6. Bhesajjakkhandhako

160. Pañcabhesajjakathā

260. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ yāgupi pītā uggacchati, bhattampi bhuttaṃ uggacchati. Te tena kisā honti, lūkhā, dubbaṇṇā, uppaṇḍuppaṇḍukajātā, dhamanisanthatagattā. Addasā kho bhagavā te bhikkhū kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte, disvāna āyasmantaṃ ānandaṃ āmantesi – ‘‘kiṃ nu kho, ānanda, etarahi bhikkhū kisā, lūkhā, dubbaṇṇā, uppaṇḍuppaṇḍukajātā, dhamanisanthatagattā’’ti? ‘‘Etarahi, bhante, bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ yāgupi pītā uggacchati, bhattampi bhuttaṃ uggacchati. Te tena kisā honti, lūkhā, dubbaṇṇā, uppaṇḍuppaṇḍukajātā, dhamanisanthatagattā’’ti. Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘etarahi kho bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ yāgupi pītā uggacchati, bhattampi bhuttaṃ uggacchati. Te tena kisā honti, lūkhā, dubbaṇṇā, uppaṇḍuppaṇḍukajātā, dhamanisanthatagattā. Kiṃ nu kho ahaṃ bhikkhūnaṃ bhesajjaṃ anujāneyyaṃ, yaṃ bhesajjañceva assa bhesajjasammatañca lokassa, āhāratthañca phareyya, na ca oḷāriko āhāro paññāyeyyā’’ti? Atha kho bhagavato etadahosi – ‘‘imāni kho pañca bhesajjāni, seyyathidaṃ – sappi, navanītaṃ, telaṃ, madhu, phāṇitaṃ; bhesajjāni ceva bhesajjasammatāni ca lokassa, āhāratthañca pharanti, na ca oḷāriko āhāro paññāyati. Yaṃnūnāhaṃ bhikkhūnaṃ imāni pañca bhesajjāni anujāneyyaṃ, kāle paṭiggahetvā kāle paribhuñjitu’’nti. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘idha mayhaṃ, bhikkhave, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘etarahi kho bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ yāgupi pītā uggacchati, bhattampi bhuttaṃ uggacchati. Te tena kisā honti, lūkhā, dubbaṇṇā, uppaṇḍuppaṇḍukajātā, dhamanisanthatagattā. Kiṃ nu kho ahaṃ bhikkhūnaṃ bhesajjaṃ anujāneyyaṃ, yaṃ bhesajjañceva assa bhesajjasammatañca lokassa, āhāratthañca phareyya, na ca oḷāriko āhāro paññāyeyyā’ti. Tassa mayhaṃ, bhikkhave, etadahosi ‘imāni kho pañca bhesajjāni , seyyathidaṃ – sappi, navanītaṃ, telaṃ, madhu, phāṇitaṃ; bhesajjāni ceva bhesajjasammatāni ca lokassa, āhāratthañca pharanti, na ca oḷāriko āhāro paññāyati. Yaṃnūnāhaṃ bhikkhūnaṃ imāni pañca bhesajjāni anujāneyyaṃ, kāle paṭiggahetvā kāle paribhuñjitu’nti. Anujānāmi, bhikkhave, tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjitu’’nti.

261. Tena kho pana samayena bhikkhū tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjanti. Tesaṃ yānipi tāni pākatikāni lūkhāni bhojanāni tānipi nacchādenti, pageva senesitāni [senesikāni (sī. syā.), senehikāni (yojanā)]. Te tena ceva sāradikena ābādhena phuṭṭhā, iminā ca bhattācchādakena [bhattācchannakena (ka.)], tadubhayena bhiyyosomattāya kisā honti, lūkhā, dubbaṇṇā, uppaṇḍuppaṇḍukajātā, dhamanisanthatagattā. Addasā kho bhagavā te bhikkhū bhiyyosomattāya kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte, disvāna āyasmantaṃ ānandaṃ āmantesi – ‘‘kiṃ nu kho, ānanda, etarahi bhikkhū bhiyyosomattāya kisā, lūkhā, dubbaṇṇā, uppaṇḍuppaṇḍukajātā, dhamanisanthatagattā’’ti? ‘‘Etarahi, bhante, bhikkhū tāni ca pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjanti. Tesaṃ yānipi tāni pākatikāni lūkhāni bhojanāni tānipi nacchādenti, pageva senesikāni. Te tena ceva sāradikena ābādhena phuṭṭhā, iminā ca bhattācchādakena, tadubhayena bhiyyosomattāya kisā, lūkhā, dubbaṇṇā, uppaṇḍuppaṇḍukajātā, dhamanisanthatagattā’’ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, tāni pañca bhesajjāni paṭiggahetvā kālepi vikālepi paribhuñjitu’’nti.

262. Tena kho pana samayena gilānānaṃ bhikkhūnaṃ vasehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, vasāni bhesajjāni – acchavasaṃ, macchavasaṃ, susukāvasaṃ , sūkaravasaṃ, gadrabhavasaṃ – kāle paṭiggahitaṃ kāle nippakkaṃ [nipakkaṃ (ka.)] kāle saṃsaṭṭhaṃ telaparibhogena paribhuñjituṃ. Vikāle ce, bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti tiṇṇaṃ dukkaṭānaṃ. Kāle ce, bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Kāle ce, bhikkhave, paṭiggahitaṃ kāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti dukkaṭassa. Kāle ce, bhikkhave, paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, anāpattīti.

Pañcabhesajjakathā niṭṭhitā.

161. Mūlādibhesajjakathā

263. Tena kho pana samayena gilānānaṃ bhikkhūnaṃ mūlehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi , bhikkhave, mūlāni bhesajjāni – haliddiṃ, siṅgiveraṃ, vacaṃ, vacatthaṃ [vacatthaṃ (sī. syā.)], ativisaṃ, kaṭukarohiṇiṃ, usīraṃ, bhaddamuttakaṃ, yāni vā panaññānipi atthi mūlāni bhesajjāni, neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni – paṭiggahetvā yāvajīvaṃ pariharituṃ; sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassāti.

Tena kho pana samayena gilānānaṃ bhikkhūnaṃ mūlehi bhesajjehi piṭṭhehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, nisadaṃ nisadapotakanti.

Tena kho pana samayena gilānānaṃ bhikkhūnaṃ kasāvehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, kasāvāni [kasāvabhesajjāni (ka.)] bhesajjāni – nimbakasāvaṃ, kuṭajakasāvaṃ, paṭolakasāvaṃ, phaggavakasāvaṃ, nattamālakasāvaṃ, yāni vā panaññānipi atthi kasāvāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni – paṭiggahetvā yāvajīvaṃ pariharituṃ; sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassāti.

Tena kho pana samayena gilānānaṃ bhikkhūnaṃ paṇṇehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave , paṇṇāni bhesajjāni – nimbapaṇṇaṃ, kuṭajapaṇṇaṃ, paṭolapaṇṇaṃ, sulasipaṇṇaṃ, kappāsapaṇṇaṃ, yāni vā panaññānipi atthi paṇṇāni bhesajjāni, neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti…pe….

Tena kho pana samayena gilānānaṃ bhikkhūnaṃ phalehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, phalāni bhesajjāni – bilaṅgaṃ, pippaliṃ, maricaṃ, harītakaṃ, vibhītakaṃ, āmalakaṃ, goṭṭhaphalaṃ [goṭhaphalaṃ (syā.), koṭṭhaphalaṃ (ka.)], yāni vā panaññānipi atthi phalāni bhesajjāni, neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti…pe….

Tena kho pana samayena gilānānaṃ bhikkhūnaṃ jatūhi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, jatūni bhesajjāni – hiṅguṃ, hiṅgujatuṃ, hiṅgusipāṭikaṃ, takaṃ, takapattiṃ, takapaṇṇiṃ , sajjulasaṃ, yāni vā panaññānipi atthi jatūni bhesajjāni, neva khādanīye khādanīyatthaṃ pharanti…pe….

Tena kho pana samayena gilānānaṃ bhikkhūnaṃ loṇehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, loṇāni bhesajjāni – sāmuddaṃ, kāḷaloṇaṃ, sindhavaṃ, ubbhidaṃ [ubbhiraṃ (ka.)], bilaṃ [biḷālaṃ (sī.)], yāni vā panaññānipi atthi loṇāni bhesajjāni, neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni – paṭiggahetvā yāvajīvaṃ pariharituṃ; sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassāti.

264. Tena kho pana samayena āyasmato ānandassa upajjhāyassa āyasmato belaṭṭhasīsassa thullakacchābādho hoti. Tassa lasikāya cīvarāni kāye lagganti, tāni bhikkhū udakena temetvā temetvā apakaḍḍhanti. Addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto te bhikkhū tāni cīvarāni udakena temetvā temetvā apakaḍḍhante, disvāna yena te bhikkhū tenupasaṅkami, upasaṅkamitvā te bhikkhū etadavoca – ‘‘kiṃ imassa, bhikkhave, bhikkhuno ābādho’’ti? ‘‘Imassa, bhante, āyasmato thullakacchābādho, lasikāya cīvarāni kāye lagganti, tāni mayaṃ udakena temetvā temetvā apakaḍḍhāmā’’ti . Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, yassa kaṇḍu vā, piḷakā vā, assāvo vā, thullakacchu vā ābādho, kāyo vā duggandho, cuṇṇāni bhesajjāni; agilānassa chakaṇaṃ mattikaṃ rajananippakkaṃ. Anujānāmi, bhikkhave, udukkhalaṃ musala’’nti.

Tena kho pana samayena gilānānaṃ bhikkhūnaṃ cuṇṇehi bhesajjehi cālitehi attho hoti . Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, cuṇṇacālininti. Saṇhehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, dussacālininti.

Tena kho pana samayena aññatarassa bhikkhuno amanussikābādho hoti. Taṃ ācariyupajjhāyā upaṭṭhahantā nāsakkhiṃsu arogaṃ kātuṃ. So sūkarasūnaṃ gantvā āmakamaṃsaṃ khādi, āmakalohitaṃ pivi . Tassa so amanussikābādho paṭippassambhi. Bhagavato etamatthaṃ ārocesuṃ . Anujānāmi, bhikkhave, amanussikābādhe āmakamaṃsaṃ āmakalohitanti.

265. Tena kho pana samayena aññatarassa bhikkhuno cakkhurogābādho hoti. Taṃ bhikkhū pariggahetvā uccārampi passāvampi nikkhāmenti. Addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto te bhikkhū taṃ bhikkhuṃ pariggahetvā uccārampi passāvampi nikkhāmente, disvāna yena te bhikkhū tenupasaṅkami, upasaṅkamitvā te bhikkhū etadavoca – ‘‘kiṃ imassa, bhikkhave, bhikkhuno ābādho’’ti? ‘‘Imassa, bhante, āyasmato cakkhurogābādho. Imaṃ mayaṃ pariggahetvā uccārampi passāvampi nikkhāmemā’’ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, añjanaṃ – kāḷañjanaṃ, rasañjanaṃ, sotañjanaṃ, gerukaṃ, kapalla’’nti. Añjanūpapisanehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, candanaṃ, tagaraṃ, kāḷānusāriyaṃ, tālīsaṃ, bhaddamuttakanti. Tena kho pana samayena bhikkhū piṭṭhāni añjanāni carukesupi [thālakesupi (sī. syā.)] sarāvakesupi nikkhipanti; tiṇacuṇṇehipi paṃsukehipi okiriyanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, añjaninti.

Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā añjaniyo dhārenti – sovaṇṇamayaṃ, rūpiyamayaṃ. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘seyyathāpi gihī kāmabhogino’’ti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, uccāvacā añjanī dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ, dantamayaṃ, visāṇamayaṃ, naḷamayaṃ, veḷumayaṃ, kaṭṭhamayaṃ, jatumayaṃ, phalamayaṃ, lohamayaṃ, saṅkhanābhimayanti.

Tena kho pana samayena añjaniyo apārutā honti, tiṇacuṇṇehipi paṃsukehipi okiriyanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, apidhānanti. Apidhānaṃ nipatati . Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, suttakena bandhitvā añjaniyā bandhitunti. Añjanī phalati [nipatati (ka.)]. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, suttakena sibbetunti.

Tena kho pana samayena bhikkhū aṅguliyā añjanti, akkhīni dukkhāni honti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, añjanisalākanti.

Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā añjanisalākāyo dhārenti – sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khiyyanti vipācenti, ‘‘seyyathāpi gihī kāmabhogino’’ti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, uccāvacā añjanisalākā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ…pe… saṅkhanābhimayanti.

Tena kho pana samayena añjanisalākā bhūmiyaṃ patitā pharusā hoti. Bhagavato etamatthaṃ ārocesuṃ . Anujānāmi, bhikkhave, salākaṭhāniyanti [salākodhāniyanti (sī. syā.)].

Tena kho pana samayena bhikkhū añjanimpi añjanisalākampi hatthena pariharanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, añjanitthavikanti. Aṃsabaddhako na hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, aṃsabaddhakaṃ bandhanasuttakanti.

266. Tena kho pana samayena āyasmato pilindavacchassa sīsābhitāpo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, muddhani telakanti. Nakkhamaniyo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, natthukammanti. Natthu galati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, natthukaraṇinti.

Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā natthukaraṇiyo dhārenti – sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khiyyanti vipācenti, ‘‘seyyathāpi gihī kāmabhogino’’ti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, uccāvacā natthukaraṇī dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ…pe… saṅkhanābhimayanti. Natthuṃ visamaṃ āsiñcanti [natthu visamaṃ āsiñciyati (sī. syā.)]. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave , yamakanatthukaraṇinti. Nakkhamaniyo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, dhūmaṃ pātunti. Taññeva vaṭṭiṃ ālimpetvā pivanti , kaṇṭho dahati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, dhūmanettanti.

Tena kho pana samayena chabbaggiyā bhikkhū uccāvacāni dhūmanettāni dhārenti – sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khiyyanti vipācenti – seyyathāpi gihī kāmabhoginoti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, uccāvacāni dhūmanettāni dhāretabbāni. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ…pe… saṅkhanābhimayanti.

Tena kho pana samayena dhūmanettāni apārutāni honti, pāṇakā pavisanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, apidhānanti.

Tena kho pana samayena bhikkhū dhūmanettāni hatthena pariharanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, dhūmanettathavikanti. Ekato ghaṃsiyanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, yamakathavikanti. Aṃsabaddhako na hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, aṃsabaddhakaṃ bandhanasuttakanti.

267. Tena kho pana samayena āyasmato pilindavacchassa vātābādho hoti. Vejjā evamāhaṃsu – ‘‘telaṃ pacitabba’’nti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, telapākanti. Tasmiṃ kho pana telapāke majjaṃ pakkhipitabbaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, telapāke majjaṃ pakkhipitunti.

Tena kho pana samayena chabbaggiyā bhikkhū atipakkhittamajjāni [atikhittamajjāni (ka.)] telāni pacanti, tāni pivitvā majjanti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, atipakkhittamajjaṃ telaṃ pātabbaṃ. Yo piveyya, yathādhammo kāretabbo. Anujānāmi, bhikkhave, yasmiṃ telapāke majjassa na vaṇṇo na gandho na raso paññāyati, evarūpaṃ majjapakkhittaṃ telaṃ pātunti.

Tena kho pana samayena bhikkhūnaṃ bahuṃ atipakkhittamajjaṃ telaṃ pakkaṃ hoti. Atha kho bhikkhūnaṃ etadahosi – ‘‘kathaṃ nu kho atipakkhittamajje tele paṭipajjitabba’’nti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, abbhañjanaṃ adhiṭṭhātunti.

Tena kho pana samayena āyasmato pilindavacchassa bahutaraṃ telaṃ pakkaṃ hoti, telabhājanaṃ na vijjati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, tīṇi tumbāni – lohatumbaṃ, kaṭṭhatumbaṃ, phalatumbanti.

Tena kho pana samayena āyasmato pilindavacchassa aṅgavāto hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, sedakammanti. Nakkhamaniyo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, sambhārasedanti. Nakkhamaniyo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, mahāsedanti. Nakkhamaniyo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, bhaṅgodakanti. Nakkhamaniyo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, udakakoṭṭhakanti.

Tena kho pana samayena āyasmato pilindavacchassa pabbavāto hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, lohitaṃ mocetunti. Nakkhamaniyo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, lohitaṃ mocetvā visāṇena gāhetunti [gahetunti (sī. syā.)].

Tena kho pana samayena āyasmato pilindavacchassa pādā phalitā [phālitā (ka.)] honti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, pādabbhañjananti. Nakkhamaniyo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, pajjaṃ abhisaṅkharitunti.

Tena kho pana samayena aññatarassa bhikkhuno gaṇḍābādho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, satthakammanti. Kasāvodakena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, kasāvodakanti. Tilakakkena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, tilakakkanti. Kabaḷikāya attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, kabaḷikanti. Vaṇabandhanacoḷena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, vaṇabandhanacoḷanti. Vaṇo kaṇḍuvati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, sāsapakuṭṭena [sāsapakuḍḍena (sī. syā.)] phositunti. Vaṇo kilijjittha. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi , bhikkhave, dhūmaṃ kātunti. Vaḍḍhamaṃsaṃ vuṭṭhāti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, loṇasakkharikāya chinditunti. Vaṇo na ruhati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, vaṇatelanti. Telaṃ galati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi , bhikkhave, vikāsikaṃ sabbaṃ vaṇapaṭikammanti.

268. Tena kho pana samayena aññataro bhikkhu ahinā daṭṭho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, cattāri mahāvikaṭāni dātuṃ – gūthaṃ, muttaṃ, chārikaṃ, mattikanti. Atha kho bhikkhūnaṃ etadahosi – ‘‘appaṭiggahitāni nu kho udāhu paṭiggahetabbānī’’ti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, sati kappiyakārake paṭiggahāpetuṃ, asati kappiyakārake sāmaṃ gahetvā paribhuñjitunti.

Tena kho pana samayena aññatarena bhikkhunā visaṃ pītaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave gūthaṃ pāyetunti. Atha kho bhikkhūnaṃ etadahosi – ‘‘appaṭiggahitaṃ nu kho udāhu paṭiggahetabbo’’ti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, yaṃ karonto paṭiggaṇhāti, sveva paṭiggaho kato, na puna [kato pana (?)] paṭiggahetabboti.

269. Tena kho pana samayena aññatarassa bhikkhuno gharadinnakābādho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, sītāloḷiṃ pāyetunti.

Tena kho pana samayena aññataro bhikkhu duṭṭhagahaṇiko hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, āmisakhāraṃ pāyetunti.

Tena kho pana samayena aññatarassa bhikkhuno paṇḍurogābādho hoti. Bhagavato etamatthaṃ ārocesuṃ . Anujānāmi, bhikkhave, muttaharītakaṃ pāyetunti.

Tena kho pana samayena aññatarassa bhikkhuno chavidosābādho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, gandhālepaṃ kātunti.

Tena kho pana samayena aññataro bhikkhu abhisannakāyo hoti. Bhagavato etamatthaṃ ārocesuṃ . Anujānāmi, bhikkhave, virecanaṃ pātunti. Acchakañjiyā attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, acchakañjinti. Akaṭayūsena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, akaṭayūsanti. Kaṭākaṭena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, kaṭākaṭanti. Paṭicchādanīyena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, paṭicchādanīyanti.

Mūlādibhesajjakathā niṭṭhitā.

162. Pilindavacchavatthu

270.[idaṃ vatthu pārā. 618 ādayo] Tena kho pana samayena āyasmā pilindavaccho rājagahe pabbhāraṃ sodhāpeti leṇaṃ kattukāmo. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā pilindavaccho tenupasaṅkami, upasaṅkamitvā āyasmantaṃ pilindavacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṃ pilindavacchaṃ etadavoca – ‘‘kiṃ, bhante, thero kārāpetī’’ti? ‘‘Pabbhāraṃ, mahārāja, sodhāpemi, leṇaṃ kattukāmo’’ti. ‘‘Attho, bhante, ayyassa ārāmikenā’’ti? ‘‘Na kho, mahārāja, bhagavatā ārāmiko anuññāto’’ti. ‘‘Tena hi, bhante, bhagavantaṃ paṭipucchitvā mama āroceyyāthā’’ti. ‘Evaṃ, mahārājā’ti kho āyasmā pilindavaccho rañño māgadhassa seniyassa bimbisārassa paccassosi. Atha kho āyasmā pilindavaccho rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassesi, samādapesi, samuttejesi, sampahaṃsesi. Atha kho rājā māgadho seniyo bimbisāro āyasmatā pilindavacchena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā āyasmantaṃ pilindavacchaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho āyasmā pilindavaccho bhagavato santike dūtaṃ pāhesi – ‘‘rājā, bhante, māgadho seniyo bimbisāro ārāmikaṃ dātukāmo. Kathaṃ nu kho, bhante, mayā paṭipajjitabba’’nti? Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, ārāmika’’nti. Dutiyampi kho rājā māgadho seniyo bimbisāro yenāyasmā pilindavaccho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ pilindavacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṃ pilindavacchaṃ etadavoca – ‘‘anuññāto, bhante, bhagavatā ārāmiko’’ti? ‘‘Evaṃ, mahārājā’’ti. ‘‘Tena hi, bhante, ayyassa ārāmikaṃ dammī’’ti. Atha kho rājā māgadho seniyo bimbisāro āyasmato pilindavacchassa ārāmikaṃ paṭissutvā, vissaritvā, cirena satiṃ paṭilabhitvā, aññataraṃ sabbatthakaṃ mahāmattaṃ āmantesi – ‘‘yo mayā, bhaṇe, ayyassa ārāmiko paṭissuto, dinno so ārāmiko’’ti? ‘‘Na kho, deva, ayyassa ārāmiko dinno’’ti. ‘‘Kīva ciraṃ nu kho, bhaṇe, ito [ito ratti (syā.)] hi taṃ hotī’’ti? Atha kho so mahāmatto rattiyo gaṇetvā [vigaṇetvā (sī.)] rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca – ‘‘pañca, deva, rattisatānī’’ti. Tena hi, bhaṇe, ayyassa pañca ārāmikasatāni dehīti. ‘‘Evaṃ, devā’’ti kho so mahāmatto rañño māgadhassa seniyassa bimbisārassa paṭissutvā āyasmato pilindavacchassa pañca ārāmikasatāni pādāsi, pāṭiyekko gāmo nivisi. ‘Ārāmikagāmakoti’pi naṃ āhaṃsu , ‘pilindagāmako’tipi naṃ āhaṃsu.

271. Tena kho pana samayena āyasmā pilindavaccho tasmiṃ gāmake kulūpako hoti. Atha kho āyasmā pilindavaccho pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya pilindagāmaṃ piṇḍāya pāvisi. Tena kho pana samayena tasmiṃ gāmake ussavo hoti. Dārakā alaṅkatā mālākitā kīḷanti. Atha kho āyasmā pilindavaccho pilindagāmake sapadānaṃ piṇḍāya caramāno yena aññatarassa ārāmikassa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Tena kho pana samayena tassā ārāmikiniyā dhītā aññe dārake alaṅkate mālākite passitvā rodati – ‘mālaṃ me detha, alaṅkāraṃ me dethā’ti. Atha kho āyasmā pilindavaccho taṃ ārāmikiniṃ etadavoca – ‘‘kissāyaṃ dārikā rodatī’’ti? ‘‘Ayaṃ, bhante, dārikā aññe dārake alaṅkate mālākite passitvā rodati – ‘mālaṃ me detha, alaṅkāraṃ me dethā’ti. Kuto amhākaṃ duggatānaṃ mālā, kuto alaṅkāro’’ti? Atha kho āyasmā pilindavaccho aññataraṃ tiṇaṇḍupakaṃ gahetvā taṃ ārāmikiniṃ etadavoca – ‘‘handimaṃ tiṇaṇḍupakaṃ tassā dārikāya sīse paṭimuñcā’’ti. Atha kho sā ārāmikinī taṃ tiṇaṇḍupakaṃ gahetvā tassā dārikāya sīse paṭimuñci. Sā ahosi suvaṇṇamālā abhirūpā, dassanīyā, pāsādikā; natthi tādisā raññopi antepure suvaṇṇamālā. Manussā rañño māgadhassa seniyassa bimbisārassa ārocesuṃ – ‘‘amukassa, deva, ārāmikassa ghare suvaṇṇamālā abhirūpā, dassanīyā, pāsādikā; natthi tādisā devassapi antepure suvaṇṇamālā; kuto tassa duggatassa? Nissaṃsayaṃ corikāya ābhatā’’ti.

Atha kho rājā māgadho seniyo bimbisāro taṃ ārāmikakulaṃ bandhāpesi. Dutiyampi kho āyasmā pilindavaccho pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya pilindagāmaṃ piṇḍāya pāvisi. Pilindagāmake sapadānaṃ piṇḍāya caramāno yena tassa ārāmikassa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paṭivissake pucchi – ‘‘kahaṃ imaṃ ārāmikakulaṃ gata’’nti? ‘‘Etissā, bhante, suvaṇṇamālāya kāraṇā raññā bandhāpita’’nti. Atha kho āyasmā pilindavaccho yena rañño māgadhassa seniyassa bimbisārassa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā pilindavaccho tenupasaṅkami, upasaṅkamitvā āyasmantaṃ pilindavacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ āyasmā pilindavaccho etadavoca – ‘‘kissa, mahārāja, ārāmikakulaṃ bandhāpita’’nti? ‘‘Tassa, bhante, ārāmikassa ghare suvaṇṇamālā abhirūpā, dassanīyā, pāsādikā; natthi tādisā amhākampi antepure suvaṇṇamālā; kuto tassa duggatassa? Nissaṃsayaṃ corikāya ābhatā’’ti. Atha kho āyasmā pilindavaccho rañño māgadhassa seniyassa bimbisārassa pāsādaṃ suvaṇṇanti adhimucci; so ahosi sabbasovaṇṇamayo. ‘‘Idaṃ pana te, mahārāja, tāva bahuṃ suvaṇṇaṃ kuto’’ti? ‘Aññātaṃ, bhante, ayyasseveso iddhānubhāvo’ti taṃ ārāmikakulaṃ muñcāpesi.

Manussā ‘‘ayyena kira pilindavacchena sarājikāya parisāya uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassita’’nti attamanā abhippasannā āyasmato pilindavacchassa pañca bhesajjāni abhihariṃsu, seyyathidaṃ – sappiṃ, navanītaṃ, telaṃ, madhuṃ [sappi navanītaṃ telaṃ madhu (ka.)], phāṇitaṃ. Pakatiyāpi ca āyasmā pilindavaccho lābhī hoti pañcannaṃ bhesajjānaṃ; laddhaṃ laddhaṃ parisāya vissajjeti. Parisā cassa hoti bāhullikā; laddhaṃ laddhaṃ kolambepi [koḷumbepi (ka.)], ghaṭepi, pūretvā paṭisāmeti; parissāvanānipi, thavikāyopi, pūretvā vātapānesu laggeti. Tāni olīnavilīnāni tiṭṭhanti. Undūrehipi vihārā okiṇṇavikiṇṇā honti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti – ‘‘antokoṭṭhāgārikā ime samaṇā sakyaputtiyā , seyyathāpi rājā māgadho seniyo bimbisāro’’ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā, te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhū evarūpāya bāhullāya cetessantī’’ti. Atha kho te bhikkhū te anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira, bhikkhave, bhikkhū evarūpāya bāhullāya cetentī’’ti? ‘‘Saccaṃ bhagavāti…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjāni, seyyathidaṃ – sappi, navanītaṃ, telaṃ, madhu, phāṇitaṃ, tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni. Taṃ atikkāmayato yathādhammo kāretabbo’’ti.

Pilindavacchavatthu niṭṭhitaṃ.

Bhesajjānuññātabhāṇavāro niṭṭhito paṭhamo.

163. Guḷādianujānanā

272. Atha kho bhagavā sāvatthiyaṃ yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi. Addasā kho āyasmā kaṅkhārevato antarāmagge guḷakaraṇaṃ, okkamitvā guḷe piṭṭhampi chārikampi pakkhipante, disvāna ‘‘akappiyo guḷo sāmiso, na kappati guḷo vikāle paribhuñjitu’’nti kukkuccāyanto sapariso guḷaṃ na paribhuñjati. Yepissa sotabbaṃ maññanti, tepi guḷaṃ na paribhuñjanti. Bhagavato etamatthaṃ ārocesuṃ. Kimatthāya [kimatthiyā (ka.)], bhikkhave, guḷe piṭṭhampi chārikampi pakkhipantīti? Thaddhatthāya [bandhanatthāya (sī. syā.)] bhagavāti. Sace, bhikkhave, thaddhatthāya guḷe piṭṭhampi chārikampi pakkhipanti, so ca guḷotveva saṅkhaṃ gacchati. Anujānāmi, bhikkhave, yathāsukhaṃ guḷaṃ paribhuñjitunti.

Addasā kho āyasmā kaṅkhārevato antarāmagge vacce muggaṃ jātaṃ, passitvā ‘‘akappiyā muggā; pakkāpi muggā jāyantīti’’ kukkuccāyanto sapariso muggaṃ na paribhuñjati. Yepissa sotabbaṃ maññanti, tepi muggaṃ na paribhuñjanti. Bhagavato etamatthaṃ ārocesuṃ. Sace [sacepi (?)], bhikkhave, pakkāpi muggā jāyanti , anujānāmi, bhikkhave, yathāsukhaṃ muggaṃ paribhuñjitunti.

273. Tena kho pana samayena aññatarassa bhikkhuno udaravātābādho hoti. So loṇasovīrakaṃ apāyi. Tassa so udaravātābādho paṭippassambhi. Bhagavato etamatthaṃ ārocesuṃ . Anujānāmi, bhikkhave, gilānassa loṇasovīrakaṃ; agilānassa udakasambhinnaṃ pānaparibhogena paribhuñjitunti.

Guḷādianujānanā niṭṭhitā.

164. Antovuṭṭhādipaṭikkhepakathā

274. Atha kho bhagavā anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. Tatra sudaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhagavato udaravātābādho hoti. Atha kho āyasmā ānando – ‘pubbepi bhagavato udaravātābādho tekaṭulayāguyā phāsu hotī’ti – sāmaṃ tilampi, taṇḍulampi, muggampi viññāpetvā, anto vāsetvā, anto sāmaṃ pacitvā bhagavato upanāmesi – ‘‘pivatu bhagavā tekaṭulayāgu’’nti. Jānantāpi tathāgatā pucchanti, jānantāpi na pucchanti; kālaṃ viditvā pucchanti, kālaṃ viditvā na pucchanti; atthasaṃhitaṃ tathāgatā pucchanti, no anatthasaṃhitaṃ. Anatthasaṃhite setughāto tathāgatānaṃ. Dvīhi ākārehi buddhā bhagavanto bhikkhū paṭipucchanti – dhammaṃ vā desessāma, sāvakānaṃ vā sikkhāpadaṃ paññapessāmāti. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘kutāyaṃ, ānanda , yāgū’’ti? Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. Vigarahi buddho bhagavā – ‘ananucchavikaṃ, ānanda, ananulomikaṃ, appatirūpaṃ, assāmaṇakaṃ, akappiyaṃ, akaraṇīyaṃ. Kathañhi nāma tvaṃ, ānanda, evarūpāya bāhullāya cetessasi. Yadapi, ānanda, anto vuṭṭhaṃ [vutthaṃ (sī. syā. ka.)] tadapi akappiyaṃ; yadapi anto pakkaṃ tadapi akappiyaṃ; yadapi sāmaṃ pakkaṃ, tadapi akappiyaṃ. Netaṃ, ānanda, appasannānaṃ vā pasādāya…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘na, bhikkhave, anto vuṭṭhaṃ, anto pakkaṃ, sāmaṃ pakkaṃ paribhuñjitabbaṃ. Yo paribhuñjeya, āpatti dukkaṭassa. Anto ce, bhikkhave, vuṭṭhaṃ, anto pakkaṃ, sāmaṃ pakkaṃ tañce paribhuñjeyya, āpatti tiṇṇaṃ dukkaṭānaṃ. Anto ce, bhikkhave, vuṭṭhaṃ, anto pakkaṃ, aññehi pakkaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Anto ce, bhikkhave, vuṭṭhaṃ, bahi pakkaṃ, sāmaṃ pakkaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Bahi ce, bhikkhave, vuṭṭhaṃ, anto pakkaṃ, sāmaṃ pakkaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Anto ce, bhikkhave, vuṭṭhaṃ, bahi pakkaṃ, aññehi pakkaṃ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce, bhikkhave, vuṭṭhaṃ, anto pakkaṃ, aññehi pakkaṃ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce, bhikkhave, vuṭṭhaṃ, bahi pakkaṃ, sāmaṃ pakkaṃ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce, bhikkhave, vuṭṭhaṃ, bahi pakkaṃ , aññehi pakkaṃ, tañce paribhuñjeyya, anāpattī’’’ti.

Tena kho pana samayena bhikkhū ‘‘bhagavatā sāmaṃpāko paṭikkhitto’’ti puna pāke kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, puna pākaṃ pacitunti.

Tena kho pana samayena rājagahaṃ dubbhikkhaṃ hoti. Manussā loṇampi, telampi, taṇḍulampi, khādanīyampi ārāmaṃ āharanti. Tāni bhikkhū bahi vāsenti; ukkapiṇḍakāpi khādanti, corāpi haranti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, anto vāsetunti. Anto vāsetvā bahi pācenti. Damakā parivārenti. Bhikkhū avissaṭṭhā paribhuñjanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, anto pacitunti. Dubbhikkhe kappiyakārakā bahutaraṃ haranti, appataraṃ bhikkhūnaṃ denti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, sāmaṃ pacituṃ. Anujānāmi, bhikkhave, anto vuṭṭhaṃ, anto pakkaṃ, sāmaṃ pakkanti.

Antovuṭṭhādipaṭikkhepakathā niṭṭhitā.

165. Uggahitapaṭiggahaṇā

275. Tena kho pana samayena sambahulā bhikkhū kāsīsu vassaṃvuṭṭhā rājagahaṃ gacchantā bhagavantaṃ dassanāya antarāmagge na labhiṃsu lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ; bahuñca phalakhādanīyaṃ ahosi; kappiyakārako ca na ahosi. Atha kho te bhikkhū kilantarūpā yena rājagahaṃ veḷuvanaṃ kalandakanivāpo, yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā te bhikkhū etadavoca – ‘‘kacci , bhikkhave, khamanīyaṃ, kacci yāpanīyaṃ, kaccittha appakilamathena addhānaṃ āgatā; kuto ca tumhe, bhikkhave, āgacchathā’’ti? ‘‘Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā. Idha mayaṃ, bhante, kāsīsu vassaṃvuṭṭhā rājagahaṃ āgacchantā bhagavantaṃ dassanāya antarāmagge na labhimhā lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ; bahuñca phalakhādanīyaṃ ahosi; kappiyakārako ca na ahosi; tena mayaṃ kilantarūpā addhānaṃ āgatā’’ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, yattha phalakhādanīyaṃ passati, kappiyakārako ca na hoti, sāmaṃ gahetvā, haritvā, kappiyakārake passitvā, bhūmiyaṃ nikkhipitvā, paṭiggahāpetvā paribhuñjituṃ. Anujānāmi, bhikkhave, uggahitaṃ paṭiggahitu’’nti.

276. Tena kho pana samayena aññatarassa brāhmaṇassa navā ca tilā navañca madhu uppannā honti. Atha kho tassa brāhmaṇassa etadahosi – ‘‘yaṃnūnāhaṃ nave ca tile navañca madhuṃ buddhappamukhassa bhikkhusaṅghassa dadeyya’’nti. Atha kho so brāhmaṇo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ paṭisammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ etadavoca – ‘‘adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ, saddhiṃ bhikkhusaṅghenā’’ti. Adhivāsesi bhagavā tuṇhībhāvena . Atha kho so brāhmaṇo bhagavato adhivāsanaṃ viditvā pakkāmi. Atha kho so brāhmaṇo tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – ‘‘kālo, bho gotama, niṭṭhitaṃ bhatta’’nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa brāhmaṇassa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, saddhiṃ bhikkhusaṅghena. Atha kho so brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ brāhmaṇaṃ bhagavā dhammiyā kathāya sandassetvā, samādapetvā, samuttejetvā, sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

Atha kho tassa brāhmaṇassa acirapakkantassa bhagavato etadahosi – ‘‘yesaṃ kho mayā atthāya buddhappamukho bhikkhusaṅgho nimantito, ‘nave ca tile navañca madhuṃ dassāmī’ti , te mayā pamuṭṭhā dātuṃ. Yaṃnūnāhaṃ nave ca tile navañca madhuṃ kolambehi ca ghaṭehi ca ārāmaṃ harāpeyya’’nti. Atha kho so brāhmaṇo nave ca tile navañca madhuṃ kolambehi ca ghaṭehi ca ārāmaṃ harāpetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ etadavoca – ‘‘yesaṃ kho mayā, bho gotama, atthāya buddhappamukho bhikkhusaṅgho nimantito, ‘nave ca tile navañca madhuṃ dassāmī’ti, te mayā pamuṭṭhā dātuṃ. Paṭiggaṇhātu me bhavaṃ gotamo nave ca tile navañca madhu’’nti. Tena hi, brāhmaṇa, bhikkhūnaṃ dehīti . Tena kho pana samayena bhikkhū dubbhikkhe appamattakepi pavārenti, paṭisaṅkhāpi paṭikkhipanti, sabbo ca saṅgho pavārito hoti. Bhikkhū kukkuccāyantā na paṭiggaṇhanti. Paṭiggaṇhatha, bhikkhave, paribhuñjatha. Anujānāmi, bhikkhave, tato nīhaṭaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitunti.

Uggahitapaṭiggahaṇā niṭṭhitā.

166. Paṭiggahitādianujānanā

277.[pāci. 295] Tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhākakulaṃ saṅghassatthāya khādanīyaṃ pāhesi – ayyassa upanandassa dassetvā saṅghassa dātabbanti. Tena kho pana samayena āyasmā upanando sakyaputto gāmaṃ piṇḍāya paviṭṭho hoti . Atha kho te manussā ārāmaṃ gantvā bhikkhū pucchiṃsu – ‘‘kahaṃ, bhante, ayyo upanando’’ti? ‘‘Esāvuso, āyasmā upanando sakyaputto gāmaṃ piṇḍāya paviṭṭho’’ti. ‘‘Idaṃ, bhante, khādanīyaṃ ayyassa upanandassa dassetvā saṅghassa dātabba’’nti. Bhagavato etamatthaṃ ārocesuṃ. Tena hi, bhikkhave, paṭiggahetvā nikkhipatha yāva upanando āgacchatīti. Atha kho āyasmā upanando sakyaputto purebhattaṃ kulāni payirupāsitvā divā āgacchati. Tena kho pana samayena bhikkhū dubbhikkhe appamattakepi pavārenti, paṭisaṅkhāpi paṭikkhipanti, sabbo ca saṅgho pavārito hoti, bhikkhū kukkuccāyantā na paṭiggaṇhanti. Paṭiggaṇhatha, bhikkhave, paribhuñjatha. Anujānāmi, bhikkhave, purebhattaṃ paṭiggahitaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitunti.

278. Atha kho bhagavā rājagahe yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato sāriputtassa kāyaḍāhābādho hoti. Atha kho āyasmā mahāmoggallāno yenāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca – ‘‘pubbe te, āvuso sāriputta, kāyaḍāhābādho kena phāsu hotī’’ti? ‘‘Bhisehi ca me, āvuso , muḷālikāhi cā’’ti. Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva jetavane antarahito mandākiniyā pokkharaṇiyā tīre pāturahosi. Addasā kho aññataro nāgo āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ, disvāna āyasmantaṃ mahāmoggallānaṃ etadavoca – ‘‘etu kho, bhante, ayyo mahāmoggallāno. Svāgataṃ, bhante, ayyassa mahāmoggallānassa. Kena, bhante, ayyassa attho; kiṃ dammī’’ti? ‘‘Bhisehi ca me, āvuso, attho, muḷālikāhi cā’’ti. Atha kho so nāgo aññataraṃ nāgaṃ āṇāpesi – ‘‘tena hi, bhaṇe, ayyassa bhise ca muḷālikāyo ca yāvadatthaṃ dehī’’ti. Atha kho so nāgo mandākiniṃ pokkharaṇiṃ ogāhetvā, soṇḍāya bhisañca muḷālikañca abbāhitvā, suvikkhālitaṃ vikkhāletvā, bhaṇḍikaṃ bandhitvā yenāyasmā mahāmoggallāno tenupasaṅkami. Atha kho āyasmā mahāmoggallāno – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – mandākiniyā pokkharaṇiyā tīre antarahito jetavane pāturahosi. Sopi kho nāgo mandākiniyā pokkharaṇiyā tīre antarahito jetavane pāturahosi. Atha kho so nāgo āyasmato mahāmoggallānassa bhise ca muḷālikāyo ca paṭiggahāpetvā jetavane antarahito mandākiniyā pokkharaṇiyā tīre pāturahosi. Atha kho āyasmā mahāmoggallāno āyasmato sāriputtassa bhise ca muḷālikāyo ca upanāmesi. Atha kho āyasmato sāriputtassa bhise ca muḷālikāyo ca bhuttassa kāyaḍāhābādho paṭippassambhi. Bahū bhisā ca muḷālikāyo ca avasiṭṭhā honti. Tena kho pana samayena bhikkhū dubbhikkhe appamattakepi pavārenti, paṭisaṅkhāpi paṭikkhipanti, sabbo ca saṅgho pavārito hoti. Bhikkhū kukkuccāyantā na paṭiggaṇhanti. Paṭiggaṇhatha, bhikkhave, paribhuñjatha. Anujānāmi, bhikkhave, vanaṭṭhaṃ pokkharaṭṭhaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitunti.

Tena kho pana samayena sāvatthiyaṃ bahuṃ phalakhādanīyaṃ uppannaṃ hoti, kappiyakārako ca na hoti. Bhikkhū kukkuccāyantā phalaṃ na paribhuñjanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, abījaṃ nibbattabījaṃ [nibbaṭṭabījaṃ (sī.), nibbaṭabījaṃ (syā.), nippaṭṭabījaṃ (ka.)] akatakappaṃ phalaṃ paribhuñjitunti.

Paṭiggahitādi anujānanā niṭṭhitā.

167. Satthakammapaṭikkhepakathā

279. Atha kho bhagavā sāvatthiyaṃ yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. Tatra sudaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena aññatarassa bhikkhuno bhagandalābādho hoti. Ākāsagotto vejjo satthakammaṃ karoti. Atha kho bhagavā senāsanacārikaṃ āhiṇḍanto yena tassa bhikkhuno vihāro tenupasaṅkami. Addasā kho ākāsagotto vejjo bhagavantaṃ dūratova āgacchantaṃ, disvāna bhagavantaṃ etadavoca – ‘‘āgacchatu bhavaṃ gotamo, imassa bhikkhuno vaccamaggaṃ passatu, seyyathāpi godhāmukha’’nti . Atha kho bhagavā – ‘‘so maṃ khvāyaṃ moghapuriso uppaṇḍetī’’ti – tatova paṭinivattitvā, etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā, bhikkhū paṭipucchi – ‘‘atthi kira, bhikkhave, amukasmiṃ vihāre bhikkhu gilāno’’ti? ‘‘Atthi bhagavā’’ti. ‘‘Kiṃ tassa, bhikkhave, bhikkhuno ābādho’’ti? ‘‘Tassa, bhante, āyasmato bhagandalābādho, ākāsagotto vejjo satthakammaṃ karotī’’ti. Vigarahi buddho bhagavā – ‘‘ananucchavikaṃ, bhikkhave, tassa moghapurisassa, ananulomikaṃ, appatirūpaṃ, assāmaṇakaṃ, akappiyaṃ, akaraṇīyaṃ. Kathañhi nāma so, bhikkhave, moghapuriso sambādhe satthakammaṃ kārāpessati. Sambādhe, bhikkhave, sukhumā chavi, duropayo vaṇo , dupparihāraṃ satthaṃ. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘na, bhikkhave, sambādhe satthakammaṃ kārāpetabbaṃ. Yo kārāpeyya, āpatti thullaccayassā’’ti.

Tena kho pana samayena chabbaggiyā bhikkhū – bhagavatā satthakammaṃ paṭikkhittanti – vatthikammaṃ kārāpenti. Ye te bhikkhū appicchā, te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū vatthikammaṃ kārāpessantī’’ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. ‘‘Saccaṃ kira, bhikkhave, chabbaggiyā bhikkhū vatthikammaṃ kārāpentī’’ti? ‘‘Saccaṃ bhagavā’’ti…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘na, bhikkhave, sambādhassa sāmantā dvaṅgulā satthakammaṃ vā vatthikammaṃ vā kārāpetabbaṃ. Yo kārāpeyya, āpatti thullaccayassā’’ti.

Satthakammapaṭikkhepakathā niṭṭhitā.

168. Manussamaṃsapaṭikkhepakathā

280. Atha kho bhagavā rājagahe yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena bārāṇasī tadavasari. Tatra sudaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tena kho pana samayena bārāṇasiyaṃ suppiyo ca upāsako suppiyā ca upāsikā ubhatopasannā honti, dāyakā, kārakā, saṅghupaṭṭhākā. Atha kho suppiyā upāsikā ārāmaṃ gantvā vihārena vihāraṃ pariveṇena pariveṇaṃ upasaṅkamitvā bhikkhū pucchati – ‘‘ko, bhante, gilāno, kassa kiṃ āhariyatū’’ti? Tena kho pana samayena aññatarena bhikkhunā virecanaṃ pītaṃ hoti. Atha kho so bhikkhu suppiyaṃ upāsikaṃ etadavoca – ‘‘mayā kho, bhagini, virecanaṃ pītaṃ. Attho me paṭicchādanīyenā’’ti. ‘‘Suṭṭhu, ayya, āhariyissatī’’ti gharaṃ gantvā antevāsiṃ āṇāpesi – ‘‘gaccha, bhaṇe, pavattamaṃsaṃ jānāhī’’ti. Evaṃ, ayyeti kho so puriso suppiyāya upāsikāya paṭissuṇitvā kevalakappaṃ bārāṇasiṃ āhiṇḍanto na addasa pavattamaṃsaṃ. Atha kho so puriso yena suppiyā upāsikā tenupasaṅkami, upasaṅkamitvā suppiyaṃ upāsikaṃ etadavoca – ‘‘natthayye pavattamaṃsaṃ. Māghāto ajjā’’ti. Atha kho suppiyāya upāsikāya etadahosi – ‘‘tassa kho gilānassa bhikkhuno paṭicchādanīyaṃ alabhantassa ābādho vā abhivaḍḍhissati, kālaṅkiriyā vā bhavissati. Na kho metaṃ patirūpaṃ yāhaṃ paṭissuṇitvā na harāpeyya’’nti. Potthanikaṃ gahetvā ūrumaṃsaṃ ukkantitvā dāsiyā adāsi – ‘‘handa, je, imaṃ maṃsaṃ sampādetvā amukasmiṃ vihāre bhikkhu gilāno, tassa dajjāhi. Yo ca maṃ pucchati, ‘gilānā’ti paṭivedehī’’ti. Uttarāsaṅgena ūruṃ veṭhetvā ovarakaṃ pavisitvā mañcake nipajji. Atha kho suppiyo upāsako gharaṃ gantvā dāsiṃ pucchi – ‘‘kahaṃ suppiyā’’ti? ‘‘Esāyya ovarake nipannā’’ti. Atha kho suppiyo upāsako yena suppiyā upāsikā tenupasaṅkami, upasaṅkamitvā suppiyaṃ upāsikaṃ etadavoca – ‘‘kissa nipannāsī’’ti? ‘‘Gilānāmhī’’ti. ‘‘Kiṃ te ābādho’’ti? Atha kho suppiyā upāsikā suppiyassa upāsakassa etamatthaṃ ārocesi. Atha kho suppiyo upāsako – acchariyaṃ vata bho! Abbhutaṃ vata bho! Yāva saddhāyaṃ suppiyā pasannā, yatra hi nāma attanopi maṃsāni pariccattāni! Kimpimāya [kiṃ panimāya (sī. syā.)] aññaṃ kiñci adeyyaṃ bhavissatīti – haṭṭho udaggo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho suppiyo upāsako bhagavantaṃ etadavoca – ‘‘adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ, saddhiṃ bhikkhusaṅghenā’’ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho suppiyo upāsako bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho suppiyo upāsako tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – ‘‘kālo, bhante, niṭṭhitaṃ bhatta’’nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena suppiyassa upāsakassa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, saddhiṃ bhikkhusaṅghena . Atha kho suppiyo upāsako yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho suppiyaṃ upāsakaṃ bhagavā etadavoca – ‘‘kahaṃ suppiyā’’ti? ‘‘Gilānā bhagavā’’ti. ‘‘Tena hi āgacchatū’’ti. ‘‘Na bhagavā ussahatī’’ti. ‘‘Tena hi pariggahetvāpi ānethā’’ti. Atha kho suppiyo upāsako suppiyaṃ upāsikaṃ pariggahetvā ānesi. Tassā, saha dassanena bhagavato, tāva mahāvaṇo ruḷaho ahosi, succhavilomajāto. Atha kho suppiyo ca upāsako suppiyā ca upāsikā – ‘‘acchariyaṃ vata bho! Abbhutaṃ vata bho! Tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma saha dassanena bhagavato tāva mahāvaṇo ruḷaho bhavissati, succhavilomajāto’’ti – haṭṭhā udaggā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdiṃsu. Atha kho bhagavā suppiyañca upāsakaṃ suppiyañca upāsikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū

Paṭipucchi – ‘‘ko, bhikkhave, suppiyaṃ upāsikaṃ maṃsaṃ viññāpesī’’ti? Evaṃ vutte so bhikkhu bhagavantaṃ etadavoca – ‘‘ahaṃ kho, bhante, suppiyaṃ upāsikaṃ maṃsaṃ viññāpesi’’nti. ‘‘Āhariyittha bhikkhū’’ti? ‘‘Āhariyittha bhagavā’’ti. ‘‘Paribhuñji tvaṃ bhikkhū’’ti? ‘‘Paribhuñjāmahaṃ bhagavā’’ti. ‘‘Paṭivekkhi tvaṃ bhikkhū’’ti? ‘‘Nāhaṃ bhagavā paṭivekkhi’’nti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, appaṭivekkhitvā maṃsaṃ paribhuñjissasi. Manussamaṃsaṃ kho tayā, moghapurisa, paribhuttaṃ. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘santi, bhikkhave, manussā saddhā pasannā, tehi attanopi maṃsāni pariccattāni. Na, bhikkhave, manussamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti thullaccayassa. Na ca, bhikkhave, appaṭivekkhitvā maṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā’’ti.

Manussamaṃsapaṭikkhepakathā niṭṭhitā.

169. Hatthimaṃsādipaṭikkhepakathā

281. Tena kho pana samayena rañño hatthī maranti . Manussā dubbhikkhe hatthimaṃsaṃ paribhuñjanti , bhikkhūnaṃ piṇḍāya carantānaṃ hatthimaṃsaṃ denti. Bhikkhū hatthimaṃsaṃ paribhuñjanti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā hatthimaṃsaṃ paribhuñjissanti. Rājaṅgaṃ hatthī, sace rājā jāneyya, na nesaṃ attamano assā’’ti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, hatthimaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassāti.

Tena kho pana samayena rañño assā maranti. Manussā dubbhikkhe assamaṃsaṃ paribhuñjanti, bhikkhūnaṃ piṇḍāya carantānaṃ assamaṃsaṃ denti. Bhikkhū assamaṃsaṃ paribhuñjanti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā assamaṃsaṃ paribhuñjissanti. Rājaṅgaṃ assā, sace rājā jāneyya, na nesaṃ attamano assā’’ti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, assamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassāti.

Tena kho pana samayena manussā dubbhikkhe sunakhamaṃsaṃ paribhuñjanti, bhikkhūnaṃ piṇḍāya carantānaṃ sunakhamaṃsaṃ denti. Bhikkhū sunakhamaṃsaṃ paribhuñjanti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā sunakhamaṃsaṃ paribhuñjissanti, jeguccho sunakho paṭikūlo’’ti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, sunakhamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassāti.

Tena kho pana samayena manussā dubbhikkhe ahimaṃsaṃ paribhuñjanti, bhikkhūnaṃ piṇḍāya carantānaṃ ahimaṃsaṃ denti. Bhikkhū ahimaṃsaṃ paribhuñjanti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā ahimaṃsaṃ paribhuñjissanti, jeguccho ahi paṭikūlo’’ti. Supassopi [suphasso (sī.)] nāgarājā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho supasso nāgarājā bhagavantaṃ etadavoca – ‘‘santi, bhante, nāgā assaddhā appasannā. Te appamattakehipi bhikkhū viheṭheyyuṃ. Sādhu, bhante, ayyā ahimaṃsaṃ na paribhuñjeyyu’’nti. Atha kho bhagavā supassaṃ nāgarājānaṃ dhammiyā kathāya sandassesi…pe… padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘na, bhikkhave, ahimaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā’’ti.

Tena kho pana samayena luddakā sīhaṃ hantvā sīhamaṃsaṃ [maṃsaṃ (ka.)] paribhuñjanti, bhikkhūnaṃ piṇḍāya carantānaṃ sīhamaṃsaṃ denti. Bhikkhū sīhamaṃsaṃ paribhuñjitvā araññe viharanti. Sīhā sīhamaṃsagandhena bhikkhū paripātenti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, sīhamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassāti.

Tena kho pana samayena luddakā byagghaṃ hantvā…pe… dīpiṃ hantvā…pe… acchaṃ hantvā…pe… taracchaṃ hantvā taracchamaṃsaṃ paribhuñjanti, bhikkhūnaṃ piṇḍāya carantānaṃ taracchamaṃsaṃ denti. Bhikkhū taracchamaṃsaṃ paribhuñjitvā araññe viharanti. Taracchā taracchamaṃsagandhena bhikkhū paripātenti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, taracchamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassāti.

Hatthimaṃsādipaṭikkhepakathā niṭṭhitā.

Suppiyabhāṇavāro niṭṭhito dutiyo.

170. Yāgumadhugoḷakānujānanā

282. Atha kho bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena andhakavindaṃ tena cārikaṃ pakkāmi, mahatā bhikkhusaṅghena saddhiṃ, aḍḍhatelasehi bhikkhusatehi. Tena kho pana samayena jānapadā manussā bahuṃ loṇampi, telampi, taṇḍulampi, khādanīyampi sakaṭesu āropetvā buddhappamukhassa bhikkhusaṅghassa piṭṭhito piṭṭhito anubandhā honti – yadā paṭipāṭiṃ labhissāma tadā bhattaṃ karissāmāti, pañcamattāni ca vighāsādasatāni. Atha kho bhagavā anupubbena cārikaṃ caramāno yena andhakavindaṃ tadavasari. Atha kho aññatarassa brāhmaṇassa paṭipāṭiṃ alabhantassa etadahosi – ‘‘atītāni [adhikāni (sī. syā.)] kho me dve māsāni buddhappamukhaṃ bhikkhusaṅghaṃ anubandhantassa ‘yadā paṭipāṭiṃ labhissāmi tadā bhattaṃ karissāmī’ti, na ca me paṭipāṭi labbhati, ahañcamhi ekattako [ekato (sī. syā.)], bahu ca me gharāvāsattho hāyati. Yaṃnūnāhaṃ bhattaggaṃ olokeyyaṃ; yaṃ bhattagge nāssa, taṃ paṭiyādeyya’’nti. Atha kho so brāhmaṇo bhattaggaṃ olokento dve nāddasa – yāguñca madhugoḷakañca . Atha kho so brāhmaṇo yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca – ‘‘idha me, bho ānanda, paṭipāṭiṃ alabhantassa etadahosi ‘atītāni kho me dve māsāni buddhappamukhaṃ bhikkhusaṅghaṃ anubandhantassa, yadā paṭipāṭiṃ labhissāmi tadā bhattaṃ karissāmīti. Na ca me paṭipāṭi labbhati , ahañcamhi ekattako, bahu ca me gharāvāsattho hāyati. Yaṃnūnāhaṃ bhattaggaṃ olokeyyaṃ; yaṃ bhattagge nāssa, taṃ paṭiyādeyya’nti. So kho ahaṃ, bho ānanda, bhattaggaṃ olokento dve nāddasaṃ – yāguñca madhugoḷakañca. Sacāhaṃ, bho ānanda, paṭiyādeyyaṃ yāguñca madhugoḷakañca, paṭiggaṇheyya me bhavaṃ gotamo’’ti? ‘‘Tena hi, brāhmaṇa, bhagavantaṃ paṭipucchissāmī’’ti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. Tena hānanda, paṭiyādetūti. Tena hi, brāhmaṇa, paṭiyādehīti. Atha kho so brāhmaṇo tassā rattiyā accayena pahūtaṃ yāguñca madhugoḷakañca paṭiyādāpetvā bhagavato upanāmesi – paṭiggaṇhātu me bhavaṃ gotamo yāguñca madhugoḷakañcāti. Tena hi, brāhmaṇa, bhikkhūnaṃ dehīti. Bhikkhū kukkuccāyantā na paṭiggaṇhanti. Paṭiggaṇhatha, bhikkhave, paribhuñjathāti. Atha kho so brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ pahūtāya yāguyā ca madhugoḷakena ca sahatthā santappetvā sampavāretvā bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ brāhmaṇaṃ bhagavā etadavoca –

‘‘Dasayime, brāhmaṇa, ānisaṃsā yāguyā. Katame dasa? Yāguṃ dento āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti, paṭibhānaṃ deti, yāgu pītā khuddaṃ [khudaṃ (sī. syā.)] paṭihanati, pipāsaṃ vineti, vātaṃ anulometi, vatthiṃ sodheti, āmāvasesaṃ pāceti – ime kho, brāhmaṇa, dasānisaṃsā yāguyā’’ti [pacchimā pañca ānisaṃsā a. ni. 5.207].

[a. ni. 4.58-59 thokaṃ visadisaṃ] Yo saññatānaṃ paradattabhojinaṃ;

Kālena sakkacca dadāti yāguṃ;

Dasassa ṭhānāni anuppavecchati;

Āyuñca vaṇṇañca sukhaṃ balañca.

Paṭibhānamassa upajāyate tato;

Khuddaṃ pipāsañca byapaneti vātaṃ;

Sodheti vatthiṃ pariṇāmeti bhuttaṃ;

Bhesajjametaṃ sugatena vaṇṇitaṃ.

Tasmā hi yāguṃ alameva dātuṃ;

Niccaṃ manussena sukhatthikena;

Dibbāni vā patthayatā sukhāni;

Manussasobhagyatamicchatā vāti.

Atha kho bhagavā taṃ brāhmaṇaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, yāguñca madhugoḷakañcā’’ti.

Yāgumadhugoḷakānujānanā niṭṭhitā.

171. Taruṇapasannamahāmattavatthu

283. Assosuṃ kho manussā bhagavatā kira yāgu anuññātā madhugoḷakañcāti. Te kālasseva, bhojjayāguṃ paṭiyādenti madhugoḷakañca. Bhikkhū kālasseva bhojjayāguyā dhātā madhugoḷakena ca bhattagge na cittarūpaṃ paribhuñjanti. Tena kho pana samayena aññatarena taruṇapasannena mahāmattena svātanāya buddhappamukho bhikkhusaṅgho nimantito hoti. Atha kho tassa taruṇapasannassa mahāmattassa etadahosi – ‘‘yaṃnūnāhaṃ aḍḍhatelasannaṃ bhikkhusatānaṃ aḍḍhatelasāni maṃsapātisatāni paṭiyādeyyaṃ, ekamekassa bhikkhuno ekamekaṃ maṃsapātiṃ upanāmeyya’’nti. Atha kho so taruṇapasanno mahāmatto tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā aḍḍhatelasāni ca maṃsapātisatāni, bhagavato kālaṃ ārocāpesi – ‘‘kālo, bhante, niṭṭhitaṃ bhatta’’nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa taruṇapasannassa mahāmattassa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, saddhiṃ bhikkhusaṅghena. Atha kho so taruṇapasanno mahāmatto bhattagge bhikkhū parivisati. Bhikkhū evamāhaṃsu – ‘‘thokaṃ, āvuso, dehi; thokaṃ, āvuso, dehī’’ti. ‘‘Mā kho tumhe, bhante, – ‘ayaṃ taruṇapasanno mahāmatto’ti – thokaṃ thokaṃ paṭiggaṇhatha. Bahuṃ me khādanīyaṃ bhojanīyaṃ paṭiyattaṃ, aḍḍhatelasāni ca maṃsapātisatāni. Ekamekassa bhikkhuno ekamekaṃ maṃsapātiṃ upanāmessāmīti. Paṭiggaṇhatha, bhante, yāvadattha’’nti. ‘‘Na kho mayaṃ, āvuso, etaṃkāraṇā thokaṃ thokaṃ paṭiggaṇhāma, api ca mayaṃ kālasseva bhojjayāguyā dhātā madhugoḷakena ca. Tena mayaṃ thokaṃ thokaṃ paṭiggaṇhāmā’’ti. Atha kho so taruṇapasanno mahāmatto ujjhāyati khiyyati vipāceti – ‘‘kathañhi nāma bhadantā mayā nimantitā aññassa bhojjayāguṃ paribhuñjissanti, na cāhaṃ paṭibalo yāvadatthaṃ dātu’’nti kupito anattamano āsādanāpekkho bhikkhūnaṃ patte pūrento agamāsi – bhuñjatha vā haratha vāti. Atha kho so taruṇapasanno mahāmatto buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ taruṇapasannaṃ mahāmattaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

Atha kho tassa taruṇapasannassa mahāmattassa acirapakkantassa bhagavato ahudeva kukkuccaṃ, ahu vippaṭisāro – ‘‘alābhā vata me, na vata me lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ; yohaṃ kupito anattamano āsādanāpekkho bhikkhūnaṃ patte pūrento agamāsiṃ – ‘bhuñjatha vā haratha vā’ti. Kiṃ nu kho mayā bahuṃ pasutaṃ puññaṃ vā apuññaṃ vā’’ti? Atha kho so taruṇapasanno mahāmatto yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so taruṇapasanno mahāmatto bhagavantaṃ etadavoca – ‘‘idha mayhaṃ, bhante, acirapakkantassa bhagavato ahudeva kukkuccaṃ, ahu vippaṭisāro ‘alābhā vata me, na vata me lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ; yohaṃ kupito anattamano āsādanāpekkho bhikkhūnaṃ patte pūrento agamāsiṃ – bhuñjatha vā haratha vāti. Kiṃ nu kho mayā bahuṃ pasutaṃ, puññaṃ vā apuññaṃ vā’ti. Kiṃ nu kho mayā, bhante, bahuṃ pasutaṃ, puññaṃ vā apuññaṃ vā’’ti? ‘‘Yadaggena tayā, āvuso, svātanāya buddhappamukho bhikkhusaṅgho nimantito tadaggena te bahuṃ puññaṃ pasutaṃ. Yadaggena te ekamekena bhikkhunā ekamekaṃ sitthaṃ paṭiggahitaṃ tadaggena te bahuṃ puññaṃ pasutaṃ, saggā te āraddhā’’ti. Atha kho so taruṇapasanno mahāmatto – ‘‘lābhā kira me, suladdhaṃ kira me, bahuṃ kira mayā puññaṃ pasutaṃ, saggā kira me āraddhā’’ti – haṭṭho udaggo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – ‘‘saccaṃ kira, bhikkhave, bhikkhū aññatra nimantitā aññassa bhojjayāguṃ paribhuñjantī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma te, bhikkhave, moghapurisā aññatra nimantitā aññassa bhojjayāguṃ paribhuñjissanti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘na, bhikkhave, aññatra nimantitena aññassa bhojjayāgu paribhuñjitabbā. Yo paribhuñjeyya, yathādhammo kāretabbo’’ti.

Taruṇapasannamahāmattavatthu niṭṭhitaṃ.

172. Belaṭṭhakaccānavatthu

284. Atha kho bhagavā andhakavinde yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi, mahatā bhikkhusaṅghena saddhiṃ, aḍḍhatelasehi bhikkhusatehi. Tena kho pana samayena belaṭṭho kaccāno rājagahā andhakavindaṃ addhānamaggappaṭipanno hoti, pañcamattehi sakaṭasatehi, sabbeheva guḷakumbhapūrehi. Addasā kho bhagavā belaṭṭhaṃ kaccānaṃ dūratova āgacchantaṃ, disvāna maggā okkamma aññatarasmiṃ rukkhamūle nisīdi. Atha kho belaṭṭho kaccāno yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho belaṭṭho kaccāno bhagavantaṃ etadavoca – ‘‘icchāmahaṃ, bhante, ekamekassa bhikkhuno ekamekaṃ guḷakumbhaṃ dātu’’nti. ‘‘Tena hi tvaṃ, kaccāna, ekaṃyeva guḷakumbhaṃ āharā’’ti. ‘‘Evaṃ, bhante’’ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā ekaṃyeva guḷakumbhaṃ ādāya yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘ābhato [āhaṭo (sī. syā. ka.)], bhante, guḷakumbho; kathāhaṃ, bhante, paṭipajjāmī’’ti? ‘‘Tena hi tvaṃ, kaccāna, bhikkhūnaṃ guḷaṃ dehī’’ti. ‘‘Evaṃ, bhante’’ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā bhikkhūnaṃ guḷaṃ datvā bhagavantaṃ etadavoca – ‘‘dinno, bhante, bhikkhūnaṃ guḷo, bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ, bhante, paṭipajjāmī’’ti? ‘‘Tena hi tvaṃ, kaccāna, bhikkhūnaṃ guḷaṃ yāvadatthaṃ dehī’’ti. ‘‘Evaṃ, bhante’’ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā bhikkhūnaṃ guḷaṃ yāvadatthaṃ datvā bhagavantaṃ etadavoca – ‘‘dinno, bhante, bhikkhūnaṃ guḷo yāvadattho, bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ, bhante, paṭipajjāmī’’ti? ‘‘Tena hi tvaṃ, kaccāna, bhikkhū guḷehi santappehī’’ti. ‘‘Evaṃ, bhante’’ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā bhikkhū guḷehi santappesi. Ekacce bhikkhū pattepi pūresuṃ parissāvanānipi thavikāyopi pūresuṃ. Atha kho belaṭṭho kaccāno bhikkhū guḷehi santappetvā bhagavantaṃ etadavoca – ‘‘santappitā, bhante, bhikkhū guḷehi, bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ, bhante, paṭipajjāmī’’ti? ‘‘Tena hi tvaṃ, kaccāna, vighāsādānaṃ guḷaṃ dehī’’ti. ‘‘Evaṃ, bhante’’ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā vighāsādānaṃ guḷaṃ datvā bhagavantaṃ etadavoca – ‘‘dinno, bhante , vighāsādānaṃ guḷo, bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ, bhante, paṭipajjāmī’’ti? ‘‘Tena hi tvaṃ, kaccāna, vighāsādānaṃ guḷaṃ yāvadatthaṃ dehī’’ti. ‘‘Evaṃ, bhante’’ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā vighāsādānaṃ guḷaṃ yāvadatthaṃ datvā bhagavantaṃ etadavoca – ‘‘dinno, bhante, vighāsādānaṃ guḷo yāvadattho, bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ, bhante, paṭipajjāmī’’ti? ‘‘Tena hi tvaṃ, kaccāna, vighāsāde guḷehi santappehī’’ti. ‘‘Evaṃ, bhante’’ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā vighāsāde guḷehi santappesi. Ekacce vighāsādā kolambepi ghaṭepi pūresuṃ, piṭakānipi ucchaṅgepi pūresuṃ. Atha kho belaṭṭho kaccāno vighāsāde guḷehi santappetvā bhagavantaṃ etadavoca – ‘‘santappitā, bhante, vighāsādā guḷehi, bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ, bhante, paṭipajjāmī’’ti? ‘‘Nāhaṃ taṃ, kaccāna, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yassa so guḷo paribhutto sammā pariṇāmaṃ gaccheyya, aññatra tathāgatassa vā tathāgatasāvakassa vā. Tena hi tvaṃ, kaccāna, taṃ guḷaṃ appaharite vā chaḍḍehi, appāṇake vā udake opilāpehī’’ti. ‘‘Evaṃ, bhante’’ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā taṃ guḷaṃ appāṇake udake opilāpeti. Atha kho so guḷo udake pakkhitto cicciṭāyati ciṭiciṭāyati padhūpāyati [sandhūpāyati (sī. syā.)] sampadhūpāyati. Seyyathāpi nāma phālo divasaṃsantatto udake pakkhitto cicciṭāyati ciṭiciṭāyati padhūpāyati sampadhūpāyati, evameva so guḷo udake pakkhitto cicciṭāyati ciṭiciṭāyati padhūpāyati sampadhūpāyati.

Atha kho belaṭṭho kaccāno saṃviggo lomahaṭṭhajāto yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho belaṭṭhassa kaccānassa bhagavā anupubbiṃ kathaṃ kathesi, seyyathidaṃ – ‘‘dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi belaṭṭhaṃ kaccānaṃ kallacittaṃ, muducittaṃ, vinīvaraṇacittaṃ, udaggacittaṃ, pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi…pe… evameva belaṭṭhassa kaccānassa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti. Atha kho belaṭṭho kaccāno diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bhante. Abhikkantaṃ, bhante. Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya…pe… evamevaṃ kho bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi, dhammañca, bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇagata’’nti.

Atha kho bhagavā anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. Tatra sudaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe guḷo ussanno hoti. Bhikkhū – gilānasseva bhagavatā guḷo anuññāto, no agilānassāti – kukkuccāyantā guḷaṃ na bhuñjanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, gilānassa guḷaṃ, agilānassa guḷodakanti.

Belaṭṭhakaccānavatthu niṭṭhitaṃ.

173. Pāṭaligāmavatthu

285.[ito paraṃ mahāva. 286-287 ‘tiṇṇā medhāvino janā’ti pāṭho dī. ni. 2.148; udā. 76 ādayo] Atha kho bhagavā rājagahe yathābhirantaṃ viharitvā yena pāṭaligāmo tena cārikaṃ pakkāmi, mahatā bhikkhusaṅghena saddhiṃ, aḍḍhatelasehi bhikkhusatehi. Atha kho bhagavā anupubbena cārikaṃ caramāno yena pāṭaligāmo tadavasari. Assosuṃ kho pāṭaligāmikā upāsakā – ‘‘bhagavā kira pāṭaligāmaṃ anuppatto’’ti. Atha kho pāṭaligāmikā upāsakā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho pāṭaligāmike upāsake bhagavā dhammiyā kathāya sandassesi, samādapesi, samuttejesi, sampahaṃsesi. Atha kho pāṭaligāmikā upāsakā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavocuṃ – ‘‘adhivāsetu no, bhante, bhagavā āvasathāgāraṃ saddhiṃ bhikkhusaṅghenā’’ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho pāṭaligāmikā upāsakā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena āvasathāgāraṃ tenupasaṅkamiṃsu, upasaṅkamitvā sabbasanthariṃ āvasathāgāraṃ santharitvā, āsanāni paññapetvā, udakamaṇikaṃ patiṭṭhāpetvā, telapadīpaṃ āropetvā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho pāṭaligāmikā upāsakā bhagavantaṃ etadavocuṃ – ‘‘sabbasantharisanthataṃ, bhante, āvasathāgāraṃ. Āsanāni paññattāni. Udakamaṇiko patiṭṭhāpito. Telapadīpo āropito. Yassadāni, bhante, bhagavā kālaṃ maññatī’’ti.

Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkami; upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi. Bhikkhusaṅghopi kho pāde pakkhāletvā āvasathāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi, bhagavantaṃyeva purakkhatvā. Pāṭaligāmikāpi kho upāsakā pāde pakkhāletvā āvasathāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchimābhimukhā nisīdiṃsu, bhagavantaṃyeva purakkhatvā. Atha kho bhagavā pāṭaligāmike upāsake āmantesi –

[dī. ni. 3.316; a. ni. 5.213 ādayo], Gahapatayo, ādīnavā dussīlassa sīlavipattiyā. Katame pañca? Idha, gahapatayo, dussīlo sīlavipanno pamādādhikaraṇaṃ mahatiṃ bhogajāniṃ nigacchati. Ayaṃ paṭhamo ādīnavo dussīlassa sīlavipattiyā. Puna caparaṃ, gahapatayo, dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Ayaṃ dutiyo ādīnavo dussīlassa sīlavipattiyā. Puna caparaṃ, gahapatayo, dussīlo sīlavipanno yaññadeva parisaṃ upasaṅkamati, yadi khattiyaparisaṃ, yadi brāhmaṇaparisaṃ, yadi gahapatiparisaṃ, yadi samaṇaparisaṃ, avisārado upasaṅkamati maṅkubhūto. Ayaṃ tatiyo ādīnavo dussīlassa sīlavipattiyā. Puna caparaṃ, gahapatayo, dussīlo sīlavipanno sammūḷho kālaṃkaroti. Ayaṃ catuttho ādīnavo dussīlassa sīlavipattiyā. Puna caparaṃ, gahapatayo, dussīlo sīlavipanno kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ayaṃ pañcamo ādīnavo dussīlassa sīlavipattiyā. Ime kho, gahapatayo, pañca ādīnavā dussīlassa sīlavipattiyā.

[dī. ni. 3.316; a. ni. 5.213 ādayo] ‘‘Pañcime, gahapatayo, ānisaṃsā sīlavato sīlasampadāya. Katame pañca? Idha, gahapatayo, sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati. Ayaṃ paṭhamo ānisaṃso sīlavato sīlasampadāya . Puna caparaṃ, gahapatayo, sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati. Ayaṃ dutiyo ānisaṃso sīlavato sīlasampadāya. Puna caparaṃ, gahapatayo, sīlavā sīlasampanno yaññadeva parisaṃ upasaṅkamati, yadi khattiyaparisaṃ, yadi brāhmaṇaparisaṃ, yadi gahapatiparisaṃ, yadi samaṇaparisaṃ, visārado upasaṅkamati amaṅkubhūto. Ayaṃ tatiyo ānisaṃso sīlavato sīlasampadāya. Puna caparaṃ, gahapatayo, sīlavā sīlasampanno asammūḷho kālaṃkaroti. Ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya. Puna caparaṃ, gahapatayo, sīlavā sīlasampanno kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ayaṃ pañcamo ānisaṃso sīlavato sīlasampadāya. Ime kho, gahapatayo, pañca ānisaṃsā sīlavato sīlasampadāyāti.

Atha kho bhagavā pāṭaligāmike upāsake bahudeva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uyyojesi – ‘‘abhikkantā kho, gahapatayo, ratti. Yassadāni tumhe kālaṃ maññathā’’ti. ‘‘Evaṃ, bhante’’ti, kho pāṭaligāmikā upāsakā bhagavato paṭissuṇitvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho bhagavā acirapakkantesu pāṭaligāmikesu upāsakesu suññāgāraṃ pāvisi.

Pāṭaligāmavatthu niṭṭhitaṃ.

174. Sunidhavassakāravatthu

286. Tena kho pana samayena sunidhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. Addasā kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo pāṭaligāme vatthūni pariggaṇhantiyo. Yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘ke nu kho te, ānanda, pāṭaligāme nagaraṃ māpentī’’ti? ‘‘Sunidhavassakārā , bhante, magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāyā’’ti. Seyyathāpi, ānanda, devehi tāvatiṃsehi saddhiṃ mantetvā, evameva kho, ānanda, sunidhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. Idhāhaṃ, ānanda, rattiyā paccūsasamayaṃ paccuṭṭhāya addasaṃ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo pāṭaligāme vatthūni pariggaṇhantiyo. Yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yāvatā, ānanda, ariyaṃ āyatanaṃ, yāvatā vaṇippatho, idaṃ agganagaraṃ bhavissati pāṭaliputtaṃ puṭabhedanaṃ. Pāṭaliputtassa kho, ānanda, tayo antarāyā bhavissanti – aggito vā udakato vā abbhantarato vā mithubhedāti.

Atha kho sunidhavassakārā magadhamahāmattā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho sunidhavassakārā magadhamahāmattā bhagavantaṃ etadavocuṃ – ‘‘adhivāsetu no bhavaṃ gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’’ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho sunidhavassakārā magadhamahāmattā bhagavato adhivāsanaṃ viditvā pakkamiṃsu. Atha kho sunidhavassakārā magadhamahāmattā paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesuṃ – ‘‘kālo, bho gotama, niṭṭhitaṃ bhatta’’nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sunidhavassakārānaṃ magadhamahāmattānaṃ parivesanā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . Atha kho sunidhavassakārā magadhamahāmattā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho sunidhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi –

‘‘Yasmiṃ padese kappeti, vāsaṃ paṇḍitajātiyo;

Sīlavantettha bhojetvā, saññate brahmacārayo [brahmacārino (syā.)].

‘‘Yā tattha devatā āsuṃ, tāsaṃ dakkhiṇamādise;

Tā pūjitā pūjayanti, mānitā mānayanti naṃ.

‘‘Tato naṃ anukampanti, mātā puttaṃva orasaṃ;

Devatānukampito poso, sadā bhadrāni passatī’’ti.

Atha kho bhagavā sunidhavassakāre magadhamahāmatte imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Tena kho pana samayena sunidhavassakārā magadhamahāmattā bhagavantaṃ piṭṭhito piṭṭhito anubandhā honti, ‘‘yenajja samaṇo gotamo dvārena nikkhamissati, taṃ gotamadvāraṃ nāma bhavissati ; yena titthena gaṅgaṃ nadiṃ uttarissati, taṃ gotamatitthaṃ nāma bhavissatī’’ti. Atha kho bhagavā yena dvārena nikkhami, taṃ gotamadvāraṃ nāma ahosi. Atha kho bhagavā yena gaṅgā nadī tenupasaṅkami. Tena kho pana samayena gaṅgā nadī pūrā hoti samatittikā kākapeyyā. Manussā aññe nāvaṃ pariyesanti , aññe uḷumpaṃ pariyesanti, aññe kullaṃ bandhanti orā pāraṃ gantukāmā. Addasā kho bhagavā te manusse aññe nāvaṃ pariyesante, aññe uḷumpaṃ pariyesante, aññe kullaṃ bandhante orā pāraṃ gantukāme, disvāna seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva kho gaṅgāya nadiyā orimatīre antarahito pārimatīre paccuṭṭhāsi saddhiṃ bhikkhusaṅghena. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Ye taranti aṇṇavaṃ saraṃ;

Setuṃ katvāna visajja pallalāni;

Kullañhi jano bandhati;

Tiṇṇā medhāvino janā’’ti.

Sunidhavassakāravatthu niṭṭhitaṃ.

175. Koṭigāme saccakathā

287. Atha kho bhagavā yena koṭigāmo tenupasaṅkami. Tatra sudaṃ bhagavā koṭigāme viharati. Tatra kho bhagavā bhikkhū āmantesi – [dī. ni. 2.155] ‘‘catunnaṃ, bhikkhave, ariyasaccānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Katamesaṃ catunnaṃ? Dukkhassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Dukkhasamudayassa ariyasaccassa…pe… dukkhanirodhassa ariyasaccassa…pe… dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Tayidaṃ, bhikkhave, dukkhaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, dukkhasamudayaṃ [dukkhasamudayo (syā.)] ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, dukkhanirodhaṃ [dukkhanirodho (syā.)] ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthidāni punabbhavo’’ti.

Catunnaṃ ariyasaccānaṃ, yathābhūtaṃ adassanā;

Saṃsitaṃ dīghamaddhānaṃ, tāsu tāsveva jātisu.

Tāni etāni diṭṭhāni, bhavanetti samūhatā;

Ucchinnaṃ mūlaṃ dukkhassa, natthidāni punabbhavoti.

Koṭigāme saccakathā niṭṭhitā.

176. Ambapālīvatthu

288.[dī. ni. 2.161 ādayo] Assosi kho ambapālī gaṇikā – bhagavā kira koṭigāmaṃ anuppattoti. Atha kho ambapālī gaṇikā bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi vesāliyā niyyāsi bhagavantaṃ dassanāya. Yāvatikā yānassa bhūmi, yānena gantvā, yānā paccorohitvā, pattikāva yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ambapāliṃ gaṇikaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho ambapālī gaṇikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavoca – ‘‘adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’’ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho ambapālī gaṇikā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Ambapālīvatthu niṭṭhitaṃ.

177. Licchavīvatthu

289.[dī. ni. 2.161 ādayo] Assosuṃ kho vesālikā licchavī – bhagavā kira koṭigāmaṃ anuppattoti. Atha kho vesālikā licchavī bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi vesāliyā niyyāsuṃ bhagavantaṃ dassanāya. Appekacce licchavī nīlā honti nīlavaṇṇā nīlavatthā nīlālaṅkārā, appekacce licchavī pītā honti pītavaṇṇā pītavatthā pītālaṅkārā, appekacce licchavī lohitā honti lohitavaṇṇā lohitavatthā lohitālaṅkārā, appekacce licchavī odātā honti odātavaṇṇā odātavatthā odātālaṅkārā. Atha kho ambapālī gaṇikā daharānaṃ daharānaṃ licchavīnaṃ īsāya īsaṃ yugena yugaṃ cakkena cakkaṃ akkhena akkhaṃ paṭivaṭṭesi [paṭivattesi (ka.)]. Atha kho te licchavī ambapāliṃ gaṇikaṃ etadavocuṃ – ‘‘kissa, je ambapāli, daharānaṃ daharānaṃ [amhākaṃ daharānaṃ daharānaṃ (sī. syā.)] licchavīnaṃ īsāya īsaṃ yugena yugaṃ cakkena cakkaṃ akkhena akkhaṃ paṭivaṭṭesī’’ti? ‘‘Tathā hi pana mayā, ayyaputtā, svātanāya buddhappamukho bhikkhusaṅgho nimantito’’ti. ‘‘Dehi, je ambapāli, amhākaṃ etaṃ bhattaṃ satasahassenā’’ti. ‘‘Sacepi me, ayyaputtā, vesāliṃ sāhāraṃ dajjeyyātha, neva dajjāhaṃ taṃ bhatta’’nti. Atha kho te licchavī aṅguliṃ phoṭesuṃ – ‘‘jitamhā vata, bho, ambakāya, parājitamha vata, bho, ambakāyā’’ti. Atha kho te licchavī yena bhagavā tenupasaṅkamiṃsu. Addasā kho bhagavā te licchavī dūratova āgacchante, disvāna bhikkhū āmantesi – ‘‘yehi, bhikkhave, bhikkhūhi devā tāvatiṃsā adiṭṭhapubbā, oloketha, bhikkhave, licchavīparisaṃ; apaloketha, bhikkhave, licchavīparisaṃ; upasaṃharatha, bhikkhave, licchavīparisaṃ tāvatiṃsaparisa’’nti. Atha kho te licchavī yāvatikā yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikāva yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te licchavī bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho te licchavī, bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavocuṃ – ‘‘adhivāsetu no, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’’ti. ‘‘Adhivuṭṭhomhi, licchavī, svātanāya ambapāliyā gaṇikāya bhatta’’nti. Atha kho te licchavī aṅguliṃ phoṭesuṃ – ‘‘jitamha vata, bho, ambakāya, parājitamha vata , bho, ambakāyā’’ti. Atha kho te licchavī bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.

Atha kho bhagavā koṭigāme yathābhirantaṃ viharitvā [mahāparinibbānasutte anusandhi aññathā āgato] yena nātikā [nādikā (sī. syā.)] tenupasaṅkami. Tatra sudaṃ bhagavā nātike viharati giñjakāvasathe. Atha kho ambapālī gaṇikā tassā rattiyā accayena sake ārāme paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – ‘‘kālo, bhante, niṭṭhitaṃ bhatta’’nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena ambapāliyā gaṇikāya parivesanā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . Atha kho ambapālī gaṇikā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho ambapālī gaṇikā bhagavantaṃ etadavoca – ‘‘imāhaṃ, bhante, ambavanaṃ buddhappamukhassa bhikkhusaṅghassa dammī’’ti. Paṭiggahesi bhagavā ārāmaṃ. Atha kho bhagavā ambapāliṃ gaṇikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā yena mahāvanaṃ tenupasaṅkami. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.

Licchavīvatthu niṭṭhitaṃ.

Licchavibhāṇavāro niṭṭhito tatiyo.

178. Sīhasenāpativatthu

290.[a. ni. 8.12 ādayo] Tena kho pana samayena abhiññātā abhiññātā licchavī sandhāgāre [santhāgāre (sī. syā.)] sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Tena kho pana samayena sīho senāpati nigaṇṭhasāvako tassaṃ parisāyaṃ nisinno hoti. Atha kho sīhassa senāpatissa etadahosi – ‘‘nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati, tathā hime abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Yaṃnūnāhaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddha’’nti. Atha kho sīho senāpati yena nigaṇṭho nāṭaputto tenupasaṅkami, upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ etadavoca – ‘‘icchāmahaṃ, bhante, samaṇaṃ gotamaṃ dassanāya upasaṅkamitu’’nti. ‘‘Kiṃ pana tvaṃ, sīha, kiriyavādo samāno akiriyavādaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissasi? Samaṇo hi, sīha, gotamo akiriyavādo akiriyāya dhammaṃ deseti, tena ca sāvake vinetī’’ti. Atha kho sīhassa senāpatissa yo ahosi gamikābhisaṅkhāro bhagavantaṃ dassanāya, so paṭippassambhi. Dutiyampi kho abhiññātā abhiññātā licchavī sandhāgāre sannisinnā sannipatitā anekapariyānena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Dutiyampi kho sīhassa senāpatissa etadahosi – ‘‘nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati, tathā hime abhiññātā abhiññātā licchavī sandhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Yaṃnūnāhaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddha’’nti. Dutiyampi kho sīho senāpati yena nigaṇṭho nāṭaputto tenupasaṅkami, upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ etadavoca – ‘‘icchāmahaṃ, bhante, samaṇaṃ gotamaṃ dassanāya upasaṅkamitu’’nti. ‘‘Kiṃ pana tvaṃ, sīha, kiriyavādo samāno akiriyavādaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissasi? Samaṇo hi, sīha, gotamo akiriyavādo akiriyāya dhammaṃ deseti , tena ca sāvake vinetī’’ti. Dutiyampi kho sīhassa senāpatissa yo ahosi gamikābhisaṅkhāro bhagavantaṃ dassanāya, so paṭippassambhi. Tatiyampi kho abhiññātā abhiññātā licchavī sandhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Tatiyampi kho sīhassa senāpatissa etadahosi – ‘‘nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati, tathā hime abhiññātā abhiññātā licchavī sandhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Kiñhi me karissanti nigaṇṭhā apalokitā vā anapalokitā vā? Yaṃnūnāhaṃ anapaloketvāva nigaṇṭhe taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddha’’nti.

Atha kho sīho senāpati pañcahi rathasatehi divā divassa vesāliyā niyyāsi bhagavantaṃ dassanāya. Yāvatikā yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sīho senāpati bhagavantaṃ etadavoca – ‘‘sutaṃ me taṃ, bhante, ‘akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti, tena ca sāvake vinetī’ti. Ye te, bhante, evamāhaṃsu ‘akiriyavādo samaṇo gotamo, akiriyāya dhammaṃ deseti, tena ca sāvake vinetī’ti. Kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati? Anabbhakkhātukāmā hi mayaṃ, bhante, bhagavanta’’nti.

291. ‘‘Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – akiriyavādo samaṇo gotamo, akiriyāya dhammaṃ deseti, tena ca sāvake vinetīti. Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – kiriyavādo samaṇo gotamo kiriyāya dhammaṃ deseti, tena ca sāvake vinetīti. Atthi, sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya – ucchedavādo samaṇo gotamo ucchedāya dhammaṃ deseti, tena ca sāvake vinetīti. Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – jegucchī samaṇo gotamo, jegucchitāya dhammaṃ deseti, tena ca sāvake vinetīti. Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – venayiko samaṇo gotamo, vinayāya dhammaṃ deseti, tena ca sāvake vinetīti. Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – tapassī samaṇo gotamo, tapassitāya dhammaṃ deseti, tena ca sāvake vinetīti. Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – apagabbho samaṇo gotamo, apagabbhatāya dhammaṃ deseti, tena ca sāvake vinetīti. Atthi, sīha , pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – assattho samaṇo gotamo, assāsāya dhammaṃ deseti, tena ca sāvake vinetīti.

292. ‘‘Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – akiriyavādo samaṇo gotamo, akiriyāya dhammaṃ deseti , tena ca sāvake vinetīti? Ahañhi, sīha, akiriyaṃ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa; anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi. Ayaṃ kho, sīha, pariyāyo , yena maṃ pariyāyena sammā vadamāno vadeyya – akiriyavādo samaṇo gotamo, akiriyāya dhammaṃ deseti, tena ca sāvake vinetīti.

‘‘Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – kiriyavādo samaṇo gotamo, kiriyāya dhammaṃ deseti, tena ca sāvake vinetīti? Ahañhi, sīha, kiriyaṃ vadāmi kāyasucaritassa vacīsucaritassa manosucaritassa, anekavihitānaṃ kusalānaṃ dhammānaṃ kiriyaṃ vadāmi. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – kiriyavādo samaṇo gotamo, kiriyāya dhammaṃ deseti, tena ca sāvake vinetīti.

‘‘Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ucchedavādo samaṇo gotamo, ucchedāya dhammaṃ deseti, tena ca sāvake vinetīti? Ahañhi, sīha, ucchedaṃ vadāmi rāgassa dosassa mohassa; anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi. Ayaṃ kho , sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ucchedavādo samaṇo gotamo ucchedāya dhammaṃ deseti, tena ca sāvake vinetīti.

‘‘Katamo ca, sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya – jegucchī samaṇo gotamo, jegucchitāya dhammaṃ deseti, tena ca sāvake vinetīti? Ahañhi, sīha, jigucchāmi kāyaduccaritena vacīduccaritena manoduccaritena; anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā jigucchāmi. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – jegucchī samaṇo gotamo, jegucchitāya dhammaṃ deseti, tena ca sāvake vinetīti.

‘‘Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – venayiko samaṇo gotamo, vinayāya dhammaṃ deseti, tena ca sāvake vinetīti? Ahañhi, sīha, vinayāya dhammaṃ desemi rāgassa dosassa mohassa; anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ desemi. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – venayiko samaṇo gotamo, vinayāya dhammaṃ deseti, tena ca sāvake vinetīti.

‘‘Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – tapassī samaṇo gotamo, tapassitāya dhammaṃ deseti, tena ca sāvake vinetīti? Tapanīyāhaṃ, sīha, pāpake akusale dhamme vadāmi – kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Yassa kho, sīha, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā, tamahaṃ tapassīti vadāmi. Tathāgatassa kho, sīha, tapanīyā pāpakā akusalā dhammā pahīnā ucchīnnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya ‘‘tapassī samaṇo gotamo tapassitāya dhammaṃ deseti, tena ca sāvake vinetī’’ti.

‘‘Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – apagabbho samaṇo gotamo apagabbhatāya dhammaṃ deseti, tena ca sāvake vinetīti? Yassa kho, sīha, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, tamahaṃ apagabbhoti vadāmi. Tathāgatassa kho, sīha, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – apagabbho samaṇo gotamo, apagabbhatāya dhammaṃ deseti, tena ca sāvake vinetīti.

‘‘Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – assattho samaṇo gotamo assāsāya dhammaṃ deseti, tena ca sāvake vinetīti? Ahañhi, sīha, assattho paramena assāsena, assāsāya dhammaṃ desemi, tena ca sāvake vinemi. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – assattho samaṇo gotamo assāsāya dhammaṃ deseti, tena ca sāvake vinetī’’ti.

293. Evaṃ vutte sīho senāpati bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bhante…pe… upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. ‘‘Anuviccakāraṃ [anuvijjakāraṃ (ka.)] kho, sīha, karohi; anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī’’ti. ‘‘Imināpāhaṃ, bhante, bhagavato bhiyyosomattāya attamano abhiraddho, yaṃ maṃ bhagavā evamāha – ‘anuviccakāraṃ kho, sīha, karohi; anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī’ti. Mamañhi, bhante, aññatitthiyā sāvakaṃ labhitvā kevalakappaṃ vesāliṃ paṭākaṃ parihareyyuṃ – ‘sīho kho amhākaṃ senāpati sāvakattaṃ upagato’ti. Atha ca pana maṃ bhagavā evamāha – ‘anuviccakāraṃ kho, sīha, karohi; anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī’ti. Esāhaṃ, bhante, dutiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. ‘‘Dīgharattaṃ kho te, sīha, nigaṇṭhānaṃ opānabhūtaṃ kulaṃ, yena nesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsī’’ti. ‘‘Imināpāhaṃ, bhante, bhagavato bhiyyosomattāya attamano abhiraddho, yaṃ maṃ bhagavā evamāha – ‘dīgharattaṃ kho te, sīha, nigaṇṭhānaṃ opānabhūtaṃ kulaṃ, yena nesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsī’ti. Sutaṃ me taṃ, bhante, samaṇo gotamo evamāha – ‘mayhameva dānaṃ dātabbaṃ, na aññesaṃ dānaṃ dātabbaṃ; mayhameva sāvakānaṃ dānaṃ dātabbaṃ, na aññesaṃ sāvakānaṃ dānaṃ dātabbaṃ ; mayhameva dinnaṃ mahapphalaṃ, na aññesaṃ dinnaṃ mahapphalaṃ; mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ, na aññesaṃ sāvakānaṃ dinnaṃ mahapphala’nti. Atha ca pana maṃ bhagavā nigaṇṭhesupi dāne samādapeti. Api ca, bhante, mayamettha kālaṃ jānissāma. Esāhaṃ, bhante, tatiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

Atha kho bhagavā sīhassa senāpatissa anupubbiṃ kathaṃ kathesi, seyyathidaṃ – dānakathaṃ…pe… aparappaccayo satthusāsane bhagavantaṃ etadavoca – ‘‘adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’’ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho sīho senāpati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

294. Atha kho sīho senāpati aññataraṃ purisaṃ āṇāpesi – ‘‘gaccha, bhaṇe, pavattamaṃsaṃ jānāhī’’ti. Atha kho sīho senāpati tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – ‘‘kālo, bhante, niṭṭhitaṃ bhatta’’nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sīhassa senāpatissa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

Tena kho pana samayena sambahulā nigaṇṭhā vesāliyaṃ rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti – ‘‘ajja sīhena senāpatinā thūlaṃ pasuṃ vadhitvā samaṇassa gotamassa bhattaṃ kataṃ, taṃ samaṇo gotamo jānaṃ uddissakataṃ maṃsaṃ paribhuñjati paṭiccakamma’’nti. Atha kho aññataro puriso yena sīho senāpati tenupasaṅkami, upasaṅkamitvā sīhassa senāpatissa upakaṇṇake ārocesi ‘‘yagghe, bhante, jāneyyāsi, ete sambahulā nigaṇṭhā vesāliyaṃ rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti – ‘ajja sīhena senāpatinā thūlaṃ pasuṃ vadhitvā samaṇassa gotamassa bhattaṃ kataṃ, taṃ samaṇo gotamo jānaṃ uddissakataṃ maṃsaṃ paribhuñjati paṭiccakamma’’’nti. ‘‘Alaṃ ayyo, dīgharattampi te āyasmantā avaṇṇakāmā buddhassa, avaṇṇakāmā dhammassa, avaṇṇakāmā saṅghassa; na ca pana te āyasmantā jiridanti taṃ bhagavantaṃ asatā tucchā musā abhūtena abbhācikkhantā; na ca mayaṃ jīvitahetupi sañcicca pāṇaṃ jīvitā voropeyyāmā’’ti. Atha kho sīho senāpati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sīhaṃ senāpatiṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘na, bhikkhave, jā naṃ uddissakataṃ maṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya āpatti dukkaṭassa. Anujānāmi, bhikkhave, tikoṭiparisuddhaṃ macchamaṃsaṃ – adiṭṭhaṃ assutaṃ aparisaṅkita’’nti.

Sīhasenāpativatthu niṭṭhitaṃ.

179. Kappiyabhūmianujānanā

295. Tena kho pana samayena vesālī subhikkhā hoti susassā sulabhapiṇḍā, sukarā uñchena paggahena yāpetuṃ. Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘yāni tāni mayā bhikkhūnaṃ anuññātāni dubbhikkhe dussasse dullabhapiṇḍe anto vuṭṭhaṃ anto pakkaṃ sāmaṃ pakkaṃ uggahitapaṭiggahitakaṃ tato nīhaṭaṃ purebhattaṃ paṭiggahitaṃ vanaṭṭhaṃ pokkharaṭṭhaṃ, ajjāpi nu kho tāni bhikkhū paribhuñjantī’’ti. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito āyasmantaṃ ānandaṃ āmantesi – ‘‘yāni tāni, ānanda, mayā bhikkhūnaṃ anuññātāni dubbhikkhe dussasse dullabhapiṇḍe anto vuṭṭhaṃ anto pakkaṃ sāmaṃ pakkaṃ uggahitapaṭiggahitakaṃ tato nīhaṭaṃ purebhattaṃ paṭiggahitaṃ vanaṭṭhaṃ pokkharaṭṭhaṃ, ajjāpi nu kho tāni bhikkhū paribhuñjantī’’ti? ‘‘Paribhuñjanti bhagavā’’ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘yāni tāni, bhikkhave, mayā bhikkhūnaṃ anuññātāni dubbhikkhe dussasse dullabhapiṇḍe anto vuṭṭhaṃ anto pakkaṃ sāmaṃ pakkaṃ uggahitapaṭiggahitakaṃ tato nīhaṭaṃ purebhattaṃ paṭiggahitaṃ vanaṭṭhaṃ pokkharaṭṭhaṃ, tānāhaṃ ajjatagge paṭikkhipāmi. Na, bhikkhave, anto vuṭṭhaṃ anto pakkaṃ sāmaṃ pakkaṃ uggahitapaṭiggahitakaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassa. Na ca, bhikkhave, tato nīhaṭaṃ purebhattaṃ paṭiggahitaṃ vanaṭṭhaṃ pokkharaṭṭhaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, yathādhammo kāretabbo’’ti.

Tena kho pana samayena jānapadā manussā bahuṃ loṇampi, telampi, taṇḍulampi, khādanīyampi sakaṭesu āropetvā bahārāmakoṭṭhake sakaṭaparivaṭṭaṃ karitvā acchanti – yadā paṭipāṭiṃ labhissāma, tadā bhattaṃ karissāmāti. Mahā ca megho uggato hoti. Atha kho te manussā yenāyasmā ānando tenupasaṅkamiṃsu, upasaṅkamitvā āyasmantaṃ ānandaṃ etadavocuṃ – ‘‘idha, bhante ānanda, bahuṃ loṇampi, telampi, taṇḍulampi, khādanīyampi sakaṭesu āropitā tiṭṭhanti, mahā ca megho uggato ; kathaṃ nu kho, bhante ānanda, paṭipajjitabba’’nti? Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. ‘‘Tena hānanda, saṅgho paccantimaṃ vihāraṃ kappiyabhūmiṃ sammannitvā tattha vāsetu, yaṃ saṅgho ākaṅkhati vihāraṃ vā aḍḍhayogaṃ vā pāsādaṃ vā hammiyaṃ vā guhaṃ vā. Evañca pana, bhikkhave, sammannitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘‘Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ vihāraṃ kappiyabhūmiṃ sammanneyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ vihāraṃ kappiyabhūmiṃ sammannati . Yassāyasmato khamati itthannāmassa vihārassa kappiyabhūmiyā sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Sammato saṅghena itthannāmo vihāro kappiyabhūmi. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Tena kho pana samayena manussā tattheva sammutiyā [sammatikāya (syā.)] kappiyabhūmiyā yāguyo pacanti, bhattāni pacanti, sūpāni sampādenti, maṃsāni koṭṭenti, kaṭṭhāni phālenti. Assosi kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya uccāsaddaṃ mahāsaddaṃ kākoravasaddaṃ, sutvāna āyasmantaṃ ānandaṃ āmantesi – ‘‘kiṃ nu kho so, ānanda, uccāsaddo mahāsaddo kākoravasaddo’’ti? ‘‘Etarahi, bhante, manussā tattheva sammutiyā kappiyabhūmiyā yāguyo pacanti, bhattāni pacanti, sūpāni sampādenti, maṃsāni koṭṭenti, kaṭṭhāni phālenti. So eso, bhagavā, uccāsaddo mahāsaddo kākoravasaddo’’ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘na, bhikkhave, sammuti [sammatikā (syā.)] kappiyabhūmi paribhuñjitabbā. Yo paribhuñjeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, tisso kappiyabhūmiyo – ussāvanantikaṃ gonisādikaṃ gahapati’’nti.

Tena kho pana samayena āyasmā yasojo gilāno hoti. Tassatthāya bhesajjāni āhariyanti. Tāni bhikkhū bahi vāsenti. Ukkapiṇḍikāpi khādanti, corāpi haranti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi , bhikkhave, sammutiṃ kappiyabhūmiṃ paribhuñjituṃ . Anujānāmi, bhikkhave, catasso kappiyabhūmiyo – ussāvanantikaṃ gonisādikaṃ gahapatiṃ sammutinti.

Kappiyabhūmianujānanā niṭṭhitā.

Sīhabhāṇavāro niṭṭhito catuttho.

180. Meṇḍakagahapativatthu

296. Tena kho pana samayena bhaddiyanagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo hoti – sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā bahidvāre nisīdati, antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti. Bhariyāya evarūpo iddhānubhāvo hoti – ekaṃyeva āḷhakathālikaṃ upanisīditvā ekañca sūpabhiñjanakaṃ [sūpabhiñjarakaṃ (sī.)] dāsakammakaraporisaṃ bhattena parivisati, na tāva taṃ khiyyati [khīyati (sī. syā.)] yāva sā na vuṭṭhāti. Puttassa evarūpo iddhānubhāvo hoti – ekaṃyeva sahassathavikaṃ gahetvā dāsakammakaraporisassa chamāsikaṃ vetanaṃ deti, na tāva taṃ khiyyati yāvassa hatthagatā. Suṇisāya evarūpo iddhānubhāvo hoti – ekaṃyeva catudoṇikaṃ piṭakaṃ upanisīditvā dāsakammakaraporisassa chamāsikaṃ bhattaṃ deti, na tāva taṃ khiyyati yāva sā na vuṭṭhāti. Dāsassa evarūpo iddhānubhāvo hoti – ekena naṅgalena kasantassa satta sītāyo gacchanti.

Assosi kho rājā māgadho seniyo bimbisāro – ‘‘amhākaṃ kira vijite bhaddiyanagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo – sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā bahidvāre nisīdati, antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti. Bhariyāya evarūpo iddhānubhāvo – ekaṃyeva āḷhakathālikaṃ upanisīditvā ekañca sūpabhiñjanakaṃ dāsakammakaraporisaṃ bhattena parivisati, na tāva taṃ khiyyati yāva sā na vuṭṭhāti. Puttassa evarūpo iddhānubhāvo – ekaṃyeva sahassathavikaṃ gahetvā dāsakammakaraporisassa chamāsikaṃ vetanaṃ deti, na tāva taṃ khiyyati yāvassa hatthagatā. Suṇisāya evarūpo iddhānubhāvo – ekaṃyeva catudoṇikaṃ piṭakaṃ upanisīditvā dāsakammakaraporisassa chamāsikaṃ bhattaṃ deti, na tāva taṃ khiyyati yāva sā na vuṭṭhāti. Dāsassa evarūpo iddhānubhāvo – ekena naṅgalena kasantassa satta sītāyo gacchantī’’ti. Atha kho rājā māgadho seniyo bimbisāro aññataraṃ sabbatthakaṃ mahāmattaṃ āmantesi – ‘‘amhākaṃ kira, bhaṇe, vijite bhaddiyanagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo – sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā bahidvāre nisīdati, antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti. Bhariyāya…pe… puttassa… suṇisāya… dāsassa evarūpo iddhānubhāvo, ekena naṅgalena kasantassa satta sītāyo gacchantīti. Gaccha, bhaṇe, jānāhi. Yathā mayā sāmaṃ diṭṭho, evaṃ tava diṭṭho bhavissatī’’ti.

297. Evaṃ , devāti kho so mahāmatto rañño māgadhassa seniyassa bimbisārassa paṭissuṇitvā caturaṅginiyā senāya yena bhaddiyaṃ tena pāyāsi. Anupubbena yena bhaddiyaṃ yena meṇḍako gahapati tenupasaṅkami; upasaṅkamitvā meṇḍakaṃ gahapatiṃ etadavoca – ‘‘ahañhi, gahapati, raññā āṇatto ‘amhākaṃ kira, bhaṇe, vijite bhaddiyanagare meṇḍako gahapati paṭivasati, tassa evarūpo iddhānubhāvo, sīsaṃ nahāyitvā…pe… bhariyāya… puttassa… suṇisāya… dāsassa evarūpo iddhānubhāvo, ekena naṅgalena kasantassa satta sītāyo gacchantī’ti, gaccha, bhaṇe, jānāhi. Yathā mayā sāmaṃ diṭṭho, evaṃ tava diṭṭho bhavissatī’ti. Passāma te, gahapati, iddhānubhāva’’nti. Atha kho meṇḍako gahapati sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā bahidvāre nisīdi, antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūresi. ‘‘Diṭṭho te, gahapati, iddhānubhāvo. Bhariyāya te iddhānubhāvaṃ passissāmā’’ti. Atha kho meṇḍako gahapati bhariyaṃ āṇāpesi – ‘‘tena hi caturaṅginiṃ senaṃ bhattena parivisā’’ti. Atha kho meṇḍakassa gahapatissa bhariyā ekaṃyeva āḷhakathālikaṃ upanisīditvā ekañca sūpabhiñjanakaṃ caturaṅginiṃ senaṃ bhattena parivisi, na tāva taṃ khiyyati, yāva sā na vuṭṭhāti. ‘‘Diṭṭho te, gahapati, bhariyāyapi iddhānubhāvo. Puttassa te iddhānubhāvaṃ passissāmā’’ti. Atha kho meṇḍako gahapati puttaṃ āṇāpesi – ‘‘tena hi caturaṅginiyā senāya chamāsikaṃ vetanaṃ dehī’’ti . Atha kho meṇḍakassa gahapatissa putto ekaṃyeva sahassathavikaṃ gahetvā caturaṅginiyā senāya chamāsikaṃ vetanaṃ adāsi, na tāva taṃ khiyyati, yāvassa hatthagatā. ‘‘Diṭṭho te, gahapati, puttassapi iddhānubhāvo. Suṇisāya te iddhānubhāvaṃ passissāmā’’ti. Atha kho meṇḍako gahapati suṇisaṃ āṇāpesi – ‘‘tena hi caturaṅginiyā senāya chamāsikaṃ bhattaṃ dehī’’ti. Atha kho meṇḍakassa gahapatissa suṇisā ekaṃyeva catudoṇikaṃ piṭakaṃ upanisīditvā caturaṅginiyā senāya chamāsikaṃ bhattaṃ adāsi, na tāva taṃ khiyyati yāva sā na vuṭṭhāti. ‘‘Diṭṭho te, gahapati, suṇisāyapi iddhānubhāvo. Dāsassa te iddhānubhāvaṃ passissāmā’’ti. ‘‘Mayhaṃ kho, sāmi, dāsassa iddhānubhāvo khette passitabbo’’ti. ‘‘Alaṃ, gahapati, diṭṭho te dāsassapi iddhānubhāvo’’ti. Atha kho so mahāmatto caturaṅginiyā senāya punadeva rājagahaṃ paccāgañchi. Yena rājā māgadho seniyo bimbisāro tenupasaṅkami; upasaṅkamitvā rañño māgadhassa seniyassa bimbisārassa etamatthaṃ ārocesi.

298. Atha kho bhagavā vesāliyaṃ yathābhirantaṃ viharitvā yena bhaddiyaṃ tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehi. Atha kho bhagavā anupubbena cārikaṃ caramāno yena bhaddiyaṃ tadavasari. Tatra sudaṃ bhagavā bhaddiye viharati jātiyā vane. Assosi kho meṇḍako gahapati – ‘‘samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito bhaddiyaṃ anuppatto bhaddiye viharati jātiyā vane. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ [bhagavāti (ka.)]. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’’ti. Atha kho meṇḍako gahapati bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi bhaddiyā niyyāsi bhagavantaṃ dassanāya. Addasaṃsu kho sambahulā titthiyā meṇḍakaṃ gahapatiṃ dūratova āgacchantaṃ, disvāna meṇḍakaṃ gahapatiṃ etadavocuṃ – ‘‘kahaṃ tvaṃ, gahapati, gacchasī’’ti? ‘‘Gacchāmahaṃ, bhante, bhagavantaṃ [idaṃ padaṃ sī. syā. potthakesu natthi] samaṇaṃ gotamaṃ dassanāyā’’ti. ‘‘Kiṃ pana tvaṃ, gahapati, kiriyavādo samāno akiriyavādaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissasi? Samaṇo hi, gahapati, gotamo akiriyavādo akiriyāya dhammaṃ deseti, tena ca sāvake vinetī’’ti. Atha kho meṇḍakassa gahapatissa etadahosi – ‘‘nissaṃsayaṃ, kho so bhagavā arahaṃ sammāsambuddho bhavissati, yathayime titthiyā usūyantī’’ti. Yāvatikā yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho meṇḍakassa gahapatissa bhagavā anupubbiṃ kathaṃ kathesi, seyyathidaṃ – dānakathaṃ…pe… aparappaccayo satthusāsane bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bhante…pe… upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ . Adhivāsetu ca me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’’ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho meṇḍako gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho meṇḍako gahapati tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – ‘‘kālo, bhante, niṭṭhitaṃ bhatta’’nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena meṇḍakassa gahapatissa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho meṇḍakassa gahapatissa bhariyā ca putto ca suṇisā ca dāso ca yena bhagavā tenupasaṅkamiṃsu , upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tesaṃ bhagavā anupubbiṃ kathaṃ kathesi, seyyathidaṃ – dānakathaṃ…pe… aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ – ‘‘abhikkantaṃ, bhante…pe… ete mayaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhagavā dhāretu ajjatagge pāṇupete saraṇaṃ gate’’ti. Atha kho meṇḍako gahapati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinno kho meṇḍako gahapati bhagavantaṃ etadavoca – ‘‘yāva, bhante, bhagavā bhaddiye viharati tāva ahaṃ buddhappamukhassa bhikkhusaṅghassa dhuvabhattenā’’ti. Atha kho bhagavā meṇḍakaṃ gahapatiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

Meṇḍakagahapativattha niṭṭhitaṃ.

181. Pañcagorasādianujānanā

299. Atha kho bhagavā bhaddiye yathābhirantaṃ viharitvā meṇḍakaṃ gahapatiṃ anāpucchā yena aṅguttarāpo tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehi. Assosi kho meṇḍako gahapati – ‘‘bhagavā kira yena aṅguttarāpo tena cārikaṃ pakkanto mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehī’’ti. Atha kho meṇḍako gahapati dāse ca kammakare ca āṇāpesi – ‘‘tena hi, bhaṇe, bahuṃ loṇampi, telampi, taṇḍulampi, khādanīyampi sakaṭesu āropetvā āgacchatha, aḍḍhatelasāni ca gopālakasatāni aḍḍhatelasāni ca dhenusatāni ādāya āgacchantu, yattha bhagavantaṃ passissāma tattha taruṇena [dhāruṇhena (sī. syā.)] khīrena bhojessāmā’’ti. Atha kho meṇḍako gahapati bhagavantaṃ antarāmagge kantāre sambhāvesi. Atha kho meṇḍako gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho meṇḍako gahapati bhagavantaṃ etadavoca – ‘‘adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’’ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho meṇḍako gahapati bhagavato adhivāsanaṃ viditvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho meṇḍako gahapati tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – ‘‘kālo, bhante, niṭṭhitaṃ bhatta’’nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena meṇḍakassa gahapatissa parivesanā tenupasaṅkami ; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho meṇḍako gahapati aḍḍhatelasāni gopālakasatāni āṇāpesi – ‘‘tenahi, bhaṇe, ekamekaṃ dhenuṃ gahetvā ekamekassa bhikkhuno upatiṭṭhatha taruṇena khīrena bhojessāmā’’ti. Atha kho meṇḍako gahapati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi, taruṇena ca khīrena. Bhikkhū kukkuccāyantā khīraṃ na paṭiggaṇhanti. Paṭiggaṇhatha, bhikkhave, paribhuñjathāti. Atha kho meṇḍako gahapati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā taruṇena ca khīrena bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinno kho meṇḍako gahapati bhagavantaṃ etadavoca – ‘‘santi, bhante, maggā kantārā, appodakā appabhakkhā, na sukarā apātheyyena gantuṃ. Sādhu, bhante, bhagavā bhikkhūnaṃ pātheyyaṃ anujānātū’’ti. Atha kho bhagavā meṇḍakaṃ gahapatiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, pañca gorase – khīraṃ, dadhiṃ, takkaṃ, navanītaṃ, sappiṃ. Santi, bhikkhave, maggā kantārā appodakā appabhakkhā, na sukarā apātheyyena gantuṃ. Anujānāmi, bhikkhave, pātheyyaṃ pariyesituṃ taṇḍulo taṇḍulatthikena, muggo muggatthikena, māso māsatthikena, loṇaṃ loṇatthikena , guḷo guḷatthikena, telaṃ telatthikena, sappi sappitthikena. Santi, bhikkhave, manussā, saddhā pasannā, te kappiyakārakānaṃ hatthe hiraññaṃ upanikkhipanti – ‘iminā ayyassa yaṃ kappiyaṃ taṃ dethā’ti. Anujānāmi, bhikkhave, yaṃ tato kappiyaṃ taṃ sādituṃ; na tvevāhaṃ, bhikkhave, kenaci pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmī’’ti.

Pañcagorasādianujānanā niṭṭhitā.

182. Keṇiyajaṭilavatthu

300.[ma. ni. 2.396 ādayo; su. ni. selasuttampi passitabbaṃ] Atha kho bhagavā anupubbena cārikaṃ caramāno yena āpaṇaṃ tadavasari. Assosi kho keṇiyo jaṭilo – ‘‘samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito āpaṇaṃ anuppatto, taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato…pe… sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’’ti. Atha kho keṇiyassa jaṭilassa etadahosi – ‘‘kiṃ nu kho ahaṃ samaṇassa gotamassa harāpeyya’’nti. Atha kho keṇiyassa jaṭilassa etadahosi – ‘‘yepi kho te brāhmaṇānaṃ [ayaṃ pāṭho dī. ni. 1.285, 526, 536; ma. ni. 2.427; a. ni. 5.191-192 ādayo] pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ, tadanugāyanti tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti, seyyathidaṃ – aṭṭhako vāmako vāmadevo vessāmitto yamataggi [yamadaggi (ka.)] aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu [ayaṃ pāṭho dī. ni. 1.285, 526, 536; ma. ni. 2.427; a. ni. 5.191-192 ādayo], rattūparatā viratā vikālabhojanā, te evarūpāni pānāni sādiyiṃsu. Samaṇopi gotamo rattūparato virato vikālabhojanā, arahati samaṇopi gotamo evarūpāni pānāni sādiyitu’’nti pahūtaṃ pānaṃ paṭiyādāpetvā kājehi gāhāpetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi; sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho keṇiyo jaṭilo bhagavantaṃ etadavoca – ‘‘paṭiggaṇhātu me bhavaṃ gotamo pāna’’nti. Tena hi, keṇiya, bhikkhūnaṃ dehīti. Atha kho keṇiyo jaṭilo bhikkhūnaṃ deti. Bhikkhū kukkuccāyantā na paṭiggaṇhanti. Paṭiggaṇhatha, bhikkhave, paribhuñjathāti. Atha kho keṇiyo jaṭilo buddhappamukhaṃ bhikkhusaṅghaṃ pahūtehi pānehi sahatthā santappetvā sampavāretvā bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho keṇiyo jaṭilo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca – ‘‘adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’’ti. Mahā kho, keṇiya, bhikkhusaṅgho aḍḍhatelasāni bhikkhusatāni, tvañca brāhmaṇesu abhippasannoti. Dutiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca – ‘‘kiñcāpi kho, bho gotama, mahā bhikkhusaṅgho aḍḍhatelasāni bhikkhusatāni, ahañca brāhmaṇesu abhippasanno, adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’’ti. Mahā kho, keṇiya, bhikkhusaṅgho aḍḍhatelasāni bhikkhusatāni, tvañca brāhmaṇesu abhippasannoti . Tatiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca – ‘‘kiñcāpi kho, bho gotama, mahā bhikkhusaṅgho aḍḍhatelasāni bhikkhusatāni, ahañca brāhmaṇesu abhippasanno, adhivāsetu bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’’ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho keṇiyo jaṭilo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, aṭṭha pānāni – ambapānaṃ jambupānaṃ cocapānaṃ mocapānaṃ madhūkapānaṃ [madhupānaṃ (sī. syā.)] muddikapānaṃ sālūkapānaṃ phārusakapānaṃ. Anujānāmi, bhikkhave, sabbaṃ phalarasaṃ ṭhapetvā dhaññaphalarasaṃ. Anujānāmi, bhikkhave, sabbaṃ pattarasaṃ ṭhapetvā ḍākarasaṃ. Anujānāmi, bhikkhave, sabbaṃ puppharasaṃ ṭhapetvā madhūkapuppharasaṃ. Anujānāmi, bhikkhave, ucchurasa’’nti.

Atha kho keṇiyo jaṭilo tassā rattiyā accayena sake assame paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – ‘‘kālo, bho gotama, niṭṭhitaṃ bhatta’’nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena keṇiyassa jaṭilassa assamo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho keṇiyo jaṭilo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā imāhi gāthāhi anumodi –

‘‘Aggihuttamukhā yaññā, sāvittī chandaso mukhaṃ;

Rājā mukhaṃ manussānaṃ, nadīnaṃ sāgaro mukhaṃ.

‘‘Nakkhattānaṃ mukhaṃ cando, ādicco tapataṃ mukhaṃ;

Puññaṃ ākaṅkhamānānaṃ saṅgho, ve yajataṃ mukha’’nti.

Atha kho bhagavā keṇiyaṃ jaṭilaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.

Keṇiyajaṭilavatthu niṭṭhitaṃ.

183. Rojamallavatthu

301. Atha kho bhagavā āpaṇe yathābhirantaṃ viharitvā yena kusinārā tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehi. Assosuṃ kho kosinārakā mallā – ‘‘bhagavā kira kusināraṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehī’’ti. Te saṅgaraṃ [saṅkaraṃ (ka.)] akaṃsu – ‘‘yo bhagavato paccuggamanaṃ na karissati, pañcasatānissa daṇḍo’’ti. Tena kho pana samayena rojo mallo āyasmato ānandassa sahāyo hoti. Atha kho bhagavā anupubbena cārikaṃ caramāno yena kusinārā tadavasari. Atha kho kosinārakā mallā bhagavato paccuggamanaṃ akaṃsu. Atha kho rojo mallo bhagavato paccuggamanaṃ karitvā yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho rojaṃ mallaṃ āyasmā ānando etadavoca – ‘‘uḷāraṃ kho te idaṃ, āvuso roja, yaṃ tvaṃ bhagavato paccuggamanaṃ akāsī’’ti. ‘‘Nāhaṃ, bhante ānanda, bahukato buddhe vā dhamme vā saṅghe vā; api ca ñātīhi saṅgaro kato – ‘yo bhagavato paccuggamanaṃ na karissati, pañcasatānissa daṇḍo’’’ti; so kho ahaṃ, bhante ānanda, ñātīnaṃ daṇḍabhayā evāhaṃ bhagavato paccuggamanaṃ akāsinti. Atha kho āyasmā ānando anattamano ahosi’ kathañhi nāma rojo mallo evaṃ vakkhatī’ti? Atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘ayaṃ, bhante, rojo mallo abhiññāto ñātamanusso. Mahatthiko kho pana evarūpānaṃ ñātamanussānaṃ imasmiṃ dhammavinaye pasādo. Sādhu, bhante, bhagavā tathā karotu, yathā rojo mallo imasmiṃ dhammavinaye pasīdeyyā’’ti. ‘‘Na kho taṃ, ānanda, dukkaraṃ tathāgatena, yathā rojo mallo imasmiṃ dhammavinaye pasīdeyyā’’ti.

Atha kho bhagavā rojaṃ mallaṃ mettena cittena pharitvā uṭṭhāyāsanā vihāraṃ pāvisi. Atha kho rojo mallo bhagavato mettena cittena phuṭṭho, seyyathāpi nāma gāviṃ taruṇavaccho, evameva, vihārena vihāraṃ pariveṇena pariveṇaṃ upasaṅkamitvā bhikkhū pucchati – ‘‘kahaṃ nu kho, bhante, etarahi so bhagavā viharati arahaṃ sammāsambuddho, dassanakāmā hi mayaṃ taṃ bhagavantaṃ arahantaṃ sammāsambuddha’’nti. ‘‘Esāvuso roja, vihāro saṃvutadvāro, tena appasaddo upasaṅkamitvā ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭehi, vivarissati te bhagavā dvāra’’nti. Atha kho rojo mallo yena so vihāro saṃvutadvāro, tena appasaddo upasaṅkamitvā ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭesi. Vivari bhagavā dvāraṃ. Atha kho rojo mallo vihāraṃ pavisitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho rojassa mallassa bhagavā anupubbiṃ kathaṃ kathesi, seyyathidaṃ – dānakathaṃ…pe… aparappaccayo satthusāsane bhagavantaṃ etadavoca – ‘‘sādhu, bhante, ayyā mamaññeva paṭiggaṇheyyuṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ, no aññesa’’nti. ‘‘Yesaṃ kho, roja, sekkhena ñāṇena sekkhena dassanena dhammo diṭṭho seyyathāpi tayā, tesampi evaṃ hoti – ‘aho nūna ayyā amhākaññeva paṭiggaṇheyyuṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ, no aññesa’nti. Tena hi, roja, tava ceva paṭiggahissanti aññesañcā’’ti.

302. Tena kho pana samayena kusinārāyaṃ paṇītānaṃ bhattānaṃ bhattapaṭipāṭi aṭṭhitā hoti. Atha kho rojassa mallassa paṭipāṭiṃ alabhantassa etadahosi – ‘‘yaṃnūnāhaṃ bhattaggaṃ olokeyyaṃ, yaṃ bhattagge nāssa, taṃ paṭiyādeyya’’nti. Atha kho rojo mallo bhattaggaṃ olokento dve nāddasa – ḍākañca piṭṭhakhādanīyañca. Atha kho rojo mallo yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca – ‘‘idha me, bhante ānanda, paṭipāṭiṃ alabhantassa etadahosi – ‘yaṃnūnāhaṃ bhattaggaṃ olokeyyaṃ, yaṃ bhattagge nāssa, taṃ paṭiyādeyya’nti. So kho ahaṃ, bhante ānanda, bhattaggaṃ olokento dve nāddasaṃ – ḍākañca piṭṭhakhādanīyañca. Sacāhaṃ, bhante ānanda, paṭiyādeyyaṃ ḍākañca piṭṭhakhādanīyañca, paṭiggaṇheyya me bhagavā’’ti? ‘‘Tena hi, roja, bhagavantaṃ paṭipucchissāmī’’ti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. ‘‘Tena hānanda, paṭiyādetū’’ti. ‘‘Tena hi, roja, paṭiyādehī’’ti. Atha kho rojo mallo tassā rattiyā accayena pahūtaṃ ḍākañca piṭṭhakhādanīyañca paṭiyādāpetvā bhagavato upanāmesi ‘‘paṭiggaṇhātu me, bhante, bhagavā ḍākañca piṭṭhakhādanīyañcā’’ti. ‘‘Tena hi, roja, bhikkhūnaṃ dehī’’ti. Atha kho rojo mallo bhikkhūnaṃ deti. Bhikkhū kukkuccāyantā na paṭiggaṇhanti . ‘‘Paṭiggaṇhatha, bhikkhave, paribhuñjathā’’ti. Atha kho rojo mallo buddhappamukhaṃ bhikkhusaṅghaṃ pahūtehi ḍākehi ca piṭṭhakhādanīyehi ca sahatthā santappetvā sampavāretvā bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rojaṃ mallaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, sabbañca ḍākaṃ sabbañca piṭṭhakhādanīya’’nti.

Rojamallavatthu niṭṭhitaṃ.

184. Vuḍḍhapabbajitavatthu

303. Atha kho bhagavā kusinārāyaṃ yathābhirantaṃ viharitvā yena ātumā tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehi. Tena kho pana samayena aññataro vuḍḍhapabbajito ātumāyaṃ paṭivasati nahāpitapubbo. Tassa dve dārakā honti, mañjukā paṭibhāneyyakā, dakkhā pariyodātasippā sake ācariyake nahāpitakamme. Assosi kho so vuḍḍhapabbajito – ‘‘bhagavā kira ātumaṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehī’’ti. Atha kho so vuḍḍhapabbajito te dārake etadavoca – ‘‘bhagavā kira, tātā, ātumaṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehi. Gacchatha tumhe, tātā, khurabhaṇḍaṃ ādāya nāḷiyāvāpakena anugharakaṃ anugharakaṃ āhiṇḍatha, loṇampi, telampi, taṇḍulampi, khādanīyampi saṃharatha, bhagavato āgatassa yāgupānaṃ karissāmā’’ti. ‘‘Evaṃ, tātā’’ti kho te dārakā tassa vuḍḍhapabbajitassa paṭissuṇitvā khurabhaṇḍaṃ ādāya nāḷiyāvāpakena anugharakaṃ anugharakaṃ āhiṇḍanti, loṇampi, telampi, taṇḍulampi, khādanīyampi saṃharantā. Manussā te dārake mañjuke paṭibhāneyyake passitvā yepi na kārāpetukāmā tepi kārāpenti, kārāpetvāpi bahuṃ denti. Atha kho te dārakā bahuṃ loṇampi, telampi, taṇḍulampi, khādanīyampi saṃhariṃsu.

Atha kho bhagavā anupubbena cārikaṃ caramāno yena ātumā tadavasari. Tatra sudaṃ bhagavā ātumāyaṃ viharati bhusāgāre. Atha kho so vuḍḍhapabbajito tassā rattiyā accayena pahūtaṃ yāguṃ paṭiyādāpetvā bhagavato upanāmesi – ‘‘paṭiggaṇhātu me, bhante, bhagavā yāgu’’nti. Jānantāpi tathāgatā pucchanti…pe… sāvakānaṃ vā sikkhāpadaṃ paññapessāmāti. Atha kho bhagavā taṃ vuḍḍhapabbajitaṃ etadavoca – ‘‘kutāyaṃ, bhikkhu yāgū’’ti? Atha kho so vuḍḍhapabbajito bhagavato etamatthaṃ ārocesi. Vigarahi buddho bhagavā, ‘‘ananucchavikaṃ, moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, moghapurisa, pabbajito akappiye samādapessasi [samādapesi (ka.)]. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi ‘na, bhikkhave, pabbajitena akappiye samādapetabbaṃ, yo samādapeyya, āpatti dukkaṭassa. Na ca, bhikkhave, nahāpitapubbena khurabhaṇḍaṃ pariharitabbaṃ. Yo parihareyya, āpatti dukkaṭassā’’’ti.

Atha kho bhagavā ātumāyaṃ yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyaṃ bahuṃ phalakhādanīyaṃ uppannaṃ hoti. Atha kho bhikkhūnaṃ etadahosi – ‘‘kiṃ nu kho bhagavatā phalakhādanīyaṃ anuññātaṃ, kiṃ ananuññāta’’nti? Bhagavato etamatthaṃ ārocesuṃ. ‘‘Anujānāmi, bhikkhave, sabbaṃ phalakhādanīya’’nti.

304. Tena kho pana samayena saṅghikāni bījāni puggalikāya bhūmiyā ropiyanti, puggalikāni bījāni saṅghikāya bhūmiyā ropiyanti. Bhagavato etamatthaṃ ārocesuṃ. Saṅghikāni, bhikkhave, bījāni puggalikāya bhūmiyā ropitāni bhāgaṃ datvā paribhuñjitabbāni. Puggalikāni bījāni saṅghikāya bhūmiyā ropitāni bhāgaṃ datvā paribhuñjitabbānīti.

Vuḍḍhapabbajitavatthu niṭṭhitaṃ.

185. Catumahāpadesakathā

305. Tena kho pana samayena bhikkhūnaṃ kismiñci kismiñci ṭhāne kukkuccaṃ uppajjati – ‘‘kiṃ nu kho bhagavatā anuññātaṃ, kiṃ ananuññāta’’nti? Bhagavato etamatthaṃ ārocesuṃ. ‘‘Yaṃ, bhikkhave, mayā ‘idaṃ na kappatī’ti appaṭikkhittaṃ tañce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappati. Yaṃ, bhikkhave, mayā ‘idaṃ na kappatī’ti appaṭikkhittaṃ tañce kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappati. Yaṃ, bhikkhave, mayā ‘idaṃ kappatī’ti ananuññātaṃ tañce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappati. Yaṃ, bhikkhave, mayā ‘idaṃ kappatī’ti ananuññātaṃ, tañce kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappatī’’ti.

Atha kho bhikkhūnaṃ etadahosi – ‘‘kappati nu kho yāvakālikena yāmakālikaṃ, na nu kho kappati? Kappati nu kho yāvakālikena sattāhakālikaṃ, na nu kho kappati? Kappati nu kho yāvakālikena yāvajīvikaṃ, na nu kho kappati? Kappati nu kho yāmakālikena sattāhakālikaṃ, na nu kho kappati? Kappati nu kho yāmakālikena yāvajīvikaṃ, na nu kho kappati? Kappati nu kho sattāhakālikena yāvajīvikaṃ, na nu kho kappatī’’ti? Bhagavato etamatthaṃ ārocesuṃ. ‘‘Yāvakālikena, bhikkhave, yāmakālikaṃ, tadahu paṭiggahitaṃ kāle kappati, vikāle na kappati. Yāvakālikena, bhikkhave, sattāhakālikaṃ, tadahu paṭiggahitaṃ kāle kappati, vikāle na kappati. Yāvakālikena, bhikkhave, yāvajīvikaṃ, tadahu paṭiggahitaṃ kāle kappati, vikāle na kappati. Yāmakālikena, bhikkhave, sattāhakālikaṃ, tadahu paṭiggahitaṃ yāme kappati, yāmātikkante na kappati. Yāmakālikena, bhikkhave, yāvajīvikaṃ, tadahu paṭiggahitaṃ yāme kappati, yāmātikkante na kappati. Sattāhakālikena, bhikkhave, yāvajīvikaṃ paṭiggahitaṃ, sattāhaṃ kappati, sattāhātikkante na kappatī’’ti.

Catumahāpadesakathā niṭṭhitā.

Bhesajjakkhandhako chaṭṭho.

186. Tassuddānaṃ

Sāradike vikālepi, vasaṃ mūle piṭṭhehi ca;

Kasāvehi paṇṇaṃ phalaṃ, jatu loṇaṃ chakaṇañca.

Cuṇṇaṃ cālini maṃsañca, añjanaṃ upapisanī [upapiṃ sanī (sī.), upapiṃ sanaṃ (syā.)];

Añjanī uccāpārutā, salākā salākaṭhāniṃ [salākodhanī (sī. syā.)].

Thavikaṃsabaddhakaṃ suttaṃ, muddhanitelanatthu ca;

Natthukaraṇī dhūmañca, nettañcāpidhanatthavi.

Telapākesu majjañca, atikkhittaṃ abbhañjanaṃ;

Tumbaṃ sedaṃ sambhārañca, mahā bhaṅgodakaṃ tathā.

Dakakoṭṭhaṃ lohitañca, visāṇaṃ pādabbhañjanaṃ;

Pajjaṃ satthaṃ kasāvañca, tilakakkaṃ kabaḷikaṃ.

Coḷaṃ sāsapakuṭṭañca, dhūma sakkharikāya ca;

Vaṇatelaṃ vikāsikaṃ, vikaṭañca paṭiggahaṃ.

Gūthaṃ karonto loḷiñca, khāraṃ muttaharītakaṃ;

Gandhā virecanañceva, acchākaṭaṃ kaṭākaṭaṃ.

Paṭicchādani pabbhārā, ārāma sattāhena ca;

Guḷaṃ muggaṃ sovīrañca, sāmaṃpākā punāpace.

Punānuññāsi dubbhikkhe, phalañca tilakhādanī;

Purebhattaṃ kāyaḍāho, nibbattañca bhagandalaṃ.

Vatthikammañca suppiñca, manussamaṃsameva ca;

Hatthiassā sunakho ca, ahi sīhañca dīpikaṃ [hatthiassasunakhāhi, sīhabyagghañca dīpikaṃ (sī.)].

Acchataracchamaṃsañca, paṭipāṭi ca yāgu ca;

Taruṇaṃ aññatra guḷaṃ, sunidhāvasathāgāraṃ.

Gaṅgā koṭisaccakathā, ambapālī ca licchavī;

Uddissa kataṃ subhikkhaṃ, punadeva paṭikkhipi.

Megho yaso meṇḍako, ca gorasaṃ pātheyyakena ca;

Keṇi ambo jambu coca, mocamadhumuddikasālukaṃ.

Phārusakā ḍākapiṭṭhaṃ, ātumāyaṃ nahāpito;

Sāvatthiyaṃ phalaṃ bījaṃ, kismiṃ ṭhāne ca kāliketi.

Imamhi khandhake vatthū ekasataṃ chavatthu.

Bhesajjakkhandhako niṭṭhito.

 

* Bài viết trích trong Mahāvaggapāḷi >> Vinayapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app