Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāye

Dukanipāta-aṭṭhakathā

1. Paṭhamapaṇṇāsakaṃ

1. Kammakāraṇavaggo

1. Vajjasuttavaṇṇanā

1. Dukanipātassa paṭhame vajjānīti dosā aparādhā. Diṭṭhadhammikanti diṭṭheva dhamme imasmiṃyeva attabhāve uppannaphalaṃ. Samparāyikanti samparāye anāgate attabhāve uppannaphalaṃ. Āgucārinti pāpakāriṃ aparādhakārakaṃ. Rājāno gahetvā vividhā kammakāraṇā kārenteti coraṃ gahetvā vividhā kammakāraṇā rājapurisā karonti, rājāno pana tā kārenti nāma. Taṃ coraṃ evaṃ kammakāraṇā kāriyamānaṃ esa passati. Tena vuttaṃ – ‘‘passati coraṃ āgucāriṃ rājāno gahetvā vividhā kammakāraṇā kārente’’ti. Addhadaṇḍakehīti muggarehi, pahārasādhanatthaṃ vā catuhatthadaṇḍaṃ dvedhā chetvā gahitadaṇḍakehi. Bilaṅgathālikanti kañjiyaukkhalikakammakāraṇaṃ. Taṃ karontā sīsakaṭāhaṃ uppāṭetvā tattaṃ ayoguḷaṃ saṇḍāsena gahetvā tattha pakkhipanti, tena matthaluṅgaṃ pakkuthitvā uttarati. Saṅkhamuṇḍikanti saṅkhamuṇḍakammakāraṇaṃ. Taṃ karontā uttaroṭṭhaubhatokaṇṇacūḷikagalavāṭakaparicchedena cammaṃ chinditvā sabbakese ekato gaṇṭhiṃ katvā daṇḍakena veṭhetvā uppāṭenti, saha kesehi cammaṃ uṭṭhahati. Tato sīsakaṭāhaṃ thūlasakkharāhi ghaṃsitvā dhovantā saṅkhavaṇṇaṃ karonti. Rāhumukhanti rāhumukhakammakāraṇaṃ. Taṃ karontā saṅkunā mukhaṃ vivaritvā antomukhe dīpaṃ jālenti, kaṇṇacūḷikāhi vā paṭṭhāya mukhaṃ nikhādanena khananti, lohitaṃ paggharitvā mukhaṃ pūreti.

Jotimālikanti sakalasarīraṃ telapilotikāya veṭhetvā ālimpenti. Hatthapajjotikanti hatthe telapilotikāya veṭhetvā dīpaṃ viya pajjālenti. Erakavattikanti erakavattakammakāraṇaṃ. Taṃ karontā heṭṭhāgīvato paṭṭhāya cammavaṭṭe kantitvā gopphake ṭhapenti, atha naṃ yottehi bandhitvā kaḍḍhanti. So attano cammavaṭṭe akkamitvā akkamitvā patati. Cīrakavāsikanti cīrakavāsikakammakāraṇaṃ. Taṃ karontā tatheva cammavaṭṭe kantitvā kaṭiyaṃ ṭhapenti, kaṭito paṭṭhāya kantitvā gopphakesu ṭhapenti, uparimehi heṭṭhimasarīraṃ cīrakanivāsananivatthaṃ viya hoti. Eṇeyyakanti eṇeyyakakammakāraṇaṃ. Taṃ karontā ubhosu kapparesu ca ubhosu jāṇukesu ca ayavalayāni datvā ayasūlāni koṭṭenti. So catūhi ayasūlehi bhūmiyaṃ patiṭṭhahati. Atha naṃ parivāretvā aggiṃ karonti. ‘‘Eṇeyyako jotipariggaho yathā’’ti āgataṭṭhānepi idameva vuttaṃ. Taṃ kālena kālaṃ sūlāni apanetvā catūhi aṭṭhikoṭīhiyeva ṭhapenti. Evarūpā kammakāraṇā nāma natthi.

Baḷisamaṃsikanti ubhatomukhehi baḷisehi paharitvā cammamaṃsanhārūni uppāṭenti. Kahāpaṇikanti sakalasarīraṃ tiṇhāhi vāsīhi koṭito paṭṭhāya kahāpaṇamattaṃ, kahāpaṇamattaṃ pātentā koṭṭenti. Khārāpatacchikanti sarīraṃ tattha tattha āvudhehi paharitvā kocchehi khāraṃ ghaṃsanti, cammamaṃsanhārūni paggharitvā aṭṭhikasaṅkhalikāva tiṭṭhati. Palighaparivattikanti ekena passena nipajjāpetvā kaṇṇacchiddena ayasūlaṃ koṭṭetvā pathaviyā ekābaddhaṃ karonti. Atha naṃ pāde gahetvā āviñchanti. Palālapīṭhakanti cheko kāraṇiko chavicammaṃ acchinditvā nisadapotehi aṭṭhīni bhinditvā kesesu gahetvā ukkhipati, maṃsarāsiyeva hoti. Atha naṃ keseheva pariyonandhitvā gaṇhanti, palālavaṭṭiṃ viya katvā puna veṭhenti. Sunakhehipīti katipayāni divasāni āhāraṃ adatvā chātakasunakhehi khādāpenti. Te muhuttena aṭṭhikasaṅkhalikameva karonti. Sūle uttāsenteti sūle āropente.

Na paresaṃ pābhataṃ vilumpanto caratīti paresaṃ santakaṃ bhaṇḍaṃ parammukhaṃ ābhataṃ antamaso antaravīthiyaṃ patitaṃ sahassabhaṇḍikampi disvā ‘‘iminā jīvissāmī’’ti vilumpanto na vicarati, ko iminā atthoti piṭṭhipādena vā pavaṭṭetvā gacchati.

Pāpakoti lāmako. Dukkhoti aniṭṭho. Kiñca tanti kiṃ nāma taṃ kāraṇaṃ bhaveyya. Yāhanti yena ahaṃ. Kāyaduccaritanti pāṇātipātādi tividhaṃ akusalaṃ kāyakammaṃ. Kāyasucaritanti tassa paṭipakkhabhūtaṃ tividhaṃ kusalakammaṃ. Vacīduccaritanti musāvādādi catubbidhaṃ akusalaṃ vacīkammaṃ. Vacīsucaritanti tassa paṭipakkhabhūtaṃ catubbidhaṃ kusalakammaṃ. Manoduccaritanti abhijjhādi tividhaṃ akusalakammaṃ. Manosucaritanti tassa paṭipakkhabhūtaṃ tividhaṃ kusalakammaṃ. Suddhaṃ attānaṃ pariharatīti ettha duvidhā suddhi – pariyāyato ca nippariyāyato ca. Saraṇagamanena hi pariyāyena suddhaṃ attānaṃ pariharati nāma. Tathā pañcahi sīlehi, dasahi sīlehi – catupārisuddhisīlena, paṭhamajjhānena…pe… nevasaññānāsaññāyatanena, sotāpattimaggena, sotāpattiphalena…pe… arahattamaggena pariyāyena suddhaṃ attānaṃ pariharati nāma. Arahattaphale patiṭṭhito pana khīṇāsavo chinnamūlake pañcakkhandhe nhāpentopi khādāpentopi bhuñjāpentopi nisīdāpentopi nipajjāpentopi nippariyāyeneva suddhaṃ nimmalaṃ attānaṃ pariharati paṭijaggatīti veditabbo.

Tasmāti yasmā imāni dve vajjāneva, no na vajjāni, tasmā. Vajjabhīrunoti vajjabhīrukā. Vajjabhayadassāvinoti vajjāni bhayato dassanasīlā. Etaṃ pāṭikaṅkhanti etaṃ icchitabbaṃ, etaṃ avassaṃbhāvīti attho. Yanti nipātamattaṃ, kāraṇavacanaṃ vā yena kāraṇena parimuccissati sabbavajjehi . Kena pana kāraṇena parimuccissatīti? Catutthamaggena ceva catutthaphalena ca. Maggena hi parimuccati nāma, phalaṃ patto parimutto nāma hotīti. Kiṃ pana khīṇāsavassa akusalaṃ na vipaccatīti? Vipaccati, taṃ pana khīṇāsavabhāvato pubbe kataṃ. Tañca kho imasmiṃyeva attabhāve, samparāye panassa kammaphalaṃ nāma natthīti. Paṭhamaṃ.

2. Padhānasuttavaṇṇanā

2. Dutiye padhānānīti vīriyāni. Vīriyañhi padahitabbato padhānabhāvakaraṇato vā padhānanti vuccati. Durabhisambhavānīti dussahāni duppūriyāni, dukkarānīti attho. Agāraṃ ajjhāvasatanti agāre vasantānaṃ. Cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānuppadānatthaṃ padhānanti etesaṃ cīvarādīnaṃ catunnaṃ paccayānaṃ anuppadānatthāya padhānaṃ nāma durabhisambhavanti dasseti. Caturatanikampi hi pilotikaṃ, pasatataṇḍulamattaṃ vā bhattaṃ, caturatanikaṃ vā paṇṇasālaṃ, telasappinavanītādīsu vā appamattakampi bhesajjaṃ paresaṃ dethāti vattumpi nīharitvā dātumpi dukkaraṃ ubhatobyūḷhasaṅgāmappavesanasadisaṃ. Tenāha bhagavā –

‘‘Dānañca yuddhañca samānamāhu,

Appāpi santā bahuke jinanti;

Appampi ce saddahāno dadāti,

Teneva so hoti sukhī paratthā’’ti. (jā. 1.8.72; saṃ. ni. 1.33);

Agārasmā anagāriyaṃ pabbajitānanti gehato nikkhamitvā agārassa gharāvāsassa hitāvahehi kasigorakkhādīhi virahitaṃ anagāriyaṃ pabbajjaṃ upagatānaṃ. Sabbūpadhipaṭinissaggatthāya padhānanti sabbesaṃ khandhūpadhikilesūpadhiabhisaṅkhārūpadhisaṅkhātānaṃ upadhīnaṃ paṭinissaggasaṅkhātassa nibbānassa atthāya vipassanāya ceva maggena ca sahajātavīriyaṃ. Tasmāti yasmā imāni dve padhānāni durabhisambhavāni, tasmā. Dutiyaṃ.

3. Tapanīyasuttavaṇṇanā

3. Tatiye tapanīyāti idha ceva samparāye ca tapantīti tapanīyā. Tappatīti cittasantāpena tappati anusocati kāyaduccaritaṃ katvā nandayakkho viya nandamāṇavo viya nandagoghātako viya devadatto viya dvebhātikā viya ca. Te kira gāvaṃ vadhitvā maṃsaṃ dve koṭṭhāse akaṃsu. Tato kaniṭṭho jeṭṭhakaṃ āha – ‘‘mayhaṃ dārakā bahū, imāni me antāni dehī’’ti. Atha naṃ so ‘‘sabbaṃ maṃsaṃ dvedhā vibhattaṃ, puna kiṃ maggasī’’ti paharitvā jīvitakkhayaṃ pāpesi. Nivattitvā ca naṃ olokento mataṃ disvā ‘‘bhāriyaṃ me kammaṃ kata’’nti cittaṃ uppādesi. Athassa balavasoko uppajji. So ṭhitaṭṭhānepi nisinnaṭṭhānepi tadeva kammaṃ āvajjeti, cittassādaṃ na labhati. Asitapītakhāyitasāyitampissa sarīre ojaṃ na pharati, aṭṭhicammamattameva ahosi. Atha naṃ eko thero disvā – ‘‘upāsaka, tvaṃ pahūtaannapāno, aṭṭhicammamattameva te avasiṭṭhaṃ, atthi nu kho te kiñci tapanīyakamma’’nti? So ‘‘āma, bhante’’ti sabbaṃ ārocesi. Atha naṃ thero ‘‘bhāriyaṃ te upāsaka kammaṃ kataṃ, anaparādhaṭṭhāne aparaddha’’nti āha. So teneva kammena kālaṃ katvā niraye nibbatto. Vacīduccaritena suppabuddhasakkakokālikaciñcamāṇavikādayo viya tappati. Sesamettha catutthe ca uttānatthameva. Tatiyaṃ.

5. Upaññātasuttavaṇṇanā

5. Pañcame dvinnāhanti dvinnaṃ ahaṃ. Upaññāsinti upagantvā guṇaṃ aññāsiṃ, jāniṃ paṭivijjhinti attho. Idāni te dhamme dassento yā ca asantuṭṭhitātiādimāha. Imañhi dhammadvayaṃ nissāya satthā sabbaññutaṃ patto, tasmā tassānubhāvaṃ dassento evamāha. Tattha asantuṭṭhitā kusalesu dhammesūti iminā imaṃ dīpeti – ‘‘ahaṃ jhānamattakena vā obhāsanimittamattakena vā asantuṭṭho hutvā arahattamaggameva uppādesiṃ. Yāva so na uppajji, na tāvāhaṃ santuṭṭho ahosiṃ. Padhānasmiṃ ca anukkaṇṭhito hutvā anosakkanāya ṭhatvāyeva padhānakiriyaṃ akāsi’’nti imamatthaṃ dassento yā ca appaṭivānitātiādimāha. Tattha appaṭivānitāti appaṭikkamanā anosakkanā. Appaṭivānī sudāhaṃbhikkhave, padahāmīti ettha sudanti nipātamattaṃ. Ahaṃ, bhikkhave, anosakkanāyaṃ ṭhito bodhisattakāle sabbaññutaṃ patthento padhānamakāsinti ayamettha attho.

Idāni yathā tena taṃ padhānaṃ kataṃ, taṃ dassento kāmaṃ taco cātiādimāha. Tattha pattabbanti iminā pattabbaṃ guṇajātaṃ dasseti. Purisathāmenātiādinā purisassa ñāṇathāmo ñāṇavīriyaṃ ñāṇaparakkamo ca kathito. Saṇṭhānanti ṭhapanā appavattanā osakkanā, paṭippassaddhīti attho. Ettāvatā tena caturaṅgasamannāgataṃ vīriyādhiṭṭhānaṃ nāma kathitaṃ. Ettha hi kāmaṃ taco cāti ekaṃ aṅgaṃ, nhāru cāti ekaṃ, aṭṭhi cāti ekaṃ, maṃsalohitanti ekaṃ, imāni cattāri aṅgāni. Purisathāmenātiādīni adhimattavīriyādhivacanāni. Iti purimehi catūhi aṅgehi samannāgatena hutvā evaṃ adhiṭṭhitaṃ vīriyaṃ caturaṅgasamannāgataṃ vīriyādhiṭṭhānaṃ nāmāti veditabbaṃ. Ettāvatā tena bodhipallaṅke attano āgamanīyapaṭipadā kathitā.

Idāni tāya paṭipadāya paṭiladdhaguṇaṃ kathetuṃ tassa mayhaṃ, bhikkhavetiādimāha. Tattha appamādādhigatāti satiavippavāsasaṅkhātena appamādena adhigatā, na suttappamattena laddhā. Sambodhīti catumaggañāṇañceva sabbaññutaññāṇañca. Na hi sakkā etaṃ suttappamattena adhigantunti. Tenāha – ‘‘appamādādhigatā sambodhī’’ti. Anuttaro yogakkhemoti na kevalaṃ bodhiyeva, arahattaphalanibbānasaṅkhāto anuttaro yogakkhemopi appamādādhigatova.

Idāni attanā paṭiladdhaguṇesu bhikkhusaṅghaṃ samādapento tumhe cepi bhikkhavetiādimāha. Tattha yassatthāyāti yassa atthāya, yaṃ upasampajja viharitukāmā hutvāti attho. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānabhūtaṃ ariyaphalaṃ. Abhiññā sacchikatvāti abhiññāya uttamapaññāya paccakkhaṃ katvā. Upasampajja viharissathāti paṭilabhitvā pāpuṇitvā viharissatha. Tasmāti yasmā appaṭivānapadhānaṃ nāmetaṃ bahūpakāraṃ uttamatthasādhakaṃ, tasmā. Pañcamaṃ.

6. Saṃyojanasuttavaṇṇanā

6. Chaṭṭhe saṃyojaniyesu dhammesūti dasannaṃ saṃyojanānaṃ paccayabhūtesu tebhūmakadhammesu. Assādānupassitāti assādato passitā passanabhāvoti attho. Nibbidānupassitāti nibbidāvasena ukkaṇṭhanavasena passanabhāvo. Jātiyāti khandhanibbattito. Jarāyāti khandhaparipākato. Maraṇenāti khandhabhedato. Sokehīti antonijjhāyanalakkhaṇehi sokehi. Paridevehīti tannissitalālappitalakkhaṇehi paridevehi. Dukkhehīti kāyapaṭipīḷanadukkhehi. Domanassehīti manovighātadomanassehi. Upāyāsehīti adhimattāyāsalakkhaṇaupāyāsehi. Dukkhasmāti sakalavaṭṭadukkhato. Pajahatīti maggena pajahati. Pahāyāti ettha pana phalakkhaṇo kathito. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ. Chaṭṭhaṃ.

7. Kaṇhasuttavaṇṇanā

7. Sattame kaṇhāti na kāḷavaṇṇatāya kaṇhā, kaṇhatāya pana upanentīti nipphattikāḷatāya kaṇhā. Sarasenāpi vā sabbākusaladhammā kaṇhā eva. Na hi tesaṃ uppattiyā cittaṃ pabhassaraṃ hoti. Ahirikanti ahirikabhāvo. Anottappanti anottāpibhāvo. Sattamaṃ.

8. Sukkasuttavaṇṇanā

8. Aṭṭhame sukkāti na vaṇṇasukkatāya sukkā, sukkatāya pana upanentīti nipphattisukkatāya sukkā. Sarasenāpi vā sabbakusaladhammā sukkā eva. Tesaṃ hi uppattiyā cittaṃ pabhassaraṃ hoti. Hirī ca ottappañcāti ettha pāpato jigucchanalakkhaṇā hirī, bhāyanalakkhaṇaṃ ottappaṃ. Yaṃ panettha vitthārato vattabbaṃ siyā, taṃ visuddhimagge vuttameva. Aṭṭhamaṃ.

9. Cariyasuttavaṇṇanā

9. Navame lokaṃ pālentīti lokaṃ sandhārenti ṭhapenti rakkhanti. Nayidha paññāyetha mātāti imasmiṃ loke janikā mātā ‘‘ayaṃ me mātā’’ti garucittīkāravasena na paññāyetha. Sesapadesupi eseva nayo. Sambhedanti saṅkaraṃ mariyādabhedaṃ vā. Yathā ajeḷakātiādīsu ete hi sattā ‘‘ayaṃ me mātā’’ti vā ‘‘mātucchā’’ti vā garucittīkāravasena na jānanti. Yaṃ vatthuṃ nissāya uppannā, tattheva vippaṭipajjanti. Tasmā upamaṃ āharanto ‘‘yathā ajeḷakā’’tiādimāha. Navamaṃ.

10. Vassūpanāyikasuttavaṇṇanā

10. Dasamaṃ aṭṭhuppattiyaṃ vuttaṃ. Kataraaṭṭhuppattiyaṃ? Manussānaṃ ujjhāyane. Bhagavatā hi paṭhamabodhiyaṃ vīsati vassāni vassūpanāyikā appaññattā ahosi. Bhikkhū anibaddhavāsā vassepi utuvassepi yathāsukhaṃ vicariṃsu. Te disvā manussā ‘‘kathañhi nāma samaṇā sakyaputtiyā hemantampi gimhampi vassampi cārikaṃ carissanti haritāni tiṇāni sammaddantā ekindriyaṃ jīvaṃ viheṭhentā bahū khuddake pāṇe saṅghātaṃ āpādentā. Ime hi nāma aññatitthiyā durakkhātadhammā vassāvāsaṃ allīyissanti saṃkasāyissanti, ime nāma sakuṇā rukkhaggesu kulāvakāni katvā vassāvāsaṃ allīyissanti saṃkasāyissantī’’tiādīni vatvā ujjhāyiṃsu. Tamatthaṃ bhikkhū bhagavato ārocesuṃ. Bhagavā taṃ aṭṭhuppattiṃ katvā imaṃ suttaṃ desento paṭhamaṃ tāva ‘‘anujānāmi, bhikkhave, vassaṃ upagantu’’nti (mahāva. 184) ettakamevāha. Atha bhikkhūnaṃ ‘‘kadā nu kho vassaṃ upagantabba’’nti uppannaṃ vitakkaṃ sutvā ‘‘anujānāmi, bhikkhave, vassāne vassaṃ upagantu’’nti āha. Atha kho bhikkhūnaṃ etadahosi – ‘‘kati nu kho vassūpanāyikā’’ti. Bhagavato etamatthaṃ ārocesuṃ. Taṃ sutvā sakalampi idaṃ suttaṃ desento dvemā, bhikkhavetiādimāha. Tattha vassūpanāyikāti vassūpagamanāni. Purimikāti aparajjugatāya āsāḷhiyā upagantabbā purimakattikapuṇṇamipariyosānā paṭhamā temāsī. Pacchimikāti māsagatāya āsāḷhiyā upagantabbā pacchimakattikapariyosānā pacchimā temāsīti. Dasamaṃ.

Kammakāraṇavaggo paṭhamo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app