddāpi kāpilānī bahussutā [bahussutāyeva (ka.)] hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ uḷārasambhāvitā. Manussā – ‘‘ayyā bhaddā kāpilānī bahussutā bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ uḷārasambhāvitā’’ti bhaddaṃ kāpilāniṃ paṭhamaṃ payirupāsitvā pacchā thullanandaṃ bhikkhuniṃ payirupāsanti. Thullanandā bhikkhunī issāpakatā – ‘‘imā kira appicchā santuṭṭhā pavivittā asaṃsaṭṭhā yā imā saññattibahulā viññattibahulā viharantī’’ti kupitā anattamanā bhaddaṃ kāpilāniṃ upassayā nikkaḍḍhi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā ayyāya bhaddāya kāpilāniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhissatī’’ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī bhaddāya kāpilāniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhatīti [nikkaḍḍhīti (ka.)]? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī bhaddāya kāpilāniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

951.‘‘Yā pana bhikkhunī bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā, pācittiya’’nti.

952.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Bhikkhuniyāti aññāya bhikkhuniyā. Upassayo nāma kavāṭabaddho vuccati. Datvāti sayaṃ datvā. Kupitā anattamanāti anabhiraddhā āhatacittā khilajātā.

Nikkaḍḍheyyāti gabbhe gahetvā pamukhaṃ nikkaḍḍhati, āpatti pācittiyassa. Pamukhe gahetvā bahi nikkaḍḍhati, āpatti pācittiyassa. Ekena payogena bahukepi dvāre atikkāmeti, āpatti pācittiyassa.

Nikkaḍḍhāpeyyāti aññaṃ āṇāpeti, āpatti pācittiyassa [ettha ‘‘āpatti dukkaṭassā’’ti sabbattha dissati, bhikkhuvibhaṅge pana idisesu āṇattisahagatasikkhāpadesu ‘‘aññaṃ āṇāpeti āpatti pācittiyassā’’ti āgatattā tamanuvattitvā visodhitamidaṃ]. Sakiṃ āṇattā bahukepi dvāre atikkāmeti, āpatti pācittiyassa.

953. Upasampannāya upasampannasaññā upassayaṃ datvā kupitā anattamanā nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti pācittiyassa. Upasampannāya vematikā upassayaṃ datvā kupitā anattamanā nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti pācittiyassa. Upasampannāya anupasampannasaññā upassayaṃ datvā kupitā anattamanā nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti pācittiyassa.

Tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. Akavāṭabaddhā nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. Tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. Anupasampannaṃ kavāṭabaddhā vā akavāṭabaddhā vā nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. Tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. Anupasampannāya upasampannasaññā, āpatti dukkaṭassa. Anupasampannāya vematikā, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā, āpatti dukkaṭassa.

954. Anāpatti alajjiniṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, ummattikaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, bhaṇḍanakārikaṃ kalahakārikaṃ vivādakārikaṃ bhassakārikaṃ saṅghe adhikaraṇakārikaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, antevāsiniṃ vā saddhivihāriniṃ vā na sammā vattantiṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, ummattikāya, ādikammikāyāti.

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

6. Chaṭṭhasikkhāpadaṃ

955. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakāḷī bhikkhunī saṃsaṭṭhā viharati gahapatināpi gahapatiputtenapi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā caṇḍakāḷī saṃsaṭṭhā viharissati gahapatināpi gahapatiputtenapī’’ti…pe… saccaṃ kira, bhikkhave, caṇḍakāḷī bhikkhunī saṃsaṭṭhā viharati gahapatināpi gahapatiputtenapīti ? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave , caṇḍakāḷī bhikkhunī saṃsaṭṭhā viharissati gahapatināpi gahapatiputtenapi! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

956.‘‘Yāpana bhikkhunī saṃsaṭṭhā vihareyya gahapatinā vā gahapatiputtena vā sā bhikkhunī bhikkhunīhi evamassa vacanīyā – ‘māyye, saṃsaṭṭhā vihari gahapatināpi gahapatiputtenapi. Viviccāyye; vivekaññeva bhaginiyā saṅgho vaṇṇetī’ti. Evañca [evañca pana (ka.)] sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsīyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ; no ce paṭinissajjeyya, pācittiya’’nti.

957.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Saṃsaṭṭhā nāma ananulomikena kāyikavācasikena saṃsaṭṭhā.

Gahapati nāma yo koci agāraṃ ajjhāvasati.

Gahapatiputto nāma ye keci [yo koci (ka.)] puttabhātaro.

Sā bhikkhunīti yā sā saṃsaṭṭhā bhikkhunī.

Bhikkhunīhīti aññāhi bhikkhunīhi. Yā passanti yā suṇanti tāhi vattabbā – ‘‘māyye, saṃsaṭṭhā vihari gahapatināpi gahapatiputtenapi. Viviccāyye; vivekaññeva bhaginiyā saṅgho vaṇṇetī’’ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjati, iccetaṃ kusalaṃ; no ce paṭinissajjati, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. Sā bhikkhunī saṅghamajjhampi ākaḍḍhitvā vattabbā – ‘‘māyye , saṃsaṭṭhā vihari gahapatināpi gahapatiputtenapi. Viviccāyye; vivekaññevabhaginiyā saṅgho vaṇṇetī’’ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjati, iccetaṃ kusalaṃ; no ce paṭinissajjati, āpatti dukkaṭassa. Sā bhikkhunī samanubhāsitabbā. Evañca pana, bhikkhave, samanubhāsitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

958. ‘‘Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā bhikkhunī saṃsaṭṭhā viharati gahapatināpi gahapatiputtenapi. Sā taṃ vatthuṃ na paṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.

‘‘Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā bhikkhunī saṃsaṭṭhā viharati gahapatināpi gahapatiputtenapi. Sā taṃ vatthuṃ na paṭinissajjati. Saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Samanubhaṭṭhā saṅghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya; khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne āpatti pācittiyassa.

959. Dhammakamme dhammakammasaññā na paṭinissajjati, āpatti pācittiyassa. Dhammakamme vematikā na paṭinissajjati, āpatti pācittiyassa. Dhammakamme adhammakammasaññā na paṭinissajjati, āpatti pācittiyassa.

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

960. Anāpatti asamanubhāsantiyā, paṭinissajjantiyā, ummattikāya, ādikammikāyāti.

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

7. Sattamasikkhāpadaṃ

961. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ caranti. Dhuttā dūsenti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carissantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carantīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

962.‘‘Yā pana bhikkhunī antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ careyya, pācittiya’’nti.

963.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Antoraṭṭheti yassa vijite viharati, tassa raṭṭhe.

Sāsaṅkaṃ nāma tasmiṃ magge corānaṃ niviṭṭhokāso dissati, bhuttokāso dissati, ṭhitokāso dissati, nisinnokāso dissati, nipannokāso dissati.

Sappaṭibhayaṃ nāma tasmiṃ magge corehi manussā hatā dissanti, viluttā dissanti, ākoṭitā dissanti.

Asatthikā nāma vinā satthena.

Cārikaṃ careyyāti kukkuṭasampāte gāme gāmantare gāmantare āpatti pācittiyassa. Agāmake araññe addhayojane addhayojane āpatti pācittiyassa.

964. Anāpatti satthena saha gacchati, kheme appaṭibhaye gacchati, āpadāsu, ummattikāya, ādikammikāyāti.

Sattamasikkhāpadaṃ niṭṭhitaṃ.

8. Aṭṭhamasikkhāpadaṃ

965. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ caranti. Dhuttā dūsenti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carissantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carantīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

966.‘‘Yā pana bhikkhunī tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ careyya, pācattiya’’nti.

967.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Tiroraṭṭheti yassa vijite viharati, taṃ ṭhapetvā aññassa raṭṭhe.

Sāsaṅkaṃ nāma tasmiṃ magge corānaṃ niviṭṭhokāso dissati, bhuttokāso dissati, ṭhitokāso dissati, nisinnokāso dissati, nipannokāso dissati.

Sappaṭibhayaṃ nāma tasmiṃ magge corehi manussā hatā dissanti, viluttā dissanti, ākoṭitā dissanti.

Asatthikā nāma vinā satthena.

Cārikaṃ careyyāti kukkuṭasampāte gāme gāmantare gāmantare, āpatti pācittiyassa. Agāmake araññe addhayojane addhayojane āpatti pācittiyassa.

968. Anāpatti satthena saha gacchati, kheme appaṭibhaye gacchati , āpadāsu, ummattikāya, ādikammikāyāti.

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

9. Navamasikkhāpadaṃ

969. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhikkhuniyo antovassaṃ cārikaṃ caranti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo antovassaṃ cārikaṃ carissanti haritāni tiṇāni ca sammaddantā, ekindriyaṃ jīvaṃ viheṭhentā, bahū khuddake pāṇe saṅghātaṃ āpādentā’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo antovassaṃ cārikaṃ carissantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo antovassaṃ cārikaṃ carantīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo antovassaṃ cārikaṃ carissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

970.‘‘Yā pana bhikkhunī antovassaṃ cārikaṃ careyya, pācittiya’’nti.

971.Yāpanāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Antovassanti purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā.

Cārikaṃcareyyāti kukkuṭasampāte gāme gāmantare gāmantare āpatti pācittiyassa. Agāmake araññe addhayojane addhayojane āpatti pācittiyassa.

972. Anāpatti sattāhakaraṇīyena gacchati, kenaci ubbāḷhā gacchati, āpadāsu, ummattikāya, ādikammikāyāti.

Navamasikkhāpadaṃ niṭṭhitaṃ.

10. Dasamasikkhāpadaṃ

973. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhikkhuniyo tattheva rājagahe vassaṃ vasanti, tattha hemantaṃ, tattha gimhaṃ. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘āhundarikā bhikkhunīnaṃ disā andhakārā, na imāsaṃ disā pakkhāyantī’’ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘tena hi, bhikkhave, bhikkhunīnaṃ sikkhāpadaṃ paññapessāmi dasa atthavase paṭicca – saṅghasuṭṭhutāya…pe… saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

974.‘‘Yā pana bhikkhunī vassaṃvuṭṭhā cārikaṃ na pakkameyya antamaso chappañcayojanānipi, pācittiya’’nti.

975.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Vassaṃvuṭṭhā nāma purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ vuṭṭhā.

‘‘Cārikaṃ na pakkamissāmi antamaso chappañcayojanānipī’’ti dhuraṃ nikkhittamatte āpatti pācittiyassa.

976. Anāpatti sati antarāye, pariyesitvā dutiyikaṃ bhikkhuniṃ na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Tuvaṭṭavaggo catuttho.

5. Cittāgāravaggo

1. Paṭhamasikkhāpadaṃ

977. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rañño pasenadissa kosalassa uyyāne cittāgāre paṭibhānacittaṃ kataṃ hoti. Bahū manussā cittāgāraṃ dassanāya gacchanti. Chabbaggiyāpi bhikkhuniyo cittāgāraṃ dassanāya agamaṃsu. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo cittāgāraṃ dassanāya gacchissanti, seyyathāpi gihiniyo kāmabhoginiyo’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhuniyo cittāgāraṃ dassanāya gacchissantī’’ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo cittāgāraṃ dassanāya gacchantīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo cittāgāraṃ dassanāya gacchissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

978.‘‘Yā pana bhikkhunī rājāgāraṃ vā cittāgāraṃ vā ārāmaṃ vā uyyānaṃ vā pokkharaṇiṃ vā dassanāya gaccheyya, pācittiya’’nti.

979.Yāpanāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Rājāgāraṃ nāma yattha katthaci rañño kīḷituṃ ramituṃ kataṃ hoti.

Cittāgāraṃ nāma yattha katthaci manussānaṃ kīḷituṃ ramituṃ kataṃ hoti.

Ārāmo nāma yattha katthaci manussānaṃ kīḷituṃ ramituṃ kato hoti.

Uyyānaṃ nāma yattha katthaci manussānaṃ kīḷituṃ ramituṃ kataṃ hoti.

Pokkharaṇī nāma yattha katthaci manussānaṃ kīḷituṃ ramituṃ katā hoti.

980. Dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhitā passati, āpatti pācittiyassa. Dassanūpacāraṃ vijahitvā punappunaṃ passati, āpatti pācittiyassa. Ekamekaṃ dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhitā passati, āpatti pacittiyassa. Dassanūpacāraṃ vijahitvā punappunaṃ passati, āpatti pācittiyassa.

981. Anāpatti ārāme ṭhitā passati, gacchantī vā āgacchantī vā passati, sati karaṇīye gantvā passati, āpadāsu, ummattikāya, ādikammikāyāti.

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

2. Dutiyasikkhāpadaṃ

982. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo āsandimpi pallaṅkampi paribhuñjanti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo āsandimpi pallaṅkampi paribhuñjissanti, seyyathāpi gihiniyo kāmabhoginiyo’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ . Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo āsandimpi pallaṅkampi paribhuñjissantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo āsandimpi pallaṅkampi paribhuñjantīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo āsandimpi pallaṅkampi paribhuñjissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

983.‘‘Yā pana bhikkhunī āsandiṃ vā pallaṅkaṃ vā paribhuñjeyya, pācittiya’’nti.

984.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Āsandī nāma atikkantappamāṇā vuccati.

Pallaṅko nāma āharimehi [‘‘asaṃhārimehi’’ iti kaṅkhāvitaraṇiyā sameti] vāḷehi kato hoti.

Paribhuñjeyyāti tasmiṃ abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa.

985. Anāpatti āsandiyā pāde chinditvā paribhuñjati, pallaṅkassa vāḷe bhinditvā paribhuñjati, ummattikāya, ādikammikāyāti.

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

3. Tatiyasikkhāpadaṃ

986. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo suttaṃ kantanti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo suttaṃ kantissanti, seyyathāpi gihiniyo kāmabhoginiyo’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā …pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhuniyo suttaṃ kantissantī’’ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo suttaṃ kantantīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo suttaṃ kantissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

987.‘‘Yā pana bhikkhunī suttaṃ kanteyya, pācittiya’’nti.

988.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Suttaṃ nāma cha suttāni – khomaṃ, kappāsikaṃ, koseyyaṃ, kambalaṃ, sāṇaṃ, bhaṅgaṃ.

Kanteyyāti sayaṃ kantati, payoge dukkaṭaṃ. Ujjavujjave āpatti pācittiyassa.

989. Anāpatti kantitasuttaṃ kantati, ummattikāya, ādikammikāyāti.

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

4. Catutthasikkhāpadaṃ

990. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo gihiveyyāvaccaṃ karonti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo gihiveyyāvaccaṃ karissantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo gihiveyyāvaccaṃ karontīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo gihiveyyāvaccaṃ karissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

991.‘‘Yā pana bhikkhunī gihiveyyāvaccaṃ kareyya, pācittiya’’nti.

992.Yāpanāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Gihiveyyāvaccaṃ nāma agārikassa yāguṃ vā bhattaṃ vā khādanīyaṃ vā pacati, sāṭakaṃ vā veṭhanaṃ vā dhovati, āpatti pācittiyassa.

993. Anāpatti yāgupāne, saṅghabhatte, cetiyapūjāya, attano veyyāvaccakarassa yāguṃ vā bhattaṃ vā khādanīyaṃ vā pacati, sāṭakaṃ vā veṭhanaṃ vā dhovati, ummattikāya, ādikammikāyāti.

Catutthasikkhāpadaṃ niṭṭhitaṃ.

5. Pañcamasikkhāpadaṃ

994. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā bhikkhunī thullanandaṃ bhikkhuniṃ upasaṅkamitvā etadavoca – ‘‘ehāyye, imaṃ adhikaraṇaṃ vūpasamehī’’ti. Thullanandā bhikkhunī ‘sādhū’ti paṭissuṇitvā neva vūpasameti na vūpasamāya ussukkaṃ karoti. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā bhikkhuniyā – ‘ehāyye’, imaṃ adhikaraṇaṃ vūpasamehī’ti vuccamānā – ‘sādhū’ti paṭissuṇitvā, neva vūpasamessati na vūpasamāya ussukkaṃ karissatī’’ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī bhikkhuniyā – ‘‘ehāyye, imaṃ adhikaraṇaṃ vūpasamehī’’ti vuccamānā – ‘‘sādhū’’ti paṭissuṇitvā, neva vūpasameti na vūpasamāya ussukkaṃ karotīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī bhikkhuniyā – ‘‘ehāyye, imaṃ adhikaraṇaṃ vūpasamehī’’ti vuccamānā – ‘‘sādhū’’ti paṭissuṇitvā, neva vūpasamessati na vūpasamāya ussukkaṃ karissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

995.‘‘Yā pana bhikkhunī bhikkhuniyā – ‘ehāyye, imaṃ adhikaraṇaṃ vūpasamehī’ti vuccamānā – ‘sādhū’ti paṭissuṇitvā sā pacchā anantarāyikinī neva vūpasameyya na vūpasamāya ussukkaṃ kareyya, pācittiya’’nti.

996.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Bhikkhuniyāti aññāya bhikkhuniyā.

Adhikaraṇaṃ nāma cattāri adhikaraṇāni – vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ.

Ehāyye imaṃ adhikaraṇaṃ vūpasamehīti ehāyye imaṃ adhikaraṇaṃ vinicchehi.

Sāpacchā anantarāyikinīti asati antarāye.

Neva vūpasameyyāti na sayaṃ vūpasameyya.

Na vūpasamāya ussukkaṃ kareyyāti na aññaṃ āṇāpeyya. ‘‘Neva vūpasamessāmi na vūpasamāya ussukkaṃ karissāmī’’ti dhuraṃ nikkhittamatte, āpatti pācittiyassa.

997. Upasampannāya upasampannasaññā adhikaraṇaṃ neva vūpasameti na vūpasamāya ussukkaṃ karoti, āpatti pācittiyassa. Upasampannāya vematikā adhikaraṇaṃ neva vūpasameti, na vūpasamāya ussukkaṃ karoti, āpatti pācittiyassa. Upasampannāya anupasampannasaññā adhikaraṇaṃ neva vūpasameti, na vūpasamāya ussukkaṃ karoti, āpatti pācittiyassa.

Anupasampannāya adhikaraṇaṃ neva vūpasameti, na vūpasamāya ussukkaṃ karoti, āpatti dukkaṭassa. Anupasampannāya upasampannasaññā, āpatti dukkaṭassa. Anupasampannāya vematikā, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā, āpatti dukkaṭassa.

998. Anāpatti sati antarāye, pariyesitvā na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

6. Chaṭṭhasikkhāpadaṃ

999. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī naṭānampi naṭakānampi laṅghakānampi sokajjhāyikānampi kumbhathūṇikānampi sahatthā khādanīyaṃ bhojanīyaṃ deti – ‘‘mayhaṃ parisati vaṇṇaṃ bhāsathā’’ti. Naṭāpi naṭakāpi laṅghakāpi sokajjhāyikāpi kumbhathūṇikāpi thullanandāya bhikkhuniyā parisati vaṇṇaṃ bhāsanti – ‘‘ayyā thullanandā bahussutā bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ; detha ayyāya, karotha ayyāyā’’ti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – kathañhi nāma ayyā thullanandā agārikassa sahatthā khādanīyaṃ bhojanīyaṃ dassatīti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī agārikassa sahatthā khādanīyaṃ bhojanīyaṃ detīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī agārikassa sahatthā khādanīyaṃ bhojanīyaṃ dassati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1000.‘‘Yāpana bhikkhunī agārikassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyya, pācittiya’’nti.

1001.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Agāriko nāma yo koci agāraṃ ajjhāvasati.

Paribbājako nāma bhikkhuñca sāmaṇerañca ṭhapetvā yo koci paribbājakasamāpanno.

Paribbājikā nāma bhikkhuniñca sikkhamānañca sāmaṇeriñca ṭhapetvā yā kāci paribbājikasamāpannā.

Khādanīyaṃ nāma pañca bhojanāni – udakadantaponaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Bhojanīyaṃ nāma pañca bhojanāni – odano, kummāso, sattu, maccho, maṃsaṃ.

Dadeyyāti kāyena vā kāyapaṭibaddhena vā nissaggiyena vā deti, āpatti pācittiyassa. Udakadantaponaṃ deti, āpatti dukkaṭassa.

1002. Anāpatti dāpeti na deti, upanikkhipitvā deti, bāhirālepaṃ deti, ummattikāya, ādikammikāyāti.

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

7. Sattamasikkhāpadaṃ

1003. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī āvasathacīvaraṃ anissajjitvā paribhuñjati. Aññā utuniyo bhikkhuniyo na labhanti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā āvasathacīvaraṃ anissajjitvā paribhuñjissatī’’ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī āvasathacīvaraṃ anissajjitvā paribhuñjatīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī āvasathacīvaraṃ anissajjitvā paribhuñjissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1004.‘‘Yā pana bhikkhunī āvasathacīvaraṃ anissajjitvā paribhuñjeyya, pācittiya’’nti.

1005.Yāpanāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Āvasathacīvaraṃ nāma ‘‘utuniyo bhikkhuniyo paribhuñjantū’’ti dinnaṃ hoti.

Anissajjitvā paribhuñjeyyāti dvetisso rattiyo paribhuñjitvā catutthadivase dhovitvā bhikkhuniyā vā sikkhamānāya vā sāmaṇeriyā vā anissajjitvā paribhuñjati , āpatti pācittiyassa.

1006. Anissajjite anissajjitasaññā paribhuñjati, āpatti pācittiyassa. Anissajjite vematikā paribhuñjati, āpatti pācittiyassa. Anissajjite nissajjitasaññā paribhuñjati, āpatti pācittiyassa.

Nissajjite anissajjitasaññā, āpatti dukkaṭassa. Nissajjite vematikā, āpatti dukkaṭassa. Nissajjite nissajjitasaññā anāpatti.

1007. Anāpatti nissajjitvā paribhuñjati, puna pariyāyena paribhuñjati, aññā utuniyo bhikkhuniyo na honti, acchinnacīvarikāya, naṭṭhacīvarikāya, āpadāsu, ummattikāya, ādikammikāyāti.

Sattamasikkhāpadaṃ niṭṭhitaṃ.

8. Aṭṭhamasikkhāpadaṃ

1008. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkāmi. Tena kho pana samayena thullanandāya bhikkhuniyā āvasatho ḍayhati. Bhikkhuniyo evamāhaṃsu – ‘‘handāyye, bhaṇḍakaṃ nīharāmā’’ti. Ekaccā evamāhaṃsu – ‘‘na mayaṃ, ayye, nīharissāma. Yaṃ kiñci naṭṭhaṃ sabbaṃ amhe abhiyuñjissatī’’ti. Thullanandā bhikkhunī punadeva taṃ āvasathaṃ paccāgantvā bhikkhuniyo pucchi – ‘‘apāyye, bhaṇḍakaṃ nīharitthā’’ti? ‘‘Na mayaṃ, ayye, nīharimhā’’ti . Thullanandā bhikkhunī ujjhāyati khiyyati vipāceti – ‘‘kathañhi nāma bhikkhuniyo āvasathe ḍayhamāne bhaṇḍakaṃ na nīharissantī’’ti! Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā āvasathaṃ anissajjitvā cārikaṃ pakkamissatī’’ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkamatīti [pakkamīti (ka.)]? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkamissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1009.‘‘Yā pana bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkameyya, pācittiya’’nti.

1010.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Āvasatho nāma kavāṭabaddho vuccati.

Anissajjitvā cārikaṃ pakkameyyāti bhikkhuniyā vā sikkhamānāya vā sāmaṇeriyā vā anissajjitvā parikkhittassa āvasathassa parikkhepaṃ atikkāmentiyā āpatti pācittiyassa. Aparikkhittassa āvasathassa upacāraṃ atikkāmentiyā āpatti pācittiyassa.

1011. Anissajjite anissajjitasaññā pakkamati, āpatti pācittiyassa. Anissajjite vematikā pakkamati, āpatti pācittiyassa. Anissajjite nissajjitasaññā pakkamati, āpatti pācittiyassa.

Akavāṭabaddhaṃ anissajjitvā pakkamati, āpatti dukkaṭassa. Nissajjite anissajjitasaññā, āpatti dukkaṭassa. Nissajjite vematikā, āpatti dukkaṭassa. Nissajjite nissajjitasaññā, anāpatti.

1012. Anāpatti nissajjitvā pakkamati, sati antarāye, pariyesitvā na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

9. Navamasikkhāpadaṃ

1013. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇanti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo tiracchānavijjaṃ pariyāpuṇissanti, seyyathāpi gihiniyo kāmabhoginiyo’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇissantī’’ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇantīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1014.‘‘Yā pana bhikkhunī tiracchānavijjaṃ pariyāpuṇeyya, pācittiya’’nti.

1015.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Tiracchānavijjā[tiracchānavijjaṃ (ka.)] nāma yaṃ kiñci bāhirakaṃ anatthasaṃhitaṃ.

Pariyāpuṇeyyāti padena pariyāpuṇāti, pade pade āpatti pācittiyassa. Akkharāya pariyāpuṇāti, akkharakkharāya āpatti pācittiyassa.

1016. Anāpatti lekhaṃ pariyāpuṇāti, dhāraṇaṃ pariyāpuṇāti, guttatthāya parittaṃ pariyāpuṇāti, ummattikāya, ādikammikāyāti.

Navamasikkhāpadaṃ niṭṭhitaṃ.

10. Dasamasikkhāpadaṃ

1017. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo tiracchānavijjaṃ vācenti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo tiracchānavijjaṃ vācessanti, seyyathāpi gihiniyo kāmabhoginiyo’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhuniyo tiracchānavijjaṃ vācessantī’’ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo tiracchānavijjaṃ vācentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo tiracchānavijjaṃ vācessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1018.‘‘Yā pana bhikkhunī tiracchānavijjaṃ vāceyya, pācittiya’’nti.

1019.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Tiracchānavijjā[tiracchānavijjaṃ (ka.)] nāma yaṃ kiñci bāhirakaṃ anatthasaṃhitaṃ.

Vāceyyāti padena vāceti, pade pade āpatti pācittiyassa. Akkharāya vāceti, akkharakkharāya āpatti pācittiyassa.

1020. Anāpatti lekhaṃ vāceti, dhāraṇaṃ vāceti, guttatthāya parittaṃ vāceti, ummattikāya, ādikammikāyāti.

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Cittāgāravaggo pañcamo.

6. Ārāmavaggo

1. Paṭhamasikkhāpadaṃ

1021. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhū gāmakāvāse ekacīvarā cīvarakammaṃ karonti. Bhikkhuniyo anāpucchā ārāmaṃ pavisitvā yena te bhikkhū tenupasaṅkamiṃsu. Bhikkhū ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo anāpucchā ārāmaṃ pavisissantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo anāpucchā ārāmaṃ pavisantīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo anāpucchā ārāmaṃ pavisissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

‘‘Yā pana bhikkhunī anāpucchā ārāmaṃ paviseyya, pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

1022. Tena kho pana samayena te bhikkhū tamhā āvāsā pakkamiṃsu. Bhikkhuniyo – ‘‘ayyā pakkantā’’ti, ārāmaṃ nāgamaṃsu. Atha kho te bhikkhū punadeva taṃ āvāsaṃ paccāgacchiṃsu. Bhikkhuniyo – ‘‘ayyā āgatā’’ti, āpucchā ārāmaṃ pavisitvā yena te bhikkhū tenupasaṅkamiṃsu; upasaṅkamitvā te bhikkhū abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā bhikkhuniyo te bhikkhū etadavocuṃ – ‘‘kissa tumhe, bhaginiyo, ārāmaṃ neva sammajjittha na pānīyaṃ paribhojanīyaṃ upaṭṭhāpitthāti? Bhagavatā, ayyā, sikkhāpadaṃ paññattaṃ [paññattaṃ hoti (ka.)] hoti – ‘‘na anāpucchā ārāmo pavisitabbo’’ti. Tena mayaṃ na āgamimhā’’ti. Bhagavato etamatthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, santaṃ bhikkhuṃ āpucchā ārāmaṃ pavisituṃ. Evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

‘‘Yā pana bhikkhunī santaṃ bhikkhuṃ anāpucchā ārāmaṃ paviseyya, pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

1023. Tena kho pana samayena te bhikkhū tamhā āvāsā pakkamitvā punadeva taṃ āvāsaṃ paccāgacchiṃsu. Bhikkhuniyo – ‘‘ayyā pakkantā’’ti anāpucchā ārāmaṃ pavisiṃsu. Tāsaṃ kukkuccaṃ ahosi – ‘‘bhagavatā sikkhāpadaṃ paññattaṃ – ‘na santaṃ bhikkhuṃ anāpucchā ārāmo pavisitabbo’ti. Mayañcamhā santaṃ bhikkhuṃ anāpucchā ārāmaṃ pavisimhā. Kacci nu kho mayaṃ pācittiyaṃ āpattiṃ āpannā’’ti…pe… bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1024.‘‘Yā pana bhikkhunī jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā paviseyya, pācittiya’’nti.

1025.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Jānāti nāma sāmaṃ vā jānāti, aññe vā tassā ārocenti, te vā ārocenti.

Sabhikkhuko nāma ārāmo yattha bhikkhū rukkhamūlepi vasanti.

Anāpucchā ārāmaṃ paviseyyāti bhikkhuṃ vā sāmaṇeraṃ vā ārāmikaṃ vā anāpucchā parikkhittassa ārāmassa parikkhepaṃ atikkāmentiyā āpatti pācittiyassa. Aparikkhittassa ārāmassa upacāraṃ okkamantiyā āpatti pācittiyassa.

1026. Sabhikkhuke sabhikkhukasaññā santaṃ bhikkhuṃ anāpucchā ārāmaṃ pavisati, āpatti pācittiyassa. Sabhikkhuke vematikā santaṃ bhikkhuṃ anāpucchā ārāmaṃ pavisati, āpatti dukkaṭassa. Sabhikkhuke abhikkhukasaññā santaṃ bhikkhuṃ anāpucchā ārāmaṃ pavisati, anāpatti.

Abhikkhuke sabhikkhukasaññā, āpatti dukkaṭassa. Abhikkhuke vematikā, āpatti dukkaṭassa. Abhikkhuke abhikkhukasaññā, anāpatti.

1027. Anāpatti santaṃ bhikkhuṃ āpucchā pavisati, asantaṃ bhikkhuṃ anāpucchā pavisati, sīsānulokikā gacchati, yattha bhikkhuniyo sannipatitā honti tattha gacchati, ārāmena maggo hoti, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

2. Dutiyasikkhāpadaṃ

1028. Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena āyasmato upālissa upajjhāyo āyasmā kappitako susāne viharati. Tena kho pana samayena chabbaggiyānaṃ bhikkhunīnaṃ mahattarā [mahantatarā (sī.)] bhikkhunī kālaṅkatā hoti. Chabbaggiyā bhikkhuniyo taṃ bhikkhuniṃ nīharitvā āyasmato kappitakassa vihārassa avidūre jhāpetvā thūpaṃ katvā gantvā tasmiṃ thūpe rodanti. Atha kho āyasmā kappitako tena saddena ubbāḷho taṃ thūpaṃ bhinditvā pakiresi. Chabbaggiyā bhikkhuniyo – ‘‘iminā kappitakena amhākaṃ ayyāya thūpo bhinno, handa naṃ ghātemā’’ti, mantesuṃ . Aññatarā bhikkhunī āyasmato upālissa etamatthaṃ ārocesi. Āyasmā upāli āyasmato kappitakassa etamatthaṃ ārocesi. Atha kho āyasmā kappitako vihārā nikkhamitvā nilīno acchi. Atha kho chabbaggiyā bhikkhuniyo yenāyasmato kappitakassa vihāro tenupasaṅkamiṃsu ; upasaṅkamitvā āyasmato kappitakassa vihāraṃ pāsāṇehi ca leḍḍūhi ca ottharāpetvā, ‘‘mato kappitako’’ti pakkamiṃsu.

Atha kho āyasmā kappitako tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi. Addasaṃsu kho chabbaggiyā bhikkhuniyo āyasmantaṃ kappitakaṃ piṇḍāya carantaṃ. Disvāna evamāhaṃsu – ‘‘ayaṃ kappitako jīvati, ko nu kho amhākaṃ mantaṃ saṃharī’’ti? Assosuṃ kho chabbaggiyā bhikkhuniyo – ‘‘ayyena kira upālinā amhākaṃ manto saṃhaṭo’’ti. Tā āyasmantaṃ upāliṃ akkosiṃsu – ‘‘kathañhi nāma ayaṃ kāsāvaṭo malamajjano nihīnajacco amhākaṃ mantaṃ saṃharissatī’’ti! Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhuniyo ayyaṃ upāliṃ akkosissantī’’ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo upāliṃ akkosantīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo upāliṃ akkosissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave , bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1029.‘‘Yā pana bhikkhunī bhikkhuṃ akkoseyya vā paribhāseyya vā, pācittiya’’nti.

1030.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Bhikkhunti upasampannaṃ. Akkoseyya vāti dasahi vā akkosavatthūhi akkosati etesaṃ vā aññatarena, āpatti pācittiyassa.

Paribhāseyya vāti bhayaṃ upadaṃseti, āpatti pācittiyassa.

1031. Upasampanne upasampannasaññā akkosati vā paribhāsati vā, āpatti pācittiyassa. Upasampanne vematikā akkosati vā paribhāsati vā, āpatti pācittiyassa. Upasampanne anupasampannasaññā akkosati vā paribhāsati vā, āpatti pācittiyassa.

Anupasampannaṃ akkosati vā paribhāsati vā, āpatti dukkaṭassa. Anupasampanne upasampannasaññā, āpatti dukkaṭassa. Anupasampanne vematikā, āpatti dukkaṭassa. Anupasampanne anupasampannasaññā, āpatti dukkaṭassa.

1032. Anāpatti atthapurekkhārāya, dhammapurekkhārāya, anusāsanipurekkhārāya, ummattikāya, ādikammikāyāti.

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

3. Tatiyasikkhāpadaṃ

1033. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakāḷī bhikkhunī bhaṇḍanakārikā hoti kalahakārikā vivādakārikā bhassakārikā saṅghe adhikaraṇakārikā. Thullanandā bhikkhunī tassā kamme karīyamāne paṭikkosati. Tena kho pana samayena thullanandā bhikkhunī gāmakaṃ agamāsi kenacideva karaṇīyena. Atha kho bhikkhunisaṅgho – ‘‘thullanandā bhikkhunī pakkantā’’ti caṇḍakāḷiṃ bhikkhuniṃ āpattiyā adassane ukkhipi. Thullanandā bhikkhunī gāmake taṃ karaṇīyaṃ tīretvā punadeva sāvatthiṃ paccāgacchi. Caṇḍakāḷī bhikkhunī thullanandāya bhikkhuniyā āgacchantiyā neva āsanaṃ paññapesi na pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipi; na paccuggantvā pattacīvaraṃ paṭiggahesi na pānīyena āpucchi. Thullanandā bhikkhunī caṇḍakāḷiṃ bhikkhuniṃ etadavoca – ‘‘kissa tvaṃ, ayye, mayi āgacchantiyā neva āsanaṃ paññapesi na pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipi; na paccuggantvā pattacīvaraṃ paṭiggahesi na pānīyena āpucchī’’ti? ‘‘Evañhetaṃ, ayye, hoti yathā taṃ anāthāyā’’ti. ‘‘Kissa pana tvaṃ, ayye, anāthā’’ti? ‘‘Imā maṃ, ayye, bhikkhuniyo – ‘‘ayaṃ anāthā appaññātā, natthi imissā kāci pativattā’’ti, āpattiyā adassane ukkhipiṃsū’’ti. Thullanandā bhikkhunī – ‘‘bālā etā abyattā etā netā jānanti kammaṃ vā kammadosaṃ vā kammavipattiṃ vā kammasampattiṃ vā’’ti, caṇḍīkatā gaṇaṃ paribhāsi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā caṇḍīkatā gaṇaṃ paribhāsissatī’’ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī caṇḍīkatā gaṇaṃ paribhāsatīti [paribhāsīti (ka.)]? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā …pe…kathañhi nāma, bhikkhave, thullanandā bhikkhunī caṇḍīkatā gaṇaṃ paribhāsissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1034.‘‘Yā pana bhikkhunī caṇḍīkatā gaṇaṃ paribhāseyya, pācittiya’’nti.

1035.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Caṇḍīkatā nāma kodhanā vuccati.

Gaṇo nāma bhikkhunisaṅgho vuccati.

Paribhāseyyāti ‘‘bālā etā abyattā etā netā jānanti kammaṃ vā kammadosaṃ vā kammavipattiṃ vā kammasampattiṃ vā’’ti paribhāsati, āpatti pācittiyassa. Sambahulā bhikkhuniyo vā ekaṃ bhikkhuniṃ vā anupasampannaṃ vā paribhāsati, āpatti dukkaṭassa.

1036. Anāpatti atthapurekkhārāya, dhammapurekkhārāya, anusāsanipurekkhārāya, ummattikāya, ādikammikāyāti.

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

4. Catutthasikkhāpadaṃ

1037. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro brāhmaṇo bhikkhuniyo nimantetvā bhojesi . Bhikkhuniyo bhuttāvī [bhuttāvinī (ka.)] pavāritā ñātikulāni gantvā ekaccā bhuñjiṃsu ekaccā piṇḍapātaṃ ādāya agamaṃsu. Atha kho so brāhmaṇo paṭivissake etadavoca – ‘‘bhikkhuniyo mayā ayyā santappitā, etha tumhepi santappessāmī’’ti. Te evamāhaṃsu – ‘‘kiṃ tvaṃ, ayyo, amhe santappessasi! Yāpi tayā nimantitā tāpi amhākaṃ gharāni āgantvā ekaccā bhuñjiṃsu ekaccā piṇḍapātaṃ ādāya agamaṃsū’’ti. Atha kho so brāhmaṇo ujjhāyati khiyyati vipāceti – ‘‘kathañhi nāma bhikkhuniyo amhākaṃ ghare bhuñjitvā aññatra bhuñjissanti, na cāhaṃ paṭibalo yāvadatthaṃ dātu’’nti! Assosuṃ kho bhikkhuniyo tassa brāhmaṇassa ujjhāyantassa khiyyantassa vipācentassa. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo bhuttāvī [bhuttāvinī (ka.)] pavāritā aññatra bhuñjissantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo bhuttāvī pavāritā aññatra bhuñjantīti ? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo bhuttāvī pavāritā aññatra bhuñjissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1038.‘‘Yā pana bhikkhunī nimantitā vā pavāritā vā khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiya’’nti.

1039.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Nimantitā nāma pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantitā.

Pavāritā nāma asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhitā abhiharati, paṭikkhepo paññāyati.

Khādanīyaṃ nāma pañca bhojanāni – yāguṃ yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Bhojanīyaṃ nāma pañca bhojanāni – odano, kummāso, sattu, maccho, maṃsaṃ.

‘‘Khādissāmi bhuñjissāmī’’ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

1040. Nimantite nimantitasaññā khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa. Nimantite vematikā khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa. Nimantite animantitasaññā khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa.

Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa…pe….

1041. Anāpatti nimantitā appavāritā, yāguṃ pivati, sāmike apaloketvā bhuñjati, yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjati, ummattikāya, ādikammikāyāti.

Catutthasikkhāpadaṃ niṭṭhitaṃ.

5. Pañcamasikkhāpadaṃ

1042. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā bhikkhunī sāvatthiyaṃ aññatarissā visikhāya piṇḍāya caramānā yena aññataraṃ kulaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho te manussā taṃ bhikkhuniṃ bhojetvā etadavocuṃ – ‘‘aññāpi, ayye, bhikkhuniyo āgacchantū’’ti. Atha kho sā bhikkhunī, ‘‘kathañhi nāma [kathaṃ aññā (syā.)] bhikkhuniyo nāgaccheyyu’’nti, bhikkhuniyo upasaṅkamitvā etadavoca – ‘‘amukasmiṃ, ayye, okāse vāḷā sunakhā caṇḍo balibaddo cikkhallo okāso. Mā kho tattha agamitthā’’ti. Aññatarāpi bhikkhunī tassā visikhāya piṇḍāya caramānā yena taṃ kulaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho te manussā taṃ bhikkhuniṃ bhojetvā etadavocuṃ – ‘‘kissa, ayye, bhikkhuniyo na āgacchantī’’ti? Atha kho sā bhikkhunī tesaṃ manussānaṃ etamatthaṃ ārocesi. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhunī kulaṃ maccharāyissatī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhunī kulaṃ maccharāyatīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhunī kulaṃ maccharāyissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1043.‘‘Yā pana bhikkhunī kulamaccharinī assa, pācittiya’’nti.

1044.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Kulaṃ nāma cattāri kulāni – khattiyakulaṃ, brāhmaṇakulaṃ, vessakulaṃ, suddakulaṃ.

Maccharinī assāti ‘‘kathaṃ bhikkhuniyo nāgaccheyyu’’nti bhikkhunīnaṃ santike kulassa avaṇṇaṃ bhāsati, āpatti pācittiyassa. Kulassa vā santike bhikkhunīnaṃ avaṇṇaṃ bhāsati, āpatti pācittiyassa.

1045. Anāpatti kulaṃ na maccharāyantī santaṃyeva ādīnavaṃ ācikkhati, ummattikāya, ādikammikāyāti.

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

6. Chaṭṭhasikkhāpadaṃ

1046. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhuniyo gāmakāvāse vassaṃvuṭṭhā sāvatthiṃ agamaṃsu. Bhikkhuniyo tā bhikkhuniyo etadavocuṃ – ‘‘katthāyyāyo vassaṃvuṭṭhā? Kacci ovādo iddho ahosī’’ti? ‘‘Natthayye, tattha bhikkhū; kuto ovādo iddho bhavissatī’’ti! Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo abhikkhuke āvāse vassaṃ vasissantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo abhikkhuke āvāse vassaṃ vasantīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave , bhikkhuniyo abhikkhuke āvāse vassaṃ vasissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1047.‘‘Yā pana bhikkhunī abhikkhuke āvāse vassaṃ vaseyya, pācittiya’’nti.

1048.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Abhikkhuko nāma āvāso na sakkā hoti ovādāya vā saṃvāsāya vā gantuṃ. ‘‘Vassaṃ vasissāmī’’ti senāsanaṃ paññapeti pānīyaṃ paribhojanīyaṃ upaṭṭhapeti pariveṇaṃ sammajjati, āpatti dukkaṭassa. Saha aruṇuggamanā āpatti pācittiyassa.

1049. Anāpatti vassupagatā bhikkhū pakkantā vā honti vibbhantā vā kālaṅkatā vā pakkhasaṅkantā vā, āpadāsu, ummattikāya, ādikammikāyāti.

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

7. Sattamasikkhāpadaṃ

1050. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhuniyo gāmakāvāse vassaṃvuṭṭhā sāvatthiṃ agamaṃsu. Bhikkhuniyo tā bhikkhuniyo etadavocuṃ – ‘‘katthāyyāyo vassaṃvuṭṭhā; kattha [kacci (syā.)] bhikkhusaṅgho pavārito’’ti ? ‘‘Na mayaṃ, ayye, bhikkhusaṅghaṃ pavāremā’’ti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo vassaṃvuṭṭhā bhikkhusaṅghaṃ na pavāressantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo vassaṃvuṭṭhā bhikkhusaṅghaṃ na pavārentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo vassaṃvuṭṭhā bhikkhusaṅghaṃ na pavāressanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1051.‘‘Yāpana bhikkhunī vassaṃvuṭṭhā ubhatosaṅghe tīhi ṭhānehi na pavāreyya diṭṭhena vā sutena vā parisaṅkāya vā, pācittiya’’nti.

1052.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Vassaṃvuṭṭhā nāma purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ vuṭṭhā. Ubhatosaṅghe tīhi ṭhānehi na pavāressāmi diṭṭhena vā sutena vā parisaṅkāya vā’’ti dhuraṃ nikkhittamatte āpatti pācittiyassa.

1053. Anāpatti sati antarāye, pariyesitvā na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Sattamasikkhāpadaṃ niṭṭhitaṃ.

8. Aṭṭhamasikkhāpadaṃ

1054. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhunupassayaṃ upasaṅkamitvā chabbaggiyā bhikkhuniyo ovadanti. Bhikkhuniyo chabbaggiyā bhikkhuniyo etadavocuṃ – ‘‘ethāyye ovādaṃ gamissāmā’’ti. ‘‘Yampi mayaṃ, ayye, gaccheyyāma ovādassa kāraṇā, ayyā chabbaggiyā idheva āgantvā amhe ovadantī’’ti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhuniyo ovādaṃ na gacchissantī’’ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo ovādaṃ na gacchantīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo ovādaṃ na gacchissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1055.‘‘Yāpana bhikkhunī ovādāya vā saṃvāsāya vā na gaccheyya, pācittiya’’nti.

1056.Yāpanāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Ovādo nāma aṭṭha garudhammā.

Saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā. Ovādāya vā saṃvāsāya vā na gacchissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa.

1057. Anāpatti sati antarāye, pariyesitvā dutiyikaṃ bhikkhuniṃ na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

9. Navamasikkhāpadaṃ

1058. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo uposathampi na pucchanti ovādampi na yācanti. Bhikkhū ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo uposathampi na pucchissanti ovādampi na yācissantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo ‘‘uposathampi na pucchanti ovādampi na yācantī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo uposathampi na pucchissanti ovādampi na yācissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1059.‘‘Anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsīsitabbā – uposathapucchakañca ovādūpasaṅkamanañca. Taṃ atikkāmentiyā pācittiya’’nti.

1060.Anvaddhamāsanti anuposathikaṃ. Uposatho nāma dve uposathā – cātuddasiko ca pannarasiko ca.

Ovādo nāma aṭṭha garudhammā. ‘‘Uposathampi na pucchissāmi ovādampi na yācissāmī’’ti dhuraṃ nikkhittamatte āpatti pācittiyassa.

1061. Anāpatti sati antarāye, pariyesitvā dutiyikaṃ bhikkhuniṃ na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Navamasikkhāpadaṃ niṭṭhitaṃ.

10. Dasamasikkhāpadaṃ

1062. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā bhedāpesi. Atha kho so puriso taṃ bhikkhuniṃ dūsetuṃ upakkami. Sā vissaramakāsi. Bhikkhuniyo upadhāvitvā taṃ bhikkhuniṃ etadavocuṃ – ‘‘kissa tvaṃ, ayye, vissaramakāsī’’ti? Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā bhedāpessatī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā bhedāpetīti [bhedāpesīti (ka.)]? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā bhedāpessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1063.‘‘Yā pana bhikkhunī pasākhe jātaṃ gaṇḍaṃ vā rudhitaṃ vā anapaloketvā saṅghaṃ vā gaṇaṃ vā purisena saddhiṃ ekenekā bhedāpeyya vā phālāpeyya vā dhovāpeyya vā ālimpāpeyya vā bandhāpeyya vā mocāpeyya vā, pācittiya’’nti.

1064.Yāpanāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Pasākhaṃ nāma adhonābhi ubbhajāṇumaṇḍalaṃ. Jātanti tattha jātaṃ. Gaṇḍo nāma yo koci gaṇḍo. Rudhitaṃ nāma yaṃ kiñci vaṇaṃ. Anapaloketvāti anāpucchā. Saṅgho nāma bhikkhunisaṅgho vuccati. Gaṇo nāma sambahulā bhikkhuniyo vuccanti. Puriso nāma manussapuriso, na yakkho, na peto, na tiracchānagato, viññū paṭibalo dūsetuṃ. Saddhinti ekato. Ekenekāti puriso ceva hoti bhikkhunī ca.

1065. ‘‘Bhindā’’ti āṇāpeti, āpatti dukkaṭassa. Bhinne āpatti pācittiyassa. ‘‘Phālehī’’ti āṇāpeti, āpatti dukkaṭassa. Phālite āpatti pācittiyassa. ‘‘Dhovā’’ti āṇāpeti , āpatti dukkaṭassa. Dhovite [dhote (syā.)] āpatti pācittiyassa. ‘‘Ālimpā’’ti āṇāpeti, āpatti dukkaṭassa. Litte [ālitte (syā.)] āpatti pācittiyassa. ‘‘Bandhāhī’’ti āṇāpeti, āpatti dukkaṭassa. Baddhe āpatti pācittiyassa. ‘‘Mocehī’’ti āṇāpeti, āpatti dukkaṭassa. Mutte āpatti pācittiyassa.

1066. Anāpatti apaloketvā bhedāpeti vā phālāpeti vā dhovāpeti vā ālimpāpeti vā bandhāpeti vā mocāpeti vā, yā kāci viññū dutiyikā [yā kāci viññū dutiyā (syā.), yo koci viññū dutiyo (ka.)] hoti, ummattikāya, ādikammikāyāti.

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Ārāmavaggo chaṭṭho.

7. Gabbhinīvaggo

1. Paṭhamasikkhāpadaṃ

1067. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo gabbhiniṃ vuṭṭhāpenti. Sā piṇḍāya carati. Manussā evamāhaṃsu – ‘‘dethāyyāya bhikkhaṃ , garubhārā [garugabbhā (syā.)] ayyā’’ti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo gabbhiniṃ vuṭṭhāpessantī’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo gabbhiniṃ vuṭṭhāpessantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo gabbhiniṃ vuṭṭhāpentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo gabbhiniṃ vuṭṭhāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1068.‘‘Yā pana bhikkhunī gabbhiniṃ vuṭṭhāpeyya, pācittiya’’nti.

1069.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Gabbhinī nāma āpannasattā vuccati. Vuṭṭhāpeyyāti upasampādeyya.

‘‘Vuṭṭhāpessāmī’’ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1070. Gabbhiniyā gabbhinisaññā vuṭṭhāpeti, āpatti pācittiyassa. Gabbhiniyā vematikā vuṭṭhāpeti, āpatti dukkaṭassa. Gabbhiniyā agabbhinisaññā vuṭṭhāpeti, anāpatti. Agabbhiniyā gabbhinisaññā , āpatti dukkaṭassa. Agabbhiniyā vematikā, āpatti dukkaṭassa. Agabbhiniyā agabbhinisaññā, anāpatti.

1071. Anāpatti gabbhiniṃ agabbhinisaññā vuṭṭhāpeti, agabbhiniṃ agabbhinisaññā vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

2. Dutiyasikkhāpadaṃ

1072. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo pāyantiṃ vuṭṭhāpenti. Sā piṇḍāya carati. Manussā evamāhaṃsu – ‘‘dethāyyāya bhikkhaṃ, sadutiyikā ayyā’’ti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo pāyantiṃ vuṭṭhāpessantī’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo pāyantiṃ vuṭṭhāpessantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo pāyantiṃ vuṭṭhāpentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo pāyantiṃ vuṭṭhāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1073.‘‘Yā pana bhikkhunī pāyantiṃ vuṭṭhāpeyya, pācittiya’’nti.

1074.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Pāyantī nāma mātā vā hoti [hotu (ka.)] dhāti [dhātī (sī. syā.)] vā.

Vuṭṭhāpeyyāti upasampādeyya.

‘‘Vuṭṭhāpessāmī’’ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1075. Pāyantiyā pāyantisaññā vuṭṭhāpeti, āpatti pācittiyassa. Pāyantiyā vematikā vuṭṭhāpeti, āpatti dukkaṭassa. Pāyantiyā apāyantisaññā vuṭṭhāpeti, anāpatti. Apāyantiyā pāyantisaññā, āpatti dukkaṭassa. Apāyantiyā vematikā, āpatti dukkaṭassa. Apāyantiyā apāyantisaññā, anāpatti.

1076. Anāpatti pāyantiṃ apāyantisaññā vuṭṭhāpeti, apāyantiṃ apāyantisaññā vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

3. Tatiyasikkhāpadaṃ

1077. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpenti. Tā bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpessantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpentī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpessanti! Netaṃ , bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiṃ dātuṃ. Evañca pana, bhikkhave, dātabbā. Tāya sikkhamānāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ahaṃ, ayye, itthannāmā itthannāmāya ayyāya sikkhamānā. Saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācāmī’’ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

1078. ‘‘Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya sikkhamānā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiṃ dadeyya. Esā ñatti.

‘‘Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya sikkhamānā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācati. Saṅgho itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiṃ deti. Yassā ayyāya khamati itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiyā dānaṃ, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.

‘‘Dinnā saṅghena itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

1079. Sā sikkhamānā ‘‘evaṃ vadehī’’ti vattabbā – ‘‘pāṇātipātā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi. Adinnādānā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi. Abrahmacariyā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi. Musāvādā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi. Surāmerayamajjappamādaṭṭhānā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi. Vikālabhojanā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmī’’ti.

Atha kho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1080.‘‘Yā pana bhikkhunī dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpeyya, pācittiya’’nti.

1081.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Dvevassānīti dve saṃvaccharāni. Asikkhitasikkhā nāma sikkhā vā na dinnā hoti, dinnā vā sikkhā kupitā. Vuṭṭhāpeyyāti upasampādeyya.

‘‘Vuṭṭhāpessāmī’’ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1082. Dhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme vematikā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa.

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

1083. Anāpatti dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

4. Catutthasikkhāpadaṃ

1084. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpenti. Bhikkhuniyo evamāhaṃsu – ‘‘etha, sikkhamānā, imaṃ jānātha, imaṃ detha, imaṃ āharatha, iminā attho, imaṃ kappiyaṃ karothā’’ti. Tā evamāhaṃsu – ‘‘na mayaṃ, ayye, sikkhamānā. Bhikkhuniyo maya’’nti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpessantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammutiṃ dātuṃ. Evañca pana, bhikkhave, dātabbā. Tāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘‘ahaṃ , ayye, itthannāmā itthannāmāya ayyāya dve vassāni chasu dhammesu sikkhitasikkhā sikkhamānā saṅghaṃ vuṭṭhānasammutiṃ yācāmī’’ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

1085. ‘‘Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya dve vassāni chasu dhammesu sikkhitasikkhā sikkhamānā saṅghaṃ vuṭṭhānasammutiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammutiṃ dadeyya. Esā ñatti.

‘‘Suṇātu me , ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya dve vassāni chasu dhammesu sikkhitasikkhā sikkhamānā saṅghaṃ vuṭṭhānasammutiṃ yācati. Saṅgho itthannāmāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammutiṃ deti. Yassā ayyāya khamati itthannāmāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammutiyā dānaṃ, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.

‘‘Dinnā saṅghena itthannāmāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammuti; khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Atha kho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1086.‘‘Yāpana bhikkhunī dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpeyya, pācittiya’’nti.

1087.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Dvevassānīti dve saṃvaccharāni. Sikkhitasikkhā nāma chasu dhammesu sikkhitasikkhā. Asammatā nāma ñattidutiyena kammena vuṭṭhānasammuti na dinnāhoti. Vuṭṭhāpeyyāti upasampādeyya.

‘‘Vuṭṭhāpessāmī’’ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1088. Dhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme vematikā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa.

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

1089. Anāpatti dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena sammataṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Catutthasikkhāpadaṃ niṭṭhitaṃ.

5. Pañcamasikkhāpadaṃ

1090. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . Tena kho pana samayena bhikkhuniyo ūnadvādasavassaṃ gihigataṃ vuṭṭhāpenti. Tā akkhamā honti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ. Uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātikā honti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo ūnadvādasavassaṃ gihigataṃ vuṭṭhāpessantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo ūnadvādasavassaṃ gihigataṃ vuṭṭhāpentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo ūnadvādasavassaṃ gihigataṃ vuṭṭhāpessanti! Ūnadvādasavassā [ūnadvādasavassāhi (ka.)], bhikkhave, gihigatā akkhamā hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ. Uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātikā hoti. Dvādasavassāva [dvādasavassā ca (syā. ka.)] kho, bhikkhave, gihigatā khamā hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ. Uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātikā hoti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1091.‘‘Yā pana bhikkhunī ūnadvādasavassaṃ gihigataṃ vuṭṭhāpeyya, pācittiya’’nti.

1092.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Ūnadvādasavassā nāma appattadvādasavassā. Gihigatā nāma purisantaragatā vuccati. Vuṭṭhāpeyyāti upasampādeyya.

‘‘Vuṭṭhāpessāmī’’ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1093. Ūnadvādasavassāya ūnadvādasavassasaññā vuṭṭhāpeti, āpatti pācittiyassa. Ūnadvādasavassāya vematikā vuṭṭhāpeti, āpatti dukkaṭassa. Ūnadvādasavassāya paripuṇṇasaññā vuṭṭhāpeti, anāpatti.

Paripuṇṇadvādasavassāya ūnadvādasavassasaññā, āpatti dukkaṭassa. Paripuṇṇadvādasavassāya vematikā, āpatti dukkaṭassa. Paripuṇṇadvādasavassāya paripuṇṇasaññā, anāpatti.

1094. Anāpatti ūnadvādasavassaṃ paripuṇṇasaññā vuṭṭhāpeti, paripuṇṇadvādasavassaṃ paripuṇṇasaññā vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

6. Chaṭṭhasikkhāpadaṃ

1095. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpenti. Tā bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpessantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhāsammutiṃ dātuṃ. Evañca pana, bhikkhave, dātabbā. Tāya paripuṇṇadvādasavassāya gihigatāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ahaṃ, ayye, itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā gihigatā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācāmī’’ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

1096. ‘‘Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā gihigatā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhāsammutiṃ dadeyya. Esā ñatti.

‘‘Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā gihigatā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācati. Saṅgho itthannāmāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhāsammutiṃ deti. Yassā ayyāya khamati itthannāmāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhāsammutiyā dānaṃ, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.

‘‘Dinnā saṅghena itthannāmāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhāsammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Sā paripuṇṇadvādasavassā gihigatā evaṃ vadehīti vattabbā – ‘‘pāṇātipātā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi…pe… vikālabhojanā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmī’’ti.

Atha kho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1097.‘‘Yā pana bhikkhunī paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpeyya, pācittiya’’nti.

1098.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Paripuṇṇadvādasavassā nāma pattadvādasavassā. Gihigatā nāma purisantaragatā vuccati. Dve vassānīti dve saṃvaccharāni. Asikkhitasikkhā nāma sikkhā vā na dinnā hoti, dinnā vā sikkhā kupitā. Vuṭṭhāpeyyāti upasampādeyya.

‘‘Vuṭṭhāpessāmī’’ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1099. Dhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme vematikā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa.

Adhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti dukkaṭassa. Adhammakamme vematikā vuṭṭhāpeti, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti dukkaṭassa.

1100. Anāpatti paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

7. Sattamasikkhāpadaṃ

1101. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpenti. Bhikkhuniyo evamāhaṃsu – ‘‘etha sikkhamānā, imaṃ jānātha, imaṃ detha, imaṃ āharatha, iminā attho, imaṃ kappiyaṃ karothā’’ti. Tā evamāhaṃsu – ‘‘na mayaṃ, ayye, sikkhamānā, bhikkhuniyo maya’’nti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpessantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammattaṃ vuṭṭhāpentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma bhikkhave bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ dātuṃ. Evañca pana, bhikkhave, dātabbā. Tāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhitasikkhāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ahaṃ, ayye, itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā gihigatā dve vassāni chasu dhammesu sikkhitasikkhā, saṅghaṃ vuṭṭhānasammutiṃ yācāmī’’ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.

1102. ‘‘Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā gihigatā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammutiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ dadeyya. Esā ñatti.

‘‘Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā gihigatā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammutiṃ yācati. Saṅgho itthannāmāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ deti. Yassā ayyāya khamati itthannāmāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiyā dānaṃ, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.

‘‘Dinnā saṅghena itthannāmāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Atha kho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1103.‘‘Yāpana bhikkhunī paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpeyya, pācittiya’’nti.

1104.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Paripuṇṇadvādasavassā nāma pattadvādasavassā. Gihigatā nāma purisantaragatā vuccati. Dve vassānīti dve saṃvaccharāni. Sikkhitasikkhā nāma chasu dhammesu sikkhitasikkhā. Asammatā nāma ñattidutiyena kammena vuṭṭhānasammuti na dinnā hoti. Vuṭṭhāpeyyāti upasampādeyya.

‘‘Vuṭṭhāpessāmī’’ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1105. Dhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme vematikā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa.

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

1106. Anāpatti paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena sammataṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Sattamasikkhāpadaṃ niṭṭhitaṃ.

8. Aṭṭhamasikkhāpadaṃ

1107. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇhāti na anuggaṇhāpeti. Tā bālā honti abyattā; na jānanti kappiyaṃ vā akappiyaṃ vā. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇhissati na anuggaṇhāpessatī’’ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇhāti na anuggaṇhāpetīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇhissati na anuggaṇhāpessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1108.‘‘Yā pana bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇheyya na anuggaṇhāpeyya, pācittiya’’nti.

1109.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Sahajīvinī nāma saddhivihārinī vuccati. Vuṭṭhāpetvāti upasampādetvā. Dve vassānīti dve saṃvaccharāni.

Neva anuggaṇheyyāti na sayaṃ anuggaṇheyya uddesena paripucchāya ovādena anusāsaniyā.

Na anuggaṇhāpeyyāti na aññaṃ āṇāpeyya ‘‘dve vassāni neva anuggaṇhissāmi na anuggaṇhāpessāmī’’ti dhuraṃ nikkhittamatte āpatti pācittiyassa.

1110. Anāpatti sati antarāye, pariyesitvā na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

9. Navamasikkhāpadaṃ

1111. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhanti. Tā bālā honti abyattā; na jānanti kappiyaṃ vā akappiyaṃ vā. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhissantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhantīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1112.‘‘Yāpana bhikkhunī vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandheyya, pācittiya’’nti.

1113.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Vuṭṭhāpitanti upasampāditaṃ. Pavattinī nāma upajjhāyā vuccati. Dve vassānīti dve saṃvaccharāni. Nānubandheyyāti na sayaṃ upaṭṭhaheyya. Dve vassāni nānubandhissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa.

1114. Anāpatti upajjhāyā bālā vā hoti alajjinī vā, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Navamasikkhāpadaṃ niṭṭhitaṃ.

10. Dasamasikkhāpadaṃ

1115. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā neva vūpakāseti na vūpakāsāpeti. Sāmiko aggahesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā sahajīviniṃ vuṭṭhāpetvā neva vūpakāsessati na vūpakāsāpessati, sāmiko aggahesi ! Sacāyaṃ bhikkhunī pakkantā assa, na ca sāmiko gaṇheyyā’’ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā neva vūpakāseti na vūpakāsāpeti […si (ka.)], sāmiko aggahesīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā neva vūpakāsessati na vūpakāsāpessati, sāmiko aggahesi! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1116.‘‘Yā pana bhikkhunī sahajīviniṃ vuṭṭhāpetvā neva vūpakāseyya na vūpakāsāpeyya antamaso chappañcayojanānipi, pācittiya’’nti.

1117.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Sahajīvinī nāma saddhivihārinī vuccati. Vuṭṭhāpetvāti upasampādetvā. Nevavūpakāseyyāti na sayaṃ vūpakāseyya. Na vūpakāsāpeyyāti na aññaṃ āṇāpeyya. ‘‘Neva vūpakāsessāmi na vūpakāsāpessāmi antamaso chappañcayojanānipī’’ti dhuraṃ nikkhittamatte āpatti pācittiyassa.

1118. Anāpatti sati antarāye, pariyesitvā dutiyikaṃ bhikkhuniṃ na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Gabbhinivaggo sattamo.

8. Kumārībhūtavaggo

1. Paṭhamasikkhāpadaṃ

1119. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo ūnavīsativassaṃ kumāribhūtaṃ vuṭṭhāpenti. Tā akkhamā honti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ. Uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātikā honti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo ūnavīsativassaṃ kumāribhūtaṃ vuṭṭhāpessantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo ūnavīsativassaṃ kumāribhūtaṃ vuṭṭhāpentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo ūnavīsativassaṃ kumāribhūtaṃ vuṭṭhāpessanti! Ūnavīsativassā, bhikkhave, kumāribhūtā akkhamā hoti sītassa uṇhassa…pe… pāṇaharānaṃ anadhivāsakajātikā hoti. Vīsativassāva kho, bhikkhave, kumāribhūtā khamā hoti sītassa uṇhassa…pe… pāṇaharānaṃ adhivāsakajātikā hoti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1120.‘‘Yā pana bhikkhunī ūnavīsativassaṃkumāribhūtaṃ vuṭṭhāpeyya, pācittiya’’nti.

1121.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Ūnavīsativassā nāma appattavīsativassā. Kumāribhūtā nāma sāmaṇerī vuccati. Vuṭṭhāpeyyāti upasampādeyya.

‘‘Vuṭṭhāpessāmī’’ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1122. Ūnavīsativassāya ūnavīsativassasaññā vuṭṭhāpeti, āpatti pācittiyassa. Ūnavīsativassāya vematikā vuṭṭhāpeti, āpatti dukkaṭassa. Ūnavīsativassāya paripuṇṇasaññā vuṭṭhāpeti, anāpatti. Paripuṇṇavīsativassāya ūnavīsativassasaññā, āpatti dukkaṭassa. Paripuṇṇavīsativassāya vematikā, āpatti dukkaṭassa. Paripuṇṇavīsativassāya paripuṇṇasaññā, anāpatti.

1123. Anāpatti ūnavīsativassaṃ paripuṇṇasaññā vuṭṭhāpeti, paripuṇṇavīsativassaṃ paripuṇṇasaññā vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

2. Dutiyasikkhāpadaṃ

1124. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpenti. Tā bālā honti abyattā; na jānanti kappiyaṃ vā akappiyaṃ vā. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpessantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, aṭṭhārasavassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhāsammutiṃ dātuṃ. Evañca pana bhikkhave dātabbā. Tāya aṭṭhārasavassāya kumāribhūtāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ahaṃ, ayye , itthannāmā itthannāmāya ayyāya aṭṭhārasavassā kumāribhūtā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācāmī’’ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

1125. ‘‘Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya aṭṭhārasavassā kumāribhūtā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmāya aṭṭhārasavassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhāsammutiṃ dadeyya. Esā ñatti.

‘‘Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya aṭṭhārasavassā kumāribhūtā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācati. Saṅgho itthannāmāya aṭṭhārasavassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhāsammutiṃ deti. Yassā ayyāya khamati itthannāmāya aṭṭhārasavassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhāsammutiyā dānaṃ, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.

‘‘Dinnā saṅghena itthannāmāya aṭṭhārasavassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhāsammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Sā aṭṭhārasavassā kumāribhūtā evaṃ vadehīti vattabbā – ‘‘pāṇātipātā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi…pe… vikālabhojanā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmī’’ti.

Atha kho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1126.‘‘Yā pana bhikkhunī paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpeyya, pācittiya’’nti.

1127.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Paripuṇṇavīsativassā nāma pattavīsativassā. Kumāribhūtā nāma sāmaṇerī vuccati. Dve vassānīti dve saṃvaccharāni. Asikkhitasikkhā nāma sikkhā vā na dinnā hoti, dinnā vā sikkhā kupitā. Vuṭṭhāpeyyāti upasampādeyya.

‘‘Vuṭṭhāpessāmī’’ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1128. Dhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa . Dhammakamme vematikā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa.

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

1129. Anāpatti paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

3. Tatiyasikkhāpadaṃ

1130. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpenti. Bhikkhuniyo evamāhaṃsu – ‘‘etha sikkhamānā, imaṃ jānātha, imaṃ detha, imaṃ āharatha, iminā attho, imaṃ kappiyaṃ karothā’’ti. Tā evamāhaṃsu – ‘‘na mayaṃ, ayye, sikkhamānā; bhikkhuniyo maya’’nti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpessantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpessanti! Netaṃ, bhikkhave , appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, paripuṇṇavīsativassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ dātuṃ. Evañca pana, bhikkhave, dātabbā. Tāya paripuṇṇavīsativassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ahaṃ, ayye, itthannāmā itthannāmāya ayyāya paripuṇṇavīsativassā kumāribhūtā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammutiṃ yācāmī’’ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

1131. ‘‘Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇavīsativassā kumāribhūtā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammutiṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmāya paripuṇṇavīsativassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ dadeyya. Esā ñatti.

‘‘Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇavīsativassā kumāribhūtā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammutiṃ yācati. Saṅgho itthannāmāya paripuṇṇavīsativassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ deti. Yassā ayyāya khamati itthannāmāya paripuṇṇavīsativassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiyā dānaṃ, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.

‘‘Dinnā saṅghena itthannāmāya paripuṇṇavīsativassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Atha kho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1132.‘‘Yāpana bhikkhunī paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpeyya, pācittiya’’nti.

1133.Yāpanāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Paripuṇṇavīsativassā nāma pattavīsativassā. Kumāribhūtā nāma sāmaṇerī vuccati. Dve vassānīti dve saṃvaccharāni. Sikkhitasikkhā nāma chasu dhammesu sikkhitasikkhā . Asammatā nāma ñattidutiyena kammena vuṭṭhānasammuti na dinnā hoti. Vuṭṭhāpeyyāti upasampādeyya.

‘‘Vuṭṭhāpessāmī’’ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1134. Dhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme vematikā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa.

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

1135. Anāpatti paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena sammataṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

4. Catutthasikkhāpadaṃ

1136. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo ūnadvādasavassā vuṭṭhāpenti. Tā bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā. Saddhivihāriniyopi bālā honti abyattā; na jānanti kappiyaṃ vā akappiyaṃ vā. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo ūnadvādasavassā vuṭṭhāpessantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo ūnadvādasavassā vuṭṭhāpentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo ūnadvādasavassā vuṭṭhāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1137.‘‘Yā pana bhikkhunī ūnadvādasavassā vuṭṭhāpeyya, pācittiya’’nti.

1138.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Ūnadvādasavassā nāma appattadvādasavassā.

Vuṭṭhāpeyyāti upasampādeyya.

‘‘Vuṭṭhāpessāmī’’ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1139. Anāpatti paripuṇṇadvādasavassā vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Catutthasikkhāpadaṃ niṭṭhitaṃ.

5. Pañcamasikkhāpadaṃ

1140. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpenti. Tā bālā honti abyattā; na jānanti kappiyaṃ vā akappiyaṃ vā. Saddhivihāriniyopi bālā honti abyattā; na jānanti kappiyaṃ vā akappiyaṃ vā. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpessantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, paripuṇṇadvādasavassāya bhikkhuniyā vuṭṭhāpanasammutiṃ dātuṃ. Evañca pana, bhikkhave, dātabbā. Tāya paripuṇṇadvādasavassāya bhikkhuniyā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ahaṃ, ayye, itthannāmā paripuṇṇadvādasavassā bhikkhunī saṅghaṃ vuṭṭhāpanasammutiṃ yācāmī’’ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Sā bhikkhunī saṅghena paricchinditabbā – ‘‘byattāyaṃ bhikkhunī lajjinī’’ti. Sace bālā ca hoti alajjinī ca, na dātabbā. Sace bālā hoti lajjinī, na dātabbā. Sace byattā hoti alajjinī, na dātabbā. Sace byattā ca hoti lajjinī ca, dātabbā. Evañca pana, bhikkhave, dātabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

1141. ‘‘Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā paripuṇṇadvādasavassā bhikkhunī saṅghaṃ vuṭṭhāpanasammutiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmāya paripuṇṇadvādasavassāya bhikkhuniyā vuṭṭhāpanasammutiṃ dadeyya. Esā ñatti.

‘‘Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā paripuṇṇadvādasavassā bhikkhunī saṅghaṃ vuṭṭhāpanasammutiṃ yācati. Saṅgho itthannāmāya paripuṇṇadvādasavassāya bhikkhuniyā vuṭṭhāpanasammutiṃ deti. Yassā ayyāya khamati itthannāmāya paripuṇṇadvādasavassāya bhikkhuniyā vuṭṭhāpanasammutiyā dānaṃ, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.

‘‘Dinnā saṅghena itthannāmāya paripuṇṇadvādasavassāya bhikkhuniyā vuṭṭhāpanasammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Atha kho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1142.‘‘Yā pana bhikkhunī paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpeyya, pācittiya’’nti .

1143.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Paripuṇṇadvādasavassā nāma pattadvādasavassā.

Asammatā nāma ñattidutiyena kammena vuṭṭhāpanasammuti na dinnā hoti. Vuṭṭhāpeyyāti upasampādeyya.

‘‘Vuṭṭhāpessāmī’’ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1144. Dhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme vematikā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa.

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

1145. Anāpatti paripuṇṇadvādasavassā saṅghena sammatā vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

6. Chaṭṭhasikkhāpadaṃ

1146. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakāḷī bhikkhunī bhikkhunisaṅghaṃ upasaṅkamitvā vuṭṭhāpanasammutiṃ yācati. Atha kho bhikkhunisaṅgho caṇḍakāḷiṃ bhikkhuniṃ paricchinditvā – ‘‘alaṃ tāva te, ayye, vuṭṭhāpitenā’’ti, vuṭṭhāpanasammutiṃ na adāsi. Caṇḍakāḷī bhikkhunī ‘sādhū’ti paṭissuṇi. Tena kho pana samayena bhikkhunisaṅgho aññāsaṃ bhikkhunīnaṃ vuṭṭhāpanasammutiṃ deti. Caṇḍakāḷī bhikkhunī ujjhāyati khiyyati vipāceti – ‘‘ahameva nūna bālā, ahameva nūna alajjinī; yaṃ saṅgho aññāsaṃ bhikkhunīnaṃ vuṭṭhāpanasammutiṃ deti, mayhameva na detī’’ti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā caṇḍakāḷī – ‘alaṃ tāva te, ayye, vuṭṭhāpitenā’ti vuccamānā ‘sādhū’ti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjissatī’’ti…pe… saccaṃ kira, bhikkhave, ‘caṇḍakāḷī bhikkhunī alaṃ tāva te ayye vuṭṭhāpitenā’ti vuccamānā ‘‘sādhū’’ti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjatīti [āpajjīti (ka.)]? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, caṇḍakāḷī bhikkhunī – ‘‘alaṃ tāva te, ayye, vuṭṭhāpitenā’’ti vuccamānā ‘sādhū’ti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1147.‘‘Yā pana bhikkhunī – ‘alaṃ tāva te, ayye, vuṭṭhāpitenā’ti vuccamānā ‘sādhū’tipaṭissuṇitvā pacchā khīyanadhammaṃ āpajjeyya, pācittiya’’nti.

1148.Yāpanāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Alaṃ tāva te ayye vuṭṭhāpitenāti alaṃ tāva te, ayye, upasampāditena. ‘Sādhū’ti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjati, āpatti pācittiyassa.

1149. Anāpatti pakatiyā chandā dosā mohā bhayā karontaṃ khiyyati, ummattikāya, ādikammikāyāti.

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

7. Sattamasikkhāpadaṃ

1150. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā sikkhamānā thullanandaṃ bhikkhuniṃ upasaṅkamitvā upasampadaṃ yāci. Thullanandā bhikkhunī taṃ sikkhamānaṃ – ‘‘sace me tvaṃ, ayye, cīvaraṃ dassasi evāhaṃ taṃ vuṭṭhāpessāmī’’ti vatvā, neva vuṭṭhāpeti na vuṭṭhāpanāya ussukkaṃ karoti. Atha kho sā sikkhamānā bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā sikkhamānaṃ – ‘sace me tvaṃ, ayye, cīvaraṃ dassasi evāhaṃ taṃ vuṭṭhāpessāmī’ti vatvā, neva vuṭṭhāpessati na vuṭṭhāpanāya ussukkaṃ karissatī’’ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī sikkhamānaṃ – ‘‘sace me tvaṃ, ayye , cīvaraṃ dassasi evāhaṃ taṃ vuṭṭhāpessāmī’’ti vatvā, neva vuṭṭhāpeti na vuṭṭhāpanāya ussukkaṃ karotīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī sikkhamānaṃ – ‘‘sace me tvaṃ, ayye, cīvaraṃ dassasi evāhaṃ taṃ vuṭṭhāpessāmī’’ti vatvā, neva vuṭṭhāpessati na vuṭṭhāpanāya ussukkaṃ karissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1151.‘‘Yā pana bhikkhunī sikkhamānaṃ – ‘sace me tvaṃ, ayye, cīvaraṃ dassasi, evāhaṃ taṃ vuṭṭhāpessāmī’ti vatvā, sā pacchā anantarāyikinī neva vuṭṭhāpeyya na vuṭṭhāpanāya ussukkaṃ kareyya, pācittiya’’nti.

1152.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā.

Sace me tvaṃ ayye cīvaraṃ dassasi evāhaṃ taṃ vuṭṭhāpessāmīti evāhaṃ taṃ upasampādessāmi.

Sā pacchā anantarāyikinīti asati antarāye.

Neva vuṭṭhāpeyyāti na sayaṃ vuṭṭhāpeyya.

Navuṭṭhāpanāya ussukkaṃ kareyyāti na aññaṃ āṇāpeyya. ‘‘Neva vuṭṭhāpessāmi na vuṭṭhāpanāya ussukkaṃ karissāmī’’ti dhuraṃ nikkhittamatte āpatti pācittiyassa.

1153. Anāpatti sati antarāye, pariyesitvā na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Sattamasikkhāpadaṃ niṭṭhitaṃ.

8. Aṭṭhamasikkhāpadaṃ

1154. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā sikkhamānā thullanandaṃ bhikkhuniṃ upasaṅkamitvā upasampadaṃ yāci. Thullanandā bhikkhunī taṃ sikkhamānaṃ ‘‘sace maṃ tvaṃ, ayye, dve vassāni anubandhissasi evāhaṃ taṃ vuṭṭhāpessāmī’’ti vatvā, neva vuṭṭhāpeti na vuṭṭhāpanāya ussukkaṃ karoti. Atha kho sā sikkhamānā bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā sikkhamānaṃ – sace maṃ tvaṃ, ayye, dve vassāni anubandhissasi evāhaṃ taṃ vuṭṭhāpessāmīti vatvā, neva vuṭṭhāpessati na vuṭṭhāpanāya ussukkaṃ karissatī’’ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī sikkhamānaṃ – ‘‘sace maṃ tvaṃ ayye dve vassāni anubandhissasi evāhaṃ taṃ vuṭṭhāpessāmī’’ti vatvā, neva vuṭṭhāpeti na vuṭṭhāpanāya ussukkaṃ karotīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī sikkhamānaṃ – ‘‘sace maṃ tvaṃ, ayye, dve vassāni anubandhissasi evāhaṃ taṃ vuṭṭhāpessāmī’’ti vatvā, neva vuṭṭhāpessati na vuṭṭhāpanāya ussukkaṃ karissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1155.‘‘Yā pana bhikkhunī sikkhamānaṃ – ‘sace maṃ tvaṃ ayye dve vassāni anubandhissasi evāhaṃ taṃ vuṭṭhāpessāmī’ti vatvā, sā pacchā anantarāyikinīneva vuṭṭhāpeyya na vuṭṭhāpanāya ussukkaṃ kareyya, pācittiya’’nti.

1156.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā.

Sace maṃ tvaṃ ayye dve vassāni anubandhissasīti dve saṃvaccharāni upaṭṭhahissasi.

Evāhaṃ taṃ vuṭṭhāpessāmīti evāhaṃ taṃ upasampādessāmi.

Sā pacchā anantarāyikinīti asati antarāye.

Neva vuṭṭhāpeyyāti na sayaṃ vuṭṭhāpeyya.

Na vuṭṭhāpanāya ussukkaṃ kareyyāti na aññaṃ āṇāpeyya. ‘‘Neva vuṭṭhāpessāmi na vuṭṭhāpanāya ussukkaṃ karissāmī’’ti dhuraṃ nikkhittamatte āpatti pācittiyassa.

1157. Anāpatti sati antarāye, pariyesitvā na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

9. Navamasikkhāpadaṃ

1158. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ [sokavassaṃ (sī.) sokāvassaṃ (syā.)] caṇḍakāḷiṃ sikkhamānaṃ vuṭṭhāpeti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ [sokavassaṃ (sī.) sokāvassaṃ (syā.)] caṇḍakāḷiṃ sikkhamānaṃ vuṭṭhāpessatī’’ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ [sokavassaṃ (sī.) sokāvassaṃ (syā.)] caṇḍakāḷiṃ sikkhamānaṃ vuṭṭhāpetīti [vuṭṭhāpesīti (ka.)]? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ caṇḍakāḷiṃ sikkhamānaṃ vuṭṭhāpessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1159.‘‘Yā pana bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ sikkhamānaṃ vuṭṭhāpeyya, pācittiya’’nti.

1160.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Puriso nāma pattavīsativasso. Kumārako nāma appattavīsativasso. Saṃsaṭṭhā nāma ananulomikena kāyikavācasikena saṃsaṭṭhā. Caṇḍī nāma kodhanā vuccati.

Sokāvāsā nāma paresaṃ dukkhaṃ uppādeti, sokaṃ āvisati. Sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā. Vuṭṭhāpeyyāti upasampādeyya.

‘‘Vuṭṭhāpessāmī’’ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa; gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1161. Anāpatti ajānantī vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Navamasikkhāpadaṃ niṭṭhitaṃ.

10. Dasamasikkhāpadaṃ

1162. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī mātāpitūhipi sāmikenapi ananuññātaṃ sikkhamānaṃ vuṭṭhāpeti. Mātāpitaropi sāmikopi ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā amhehi ananuññātaṃ sikkhamānaṃ vuṭṭhāpessatī’’ti! Assosuṃ kho bhikkhuniyo mātāpitūnampi sāmikassapi ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā mātāpitūhipi sāmikenapi ananuññātaṃ sikkhamānaṃ vuṭṭhāpessatī’’ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī, mātāpitūhipi sāmikenapi ananuññātaṃ sikkhamānaṃ vuṭṭhāpetīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī mātāpitūhipi sāmikenapi ananuññātaṃ sikkhamānaṃ vuṭṭhāpessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1163.‘‘Yāpana bhikkhunī mātāpitūhi vā sāmikena vā ananuññātaṃ sikkhamānaṃ vuṭṭhāpeyya, pācittiya’’nti.

1164.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Mātāpitaro nāma janakā vuccanti. Sāmiko nāma yena pariggahitā hoti. Ananuññātāti anāpucchā. Sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā. Vuṭṭhāpeyyāti upasampādeyya.

Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1165. Anāpatti ajānantī vuṭṭhāpeti, apaloketvā vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Dasamasikkhāpadaṃ niṭṭhitaṃ.

11. Ekādasamasikkhāpadaṃ

1166. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena thullanandā bhikkhunī – ‘‘sikkhamānaṃ vuṭṭhāpessāmī’’ti there bhikkhū sannipātetvā pahūtaṃ khādanīyaṃ bhojanīyaṃ passitvā – ‘‘na tāvāhaṃ, ayyā, sikkhamānaṃ vuṭṭhāpessāmī’’ti there bhikkhū uyyojetvā devadattaṃ kokālikaṃ kaṭamodakatissakaṃ khaṇḍadeviyā puttaṃ samuddadattaṃ sannipātetvā sikkhamānaṃ vuṭṭhāpesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpessatī’’ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpetīti [vuṭṭhāpesīti (ka.)]? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1167.‘‘Yā pana bhikkhunī pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpeyya, pācittiya’’nti.

1168.Yāpanāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Pārivāsikachandadānenāti vuṭṭhitāya parisāya. Sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā. Vuṭṭhāpeyyāti upasampādeyya.

‘‘Vuṭṭhāpessāmī’’ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa . Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1169. Anāpatti avuṭṭhitāya parisāya vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Ekādasamasikkhāpadaṃ niṭṭhitaṃ.

12. Dvādasamasikkhāpadaṃ

1170. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo anuvassaṃ vuṭṭhāpenti, upassayo na sammati. Manussā [manussā vihāracārikaṃ āhiṇḍantā passitvā (sī.)] ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo anuvassaṃ vuṭṭhāpessanti, upassayo na sammatī’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo anuvassaṃ vuṭṭhāpessantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo anuvassaṃ vuṭṭhāpentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo anuvassaṃ vuṭṭhāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1171.‘‘Yā pana bhikkhunī anuvassaṃ vuṭṭhāpeyya, pācittiya’’nti.

1172.Yāpanāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Anuvassanti anusaṃvaccharaṃ. Vuṭṭhāpeyyāti upasampādeyya.

‘‘Vuṭṭhāpessāmī’’ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1173. Anāpatti ekantarikaṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Dvādasamasikkhāpadaṃ niṭṭhitaṃ.

13. Terasamasikkhāpadaṃ

1174. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpenti. Upassayo tatheva na sammati. Manussā [manussā vihāracārikaṃ āhiṇḍantā passitvā (sī.)] tatheva ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpessanti! Upassayo tatheva na sammatī’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpessantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1175.‘‘Yā pana bhikkhunī ekaṃ vassaṃ dve vuṭṭhāpeyya, pācittiya’’nti.

1176.Yāpanāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Ekaṃ vassanti ekaṃ saṃvaccharaṃ. Dve vuṭṭhāpeyyāti dve upasampādeyya.

‘‘Dve vuṭṭhāpessāmī’’ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1177. Anāpatti ekantarikaṃ ekaṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Terasamasikkhāpadaṃ niṭṭhitaṃ.

Kumārībhūtavaggo aṭṭhamo.

9. Chattupāhanavaggo

1. Paṭhamasikkhāpadaṃ

1178. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo chattupāhanaṃ dhārenti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo chattupāhanaṃ dhāressanti, seyyathāpi gihiniyo kāmabhoginiyo’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhuniyo chattupāhanaṃ dhāressantī’’ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo chattupāhanaṃ dhārentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo chattupāhanaṃ dhāressanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

‘‘Yā pana bhikkhunī chattupāhanaṃ dhāreyya, pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

1179. Tena kho pana samayena aññatarā bhikkhunī gilānā hoti. Tassā vinā chattupāhanaṃ na phāsu hoti…pe… bhagavato etamatthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, gilānāya bhikkhuniyā chattupāhanaṃ. Evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1180.‘‘Yā pana bhikkhunī agilānā chattupāhanaṃ dhāreyya, pācittiya’’nti.

1181.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Agilānā nāma yassā vinā chattupāhanaṃ phāsu hoti.

Gilānā nāma yassā vinā chattupāhanaṃ na phāsu hoti.

Chattaṃ nāma tīṇi chattāni – setacchattaṃ, kilañjacchattaṃ, paṇṇacchattaṃ maṇḍalabaddhaṃ salākabaddhaṃ. Dhāreyyāti sakimpi dhāreti, āpatti pācittiyassa.

1182. Agilānā agilānasaññā chattupāhanaṃ dhāreti, āpatti pācittiyassa. Agilānā vematikā chattupāhanaṃ dhāreti, āpatti pācittiyassa. Agilānā gilānasaññā chattupāhanaṃ dhāreti, āpatti pācittiyassa.

Chattaṃ dhāreti na upāhanaṃ, āpatti dukkaṭassa. Upāhanaṃ dhāreti na chattaṃ, āpatti dukkaṭassa . Gilānā agilānasaññā, āpatti dukkaṭassa. Gilānā vematikā, āpatti dukkaṭassa. Gilānā gilānasaññā, anāpatti.

1183. Anāpatti gilānāya, ārāme ārāmūpacāre dhāreti, āpadāsu, ummattikāya, ādikammikāyāti.

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

2. Dutiyasikkhāpadaṃ

1184. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo yānena yāyanti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo yānena yāyissanti, seyyathāpi gihiniyo kāmabhoginiyo’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe. … tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhuniyo yānena yāyissantī’’ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo yānena yāyantīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo yānena yāyissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

‘‘Yāpana bhikkhunī yānena yāyeyya, pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

1185. Tena kho pana samayena aññatarā bhikkhunī gilānā hoti, na sakkoti padasā gantuṃ…pe… bhagavato etamatthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, gilānāya bhikkhuniyā yānaṃ. Evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1186.‘‘Yāpana bhikkhunī agilānā yānena yāyeyya, pācittiya’’nti.

1187.Yāpanāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Agilānā nāma sakkoti padasā gantuṃ.

Gilānā nāma na sakkoti padasā gantuṃ.

Yānaṃ nāma vayhaṃ ratho sakaṭaṃ sandamānikā sivikā pāṭaṅkī.

Yāyeyyāti sakimpi yānena yāyati, āpatti pācittiyassa.

1188. Agilānā agilānasaññā yānena yāyati, āpatti pācittiyassa. Agilānā vematikā yānena yāyati, āpatti pācittiyassa . Agilānā gilānasaññā yānena yāyati, āpatti pācittiyassa.

Gilānā agilānasaññā, āpatti dukkaṭassa. Gilānā vematikā, āpatti dukkaṭassa. Gilānā gilānasaññā, anāpatti.

1189. Anāpatti gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

3. Tatiyasikkhāpadaṃ

1190. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā bhikkhunī aññatarissā itthiyā kulūpikā hoti. Atha kho sā itthī taṃ bhikkhuniṃ etadavoca – ‘‘handāyye, imaṃ saṅghāṇiṃ amukāya nāma itthiyā dehī’’ti. Atha kho sā bhikkhunī – ‘‘sacāhaṃ pattena ādāya gacchāmi vissaro me bhavissatī’’ti paṭimuñcitvā agamāsi. Tassā rathikāya suttake chinne vippakiriyiṃsu. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo saṅghāṇiṃ dhāressanti, seyyathāpi gihiniyo kāmabhoginiyo’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe. … tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhunī saṅghāṇiṃ dhāressatī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhunī saṅghāṇiṃ dhāretī’’ti [dhāresīti (ka.)]? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhunī saṅghāṇiṃ dhāressati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1191.‘‘Yā pana bhikkhunī saṅghāṇiṃ dhāreyya, pācittiya’’nti.

1192.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Saṅghāṇi nāma yā kāci kaṭūpagā.

Dhāreyyāti sakimpi dhāreti, āpatti pācittiyassa.

1193. Anāpatti ābādhappaccayā, kaṭisuttakaṃ dhāreti, ummattikāya, ādikammikāyāti.

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

4. Catutthasikkhāpadaṃ

1194. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo itthālaṅkāraṃ dhārenti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo itthālaṅkāraṃ dhāressanti, seyyathāpi gihiniyo kāmabhoginiyo’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhuniyo itthālaṅkāraṃ dhāressantī’’ti …pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo itthālaṅkāraṃ dhārentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo itthālaṅkāraṃ dhāressanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1195.‘‘Yā pana bhikkhunī itthālaṅkāraṃ dhāreyya, pācittiya’’nti.

1196.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Itthālaṅkāro nāma sīsūpago gīvūpago hatthūpago pādūpago kaṭūpago. Dhāreyyāti sakimpi dhāreti, āpatti pācittiyassa.

1197. Anāpatti ābādhapaccayā, ummattikāya, ādikammikāyāti.

Catutthasikkhāpadaṃ niṭṭhitaṃ.

5. Pañcamasikkhāpadaṃ

1198. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo gandhavaṇṇakena nahāyanti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo gandhavaṇṇakena nahāyissanti, seyyathāpi gihiniyo kāmabhoginiyo’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhuniyo gandhavaṇṇakena nahāyissantī’’ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo gandhavaṇṇakena nahāyantīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo gandhavaṇṇakena nahāyissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1199.‘‘Yāpana bhikkhunī gandhavaṇṇakena nahāyeyya, pācittiya’’nti.

1200.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Gandho nāma yo koci gandho. Vaṇṇakaṃ nāma yaṃ kiñci vaṇṇakaṃ. Nahāyeyyāti nahāyati. Payoge dukkaṭaṃ, nahānapariyosāne āpatti pācittiyassa.

1201. Anāpatti ābādhappaccayā, ummattikāya, ādikammikāyāti.

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

6. Chaṭṭhasikkhāpadaṃ

1202. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo vāsitakena piññākena nahāyanti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo vāsitakena piññākena nahāyissanti, seyyathāpi gihiniyo kāmabhoginiyo’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhuniyo vāsitakena piññākena nahāyissantī’’ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo vāsitakena piññākena nahāyantīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo vāsitakena piññākena nahāyissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1203.‘‘Yā pana bhikkhunī vāsitakena piññākena nahāyeyya, pācittiya’’nti.

1204.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Vāsitakaṃ nāma yaṃ kiñci gandhavāsitakaṃ. Piññākaṃ nāma tilapiṭṭhaṃ vuccati. Nahāyeyyāti nahāyati. Payoge dukkaṭaṃ, nahānapariyosāne āpatti pācittiyassa.

1205. Anāpatti ābādhappaccayā, pakatipiññākena nahāyati, ummattikāya, ādikammikāyāti.

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

7. Sattamasikkhāpadaṃ

1206. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo bhikkhuniyā ummaddāpentipi parimaddāpentipi. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo bhikkhuniyā ummaddāpessantipi parimaddāpessantipi seyyathāpi gihiniyo kāmabhoginiyo’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo bhikkhuniyā ummaddāpessantipi parimaddāpessantipī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo bhikkhuniyā ummaddāpentipi parimaddāpentipīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo bhikkhuniyā ummaddāpessantipi parimaddāpessantipi! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1207.‘‘Yā pana bhikkhunī bhikkhuniyā ummaddāpeyya vā parimaddāpeyya vā, pācittiya’’nti.

1208.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Bhikkhuniyāti aññāya bhikkhuniyā. Ummaddāpeyya vāti ummaddāpeti [ubbaṭṭāpeti (sī.)], āpatti pācittiyassa. Parimaddāpeyya vāti sambāhāpeti, āpatti pācittiyassa.

1209. Anāpatti gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Sattamasikkhāpadaṃ niṭṭhitaṃ.

8-9-10. Aṭṭhama-navama-dasamasikkhāpadaṃ

1210. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo sikkhamānāya ummaddāpentipi parimaddāpentipi…pe… sāmaṇeriyā ummaddāpentipi parimaddāpentipi…pe… gihiniyā ummaddāpentipi parimaddāpentipi. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo gihiniyā ummaddāpessantipi parimaddāpessantipi, seyyathāpi gihiniyo kāmabhoginiyo’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – kathañhi nāma bhikkhuniyo gihiniyā ummaddāpessantipi parimaddāpessantipīti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo gihiniyā ummaddāpentipi parimaddāpentipīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo gihiniyā ummaddāpessantipi parimaddāpessantipi! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1211.‘‘Yā pana bhikkhunī (sikkhamānāya…pe… sāmaṇeriyā…pe…) gihiniyā ummaddāpeyya vā parimaddāpeyya vā, pācittiya’’nti.

1212.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā.

Sāmaṇerī nāma dasasikkhāpadikā.

Gihinī nāma agārinī vuccati.

Ummaddāpeyyavāti ummaddāpeti, āpatti pācittiyassa.

Parimaddāpeyya vāti sambāhāpeti, āpatti pācittiyassa.

1213. Anāpatti gilānāya [ābādhappaccayā (ka.)], āpadāsu, ummattikāya, ādikammikāyāti.

Aṭṭhama navama dasamasikkhāpadāni niṭṭhitāni.

11. Ekādasamasikkhāpadaṃ

1214. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdanti. Bhikkhū ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdissantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdantīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1215.‘‘Yā pana bhikkhunī bhikkhussa purato anāpucchā āsane nisīdeyya, pācittiya’’nti.

1216.Yāpanāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Bhikkhussapuratoti upasampannassa purato. Anāpucchāti anapaloketvā. Āsane nisīdeyyāti antamaso chamāyapi nisīdati, āpatti pācittiyassa.

1217. Anāpucchite anāpucchitasaññā āsane nisīdati, āpatti pācittiyassa. Anāpucchite vematikā āsane nisīdati, āpatti pācittiyassa . Anāpucchite āpucchitasaññā āsane nisīdati, āpatti pācittiyassa.

Āpucchite anāpucchitasaññā, āpatti dukkaṭassa. Āpucchite vematikā, āpatti dukkaṭassa. Āpucchite āpucchitasaññā, anāpatti.

1218. Anāpatti āpucchā āsane nisīdati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Ekādasamasikkhāpadaṃ niṭṭhitaṃ.

12. Dvādasamasikkhāpadaṃ

1219. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo anokāsakataṃ bhikkhuṃ pañhaṃ pucchanti. Bhikkhū ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo anokāsakataṃ bhikkhuṃ pañhaṃ pucchissantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo anokāsakataṃ bhikkhuṃ pañhaṃ pucchantīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo anokāsakataṃ bhikkhuṃ pañhaṃ pucchissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1220.‘‘Yā pana bhikkhunī anokāsakataṃ bhikkhuṃ pañhaṃ puccheyya, pācittiya’’nti.

1221.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Anokāsakatanti anāpucchā. Bhikkhunti upasampannaṃ. Pañhaṃ puccheyyāti suttante okāsaṃ kārāpetvā vinayaṃ vā abhidhammaṃ vā pucchati, āpatti pācittiyassa. Vinaye okāsaṃ kārāpetvā suttantaṃ vā abhidhammaṃ vā pucchati, āpatti pācittiyassa. Abhidhamme okāsaṃ kārāpetvā suttantaṃ vā vinayaṃ vā pucchati, āpatti pācittiyassa.

1222. Anāpucchite anāpucchitasaññā pañhaṃ pucchati, āpatti pācittiyassa. Anāpucchite vematikā pañhaṃ pucchati, āpatti pācittiyassa. Anāpucchite āpucchitasaññā pañhaṃ pucchati, āpatti pācittiyassa.

Āpucchite anāpucchitasaññā, āpatti dukkaṭassa. Āpucchite vematikā, āpatti dukkaṭassa. Āpucchite āpucchitasaññā, anāpatti.

1223. Anāpatti okāsaṃ kārāpetvā pucchati, anodissa okāsaṃ kārāpetvā yattha katthaci pucchati, ummattikāya, ādikammikāyāti.

Dvādasamasikkhāpadaṃ niṭṭhitaṃ.

13. Terasamasikkhāpadaṃ

1224. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā bhikkhunī asaṅkaccikā [asaṅkacchikā (syā.)] gāmaṃ piṇḍāya pāvisi. Tassā rathikāya vātamaṇḍalikā saṅghāṭiyo ukkhipiṃsu. Manussā ukkuṭṭhiṃ akaṃsu – ‘‘sundarā ayyāya thanudarā’’ti. Sā bhikkhunī tehi manussehi uppaṇḍiyamānā maṅku ahosi. Atha kho sā bhikkhunī upassayaṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhunī asaṅkaccikā gāmaṃ pavisissatī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhunī asaṅkaccikā gāmaṃ pāvisīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhunī asaṅkaccikā gāmaṃ pavisissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

1225.‘‘Yāpana bhikkhunī asaṅkaccikā[asaṅkacchikā (syā.)]gāmaṃ paviseyya, pācittiya’’nti.

1226.Yāpanāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Asaṅkaccikāti vinā saṅkaccikaṃ.

Saṅkaccikaṃ nāma adhakkhakaṃ ubbhanābhi, tassa paṭicchādanatthāya.

Gāmaṃ paviseyyāti parikkhittassa gāmassa parikkhepaṃ atikkāmentiyā āpatti pācittiyassa. Aparikkhittassa gāmassa upacāraṃ okkamantiyā āpatti pācittiyassa.

1227. Anāpatti acchinnacīvarikāya, naṭṭhacīvarikāya, gilānāya, assatiyā, ajānantiyā, āpadāsu, ummattikāya, ādikammikāyāti.

Terasamasikkhāpadaṃ niṭṭhitaṃ.

Chattupāhanavaggo navamo.

Uddiṭṭhā kho, ayyāyo, chasaṭṭhisatā pācittiyā dhammā. Tatthāyyāyo pucchāmi – ‘‘kaccittha parisuddhā’’? Dutiyampi pucchāmi – ‘‘kaccittha parisuddhā’’? Tatiyampi pucchāmi – ‘‘kaccittha parisuddhā’’? Parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.

Khuddakaṃ samattaṃ.

Bhikkhunivibhaṅge pācittiyakaṇḍaṃ niṭṭhitaṃ.

 

Bài viết trích trong Pācittiyapāḷi >> Vinayapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app