4. Okkantasaṃyuttaṃ

4. Okkantasaṃyuttaṃ 1. Cakkhusuttaṃ 302. Sāvatthinidānaṃ . ‘‘Cakkhuṃ, bhikkhave, aniccaṃ vipariṇāmi aññathābhāvi; sotaṃ aniccaṃ vipariṇāmi aññathābhāvi; ghānaṃ aniccaṃ vipariṇāmi aññathābhāvi; jivhā

ĐỌC BÀI VIẾT

7. Sāriputtasaṃyuttaṃ

7. Sāriputtasaṃyuttaṃ 1. Vivekajasuttaṃ 332. Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya

ĐỌC BÀI VIẾT

9. Supaṇṇasaṃyuttaṃ

9. Supaṇṇasaṃyuttaṃ 1. Suddhikasuttaṃ 392. Sāvatthinidānaṃ . ‘‘Catasso imā, bhikkhave, supaṇṇayoniyo. Katamā catasso? Aṇḍajā supaṇṇā, jalābujā supaṇṇā, saṃsedajā supaṇṇā, opapātikā supaṇṇā

ĐỌC BÀI VIẾT

10. Gandhabbakāyasaṃyuttaṃ

10. Gandhabbakāyasaṃyuttaṃ 1. Suddhikasuttaṃ 438. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme …pe… bhagavā etadavoca – ‘‘gandhabbakāyike vo, bhikkhave, deve desessāmi.

ĐỌC BÀI VIẾT

12. Vacchagottasaṃyuttaṃ

12. Vacchagottasaṃyuttaṃ 1. Rūpaaññāṇasuttaṃ 607. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā

ĐỌC BÀI VIẾT

13. Jhānasaṃyuttaṃ

13. Jhānasaṃyuttaṃ 1. Samādhimūlakasamāpattisuttaṃ 662. Sāvatthinidānaṃ . ‘‘Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha , bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ

ĐỌC BÀI VIẾT

1. Saḷāyatanasaṃyuttaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāyo Saḷāyatanavaggo 1. Saḷāyatanasaṃyuttaṃ 1. Aniccavaggo 1. Ajjhattāniccasuttaṃ 1. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ

ĐỌC BÀI VIẾT

2. Vedanāsaṃyuttaṃ

2. Vedanāsaṃyuttaṃ 1. Sagāthāvaggo 1. Samādhisuttaṃ 249. ‘‘Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā

ĐỌC BÀI VIẾT

4. Jambukhādakasaṃyuttaṃ

4. Jambukhādakasaṃyuttaṃ 1. Nibbānapañhāsuttaṃ 314. Ekaṃ samayaṃ āyasmā sāriputto magadhesu viharati nālakagāmake. Atha kho jambukhādako paribbājako yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā

ĐỌC BÀI VIẾT

5. Sāmaṇḍakasaṃyuttaṃ

5. Sāmaṇḍakasaṃyuttaṃ 1. Sāmaṇḍakasuttaṃ 330. Ekaṃ samayaṃ āyasmā sāriputto vajjīsu viharati ukkacelāyaṃ gaṅgāya nadiyā tīre. Atha kho sāmaṇḍako [sāmaṇḍakāni (sī.)] paribbājako yenāyasmā sāriputto

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app