Namo tassa bhagavato arahato sammāsambuddhassa

Aṭṭhakathā

Saṃgāyanassa pucchā-vissajjanā

Sadevakopi ce loko, āgantvā tāsayeyya maṃ;

Na me paṭibalo assa, janetuṃ bhayabheravaṃ.

Sacepi tvaṃ mahiṃ sabbaṃ, sasamuddaṃ sapabbataṃ;

Ukkhipitvā mahānāga, khipeyyāsi mamūpari;

Neva me sakkuṇeyyāsi, janetuṃ bhayabheravaṃ;

Aññadatthu tavevassa, vighāto uragādhipa.

Mā dāni kodhaṃ janayittha, ito uddhaṃ yathā pure;

Sassaghātañca mākattha, sukhakāmā hi pāṇino;

Karotha mettaṃ sattesu, vasantu manujā sukhaṃ.

Cattāro āsīvisā uggatejā ghoravisāti kho bhikkhave catunnetaṃ mahābhūtānaṃ adhivacanaṃ.

Pañca vadhakā paccatthikāti kho bhikkhave pañcannetaṃ upādānakkhandhānaṃ adhivacanaṃ.

Chaṭṭho antaracaro vadhako ukkhittāsikoti kho bhikkhave nandīrāgassetaṃ adhivacanaṃ.

Suñño gāmoti kho bhikkhave channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ.

Corā gāmaghātakāti kho bhikkhave channetaṃ bāhirānaṃ āyatanānaṃ adhivacanaṃ.

Mahāudakaṇṇavo kho bhikkhave catunnetaṃ oghānaṃ adhivacanaṃ.

Orimaṃ tīraṃ sāsaṅkaṃ sappaṭibhayanti kho bhikkhave sakkāyassetaṃ adhivacanaṃ.

Pārimaṃ tīraṃ khemaṃ appaṭibhayanti kho bhikkhave nibbānassetaṃ adhivacanaṃ.

Vīriyārambhassetaṃ adhivacanaṃ.

Gantvā kasmīragandhāraṃ, isi majjhantikā tadā;

Duṭṭhaṃ nāgaṃ pasādetvā, mocesi bandhanā bahū.

Punapi bhante dakkhemu saṅgati ce bhavissati.

Ajjāpi santānamayaṃ, mālaṃ ganthenti nandane;

Devaputto javo nāma, yo me mālaṃ paṭicchati.

Muhuttoviya so dibbo, idha vassāni soḷasa;

Rattindivo ca so dibbo, mānusiṃ sarado sataṃ.

Iti kammāni anventi, asaṅkheyyāpi jātiyo;

Kalyāṇaṃ yadi vā pāpaṃ, na hi kammaṃ vinassati.

Yo icche puriso hotuṃ, jāti jāti punappunaṃ;

Paradāraṃ vivajjeyya, dhotapādova kaddamaṃ.

Yā icche puriso hotuṃ, jāti jāti punappunaṃ;

Sāmikaṃ apacāyeyya, indaṃva paricārikā.

Yo icche dibbabhogañca, dibbamāyuṃ yasaṃ sukhaṃ;

Pāpāni parivajjetvā, tividhaṃ dhammamācare.

Yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi tamahaṃ abhiññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāti.

Iti kho bhikkhave tathāgato diṭṭhasutamutaviññātabbesu dhammesu tādīyeva tādī, tumhā ca pana tādimhā añño tādī uttaritaro vā paṇītataro vā natthīti vadāmi.

Suvaṇṇabhūmiṃ gantvāna, soṇuttarā mahiddhikā;

Pisāce niddhametvāna, brahmajālamadesisuṃ.

Samaṇā mayaṃ mahārāja, dhammarājassa sāvakā;

Taveva anukampāya, jambudīpā idhāgatā.

Ahaṃ buddhañca dhammañca, saṅghañca saraṇaṃ gato,

Upāsakattaṃ desesiṃ, sakyaputtassa sāsane.

Tena samayena buddho bhagavā verañjāyaṃ viharati naḷerupuci mandamūle.

Saggārohaṇasopāṇaṃ , aññaṃ sīlasamaṃ kuto;

Dvāraṃ vā pana nibbāna, nagarassa pavesane.

Alameva kātuṃ kalyāṇaṃ, dānaṃ dātuṃ yathārahaṃ;

Pāṇiṃ kāmadadaṃ disvā, ko puññaṃ nakarissati.

Dassāmannañca pānañca, vatthasenāsanāni ca;

Papañca udapānañca, dugge saṅkamanāni ca.

Mahāaṭṭhakathañceva , mahāpaccarimevaca;

Kurundiñcāti tissopi, sīhaḷaṭṭhakathā imā;

Buddhamittoti nāmena, visutassa yasassino;

Vinayaññussa dhīrassa, sutvā therassa santike.

Upaddavākule loke, nirupaddavato ayaṃ;

Ekasaṃvacchareneva, yathā niṭṭhaṃ upāgatā;

Evaṃ sabbassa lokassa, niṭṭhaṃ dhammūpasaṃhitā;

Sīghaṃ gacchantu ārambhā, sabbepi nirupaddavā.

Ciraṭṭhitatthaṃ dhammassa, karontena mayā imaṃ;

Saddhammabahumānena, yañca puññaṃ samācitaṃ;

Sabbassa ānubhāvena, tassa sabbepi pāṇino;

Bhavantu dhammarājassa, saddhammarasasevino.

Ciraṃ tiṭṭhatu saddhammo, kāle vassaṃ ciraṃ pajaṃ;

Tappetu devo dhammena, rājā rakkhatu mediniṃ.

Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;

Dassentī kulaputtānaṃ, nayaṃ sīlavisuddhiyā;

Yāva buddhoti nāmampi, suddhacittassa tādino;

Lokamhi lokajeṭṭhassa, pavattati mahesino.

Karuṇāsītalahadayaṃ , paññāpajjotavihatamohatamaṃ;

Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ.

Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvāca;

Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.

Sugatassa orasānaṃ, puttānaṃ mārasenamathanānaṃ;

Aṭṭhannampi samūhaṃ, sirasā vande ariyasaṅghaṃ.

Dīghassa dīghasuttaṅkitassa, nipuṇassa āgamavarassa;

Buddhānubuddhasaṃvaṇṇitassa, saddhāvahaguṇassa.

Sammāsambuddheneva hi tiṇṇampi piṭakānaṃ atthavaṇṇanākkamo bhāsito, yāpakiṇṇakadesanāti vuccati, tato saṃgāyanādivasena sāvakehīti ācariyā vadanti.

Atthappakāsanatthaṃ, aṭṭhakathā ādito vasisatehi;

Pañcahi yāsaṅgītā, anusaṅgītā ca pacchāpi.

Majjhe visuddhimaggā, esa catunnampi āgamānañhi;

Ṭhatvā pakāsayissati, tattha yathā bhāsitamatthaṃ;

Icceva kato tasmā, tampi gahetvāna saddhimetāya;

Aṭṭhakathāya vijānātha, dīghāgamanissitaṃ atthaṃ.

Atthānaṃ sūcanato, suvuttato savanatothasūdanato,

Suttāṇā suttasabhāgatoca, suttanti akkhātaṃ.

Sududdasaṃ sunipuṇaṃ, yatthakāmanipātinaṃ;

Cittaṃ rakkhetha medhāvī, cittaṃ guttaṃ sukhāvahaṃ.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānañjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti –

Yaṃhitaṃ bhikkhave sammāvadamāne vadeyya samantapāso mārassāti, mātugāmaṃyeva sammā vadamāno vadeyya samantapāso mārassāti.

Yo bhikkhu divasaṃ caṅkamena nisajjāya ca āvaraṇīyehi dhammehi cittaṃ parisodhetvā.

Iti cittakiriyavāyodhātuvipphāravasena ayaṃ kāyasammato aṭṭhisaṅghāto abhikkamati.

Karuṇā viya sattesu, paññā yassa mahesino;

Ñeyyadhammesu sabbesu, pavattittha yathāruci.

Dasāya tāya sattesu, samussāhitamānaso;

Pāṭihīrāvasānamhi, vasanto tidasālaye;

Pāricchattakamūlamhi, paṇḍukambalanāmake;

Silāsane sannisinno, ādiccova yugandhare.

Cakkavāḷasahassehi, dasāhāgamma sabbaso;

Sannisinnena devānaṃ, gaṇena parivārito;

Mātaraṃ pamukhaṃ katvā, tassā paññāya tejasā;

Abhidhammakathāmaggaṃ, devānaṃ sampavattayi.

Tassa pāde namassitvā, sambuddhassa sirīmato;

Saddhammañcassa pūjetvā, katvā saṅghassa cañjaliṃ.

Yaṃ devadevo devānaṃ, desetvā nayato puna;

Therassa sāriputtassa, samācikkhi vināyako.

Anotattadahe katvā, upaṭṭhānaṃ mahesino;

Yañca sutvāna so thero, āharitvā mahītalaṃ.

Bhikkhūnaṃ parirudāhāsi, iti bhikkhūhi dhārito;

Saṅgītikāle saṃṅgīto, vedehamuninā puna.

Yaṃ karomasi brahmuno, samaṃ devehi mārisa;

Tadajja tuyhaṃ kassāma, handa sāmaṃ karoma te.

Atthaṃ pakāsayissāmi, āgamaṭṭhakathāsupi;

Gahetabbaṃ gahetvāna, tosayanto vicakkhaṇe.

Itime bhāsamānassa, abhidhammakathaṃ imaṃ;

Avikkhittā nisāmetha, dullabhāhiayaṃkathā.

Etthete pāpakā akusalā dhammā aparisesā nirujjhanti.

Cakkhuṃ cāvuso paṭicca rūpeca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, yaṃ vedeti, taṃ sañjānāti. Yaṃ sañjānāti, taṃ vitakketi, yaṃ vitakketi, taṃ papañceti, yaṃ papañceti, tato nidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu cakkhuviññeyyasu rūpesu –

Purimā bhikkhave koṭi na paññāyati avijjāya.

Attheva gambhīragataṃ sudubbudhaṃ,

Sayaṃ abhiññāya sahetusambhavaṃ;

Yathānupubbaṃ nikhilena desitaṃ,

Mahesinā rūpagataṃva passati.

Abhikkamissāmi paṭikkamissāmīti hi cittaṃ uppajjamānaṃ rūpaṃ samuṭṭhāpeti.

Na antalikkhena na samuddamajjhe,

Na pabbatānaṃ vivaraṃ pavissa;

Na vijjate so jagatippadeso,

Yatthaṭṭhito mucceyya pāpakammā.

Yaṃ pattaṃ kusalaṃ tassa, ānubhāvena pāṇino;

Sabbe saddhammarājassa, ñatvā dhammaṃ sukhāvahaṃ;

Pāpuṇantu visuddhāya, sukhāya paṭipattiyā;

Asokamanupāyāsaṃ, nibbānasukhamuttamaṃ.

Ciraṃ tiṭṭhatu saddhammo, dhamme hontu sagāravā;

Sabbepi sattā kālena, sammā devo pavassatu;

Yathā rakkhiṃsu porāṇā, surājāno tathevimaṃ;

Rājā rakkhatu dhammena, attanova pajaṃpajaṃ.

Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;

Dassentī kulaputtānaṃ, nayaṃ paññāvisuddhiyā;

Yāva buddhoti nāmampi, suddhacittassa tādino;

Lokamhi lokajeṭṭhassa, pavattati mahesino.

Dutiyasannipāta

Mahāpadānasutta aṭṭhakathā

Pucchā – aṭṭhakathā saṃgītiyā āvuso paṭhame sannipāte sakalā ca vinayasaṃvaṇṇanā dīghanikāye ca sīlakkhandhavaggavaṇṇanā abhidhamme ca dhammasaṅgahasaṃvaṇṇanā saṃgītā therehi chaṭṭhasaṃgītikārehi. Idāni pana dutiye sannipāte dīghanikāye mahāvaggavaṇṇanāto paṭṭhāya tadavasesānaṃ yathāvavatthitasaṃvaṇṇanānaṃ saṃgāyanokāso anuppatto. Tasmā imissā dutiyasannipātasaṃgītiyā pubbakiccavasena yathānuppattāya mahāvagge mahāpadānasuttasaṃvaṇṇanāya pucchāvissajjanaṃ kātuṃ samārabhāma. Mahāpadānasuttassa āvuso nidāne pariyāpannassa ‘‘karerikuṭikāya’’ntipadassa attho kathaṃ aṭṭhakathācariyena kathito.

Vissajjanā – mahāpadānasuttassa bhante nidāne pariyāpannassa karerikuṭikāyantipadassa attho ‘‘karerikuṭikāya’’nti karerīti varuṇarukkhassa nāmaṃ. Karerimaṇḍapo tassā kuṭikāya dvāre ṭhito, tasmā karerikuṭikāti vuccati. Yathā kosambarukkhassa dvāreṭhitattā kosambakuṭikāti evamādinā bhante aṭṭhakathācariyena kathito.

Karerikuṭikāyanti karerīti varuṇarukkhassa nāmaṃ.

Karerimaṇḍapo tassā kuṭikāya dvāre ṭhito, tasmā karerikuṭikāti vuccati. Yathā kosambarukkhassa dvāre ṭhitattā ekāsambakuṭikāti.

Antojetavane kira karerikuṭi kosambakuṭi gandhakuṭi salaḷāgāranti cattāri mahāgehāni –

Ekekaṃ satasahassapariccāgena nipphannaṃ.

Tesu salaḷāgāraṃ raññā pasenadinā kāritaṃ.

Pubbenivāsa

Pucchā – tattheva āvuso nidāne pubbenivāsapaṭisaṃyuttā dhammīkathā udapādītivacanassa attho kathaṃ aṭṭhakathācariyena kathito.

Vissajjanā – tattheva bhante nidāne pubbenivāsapaṭisaṃyuttā dhammīkathā udapādīti vacanassa attho pubbenivāsapaṭisaṃyuttāti ekampijātiṃ dvepi jātiyoti evaṃ nibaddhena pubbenivuṭṭhakhandhasantānasaṅkhātena pubbenivāsena saddhiṃ yojetvā pavattitā. Dhammīti dhammasaṃyuttā. Udapādīti aho acchariyaṃ dasabalassa pubbenivāsañāṇaṃ. Pubbenivāsaṃ nāma ke anussaranti ke nānussarantīti diṭṭhiyā anussaranti, sāvakā sa paccekabuddhā ca buddhā ca anussaranti. Kataradiṭṭhiyo anussaranti. Ye aggapattā kammavādino tepi cattālīsaṃyeva kappe anussaranti, na tato paranti evamādinā bhante aṭṭhakathācariyena kathito.

Pubbenivāsapaṭisaṃyuttāti ekampi jātiṃ dvepi jātiyoti evaṃ nibaddhena pubbenivuṭṭhakhandhasantānasaṅkhātena pubbenivāsena saddhiṃ yojetvā pavattitā.

Kappaparicchedavāra

Pucchā – tasmiṃ āvuso mahāpadānasutte uddesavāre navasu paricchedavāresu paṭhame kappaparicchedavāre bhaddakappeti padassa attho aṭṭhakathācariyena kathaṃ kathito.

Vissajjanā – tasmiṃ bhante mahāpadānasutte uddesavāre navasu paricchedavāresu paṭhame kappaparicchedavāre bhaddakappeti padassa attho bhaddakappeti pañcabuddhuppādapaṭimaṇḍitattā sundarakappe sārakappeti bhagavā imaṃ kappaṃ thomento evamāha. Yato paṭṭhāya kira amhākaṃ bhagavā abhinīhāro kato, ekasmiṃ antare ekasmimpi kappe pañcabuddhā nibbattā nāma natthīti evamādinā bhante aṭṭhakathācariyena kathito.

Vipassissa bhikkhave bhagavato ito so bhikkhave chanavutikappe yaṃ vipassī bhagavā arahaṃ sammāsambuddho loke udapādi –

Saddakappeti pañcabuddhuppādapaṭimaṇḍitattā sundarakappe sārakappeti bhagavā imaṃ kappaṃ thomento evamāha –

‘‘Yato paṭṭhāya kira amhākaṃ bhagavatābhinīhāro kato, etasmiṃ antare ekasmimpi kappe pañcabuddhā nibbattā nāma natthi’’ –

Āyuparicchedavāra

Pucchā – catutthe panāvuso āyuparicchedavāre appaṃ vā bhiyyoti etesaṃ padānaṃ attho kathaṃ aṭṭhakathācariyena kathito.

Vissajjanā – catutthe pana bhante āyuparicchedavāre appaṃ vā bhiyyoti etesaṃ padānaṃ attho ‘‘appaṃ vā bhiyyoti vassasatato vā upari appaṃ, aññaṃ vassasataṃ apatvā vīsaṃ vā tiṃsaṃ vā cattālīsaṃ vā paṇṇāsaṃ vā saṭṭhi vā vassāni jīvati. Evaṃ dīghāyuko pana atidullabho, asuko kira evaṃ ciraṃ jīvatīti tattha tattha gantvā daṭṭhabbo hotī’’ti evamādinā bhante tattha aṭṭhakathācariyena kathito.

Mayhaṃ bhikkhave etarahi appakaṃ āyuppamāṇaṃ parittaṃ lahukaṃ yo ciraṃ jīvati so vassasataṃ appaṃ vā bhiyyo.

Appaṃ vā bhiyyoti vassasatato vā upari appaṃ, ayyaṃ vassasataṃ apatvā vīsaṃ vā tiṃsaṃ vā cattālīsaṃvā vā paṇṇāsaṃ vā saṭṭhi vā vassāni jīvati–

Upaṭṭhākaparicchedavāra

Pucchā – aṭṭhame panāvuso upaṭṭhākaparicchedavāre ānandotipade kathaṃ aṭṭhakathācariyena vaṇṇito.

Vissajjanā – aṭṭhame pana bhante upaṭṭhākaparicchede pana ānandoti nibaddhupaṭṭhākabhāvaṃ sandhāya vuttanti evamādinā bhante aṭṭhakathācariyena vaṇṇito.

Mayhaṃ bhikkhave etarahi ānando nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko–

Bhagavatohi paṭhamabodhiyaṃ anibaddhā upaṭṭhākā ahesuṃ.

Ekadā nāgasamālo pattacīvaraṃ gahetvā vicari.

Idameva te kāraṇaṃ sallakkhetvā nivārayimha.

Ekacce bhikkhū iminā maggena gacchāmāti vutte aññena gacchanti.

Uṭṭhehi āvuso ānanda, uṭṭhehi āvuso ānanda.

Kaṃ panettha ānanda ādīnavaṃ passasi.

Kaṃ panettha ānanda ānisaṃsaṃ passasi.

Samavattakkhandho atulo, suppabuddho ca uttaro;

Sattavāho vijitaseno, rāhulo bhavati sattamo –

Sutanā sabbakāmāca, sucittā atha rocinī;

Rucaggatī sunandāca, bimbā bhavati sattamā.

Anekajātisaṃsāraṃ , sandhāvissaṃ anibbisaṃ;

Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ;

Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi.

Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ;

Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā.

Ayoghanahatasseva , jalato jātavedaso;

Anupubbūpasantassa, yathā na ñāñate gati;

Evaṃ sammāvimuttānaṃ, kāmabandhoghatārinaṃ;

Paññāpetuṃ gati natthi, pattānaṃ acalaṃ sukhaṃ.

Na pana bhagavā milakkhusadiso hoti nāpi āmuttamaṇikuṇḍalo.

Te pana attano samānasaṇṭhānameva passanti.

Na kho ānanda ettāvatā tathāgato sakkato vā hoti garukato vā mānito vā pūjito vā apacito vā.

Kasmā pana bhagavā aññattha ekaṃ umāpupphamattampi gahetvā buddha guṇe āvajjetvā katāya pūjāya buddhañāṇenāpi aparicchinnaṃ vipākaṃ vaṇṇetvā–

Yo kho ānanda bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā dhammānudhammappaṭipanno viharati sāmīcippaṭipanno anudhammacārī so tathā gataṃ sakkaroti garukaroti māneti pūjeti apaciyati paramāya –

Siyā kho panānanda tumhākaṃ evamassa ‘atītasatthukaṃ pāvacanaṃ, natthi no satthā’ti.

Na kho panetaṃ ānanda evaṃ daṭṭhabbaṃ.

Dhammopi desito ceva paññattoca, vinayopi desito ceva paññatto ca–

Assosi kho rājā māgadho ajātasattu vedehiputto bhagavā kira kusinārāyaṃ parinibbutoti.

Satthā nāma parinibbuto, na so sakkā puna āharituṃ, pothujjanikasaddhāya pana amhākaṃ raññā sadiso natthi, sace esa imināva niyāmena suṇissati, hadayamassa phalissati. Rājā kho pana amhehi anurakkhitabboti.

Deva amhehi supinako diṭṭho, tassa paṭighātatthaṃ tumhehi dukūladupaṭṭaṃ nivāsetvā yathā nāsāpuṭamattaṃ paññāyati, evaṃ catumadhuradoṇiyā nipajjituṃ vaṭṭatīti.

Deva maraṇato muccanakasatto nāma natthi, amhākaṃ āyuvaḍḍhano cetiyaṭṭhānaṃ puññakkhettaṃ abhisekasiñcako so bhagavā satthā kusinārāya parinibbutoti.

Bhagavā sabbaññu nanu imasmiṃ ṭhāne nisīditvā dhammaṃ desayittha, sokasallaṃ me vinodayittha, tumhe mayhaṃ sokasallaṃ nīharittha, ahaṃ tumhākaṃ saraṇaṃ gato, idāni pana me paṭivacanampi na detha bhagavāti.

Nanu bhagavā ahaṃ aññadā evarūpe kāle tumhe mahābhikkhu saṅghaparivārā jambudīpatale cārikaṃ carathāti suṇomi.

Mama parideviteneva na sijjhati, dasabalassa dhātuyo āharāpessāmīti evaṃ assosi.

Sace dassanti, sundaraṃ. No ce dassanti, āharaṇupāyena āharissāmīti caturaṅginiṃ senaṃ sannayhitvā sayampi nikkhantoyeva.

Yathā ca ajātasattu, evaṃ licchavī ādayopi.

Amhākaṃ dhātuyo vā dentu, yuddhaṃ vāti kusinārānagaraṃ parivāretvā ṭhite etaṃ bhagavā amhākaṃ gāmakkhettehi paṭivacanaṃ avocuṃ.

Na mayaṃ satthu sāsanaṃ pahiṇimha, nāpi gantvā ānayimha. Satthā pana sayameva āgantvā sāsanaṃ pesetvā amhe pakkosāpesi. Tumhepi kho pana yaṃ tumhākaṃ gāmakkhette ratanaṃ uppajjati. Na taṃ amhākaṃ detha. Sadevake ca loke buddharatanasamaṃ ratanaṃ nāma natthi , evarūpaṃ uttamaratanaṃ labhitvā mayaṃ nadassāma, na kho pana tumhehiyeva mātuthanato khīraṃ pītaṃ. Amhehipi mātuthanato khīraṃ pītaṃ, na tumheyeva purisā, amhepi purisā. Hotūti aññamaññaṃ ahaṃkāraṃ katvā sāsanapaṭisāsanaṃ pesenti. Aññamaññaṃ mānagajjitaṃ gajjanti.

Ete rājāno bhagavato parinibbutaṭṭhāne vivādaṃ karonti, na kho panetaṃ patirūpaṃ, alaṃ iminā kalahena, vūpasamessāmi nanti.

Ācariyassa viya bho saddo, ācariyassa viya bho saddoti sabbe niravā ahesuṃ.

(1)

Suṇantu bhonto mama ekavācaṃ,

Amhāka buddho ahu khantivādo;

Nahi sādhuyaṃ uttamapuggalassa,

Sarīrabhāge siyā sampahāro.

(2)

Sabbeva bhonto sahitā samaggā,

Sammodamānā karomaṭṭhabhāge;

Vitthārikā hontu, disāsu thūpā;

Bahū janā cakkhumato pasannā.

Na hi sādhukaṃ uttamapuggalassa, sarīrabhāge siyā sampahāroti na hi sādhuyanti na hi sādhu ayaṃ –

Bhagavā sabbasu pubbe mayaṃ tumhākaṃ dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ chabbaṇṇabuddharasmikhacitaṃ asītianubyañjanasamujjalitasobhaṃ suvaṇṇavaṇṇaṃ sarīraṃ addasāma, idāni pana suvaṇṇavaṇṇāva dhātuyo avasiṭṭhā jātā, nayuttamidaṃ bhagavā tumhākanti parideviṃsu.

Kena nu kho sadevakassa lokassa kaṅkhacchedanatthāya catusaccakathāya paccayabhūtā bhagavato dakkhiṇadāṭhā gahitāti olokento brāhmaṇena gahitāti disvā brāhmaṇopi daṭhāya anucchavikaṃ sakkāraṃ nasakkhissati gaṇhāmi natthi veṭṭhantarato gahetvā suvaṇṇacaṅkoṭake ṭhapetvā devalokaṃ netvā cūḷāmaṇicetiye patiṭṭhapesi –

Rājagahe bhagavato sarīrānaṃ thūpañca mahañca akāsi.

Samaṇassa gotamassa parinibbutakālato paṭṭhāya balakkārena sādhukīḷitāya upaddutumha, sabbe no kammantā naṭṭhāti.

Mahājano manaṃ padosetvā apāye nibbattīti disvā sakkaṃ devarājānaṃ dhātuāharaṇūpāyaṃ kāressāmāti tassa santikaṃ gantvā tamatthaṃ ārocetvā dhātuāharaṇūpāyaṃ karomi mahārājāti āhaṃsu.

Bhante puthujjano nāma ajātasattunā samo saddho nāma natthi, na so mama vacanaṃ karissati, apica kho māravibhiṃ sakasadisaṃ vibhiṃsakaṃ dassessāmi mahāsaddaṃ sāvessāmi yakkhagāhakakhipitakaarocake karissāmi, tumhe amanussā mahārāja kupitā dhātuyo āharāpethāti vadeyyātha, evaṃ so āharāpessatīti–

Mahārāja amanussā kupitā, dhātuyo āharāpehīti bhaṇiṃsu.

Na tāva bhante mayhaṃ cittaṃ tussati, evaṃ santepi āharantūti āha.

Mahārāja ekaṃ dhātunidhānaṃ kātuṃ vaṭṭatīti āha.

Anāgate laṅkādīpe mahāvihāre mahācetiyamhi nidahissanti.

Mahāsāvaka cetī

Imasmiṃ ṭhāne yo pāsāṇo atthi, so antaradhāyatu, paṃsu suvisuddhā hotu, udakaṃ mā uṭṭhahatūti adhiṭṭhāsi.

Idha rājā kiṃ kāretīti pucchantānampi mahāsāvakānaṃ cetiyānīti vadanti.

Mālā mā milāyantu, gandhā mā vinassantu, dīpā mā vijjhāyantūti adhiṭṭhahitvā suvaṇṇapaṭṭe akkharāni chindāpesi –

Anāgate piyadoso nāma kumāro chattaṃ ussāpetvā asoko dhammarājā bhavissati, so imā dhātuyo vitthārikā karissatīti.

Anāgate daliddarājā imaṃ maṇiṃ gahetvā dhātūnaṃ sakkāraṃ karotūti akkharaṃ chindāpesi.

Tāta ajātasattunā dhātunidhānaṃ kataṃ, ettha ārakkhaṃ paṭṭhapehīti pahiṇi.

Parikkhīṇodāni me āyūti aññāsi.

Yesañca devaputtānaṃ maraṇanimittāni āvi bhavanti.

Nassati vata bho me ayaṃ sampattīti bhayābhibhūto ahosi.

Atthi nu kho koci samaṇo vā brāhmaṇo vā lokapitā maho mahābrahmāvā, yo me hadayanissitaṃ sokasallaṃ samuddharitvā imaṃ sampattiṃ thāvaraṃ kareyyāti olokento kañci adisvā puna addasa mādisānaṃ satasahassānampi uppannaṃ sokasallaṃ sammāsambuddho uddharituṃ paṭibaloti.

Aparipakkaṃ tāvassa ñāṇaṃ, katipāhaṃ pana atikkamitvā mayi indasālaguhāyaṃ viharante pañca pubbanimittāni disvā maraṇabhayabhīto dvīsu devalokesu devatāhi saddhiṃ upasaṅkamitvā cuddasa pañhe pucchitvā upekkhāpañhavissajjanāvasāne asītiyā devatāsahassehi saddhiṃ sotāpattiphale patiṭṭhahissatīti cintetvā okāsaṃ nākāsi.

Mama pubbepi ekakassa gatattā satthārā okāso nakato, addhā me natthi maggaphalassa upanissayo, ekassa pana upanissaye sati cakkavāḷapariyantāyapi parisāya bhagavā dhammaṃ desetiyeva. Avassaṃ kho pana dvīsu devalokesu kassaci devassa upanissayo bhavissati, taṃ sandhāya satthā dammaṃ desessati. Taṃ sutvā ahampi attano domanassaṃ vūpasamessāmīti.

Dvīsu devalokesu devatā gahetvā dhurena paharantassa viya satthāraṃ upasaṅkamituṃ nayuttaṃ, ayaṃpana pañcasikho dasabalassa upaṭṭhāko vallabho icchiticchitakkhaṇe gantvā pañhaṃ pucchitvā dhammaṃ suṇāti, imaṃ purato pesetvā okāsaṃ kāretvā iminā katokāse upasaṅkamitvā pañhaṃ pucchissāmīti okāsakaraṇatthaṃ āmantesi.

Evaṃ mahārāja hotu, bhaddaṃ tava yo tvaṃ maṃ ehi mārisa uyyāna kīḷādīni vā naṭasamajjādīni vā dassanāya gacchāmāti avatvā buddhaṃ passissāma dhammaṃ sossāmāti vadasīti daḷhataraṃ upatthambhento devānamindassa vacanaṃ paṭissutvā anucariyaṃ sahacaraṇaṃ ekato gamanaṃ upāgami.

Vande te pitaraṃ bhadde, timbaruṃ sūriyavacchase;

Yena jātāsi kalyāṇī, ānandajananī mama.

Evaṃ vutte bhagavā pañcasikhaṃ gandhabbadevaputtaṃ etadavoca. Saṃsandati kho te pañcasikha tantissaro gītassarena gītassaro ca tantissarena, naca pana te pañcasikha tantissaro gītassaraṃ ativattati gītassaro ca tantissaraṃ. Kadā saṃyūḷhā pana te pañcasikha vmi gāthā buddhūpasañhitā dhammūpasañhitā saṃyūpasañhitā arahantūpasañhitā kāmūpasañhitāti –

Bhagavatā pañcasikhassa okāso nakatoti devatā gahetvā tatova paṭinivatteyya. Tato mahājāniyo bhaveyya, vaṇṇe pana kathite kato bhagavatā pañcasikhassa okāsoti devatāhi saddhiṃ upasaṅkamitvā pañhaṃ pucchitvā vissajjanāvasāne asītiyā devatāsahassehi saddhiṃ sotāpattiphale patiṭṭhahissatīti ñatvā vaṇṇaṃ kathesi.

Atha kho bhagavā sakkaṃ devānamindaṃ etadavoca ‘‘acchariyamidaṃ āyasmato kosiyassa, abbhutamidaṃ āyasmato kosiyassa tāva bahukiccassa bahukaraṇīyassa yadidaṃ idhāgamana’’nti.

Cirapaṭikāhaṃ bhante bhagavantaṃ dassanāya upasaṅkamitukāmo, api ca devānaṃ tāvatiṃsānaṃ kehici kehici kiccakaraṇīyehi byāvaṭo, evāhaṃ nāsakkhiṃ bhagavantaṃ dassanāya upasaṅkamituṃ.

Te ‘‘tava santakā, mama santakā’’ti nicchetuṃ asakkontā aḍḍaṃ karonti, sakkaṃ devarājānaṃ pucchanti, so ‘‘yassa vimānaṃ āsannataraṃ, tassa santakā’’ti vadati.

Yassa vimānaṃ olokentī ṭhitā, tassa santakāti vadati.

Idheva bhante kapilavatthusmiṃ gopikā nāma sakyadhītā ahosi buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārinī, sā itthittaṃ virājetvā purisattaṃ bhāvetvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā.

Tassa dhammassa pattiyā, āgatamhāsi mārisa;

Katāvakāsā bhagavatā, pañhaṃ pucchemu mārisa.

Puccha vāsava maṃ pañhaṃ, yaṃ kiñci manasicchasi;

Tassa tasseva pañhassa, ahaṃ antaṃ karomi te.

Kiṃ saṃyojanā nu kho mārisa devā manussā asurā nāgā gandhabbā ye caññe santi puthukāyā, te averā adaṇḍā asapattā abyāpajjā viharemu averinoti iti ca nesaṃ hoti. Atha ca pana saverā sadaṇḍā sasapattā sabyāpajjā viharanti saverinoti.

Issāmacchariyasaṃyojanā kho devānaminda devā manussā asurā nāgā gandhabbā yecaññe santi puthukāyā, te averā adaṇḍā asapattā abyāpajjā viharemu averinoti iti ca nesaṃhoti, atha ca pana saverā sadaṇḍā sasapattā sabyāpajjā viharanti saverinoti.

Issatīti issā, sā parasampattīnaṃ usūyanalakkhaṇā, tattheva anabhiratirasā, tato vimukhabhāvapaccupaṭṭhānā, parasampatti padaṭṭhānā, saṃyojananti daṭṭhabbā.

Maccherabhāvo macchariyaṃ, taṃladdhānaṃ vā labhitabbānaṃ vā attano sampattīnaṃ nigūhanalakkhaṇaṃ, tāsaṃyeva parehi sādhāraṇabhāva akkhamanarasaṃ, saṅkocanapaccupaṭṭhānaṃ, kaṭukañcukatā paccupaṭṭhānaṃ vā, attasampattipadaṭṭhānaṃ, cetaso virūpabhāvoti daṭṭhabbaṃ.

Kiṃ vaṇṇo esoti taṃ taṃ dosaṃ vadanto pariyattiñca kassaci kiñci adento dubbaṇṇo ceva eḷamūgoca hoti.

Yāva taṃ nappahīyati, tāva devamanussā averatādīni patthayantāpi verādīni naparimuccantiyeva.

Atha kho sakko devānamindo bhagavantaṃ uttari pañhaṃ apucchi–

Issāmacchariyaṃ pana mārisa kiṃ nidānaṃ kiṃ samudayaṃ kiṃ jātikaṃ kiṃ pabhavaṃ, kismiṃ sati issāmacchariyaṃ hoti, kismiṃ asati issāmacchariyaṃ na hotīti.

Issāmacchariyaṃ kho devānaminda piyāppiyanidānaṃ piyāppiyasamudayaṃ piyāppiyajātikaṃ piyāppiyapabhavaṃ, piyāppiye sati issāmacchariyaṃ hoti, piyāppiye asati issāmacchariyaṃ nahotīti.

Na sakkā dātuṃ, kilamissati vā ukkaṇṭhissati vātiādīni vatvā macchariyaṃ karoti.

Aho vatassa evarūpaṃ na bhaveyyāti issaṃ karoti.

Mayampetaṃ mamāyantā na paribhuñjāma, na sakkā dātunti macchariya karoti.

Ṭhapetvā maṃ ko añño evarūpassa lābhīti issaṃ vā karoti, yācito tāvakālikampi adadamāno macchariyaṃ vā karoti.

Piyāppiyaṃ kho pana mārisa kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ, kismiṃ sati piyāppiyaṃ hoti, kismiṃ asati piyāppiyaṃ na hotīti.

Piyāppiyaṃ kho devānaminda chandanidānaṃ chandasamudayaṃ chandajātikaṃ chandapabhavaṃ, chande sati piyāppiyaṃ hoti, chande asati piyāppiyaṃ na hotīti.

Chandanidānantiettha pariyesanachando, paṭilābhachando, paribhoga chando, sannidhichando, vissajjanachandoti pañcavidho chando.

Ime maṃ rakkhissanti gopissanti mamāyissanti samparivārayissantīti.

Chando kho pana mārisa kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo, kismiṃ sati chando hoti, kismiṃ asati chando nahotīti. Chando kho devānaminda vitakkanidāno vitakkasamudayo vitakkajātiko vitakkapabhavo, vitakke sati chando hoti, vitakke asati chando na hotīti.

Ettakaṃ rūpassa bhavissati, ettakaṃ saddassa, ettakaṃ gandhassa, ettakaṃ rasassa, ettakaṃ phoṭṭhabbassa bhavissati, ettakaṃ mayhaṃ bhavissati, ettakaṃ parassa bhavissati, ettakaṃ nidahissāmi, ettakaṃ parassa dassāmīti vavatthānaṃ vitakkavinicchayena hoti. Tenāha chando kho devānaminda vitakkanidānoti.

Kathaṃ paṭipanno pana mārisa bhikkhu papañcasaññāsaṅkhānirodhasāruppagāminiṃ paṭipadaṃ paṭipanno hotīti.

Somanassaṃpāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi asevitabbaṃpi. Domanassaṃpāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi asevitabbaṃpi. Upekkhaṃpāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi asevitabbaṃpi.

Kiṃ pana bhagavatā pucchitaṃ kathitaṃ apucchitaṃ, sānusandhikaṃ ananusandhikanti.

Pucchitameva kathitaṃ no apucchitaṃ. Sānusandhikameva no ananusandhikaṃ.

Ime pañcakkhandhā kiṃ hetukāti upaparikkhandho avijjādihetukāti passati.

Ahosukhaṃ ahosukhanti vācaṃ nicchārayamānavasena uppajjati.

Ahodukkhaṃ ahodukkhanti vippalāpayamānameva uppajjati.

‘‘Somanassaṃpāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi asevitabbaṃpī’’ti itikho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Tattha yaṃ jaññā somanassaṃ ‘‘imaṃ kho me somanassaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’’ti, evarūpaṃ somanassaṃ na sevitabbaṃ. Tattha yaṃ jaññā somanassaṃ ‘‘imaṃ kho me somanassaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’’ti, evarūpaṃ somanassaṃ sevitabbaṃ. Tattha yaṃ ce savitakkaṃ savicāraṃ, yaṃce avitakkaṃ avicāraṃ, ye avitakke avicāre, te paṇītatare. ‘‘Somanassaṃpāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi asevitabbaṃpī’’ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

Na laddhaṃ vata me sabrahmacārīhi saddhiṃ visuddhipavāraṇaṃ pavāretunti āvajjato domanassaṃ uppajjati, assudhārā pavattanti gāmanta pabbhāravāsī mahāsīvattherassa viya.

Amhākaṃ ācariyo aññesaṃ avassayo hoti, attano bhavituṃ na sakkoti, ovādamassa dassāmīti ākāsena gantvā vihārasamīpe otaritvā divāṭṭhāne nisinnaṃ ācariyaṃ upasaṅkamitvā vattaṃ dassetvā ekamantaṃ nisīdi.

Kiṃ kāraṇā āgatosi piṇḍapātikāti āha.

Na te tumhākaṃ anumodanāya atthoti ākāse uppatitvā agamāsi.

Imassa bhikkhuno pariyattiyā kammaṃ natthi, mayhaṃ pana aṅkusako bhavissāmīti āgatoti ñatvā idāni okāso na bhavissati, paccūsakāle gamissāmīti pattacīvaraṃ samīpe katvā sabbaṃ divasabhāgaṃ paṭhamayāma majjhimayāmañca dhammaṃ vācetvā pacchimayāme ekasmiṃ there uddesaṃ gahetvā nikkhante pattacīvaraṃ gahetvā teneva saddhiṃ nikkhanto.

Tato ‘‘na mañce mayhaṃ catūhi iriyāpathehi maggaphalaṃ uppajjissati arahattaṃ apatvā neva mañce piṭṭhiṃ pasāressāmi, na pāde dhovissāmīti mañcaṃ ussāpetvā ṭhapesi.

Idāni me tiṃsavassāni samaṇadhammaṃ karontassa, nāsakkhiṃ arahattaṃ pāpuṇituṃ, addhā me imasmiṃ attabhāve maggovā phalaṃvā natthi, na me laddhaṃ sabrahmacārīhi saddhiṃ visuddhipavāraṇaṃ pavāretunti cintesi.

Bho mahāsīvatthera devatāpi tayā saddhiṃ keḷiṃ karonti, anucchavikaṃ nu kho te etanti vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ aggahesi. So idāni nipajjissāmīti senāsanaṃ paṭijaggitvā mañcakaṃ paññapetvā udakaṭṭhāne udakaṃ paccupaṭṭhapetvā pāde dhovissāmīti sopānaphalake nisīdi.

Apetha bhante mātugāmoti okāsaṃ kāretvā theraṃ upasaṅkamitvā vanditvā purato ukkuṭiko nisīditvā pāde dhovissāmīti āha.

Te paṇītatarā devā,

Akaniṭṭhā yasassino;

Antime vattamānamhi,

So nivāso bhavissati;

Dhammadāyādā me bhikkhave bhavatha, mā āmisadāyādā, atthi me tumhesu anukampā, kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādāti. Tumhe ca bhikkhave āmisadāyādā bhaveyyātha, no dhammadāyādā. Tumhepi tena ādiyā bhaveyyātha, āmisa dāyādā satthusāvakā viharanti, no dhammadāyādāti. Ahampitena ādiyo bhaveyyaṃ āmisadāyādā satthu sāvakā viharanti, no dhammadāyādāti. Tumhe ca me bhikkhave dhammadāyādā bhaveyyātha no āmisadāyādā. Tumhepi tena ādiyā bhaveyyātha dhammadāyādā satthu sāvakā viharanti, no āmisadāyādāti. Ahampi tena na ādiyo bhaveyyaṃ. Dhammadāyādā satthu sāvakā viharanti, no āmisadāyādāti. Tasmātiha me bhikkhave dhammadāyādā bhavatha, mā āmisadāyādā, atthime tumhesu anukampā, kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādāti.

Kahaṃ buddho kahaṃ bhagavā kahaṃ devadevo narāsabho purisasīhoti bhagavantaṃ pariyesanti.

Vuttampicetaṃ ‘‘tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvara piṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, bhikkhusaṅghopi kho sakkato hoti…pe… parikkhārāna’’nti.

Yāvatā kho cunda etarahi saṅgho vā gaṇo vā loke uppanno, nāhaṃ cunda aññaṃ ekasaṅghampi samanupassāmi, evaṃ lābhagga yasaggapattaṃ, yathariva cunda bhikkhusaṅghoti.

Amhākaṃ ācariyassa detha, upajjhāyassa dethāti uccāsadda mahāsaddaṃ karonti. Sā ca nesaṃ pavatti bhagavatopi pākaṭā ahosi. Tato bhagavā ananucchavikanti dhammasaṃvegaṃ uppādetvā cintesi.

Paccayā akappiyāti na sakkā sikkhāpadaṃ paññapetuṃ. Paccayapaṭibaddhā hi kulaputtānaṃ samaṇadhammavutti. Handāhaṃ dhammadāyādapaṭipadaṃ desemi.

Sā sikkhākāmānaṃ kulaputtānaṃ sikkhāpadapaññatti viya bhavissati nagaradvāre ṭhapitasabbakāyikaādāso viya ca, yathā hi nagara dvāre ṭhapite sabbakāyike ādāse cattāro vaṇṇā attano chāyaṃ disvā vajjaṃ pahāya niddosā honti.

So hi brāhmaṇa bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovidotica. So hāvuso bhagavā jānaṃ jānāti, passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgatotica, ….

Paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.

Are tvaṃ sugatātirittampi piṇḍapātaṃ paṭikkhipitvā īdisaṃ icchaṃ uppādesi.

Dubbharo bhikkhu na sakkā posituṃ.

Amhākaṃ bhadanto subharo thokenapi tussati, mayameva naṃ posissāmāti paṭiññaṃ katvā posenti.

‘‘Are tvaṃ nāma tadā sugatātirittampi piṇḍapātaṃ paṭikkhipitvā tathā jighacchādubbalyaparetopi samaṇadhammaṃ katvā ajja kosajjamanuyuñjasi’’ –

Yā ca kho ānandakathā abhisallekhitā cetovinīvaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Seyyathidaṃ appicchakathāti …,.

Idamavoca bhagavā, idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.

Imaṃ mayā saṃkhittena uddesaṃ uddiṭṭhaṃ vitthārena avibhattaṃ, dhammapaṭiggāhakā bhikkhū uggahetvā ānandaṃ vā kaccānaṃ vā upasaṅkamitvā pucchissanti, te mayhaṃ ñāṇena saṃsandetvā kathessanti, tato dhammapaṭiggāhakā puna maṃ pucchissanti, tesaṃ ahaṃ sukathitaṃ bhikkhave ānandena, sukathitaṃ kaccānena, maṃ cepi tumhe ekamatthaṃ puccheyyātha, ahampi naṃ evameva byākareyyanti.

Cūḷagosiṅgasutta

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā nātike viharati giñjakāvasathe, tena kho pana samayena āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo gosiṅgasālavanadāye viharanti. Athakho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena gosiṅgasālavanadāyo, tenupasaṅkami. Addasā kho dāyapālo bhagavantaṃ dūratova āgacchantaṃ. Disvāna bhagavantaṃ etadavoca ‘‘mā mahāsamaṇa etaṃ dāyaṃ pāvisi, santettha tayo kulaputtā attakāmarūpā viharanti, mā tesaṃ aphāsukamakāsī’’ti.

Ahaṃ ime kulaputte paggaṇhitvā ukkaṃsitvā paṭisanthāraṃ katvā dhammaṃ nesaṃ desessāmīti.

Assosi kho āyasmā anuruddho dāyapālassa bhagavatā saddhiṃ mantayamānassa. Sutvāna dāyapālaṃ etadavoca, mā āvuso dāyapāla bhagavantaṃ vāresi, satthā no bhagavā anuppattoti.

Mayaṃ tayo janā idha viharāma, aññe pabbajitā nāma natthi, ayañca dāyapālo pabbajitena viya saddhiṃ katheti, ko nu kho bhavissatīti.

Ayaṃ dāyapālo phaṇakataṃ āsivisaṃ gīvāya gahetuṃ hatthaṃ pasārentoviya loke aggapuggalena saddhiṃ kathentova na jānāti, aññatarabhikkhunā viya saddhiṃ kathetīti.

Mayaṃ tayo janā samaggavāyaṃ vasāma. Sacāhaṃ ekakova paccuggamanaṃ karissāmi. Samaggavāso nāma na bhavissatīti piyamitte gahetvāva paccuggamanaṃ karissāmi. Yathā ca bhagavā mayhaṃ piyo, evaṃ sahāyānampi me piyoti, tehi saddhiṃ paccuggamanaṃ kātukāmo sayaṃ akatvāva upasaṅkami.

Tassa mayhaṃ bhante evaṃ hoti, yaṃ nūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyyanti. So kho ahaṃ bhante sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi, nānāhi kho no bhante kāyā ekañca pana maññe cittanti.

Sādhu sādhu anuruddhā, kacci pana vo anuruddhā appamattā ātāpino pahitattā viharathāti.

Taggha mayaṃ bhante appamattā ātāpino pahitattā viharāmāti.

Yathā kathaṃ pana tumhe anuruddhā appamattā ātāpino pahitattā viharathāti.

Atthi pana vo anuruddhā evaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharantānaṃ uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti.

Kiṃ hi no siyā bhante. Idha mayaṃ bhante yāvadeva ākaṅkhāma, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāma, ayaṃ kho no bhante amhākaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharantānaṃ uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti.

Sagāthāvaggasaṃyutta aṭṭhakathā

Yakkhasaṃyutta

Āḷavakasutta

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati āḷavakassa yakkhassa bhavane.

Nāsakkhi migaṃ gahetunti apavādamocanatthaṃ kājenādāya āgacchanto nagarassāvidūre bahalapattapalāsaṃ mahānigrodhaṃ disvā parissamavinodanatthaṃ tassa mūlamupagato.

Ye ye vajjā honti, te te sandhāya ‘‘yo jīvitatthiko, so nikkhamatū’’ti bhaṇati.

Rājā core gahetvā yakkhassa detīti manussā corakamma to paṭiviratā. Tato aparena samayena navacorānaṃ abhāvena purāṇacorānañca parikkhayena bandhanāgārāni suññāni ahesuṃ.

Rājā amhākaṃ pitaraṃ amhākaṃ pitāmahaṃ pesetīti manussā khobhaṃ karissanti, mā vo etaṃ ruccīti vāresi.

Natthi deva nagare dārako ṭhapetvā antepure tava puttaṃ āḷavakakumāranti.

Atha kho āḷavako yakkho yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ etadavoca nikkhama samaṇāti. Sādhāvusoti bhagavā nikkhami. Pavisa samaṇāti. Sādhāvusoti bhagavā pāvisi. Dutiyampi kho oḷavako yakkho bhagavantaṃ etadavoca nikkhama samaṇāti. Sādhāvusoti bhagavā nikkhami. Pavisa samaṇāti. Sādhāvusoti bhagavā pāvisi. Tatiyampi kho āḷavako yakkho bhagavantaṃ etadavoca nikkhama samaṇāti. Sādhāvusoti bhagavā nikkhami. Pavisa samaṇāti. Sādhāvusoti bhagavā pāvisi. Catutthampi kho āḷavako yakkho bhagavantaṃ etadavoca nikkhama samaṇāti. Na khvāhaṃ taṃ āvuso nikkhamissāmi. Yaṃ te karaṇīyaṃ, taṃ karohīti. Pañhaṃ taṃ samaṇa pucchissāmi, sace me na byākarissasi, cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmi, pādesu vā gahetvā pāragaṅgāya khipissāmīti. Na khvāhaṃ taṃ āvuso passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo me cittaṃ vā khipeyya hadayaṃ vā phāleyya pādesu vā gahetvā pāragaṅgāya khipeyya. Apica tvaṃ āvuso puccha yadā kaṅkhasīti.

Ko so bhagavānāma, yo mama bhavanaṃ paviṭṭhoti āha.

Na tvaṃ āvuso jānāsi bhagavantaṃ amhākaṃ satthāraṃ, yo tusitabhavane ṭhito pañcamahāvilokitaṃ viloketvātiādinā nayena yāva dammacakkapavattanā kathentā paṭisandhiādīsu dvattiṃsapubbanimittāni vatvā imānipi tvaṃ āvuso acchariyāni nāddasāti codesuṃ.

Passatha dāni tumhākaṃ vā satthā mahānubhāvo, ahaṃ vāti dakkhiṇapādena saṭṭhiyojanamattaṃ kelāsapabbatakūṭaṃ akkami.

Yaṃ nūnāhaṃ kenaci ajeyyaṃ dussāvudhaṃ muñceyyanti.

Idaṃ kāraṇaṃ mettāvihārayutto samaṇo, handa naṃ rosetvā mettāya viyojemīti iminā sambandhenetaṃ vuttaṃ, atha kho āḷavako yakkho yena bhagavā…pe… nikkhama samaṇāti.

‘‘Subbaco vatāyaṃ samaṇo ekavacaneneva nikkhanto, evaṃ nāma nikkhametuṃ sukhaṃ samaṇaṃ akāraṇenevāhaṃ sakalarattiṃ yuddhena abbhuyyāsinti muducitto hutvā puna cintesi –

Subbaco ayaṃ samaṇo nikkhamāti vutto nikkhamati. Pavisāti vutto pavisati. Yaṃnūnāhaṃ imaṃ samaṇaṃ evameva sakalarattiṃ kilametvā pāde gahetvā pāragaṅgāya khipeyyanti pāpakaṃ cittaṃ uppādetvā catutthavāraṃ āha nikkhama samaṇāti.

Kiṃ sūdha vittaṃ purisassa seṭṭhaṃ,

Kiṃsu suciṇṇaṃ sukhamāvahāti;

Kiṃsu have sādutaraṃ rasānaṃ,

Kathaṃ jīviṃ jīvitamāhu seṭṭhanti;

Saddhīdha vittaṃ purisassa seṭṭhaṃ,

Dhammo suciṇṇo sukhamāvahāti;

Saccaṃ have sādutaraṃ rasānaṃ,

Paññājīviṃ jīvitamāhu seṭṭhanti.

Saddho sīlena sampanno,

Yaso bhogasamappito;

Yaṃ yaṃ padesaṃ bhajati,

Tattha tattheva pūjitoti vacanato –

Saccena vācenudakampi dhāvati,

Visampi saccena hananti paṇḍitā;

Saccena devo thanayaṃ pavassati,

Sacce ṭhitā nibbutiṃ patthayanti.

Yekecime atthi rasā pathabyā,

Saccaṃ tesaṃ sādutaraṃ rasānaṃ;

Sacce ṭhitā samaṇabrāhmaṇā ca,

Taranti jātimaraṇassa pāranti.

Kathaṃsu tarati oghaṃ, kathaṃsu tarati aṇṇavaṃ;

Kathaṃsu dukkhamacceti, kathaṃsu parisujjhati.

Saddhāya tarati oghaṃ, appamādena aṇṇavaṃ;

Vīriyena dukkhamacceti, paññāya parisujjhati.

Kathaṃsu labhate paññaṃ, kathaṃsu vindate dhanaṃ;

Kathaṃsu kittiṃ pappoti, kathaṃ mittāni ganthati;

Asmā lokā paraṃ lokaṃ, kathaṃ pecca na socatīti–

Saddahāno arahataṃ, dhammaṃ nibbānapattiyā;

Sussūsaṃ labhate paññaṃ, appamatto vicakkhaṇo.

Patirūpakārī dhuravā, uṭṭhātā vindate dhanaṃ;

Saccena kittiṃ pappoti, dadaṃ mittāni ganthati.

Asmā loko paraṃ lokaṃ, evaṃ pecca na socati.

Yassete caturo dhammā,

Saddhassa gharamesino;

Saccaṃ dammo dhiti cāgo,

Sa ve pecca na socati;

Iṅgha aññepi pucchassu,

Puthū samaṇabrāhmaṇe;

Yadi saccā dhammā cāgā,

Khantyā bhiyyodha vijjhati.

Kathaṃ nu dāni puccheyyaṃ, puthū samaṇabrāhmaṇe;

Yohaṃ ajja pajānāmi, yo attho samparāyiko.

Atthāya vata me buddho, vāsāyāḷavimāgamā;

Yohaṃ ajja pajānāmi, yattha dinnaṃ mahapphalaṃ.

So ahaṃ vicarissāmi, gāmā gāmaṃ purā puraṃ;

Namassamāno sambuddhaṃ, dhammassa ca sudhammataṃ.

Imaṃ kumāraṃ satapuññalakkhaṇaṃ,

Sabbaṅgupetaṃ paripuṇṇabyañjanaṃ;

Udaggacitto sumano dadāmi te,

Paṭiggaha lokahitāya cakkhumāti.

Dīghāyuko hotu ayaṃ kumāro,

Tuvañca yakkha sukhito bhavāhi;

Abyādhitā lokahitāya tiṭṭhatha;

Ayaṃ kumāro saraṇamupeti buddhaṃ…pe… dhammaṃ…pe… saṅghaṃ.

Mahāvaggasaṃyutta aṭṭhakathā

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto magadhesu viharati nālakagāmake ābādhiko dukkhito bāḷhagilāno. Cundo ca samaṇuddeso āyasmato sāriputtassa upaṭṭhāko hoti.

Atha kho āyasmā sāriputto teneva ābādhena parinibbāyi. Atha kho cundo samaṇuddeso āyasmato sāriputtassa pattacīvaramādāya yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo, yenā yasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho cundo samaṇuddeso āyasmantaṃ ānandaṃ etadavoca ‘‘āyasmā bhante sāriputto parinibbuto, idamassa pattacīvara’’nti. Atthi kho idaṃ āvuso cunda kathā pābhataṃ bhagavantaṃ dassanāya, āyāmāvuso cunda, yena bhagavā tenupasaṅkamissāma, upasaṅkamitvā bhagavato etamatthaṃ ārocessāmāti. ‘‘Evaṃ bhante’’ti kho cundo samaṇuddeso āyasmato ānandassa paccassosi.

Buddhā nu kho paṭhamaṃ parinibbāyanti, udāhu aggasāvakāti.

Anujānātu me bhante bhagavā, anujānātu sugato. Parinibbāna kālo me, ossaṭṭho me āyusaṅkhāroti.

Kattha parinibbāyissasi sāriputtāti.

Atthi bhante magadhesu nālakagāme jātovarako, tatthāhaṃ parinibbāyissāmīti.

Yassa dāni tvaṃ sāriputta kālaṃ maññasi, idāni pana te jeṭṭhakaniṭṭha bhātikānaṃ tādisassa bhikkhuno dassanaṃ dullabhaṃ bhavissati, desehi nesaṃ dhammanti āha.

Athakho āyasmā ca ānando cundo ca samaṇuddeso yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca ‘‘ayaṃ bhante cundo samaṇuddeso ‘evamāha āyasmā bhante sāriputto parinibbuto, idamassa pattacīvara’nti. Apica me bhante ‘madhuraka jāto viya kāyo, disāpi me na pakkhāyanti, dhammāpi maṃ nappaṭibhanti āyasmā sāriputto parinibbuto’ti’’ sutvā–

Appakenapi medhāvī, pābhatena vicakkhaṇo;

Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhamanti.

Yo pabbajī jātisatāni pañca,

Pahāya kāmāni manoramāni;

Taṃvītarāgaṃ susamāhitindriyaṃ;

Parinibbutaṃ vandatha sāriputtaṃ.

Khantibalo pathavisamo na kuppati,

Nacāpi cittassa vasena vattati;

Anukampako kāruṇiko ca nibbuto,

Parinibbutaṃ vandatha sāriputtaṃ.

Caṇḍālaputto yathā nagaraṃ paviṭṭho,

Nīcamano carati kaḷopihattho;

Tathā ayaṃ viharati sāriputto,

Parinibbutaṃ vandatha sāriputtaṃ.

Usabho yathā chinnavisāṇako,

Aheṭṭhayanto carati purantare vane;

Tathā ayaṃ viharati sāriputto;

Parinibbutaṃ vandatha sāriputtanti.

Apica me bhante madhurakajāto viya kāyo.

Kiṃ nukho te ānanda sāriputto sīlakkhandhaṃ vā ādāya parinibbuto, samādhikkhandhaṃ vā ādāya parinibbuto, paññākkhandhaṃ vā ādāya parinibbuto, vimuttikkhandhaṃ vā ādāya parinibbuto, vimutti ñāṇadassanakkhandhaṃ vā ādāya parinibbutoti.

Nanu taṃ ānanda mayā paṭikacceva akkhātaṃ sabbehi piyehi manā pehi nānābhāvo vinābhāvo aññathābhāvo, taṃ kutettha ānanda labbhā ‘‘yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ vata māpalujjī’’ti netaṃ ṭhānaṃ vijjati.

Dasakaniddesa

Tattha katamaṃ tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇaṃ. Idha tathāgato ‘‘aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya netaṃ ṭhānaṃ vijjatī’’ti pajānāti, ‘‘ṭhānañca kho etaṃ vijjati yaṃ puthujjano kañci saṅkhāraṃ niccato upagaccheyya ṭhānametaṃ vijjatī’’ti –

Kammato dvārato ceva;

Kappaṭṭhitiyato tathā;

Pākasādhāraṇādīhi;

Viññātabbo vinicchayo.

Mayā bhante uppanno coro na sakkā paṭibāhituṃ, saṅgho parasamuddaṃ gacchatu, ahaṃ samuddārakkhaṃ karissāmīti.

Āvuso mahāsoṇa abhiruha mahāulumpanti.

Nāhaṃ bhante tumhesu agacchantesu gamissāmīti yāvatatiyaṃ kathetvāpi theraṃ āropetuṃ asakkontā nivattiṃsu.

Evarūpassa nāma lābhaggayasaggappattassa sarīradhātunicayaṭṭhānaṃ anāthaṃ jātanti cintayamāno nisīdi.

Bhante etaṃ paṇṇakhādakamanussānaṃ vasanaṭṭhānaṃ, dhūmo paññāyati, ahaṃ purato gamissāmīti theraṃ vanditvā attano bhavanaṃ agamāsi. Thero sabbampi bhayakālaṃ paṇṇakhādakamanusse nissāya vasi.

Āvuso mahāsoṇa bhikkhāhāro paññāyatīti vatvā pattacīvaraṃ āropetvā cīvaraṃ pārupitvā pattaṃ nīharitvā aṭṭhāsi.

Mahāsoṇatthero pañcabhikkhusataparivāro maṇḍalārāmavihāraṃ patto, ekeko navahatthasāṭakena saddhiṃ ekekakahāpaṇagghanakaṃ piṇḍapātaṃ detūti manusse avocuṃ.

Anāyatane naṭṭhānaṃ attabhāvānaṃ pamāṇaṃ natthi, buddhānaṃ upaṭṭhānaṃ karissāmīti cetiyaṅgaṇaṃ gantvā appaharitaṃ karoti.

Mayaṃ tāva mahallakā, idaṃ nāma bhavissatīti na sakkā jānituṃ, tuvaṃ attānaṃ rakkheyyāsīti.

Kahaṃ vattabbakanigrodhatthero, kahaṃ vattabbakanigrodhattheroti pucchitvā tassa santikaṃ agamaṃsu.

Kiṃ thero piyāyatīti.

Kīdiso theroti.

Dhammasakaṭassa akkho bhijjati akkho bhijjatīti paridevamāno vicari.

8. Sammappadhānavibhaṅga

1. Suttantabhājanīyavaṇṇanā

Cattārome āvuso sammappadhānā. Katame cattāro. Idhāvuso bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyunti ātappaṃ karoti, uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyunti ātappaṃ karoti, anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyunti ātappaṃ karoti, anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyunti ātappaṃ karoti, uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyunti ātappaṃ karotīti.

Upajjhāyo me ativiya pasannacitto vandati, kiṃ nu kho pupphāni labhitvā pūjaṃ kareyyāsīti cintesi.

‘‘Kadā āgatosīti pucchi’’

Tvaṃ amhe uccākulāti sallakkhesi.

16. Ñāṇavibhaṅga

10. Dasakaniddesavaṇṇanā

Ekissā lokadhātuyā

Aṭṭhānametaṃ anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatīti pajānāti.

Ajja satthā parinibbāyati, ajja sāsanaṃ osakkati, pacchimadassanaṃ dāni idaṃ amhākanti dasabalassa parinibbutadivasato mahantataraṃ kāruññaṃ karissanti.

Ekapuggalo bhikkhave loke uppajjamāno uppajjati acchariyamanusso, katamo ekapuggalo tathāgato bhikkhave arahaṃ sammāsambuddhoti.

Jhānavibhaṅga

Suttantabhājanīya

Abhikkante paṭikkante sampajānakārī hoti.

Sato sampajāno abhikkamati,

Sato sampajāno paṭikkamatīti vuttaṃ.

Kinnū me ettha gatena attho atthi natthīti atthānatthaṃ pariggahetvā atthapariggaṇhanaṃ sātthakasampajaññaṃ.

Āmisatopi vaḍḍhi atthoyeva, taṃ nissāya brahmacariyā nuggahāya paṭipannattāti vadanti.

Mayā pabbajitadivasato paṭṭhāya bhikkhunā saddhiṃ dvekathā nāma nakathitapubbā, aññasmiṃ divase uparivisesaṃ nibbattessāmīti cintetvā ‘‘kiṃ bhante’’ti paṭivacanaṃ adāsi.

Bhante ete manussā tumhākaṃ kiṃhonti, mātipakkhato sambandhā pitipakkhatoti.

Āvusoyaṃ mātāpitūhipi dukkaraṃ, taṃ ete manussā amhākaṃ karonti, pattacīvarampi no etesaṃ santakameva, etesaṃ ānubhāvena neva bhaye bhayaṃ na chātake chātakaṃ jānāma, edisānāma amhākaṃ upakārino natthīti tesaṃ guṇe kathento gacchati.

Kammaṭṭhānaṃ nāma atthītipi saññaṃ akatvā gāmaṃ piṇḍāya pavisitvā ananulomikena gihisaṃsaggena saṃsaṭṭho caritvā ca bhuñjitvā ca tuccho nikkhamati.

Āvuso tumhe na iṇaṭṭā na bhayaṭṭā na ājīvikā pakatā pabbajitā, dukkhā muccitukāmā panettha pabbajitā. Tasmā gamane uppannakilesaṃ gamaneyeva nigaṇhatha. Ṭhāne, nisajjāya, sayane uppannakilesaṃ sayaneyeva niggaṇhathāti.

Ayaṃ bhikkhu tuyhaṃ uppannaṃ vitakkaṃ jānāti, ananucchavikaṃ te etanti attānaṃ paṭicodetvā vipassanaṃ vaḍḍhetvā ariyabhūmiṃ okkamati.

Ayaṃ thero punappunaṃ nivattitvā gacchati, kiṃ nukho maggamūḷho udāhu kiñci pamuṭṭhoti samullapanti.

Kinnū kho ete amheheva saddhiṃ na sallapanti udāhu añña maññampi, yadi aññamaññampi na sallapanti, addhā vivādajātā bhavissanti.

Aññaṃ uppajjate cittaṃ, aññaṃ cittaṃ nirujjhati;

Avīci manusambandho, nadī sotova vattati.

Ālokite vilokite sampajānakārī hoti.

Sace bhikkhave nandassa puratthimā disā āloketabbā hoti, sabbaṃ cetasā samannāharitvā nando puratthimaṃ disaṃ āloketi ‘evaṃ me puratthimaṃ disaṃ ālokayato nābhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī’ti. Itiha sātthaka sampajāno hoti. Sace bhikkhave nandassa pacchimā disā, uttarā disā, dakkhiṇā disā, uddhaṃ, adho, anudisā anuviloketabbā hoti, sabbaṃ cetasā samannāharitvā nando anudisaṃ anuviloketi ‘evaṃ me anudisaṃ anuvilokayato…pe… sampajāno hotīti….

Bhavaṅgā vajjanañceva, dassanaṃ sampaṭicchanaṃ;

Santīraṇaṃ voṭṭhabbanaṃ, javanaṃ bhavati sattamaṃ.

Samiñjite pasārite sampajānakārī hoti.

Samiñjite pahāriteti pabbānaṃ samiñjana pasāraṇe.

Kasmā bhante sahasā hatthaṃ samiñjitvā puna yathāṭhāne ṭhapetvā saṇikaṃ samiñjitthāti.

Yato paṭṭhāya mayā āvuso kammaṭṭhānaṃ manasikātuṃ āraddho, na me kammaṭṭhānaṃ muñjitvā hattho samiñjitapubbo, idāni pana me tumhehi saddhiṃ kathayamānena kammaṭṭhānaṃ muñcitvā samiñjito, tasmā puna yathā ṭhāne ṭhapetvā samiñjesinti.

Sādhu bhante bhikkhunā nāma evarūpena bhavitabbanti.

Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti.

Puggalapaññattiaṭṭhakathā

Ekakaniddesa

Katamo ca puggalo samayavimutto, idhekacco puggalo kālena kālaṃ samayena samayaṃ aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo samayavimutto.

Asamayavimutta

Katamo ca puggalo asamayavimutto, idhekacco puggalo naheva kho kālena kālaṃ samayena samayaṃ aṭṭhavimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo asamayavimutto. Sabbepi ariya puggalā ariye vimokkhe asamayavimuttā.

Kuppākuppaniddesa

Katamo ca puggalo kuppadhammo, idhekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ, so ca kho na nikāmalābhī hoti na akicchalābhī na akasira lābhī, na yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjatipi vuṭṭhātipi, ṭhānaṃ kho panetaṃ vijjhati, yaṃ tassa puggalassa pamādamāgamma tā samāpattiyo kuppeyyuṃ. Ayaṃ vuccati puggalo kuppadhammo.

Sattakkhattuparama sotāpanna

Katamo ca puggalo sattakkhattuparamo, idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipāta dhammo niyato sambodhiparāyaṇo, so sattakkhattuṃ deve ca mānuse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti, ayaṃ vuccati puggalo sattakkhattuparamo.

Sotāpanna adhippāyya

Soto sototi hidaṃ sāriputta vuccati, katamo nukho sāriputta sototi. Ayameva hi bhante ariyo aṭṭhaṅgiko maggo soto. Seyyathidaṃ, sammādiṭṭhi…pe… sammāsamādhīti. Sotāpanno sotāpannoti hidaṃ sāriputta vuccati, katamo nukho sāriputta sotāpannoti. Yo hi bhante iminā ariyena aṭṭhaṅgikena maggena samannāgato, ayaṃ vuccati sotāpanno, svāyaṃ āyasmā evaṃnāmo evaṃgotto iti vāti, itivā….

Kolaṃ kola sotāpanna

Katamo ca puggalo kolaṃ kolo. Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo, so dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti, ayaṃ vuccati kolaṃ kolo.

Ekabījī sotāpanna

Katamo ca puggalo ekabījī, idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo, so ekaṃyeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ karoti, ayaṃ vuccati puggalo ekabījī.

Sakadāgāminiddesa

Katamo ca puggalo sakadāgāmī, idhe kacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Ayaṃ vuccati puggalo sakadāgāmī.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app