11. Adhammavaggavaṇṇanā

11. Adhammavaggavaṇṇanā 140. Ekādasame vagge adhammaṃ adhammotiādīni vuttanayeneva veditabbāni. Sesamettha uttānamevāti. Adhammavaggavaṇṇanā. TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU

ĐỌC BÀI VIẾT

12. Anāpattivaggavaṇṇanā

12. Anāpattivaggavaṇṇanā 150. Dvādasame pana anāpattiṃ āpattītiādīsu ‘‘anāpatti ajānantassa atheyyacittassa namaraṇādhippāyassa anullapanādhippāyassa namocanādhippāyassā’’ti tattha tattha vuttā anāpatti anāpatti nāma, ‘‘jānantassa theyyacittassā’’tiādinā nayena vuttā āpatti āpatti nāma,

ĐỌC BÀI VIẾT

13. Ekapuggalavaggavaṇṇanā

13. Ekapuggalavaggavaṇṇanā 170. Ekapuggalavaggassa paṭhame ekapuggaloti eko puggalo. Ettha ekoti dutiyādipaṭikkhepattho gaṇanaparicchedo. Puggaloti sammutikathā, na paramatthakathā. Buddhassa hi bhagavato duvidhā desanā – sammutidesanā, paramatthadesanā

ĐỌC BÀI VIẾT

14. Etadaggavaggo

14. Etadaggavaggo (14) 1. Paṭhamaetadaggavaggo Etadaggapadavaṇṇanā 188. Etadaggesu paṭhamavaggassa paṭhame etadagganti etaṃ aggaṃ. Ettha ca ayaṃ aggasaddo ādikoṭikoṭṭhāsaseṭṭhesu dissati. ‘‘Ajjatagge, samma dovārika,

ĐỌC BÀI VIẾT

15. Aṭṭhānapāḷi

15. Aṭṭhānapāḷi (15) 1. Aṭṭhānapāḷi-paṭhamavaggavaṇṇanā 268. Aṭṭhānapāḷiyā aṭṭhānanti hetupaṭikkhepo. Anavakāsoti paccayapaṭikkhepo. Ubhayenāpi kāraṇameva paṭikkhipati. Kāraṇañhi tadāyattavuttitāya attano phalassa ṭhānanti ca avakāsoti ca

ĐỌC BÀI VIẾT

16. Ekadhammapāḷi

16. Ekadhammapāḷi (16) 1. Ekadhammapāḷi-paṭhamavaggavaṇṇanā 296. Ekadhammapāḷiyaṃ ekadhammoti ekasabhāvo. Ekantanibbidāyāti ekantena vaṭṭe nibbindanatthāya ukkaṇṭhanatthāya. Virāgāyāti vaṭṭe virajjanatthāya, rāgādīnaṃ vā kilesānaṃ virajjanāya vigamāya. Nirodhāyāti rāgādīnaṃ nirodhāya

ĐỌC BÀI VIẾT

17. Pasādakaradhammavaggavaṇṇanā

17. Pasādakaradhammavaggavaṇṇanā 366.Addhamidantiādīsu addhanti ekaṃsādhivacanametaṃ, addhā idaṃ lābhānaṃ, ekaṃso esa lābhānanti vuttaṃ hoti. Yadidaṃ āraññikattanti yo esa āraññikabhāvo. Idaṃ vuttaṃ hoti –

ĐỌC BÀI VIẾT

18. Aparaaccharāsaṅghātavaggavaṇṇanā

18. Aparaaccharāsaṅghātavaggavaṇṇanā 382.Accharāsaṅghātamattampīti idampi suttaṃ aggikkhandhūpamaaṭṭhuppattiyaṃyeva (a. ni. 7.72) vuttaṃ. Appanāppattāya hi mettāya vipāke kathāyeva natthi. Tassāyeva aṭṭhuppattiyā ayaṃ desanā āraddhāti

ĐỌC BÀI VIẾT

19. Kāyagatāsativaggavaṇṇanā

19. Kāyagatāsativaggavaṇṇanā 563.Cetasāphuṭoti ettha duvidhaṃ pharaṇaṃ āpopharaṇañca dibbacakkhupharaṇañca. Tattha āpokasiṇaṃ samāpajjitvā āpena pharaṇaṃ āpopharaṇaṃ nāma. Evaṃ phuṭepi mahāsamudde sabbā samuddaṅgamā kunnadiyo

ĐỌC BÀI VIẾT

20. Amatavaggavaṇṇanā

20. Amatavaggavaṇṇanā 600-611.Amataṃte, bhikkhave, na paribhuñjantīti maraṇavirahitaṃ nibbānaṃ na paribhuñjantīti attho. Nanu ca nibbānaṃ lokuttaraṃ, kāyagatāsati lokiyā, kathaṃ taṃ paribhuñjantā

ĐỌC BÀI VIẾT

1. Kammakāraṇavaggo

Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāye Dukanipāta-aṭṭhakathā 1. Paṭhamapaṇṇāsakaṃ 1. Kammakāraṇavaggo 1. Vajjasuttavaṇṇanā 1. Dukanipātassa paṭhame vajjānīti dosā aparādhā. Diṭṭhadhammikanti diṭṭheva dhamme imasmiṃyeva

ĐỌC BÀI VIẾT

2. Adhikaraṇavaggavaṇṇanā

2. Adhikaraṇavaggavaṇṇanā 11. Dutiyassa paṭhame balānīti kenaṭṭhena balāni. Akampiyaṭṭhena balāni nāma, tathā durabhibhavanaṭṭhena anajjhomaddanaṭṭhena ca. Paṭisaṅkhānabalanti paccavekkhaṇabalaṃ. Bhāvanābalanti brūhanabalaṃ vaḍḍhanabalaṃ. Suddhaṃ attānanti idaṃ heṭṭhā vuttanayeneva

ĐỌC BÀI VIẾT

3. Bālavaggavaṇṇanā

3. Bālavaggavaṇṇanā 22. Tatiyassa paṭhame accayaṃ accayato na passatīti ‘‘aparajjhitvā aparaddhaṃ mayā’’ti attano aparādhaṃ na passati, aparaddhaṃ mayāti vatvā daṇḍakammaṃ āharitvā na khamāpetīti

ĐỌC BÀI VIẾT

4. Samacittavaggavaṇṇanā

4. Samacittavaggavaṇṇanā 33. Catutthassa paṭhame asappurisabhūmīti asappurisānaṃ patiṭṭhānaṭṭhānaṃ. Sappurisabhūmiyampi eseva nayo. Akataññūti kataṃ na jānāti. Akatavedīti kataṃ pākaṭaṃ katvā na jānāti. Upaññātanti vaṇṇitaṃ thomitaṃ pasatthaṃ. Yadidanti yā

ĐỌC BÀI VIẾT

5. Parisavaggavaṇṇanā

5. Parisavaggavaṇṇanā 43. Pañcamassa paṭhame uttānāti pākaṭā appaṭicchannā. Gambhīrāti guḷhā paṭicchannā. Uddhatāti uddhaccena samannāgatā. Unnaḷāti uggatanaḷā, uṭṭhitatucchamānāti vuttaṃ hoti. Capalāti pattacīvaramaṇḍanādinā cāpallena yuttā. Mukharāti mukhakharā kharavacanā. Vikiṇṇavācāti asaṃyatavacanā

ĐỌC BÀI VIẾT

(6) 1. Puggalavaggavaṇṇanā

(6) 1. Puggalavaggavaṇṇanā 53. Dutiyapaṇṇāsakassa paṭhame cakkavattinā saddhiṃ gahitattā ‘‘lokānukampāyā’’ti na vuttaṃ. Ettha ca cakkavattino uppattiyā dve sampattiyo labhanti, buddhānaṃ uppattiyā

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app