4. Samacittavaggavaṇṇanā

33. Catutthassa paṭhame asappurisabhūmīti asappurisānaṃ patiṭṭhānaṭṭhānaṃ. Sappurisabhūmiyampi eseva nayo. Akataññūti kataṃ na jānāti. Akatavedīti kataṃ pākaṭaṃ katvā na jānāti. Upaññātanti vaṇṇitaṃ thomitaṃ pasatthaṃ. Yadidanti yā ayaṃ. Akataññutā akataveditāti parena katassa upakārassa ajānanañceva pākaṭaṃ katvā ajānanañca. Kevalāti sakalā. Sukkapakkhepi vuttanayeneva attho veditabbo.

34. Dutiye mātu ca pitu cāti janakamātu ca janakapitu ca. Ekena, bhikkhave, aṃsena mātaraṃ parihareyyāti ekasmiṃ aṃsakūṭe ṭhapetvā mātaraṃ paṭijaggeyya. Ekena aṃsena pitaraṃ parihareyyāti ekasmiṃ aṃsakūṭe ṭhapetvā pitaraṃ paṭijaggeyya. Vassasatāyuko vassasatajīvīti vassasatāyukakāle jāto sakalaṃ vassasataṃ jīvanto. Idaṃ vuttaṃ hoti – sace putto nāma ‘‘mātāpitūnaṃ paṭikarissāmī’’ti uṭṭhāya samuṭṭhāya dakkhiṇe aṃsakūṭe mātaraṃ, vāme pitaraṃ ṭhapetvā vassasatāyuko sakalampi vassasataṃ jīvamāno parihareyya. So ca nesaṃ ucchādanaparimaddananhāpanasambāhanenāti so ca putto nesaṃ mātāpitūnaṃ aṃsakūṭesu ṭhitānaṃyeva duggandhapaṭivinodanatthaṃ sugandhakaraṇena ucchādanena, parissamavinodanatthaṃ hatthaparimaddanena, sītuṇhakāle ca uṇhodakasītodakanhāpanena, hatthapādādīnaṃ ākaḍḍhanaparikaḍḍhanasaṅkhātena sambāhanena upaṭṭhānaṃ kareyya. Te ca tatthevāti te ca mātāpitaro tattheva tassa aṃsakūṭesu nisinnāva muttakarīsaṃ cajeyyuṃ. Natveva,bhikkhaveti, bhikkhave, evampi natveva mātāpitūnaṃ kataṃ vā hoti paṭikataṃ vā.

Issarādhipacce rajjeti cakkavattirajjaṃ sandhāyevamāha. Āpādakāti vaḍḍhakā anupālakā. Puttā hi mātāpitūhi vaḍḍhitā ceva anupālitā ca. Posakāti hatthapāde vaḍḍhetvā hadayalohitaṃ pāyetvā posakā. Puttā hi mātāpitūhi puṭṭhā bhatā annapānādīhi paṭijaggitā. Imassa lokassa dassetāroti sace hi mātāpitaro jātadivaseyeva puttaṃ pāde gahetvā araññe vā nadiyaṃ vā papāte vā khipeyyuṃ, imasmiṃ loke iṭṭhāniṭṭhārammaṇaṃ na passeyya. Evaṃ akatvā āpāditattā positattā esa imasmiṃ loke iṭṭhāniṭṭhārammaṇaṃ mātāpitaro nissāya passatīti tyāssa imassa lokassa dassetāro nāma honti. Samādapetīti gaṇhāpeti. Imasmiṃ sutte saddhāsīlacāgapaññā lokiyalokuttaramissakā kathitā. Dhammasenāpatisāriputtattherasadisova bhikkhu tesu patiṭṭhāpeti nāmāti veditabbo.

35. Tatiye tenupasaṅkamīti so hi brāhmaṇo ‘‘samaṇo kira gotamo kathitaṃ vissajjeti, pucchāyassa virajjhanaṃ nāma natthi. Ahamassa virajjhanapañhaṃ abhisaṅkharissāmī’’ti paṇītabhojanaṃ bhuñjitvā gabbhadvāraṃ pidahitvā nisinno cintetuṃ ārabhi. Athassa etadahosi – ‘‘imasmiṃ ṭhāne uccāsaddamahāsaddo vattati, cittaṃ na ekaggaṃ hoti, bhūmigharaṃ kāressāmī’’ti bhūmigharaṃ kāretvā tattha pavisitvā – ‘‘evaṃ puṭṭho evaṃ kathessati, evaṃ puṭṭho evaṃ kathessatī’’ti ekaṃ gaṇhitvā ekaṃ vissajjento sakaladivasaṃ kiñci passituṃ nāsakkhi. Tassa imināva nīhārena cattāro māsā vītivattā. So catunnaṃ māsānaṃ accayena ubhatokoṭikaṃ pañhaṃ nāma addasa. Evaṃ kirassa ahosi – ‘‘ahaṃ samaṇaṃ gotamaṃ upasaṅkamitvā ‘kiṃvādī bhava’nti pucchissāmi. Sace ‘kiriyavādimhī’ti vakkhati, ‘sabbākusalānaṃ nāma tumhe kiriyaṃ vadethā’ti naṃ niggaṇhissāmi. Sace ‘akiriyavādimhī’ti vakkhati, ‘kusaladhammānaṃ nāma tumhe akiriyaṃ vadethā’ti naṃ niggaṇhissāmi. Idañhi ubhatokoṭikaṃ pañhaṃ puṭṭho neva uggilituṃ sakkhissati na niggilituṃ. Evaṃ mama jayo bhavissati, samaṇassa gotamassa parājayo’’ti uṭṭhāya apphoṭetvā bhūmigharā nikkhamma ‘‘evarūpaṃ pañhaṃ pucchantena na ekakena gantuṃ vaṭṭatī’’ti nagare ghosanaṃ kāretvā sakalanāgarehi parivuto yena bhagavā tenupasaṅkami. Kiṃvādīti kiṃladdhiko. Kimakkhāyīti kiṃ nāma sāvakānaṃ paṭipadaṃ akkhāyīti pucchi. Athassa bhagavā catūhi māsehi pañhaṃ abhisaṅkharitvā ‘‘diṭṭho me samaṇassa gotamassa parājayapañho’’ti mānaṃ paggayha āgatabhāvaṃ ñatvā ekapadeneva taṃ pañhaṃ bhindanto kiriyavādī cāhaṃ, brāhmaṇātiādimāha. Atha brāhmaṇo attano mānaṃ apanetvā bhagavantaṃ āyācanto yathākathaṃ panātiādimāha. Sesamettha uttānatthamevāti.

36. Catutthe dakkhiṇeyyāti dakkhiṇā vuccati dānaṃ, tassa paṭiggahaṇayuttā kati puggalāti pucchati. Sekhoti iminā satta sekkhe dasseti. Ettha ca sīlavantaputhujjanopi sotāpanneneva saṅgahito. Āhuneyyā yajamānānaṃ hontīti dānaṃ dadantānaṃ āhunassa arahā dānapaṭiggāhakā nāma hontīti attho. Khettanti vatthu patiṭṭhā, puññassa viruhanaṭṭhānanti attho.

37. Pañcame pubbārāmeti sāvatthito puratthimadisābhāge ārāme. Migāramātupāsādeti visākhāya upāsikāya pāsāde. Sā hi migāraseṭṭhinā mātuṭṭhāne ṭhapitattāpi, sabbajeṭṭhakassa puttassa ayyakaseṭṭhinova samānanāmakattāpi migāramātāti vuccati. Tāya kārito sahassagabbho pāsādo migāramātupāsādo nāma. Thero tasmiṃ viharati. Tatra kho āyasmā sāriputtoti tasmiṃ pāsāde viharanto dhammasenāpatisāriputtatthero.

Bhikkhū āmantesīti kasmiṃ kāle āmantesi? Kānici hi suttāni purebhatte bhāsitāni atthi, kānici pacchābhatte, kānici purimayāme, kānici majjhimayāme, kānici pacchimayāme. Idaṃ pana samacittapaṭipadāsuttaṃ pacchābhatte bhāsitaṃ. Tasmā sāyanhasamaye āmantesi.

Na kevalaṃ cetaṃ thereneva bhāsitaṃ, tathāgatenāpi bhāsitaṃ. Kattha nisīditvāti? Visākhāya ratanapāsāde nisīditvā. Tathāgato hi paṭhamabodhiyaṃ vīsati vassāni anibaddhavāso hutvā yattha yattha phāsukaṃ hoti, tattha tattheva gantvā vasi. Paṭhamaṃ antovassañhi isipatane dhammacakkaṃ pavattetvā aṭṭhārasa mahābrahmakoṭiyo amatapānaṃ pāyetvā bārāṇasiṃ upanissāya isipatane vasi. Dutiyaṃ antovassaṃ rājagahaṃ upanissāya veḷuvane, tatiyacatutthānipi tattheva, pañcamaṃ antovassaṃ vesāliṃ upanissāya mahāvane kūṭāgārasālāyaṃ, chaṭṭhaṃ antovassaṃ makulapabbate, sattamaṃ tāvatiṃsabhavane, aṭṭhamaṃ bhagge susumāragiraṃ nissāya bhesakaḷāvane, navamaṃ kosambiyaṃ, dasamaṃ pālileyyake vanasaṇḍe, ekādasamaṃ nālāyaṃ brāhmaṇagāme, dvādasamaṃ verañjāyaṃ, terasamaṃ cāliyapabbate, cuddasamaṃ jetavane, pañcadasamaṃ kapilavatthusmiṃ, soḷasamaṃ āḷavakaṃ dametvā caturāsītipāṇasahassāni amatapānaṃ pāyetvā āḷaviyaṃ, sattarasamaṃ rājagaheyeva, aṭṭhārasamaṃ cāliyapabbateyeva, tathā ekūnavīsatimaṃ, vīsatimaṃ pana antovassaṃ rājagahaṃyeva upanissāya vasi. Evaṃ vīsati vassāni anibaddhavāso hutvā yattha yattha phāsukaṃ hoti, tattha tattheva vasi.

Tato paṭṭhāya pana dve senāsanāni dhuvaparibhogāni akāsi. Katarāni dve? Jetavanañca pubbārāmañca. Kasmā? Dvinnaṃ kulānaṃ guṇamahantatāya. Anāthapiṇḍikassa hi visākhāya ca guṇaṃ sandhāya guṇaṃ paṭicca satthā tāni senāsanāni dhuvaparibhogena paribhuñji. Utuvassaṃ cārikaṃ caritvāpi hi antovasse dvīsuyeva senāsanesu vasati. Evaṃ vasanto pana jetavane rattiṃ vasitvā punadivase bhikkhusaṅghaparivuto dakkhiṇadvārena sāvatthiṃ piṇḍāya pavisitvā pācīnadvārena nikkhamitvā pubbārāme divāvihāraṃ karoti. Pubbārāme rattiṃ vasitvā punadivase pācīnadvārena sāvatthiṃ piṇḍāya pavisitvā dakkhiṇadvārena nikkhamitvā jetavane divāvihāraṃ karoti. Tasmiṃ pana divase sammāsambuddho jetavaneyeva vasi. Yattha katthaci vasantassa cassa pañcavidhakiccaṃ avijahitameva hoti. Taṃ heṭṭhā vitthāritameva. Tesu kiccesu pacchimayāmakiccakāle bhagavā lokaṃ olokento sāvatthivāsīnañca samantā ca sāvatthiyā gāvutaaḍḍhayojanayojanaparame ṭhāne aparimāṇānaṃ sattānaṃ abhisamayabhāvaṃ addasa.

Tato ‘‘kasmiṃ nu kho kāle abhisamayo bhavissatī’’ti olokento ‘‘sāyanhasamaye’’ti disvā ‘‘mayi nu kho kathente abhisamayo bhavissati, sāvake kathente bhavissatī’’ti ‘‘sāriputtatthere kathente bhavissatī’’ti addasa. Tato ‘‘kattha nisīditvā kathente bhavissatī’’ti olokento ‘‘visākhāya ratanapāsāde nisīditvā’’ti disvā ‘‘buddhānaṃ nāma tayo sāvakasannipātā honti, aggasāvakānaṃ eko. Tesu ajja dhammasenāpatisāriputtattherassa sāvakasannipāto bhavissatī’’ti addasa. Disvā pātova sarīrapaṭijagganaṃ katvā nivatthanivāsano sugatacīvaraṃ pārupitvā selamayapattaṃ ādāya bhikkhusaṅghaparivuto dakkhiṇadvārena nagaraṃ pavisitvā piṇḍāya caranto bhikkhusaṅghassa sulabhapiṇḍapātaṃ katvā vātappahatā viya nāvā paṭinivattitvā dakkhiṇadvārena nikkhamitvā bahidvāre aṭṭhāsi. Tato asīti mahāsāvakā bhikkhuniparisā upāsakaparisā upāsikāparisāti catasso parisā satthāraṃ parivārayiṃsu.

Satthā sāriputtattheraṃ āmantesi – ‘‘sāriputta, tayā pubbārāmaṃ gantuṃ vaṭṭati, tava ca parisaṃ gahetvā gacchāhī’’ti. ‘‘Sādhu, bhante’’ti thero attano parivārehi pañcahi bhikkhusatehi parivuto pubbārāmaṃ agamāsi. Eteneva niyāmena asīti mahāsāvake pubbārāmameva pesetvā sayaṃ ekena ānandatthereneva saddhiṃ jetavanaṃ agamāsi. Ānandattheropi vihāre satthu vattaṃ katvā vanditvā ‘‘pubbārāmaṃ gacchāmi, bhante’’ti āha. Evaṃ karohi ānandāti. Satthāraṃ vanditvā tattheva agamāsi. Satthā ekakova jetavane ohīno.

Taṃ divasañhi catasso parisā therasseva dhammakathaṃ sotukāmā ahesuṃ. Kosalamahārājāpi balakāyena parivuto pubbārāmameva gato. Tathā pañcasataupāsakaparivāro anāthapiṇḍiko. Visākhā pana mahāupāsikā dvīhi jaṅghasahassehi parivuto agamāsi. Sattapaṇṇāsāya kulasatasahassānaṃ vasanaṭṭhāne sāvatthinagare gehapālakadārake ṭhapetvā sesajano gandhacuṇṇamālādīni gahetvā pubbārāmameva agamāsi. Catūsu dvāragāmesu gāvutaaḍḍhayojanayojanaparamaṭṭhāne sabbeyeva manussā gandhacuṇṇamālādihatthā pubbārāmameva agamaṃsu. Sakalavihāro missakapupphehi abhikiṇṇo viya ahosi.

Dhammasenāpatisāriputtattheropi kho vihāraṃ gantvā vihārapariveṇe aṅgaṇaṭṭhāne aṭṭhāsi. Bhikkhū therassa āsanaṃ paññāpayiṃsu. Thero tattha nisīditvā upaṭṭhākattherena vatte kate bhikkhusaṅghassa ovādaṃ katvā gandhakuṭiṃ pavisitvā samāpattiṃ appetvā nisīdi. So paricchinnakālavasena samāpattito vuṭṭhāya aciravatiṃ gantvā rajojallaṃ pavāhetvā paṭippassaddhadaratho otiṇṇatittheneva uttaritvā nivatthanivāsano saṅghāṭiṃ pārupitvā aṭṭhāsi. Bhikkhusaṅghopi sammukhasammukhaṭṭhānena otaritvā sarīre rajojallaṃ pavāhetvā paccuttaritvā theraṃ parivārayiṃsu. Antovihārepi therassa dhammāsanaṃ paññāpayiṃsu. Catassopi parisā attano attano okāsaṃ ñatvā maggaṃ ṭhapetvā nisīdiṃsu. Sāriputtattheropi pañcabhikkhusataparivāro dhammasabhaṃ āgantvā sīhamatthakappatiṭṭhite samussitasetacchatte ratanapallaṅke cittabījaniṃ gahetvā puratthābhimukho nisīdi. Nisīditvā parisaṃ oloketvā – ‘‘mahatī vatāyaṃ parisā, imissā na appamattikā parittakadhammadesanā anucchavikā, kataradhammadesanā nu kho anucchavikā bhavissatī’’ti tīṇi piṭakāni āvajjamāno imaṃ saṃyojanapariyāya dhammadesanaṃ addasa.

Evaṃ desanaṃ sallakkhetvā taṃ desetukāmo bhikkhū āmantesi āvuso, bhikkhaveti. Āvusoti hi avatvā, bhikkhaveti vacanaṃ buddhālāpo nāma hoti, ayaṃ panāyasmā ‘‘dasabalena samānaṃ ālapanaṃ na karissāmī’’ti satthu gāravavasena sāvakālāpaṃ karonto, ‘‘āvuso bhikkhave’’ti āha. Etadavocāti etaṃ ‘‘ajjhattasaṃyojanañca, āvuso, puggalaṃ desessāmi bahiddhāsaṃyojanañcā’’ti dhammadesanāpadaṃ avoca.

Tasmiṃ pana ratanapāsāde adhivattho eko sotāpanno devaputto atthi, so buddhehi vā sāvakehi vā desanāya āraddhamattāyayeva jānāti – ‘‘ayaṃ desanā uttānikā bhavissati, ayaṃ gambhīrā. Ayaṃ jhānanissitā bhavissati, ayaṃ vipassanānissitā. Ayaṃ magganissitā ayaṃ phalanissitā, ayaṃ nibbānanissitā’’ti. So tasmimpi divase therena desanāya āraddhamattāya evaṃ aññāsi – ‘‘yena nīhārena mayhaṃ ayyena dhammasenāpatinā sāriputtattherena desanā āraddhā, ayaṃ desanā vipassanāgāḷhā bhavissati, chahi mukhehi vipassanaṃ kathessati. Desanāpariyosāne koṭisatasahassadevatā arahattaṃ pāpuṇissanti, sotāpannādīnaṃ pana devamanussānaṃ paricchedo na bhavissati. Desanāya anucchavikaṃ katvā mayhaṃ ayyassa sādhukāraṃ dassāmī’’ti devānubhāvena mahantaṃ saddaṃ katvā – ‘‘sādhu sādhu ayyā’’ti āha.

Devarājena sādhukāre dinne parivārakapāsādasahasse adhivatthā devatā sabbāva sādhukāraṃ adaṃsu. Tāsaṃ sādhukārasaddena sabbā pubbārāme vasanadevatā, tāsaṃ saddena gāvutamatte devatā, tato aḍḍhayojane yojaneti etenupāyena ekacakkavāḷe, dvīsu cakkavāḷesu, tīsu cakkavāḷesūti dasasahassacakkavāḷesu devatā sādhukāramadaṃsu. Tāsaṃ sādhukārasaddena pathaviṭṭhakanāgā ca ākāsaṭṭhakadevatā ca. Tato abbhavalāhakā, uṇhavalāhakā, sītavalāhakā, vassavalāhakā, cātumahārājikā cattāro mahārājāno, tāvatiṃsā devatā, sakko devarājā, yāmā devatā, suyāmo devarājā , tusitā devatā, santusito devarājā, nimmānaratī devatā, sunimmito devarājā, vasavattī devatā, vasavattī devarājā, brahmapārisajjā, brahmapurohitā, mahābrahmāno, parittābhā, appamāṇābhā, ābhassarā, parittasubhā, appamāṇasubhā, subhakiṇhā, vehapphalā, avihā, atappā, sudassā, sudassī, akaniṭṭhā devatāti asaññe ca arūpāvacarasatte ca ṭhapetvā sotāyatanapavattiṭṭhāne sabbā devatā sādhukāramadaṃsu.

Tato khīṇāsavamahābrahmāno – ‘‘mahā vatāyaṃ sādhukārasaddo, pathavitalato paṭṭhāya yāva akaniṭṭhalokaṃ āgato, kimatthaṃ nu kho eso’’ti āvajjento ‘‘dhammasenāpatisāriputtatthero pubbārāme visākhāya ratanapāsāde nisīditvā saṃyojanapariyāyadhammadesanamārabhi, amhehipi tattha kāyasakkhīhi bhavituṃ vaṭṭatī’’ti cintetvā tattha agamaṃsu. Pubbārāmo devatāhi paripuṇṇo, samantā pubbārāmassa gāvutaṃ aḍḍhayojanaṃ, yojananti sakalacakkavāḷaṃ heṭṭhā pathavitalena tiriyaṃ cakkavāḷapariyantena paricchinnaṃ dasahi cakkavāḷasahassehi sannipatitāhi devatāhi nirantaramahosi, āragganitudanamatte ṭhāne uparimakoṭiyā saṭṭhi devatā sukhumattabhāve māpetvā aṭṭhaṃsu.

Athāyasmā sāriputto ‘‘mahantaṃ vatidaṃ halāhalaṃ, kiṃ nu kho eta’’nti āvajjento dasasahassacakkavāḷe ṭhitānaṃ devatānaṃ ekacakkavāḷe sannipatitabhāvaṃ addasa. Atha yasmā buddhānaṃ adhiṭṭhānakiccaṃ natthi, parisaparimāṇeneva passanti ceva saddañca sāventi. Sāvakānaṃ pana adhiṭṭhānaṃ vaṭṭati. Tasmā thero samāpattiṃ samāpajjitvā samāpattito vuṭṭhāya mahaggatacittena adhiṭṭhāsi – ‘‘cakkavāḷapariyantā parisā sabbāpi maṃ passatu, dhammañca me desentassa saddaṃ suṇātū’’ti. Adhiṭṭhitakālato paṭṭhāya dakkhiṇajāṇupasse ca cakkavāḷamukhavaṭṭiyañca nisīditvā ‘‘dhammasenāpatisāriputtatthero nāma kīdiso dīgho rasso sāmo odāto’’ti vattabbakāraṇaṃ nāhosi, sabbesampi sabbadisāsu nisinnānaṃ abhimukheyeva paññāyittha, nabhamajjhe ṭhitacando viya ahosi. Dhammaṃ desentassāpissa dakkhiṇajāṇupasse ca cakkavāḷamukhavaṭṭiyañca nisinnā sabbe ekakaṃseneva saddaṃ suṇiṃsu.

Evaṃ adhiṭṭhahitvā thero ajjhattasaṃyojanañca, āvusoti imaṃ dhammadesanaṃ ārabhi. Tattha ajjhattanti kāmabhavo. Bahiddhāti rūpārūpabhavo. Kiñcāpi hi sattā kāmabhave appaṃ kālaṃ vasanti kappassa catutthameva koṭṭhāsaṃ, itaresu tīsu koṭṭhāsesu kāmabhavo suñño hoti tuccho, rūpabhave bahuṃ kālaṃ vasanti, tathāpi tesaṃ yasmā kāmabhave cutipaṭisandhiyo bahukā honti, appakā rūpārūpabhavesu. Yattha ca cutipaṭisandhiyo bahukā, tattha ālayopi patthanāpi abhilāsopi bahu hoti. Yattha appā, tattha appo. Tasmā kāmabhavo ajjhattaṃ nāma jātaṃ, rūpārūpabhavā bahiddhā nāma. Iti ajjhattasaṅkhāte kāmabhave chandarāgo ajjhattasaṃyojanaṃ nāma, bahiddhāsaṅkhātesu rūpārūpabhavesu chandarāgo bahiddhāsaṃyojanaṃ nāma. Orambhāgiyāni vā pañca saṃyojanāni ajjhattasaṃyojanaṃ nāma, uddhambhāgiyāni pañca bahiddhāsaṃyojanaṃ nāma. Tatrāyaṃ vacanattho – oraṃ vuccati kāmadhātu, tattha upapattinipphādanato taṃ oraṃ bhajantīti orambhāgiyāni . Uddhaṃ vuccati rūpārūpadhātu, tattha upapattinipphādanato taṃ uddhaṃ bhajantīti uddhambhāgiyāni.

Evaṃ vuttappabhedena ajjhattasaṃyojanena saṃyutto puggalo ajjhattasaṃyojano, bahiddhāsaṃyojanena saṃyutto puggalo bahiddhāsaṃyojano. Ubhayampi cetaṃ na lokiyassa vaṭṭanissitamahājanassa nāmaṃ. Yesaṃ pana bhavo dvedhā paricchinno, tesaṃ sotāpannasakadāgāmianāgāmīnaṃ ariyasāvakānaṃ etaṃ nāmaṃ. Yathā hi mahāaraññe khadiravanasālavanādīni thambho tulāsaṅghāṭoti nāmaṃ na labhanti, khadiravanaṃ sālavananti nāmameva labhanti. Yadā pana tato rukkhā tiṇhāya kuṭhāriyā chinditvā thambhādisaṇṭhānena tacchitā honti, tadā thambho tulāsaṅghāṭoti nāmaṃ labhanti. Evamevaṃ aparicchinnabhavo bahalakileso puthujjano etaṃ nāmaṃ na labhati, bhavaṃ paricchinditvā kilese tanuke katvā ṭhitā sotāpannādayova labhanti.

Imassa ca panatthassa vibhāvanatthaṃ idaṃ vacchakasālopamaṃ veditabbaṃ. Vacchakasālaṃ hi katvā anto khāṇuke koṭṭetvā vacchake yottehi bandhitvā tesu upanibandhanti, yottesu appahontesu kaṇṇesupi gahetvā tattha vacchake pavesenti, antosālāya okāse appahonte bahi khāṇuke koṭṭetvāpi evameva karonti. Tattha koci antobaddho vacchako bahinipanno hoti, koci bahibaddho antonipanno, koci antobaddho antova nipanno, koci bahibaddho bahiyeva nipanno. Koci antopi abaddhova carati, bahipi abaddhova. Tattha antobaddhassa bahinipannassa bandhanaṃ dīghaṃ hoti. So hi uṇhādipīḷito nikkhamitvā bahi vacchakānaṃ abbhantare nipajjati. Bahibaddhe antonipannepi eseva nayo. Yo pana antobaddho antonipanno, tassa bandhanaṃ rassaṃ hoti. Bahibaddhe bahinipannepi eseva nayo. Ubhopi hi te divasampi khāṇukaṃ anuparigantvā tattheva sayanti. Yo pana anto abaddho tattheva vacchakānaṃ antare vicarati. Ayaṃ sīlavā vacchako kaṇṇe gahetvā vacchakānaṃ antare vissaṭṭho divasampi aññattha agantvā tattheva carati. Bahi abaddhe tattheva vicarantepi eseva nayo.

Tattha vacchakasālā viya tayo bhavā veditabbā. Vacchakasālāyaṃ khāṇukā viya avijjākhāṇuko. Vacchakabandhanayottaṃ viya dasa saṃyojanāni. Vacchakā viya tīsu bhavesu nibbattasattā . Antobaddho bahisayitavacchako viya rūpārūpabhavesu sotāpannasakadāgāmino. Te hi kiñcāpi tattheva vasanti, saṃyojanaṃ pana tesaṃ kāmāvacarūpanibaddhameva. Kenaṭṭhena? Appahīnaṭṭhena. Rūpārūpabhavesu puthujjanopi eteheva saṅgahito. Sopi hi kiñcāpi tattha vasati, saṃyojanaṃ panassa kāmāvacarūpanibaddhameva. Bahibaddho antosayitavacchako viya kāmāvacare anāgāmī. So hi kiñcāpi kāmāvacare vasati, saṃyojanaṃ panassa rūpārūpabhavūpanibaddhameva. Antobaddho antonipanno viya kāmāvacare sotāpannasakadāgāmino. Te hi sayampi kāmāvacare vasanti, saṃyojanampi tesaṃ kāmāvacarūpanibaddhameva. Bahibaddho bahinipanno viya rūpārūpabhavesu anāgāmī. So hi sayampi tattha vasati, saṃyojanampissa rūpārūpabhavūpanibaddhameva. Antoabaddho antovicaraṇavacchako viya kāmāvacare khīṇāsavo. Bahiabaddho bahivicaraṇavacchako viya rūpārūpabhave khīṇāsavo. Saṃyojanesu pana sakkāyadiṭṭhi vicikicchā sīlabbataparāmāsoti imāni tīṇi gacchantaṃ nivārenti, gataṃ paṭiānenti. Kāmacchando byāpādoti imāni pana dve saṃyojanāni samāpattiyā vā avikkhambhetvā maggena vā asamucchinditvā rūpārūpabhave nibbattituṃ na sakkoti.

Katamo cāvusoti idaṃ thero yathā nāma puriso dve ratanapeḷā passe ṭhapetvā sampattaparisāya dve hatthe pūretvā sattavidhaṃ ratanaṃ bhājetvā dadeyya, evaṃ paṭhamaṃ ratanapeḷaṃ datvā dutiyampi tatheva dadeyya. Evamevaṃ ‘‘ajjhattasaṃyojanañca, āvuso, puggalaṃ desessāmi bahiddhāsaṃyojanañcā’’ti imāni dve padāni mātikāvasena ṭhapetvā idāni aṭṭhavidhāya parisāya bhājetvā dassetuṃ vitthārakathaṃ ārabhi.

Tattha idhāti imasmiṃ sāsane. Sīlavāhotīti catupārisuddhisīlehi sīlasampanno hoti. Iti thero ettāvatā ca kira catupārisuddhisīlaṃ uddisitvā ‘‘pātimokkhasaṃvarasaṃvuto’’ti iminā tattha jeṭṭhakasīlaṃ vitthāretvā dassesīti dīpavihāravāsī summatthero āha. Antevāsiko panassa tipiṭakacūḷanāgatthero āha – ‘‘ubhayatthāpi pātimokkhasaṃvarova vutto. Pātimokkhasaṃvaroyeva hi sīlaṃ, itarāni pana tīṇi sīlanti vuttaṭṭhānaṃ nāma atthī’’ti ananujānanto uttari āha – indriyasaṃvaro nāma chadvārarakkhāmattakameva, ājīvapārisuddhi dhammena samena paccayuppattimattakaṃ, paccayasannissitaṃ paṭiladdhapaccaye ‘‘idamattha’’nti paccavekkhitvā paribhuñjanamattakaṃ, nippariyāyena pana pātimokkhasaṃvarova sīlaṃ . Yassa so bhinno, ayaṃ chinnasīso viya puriso hatthapāde sesāni rakkhissatīti na vattabbo. Yassa pana so arogo, ayaṃ acchinnasīso viya puriso jīvitaṃ sesāni puna pākatikāni katvā rakkhituṃ sakkoti. Tasmā sīlavāti iminā pātimokkhasaṃvaraṃ uddisitvā taṃ vitthārento ‘‘pātimokkhasaṃvarasaṃvuto’’tiādimāhāti.

Tattha pātimokkhasaṃvarasaṃvutoti pātimokkhasaṃvarena samannāgato. Ācāragocarasampannoti ācārena ca gocarena ca sampanno. Aṇumattesūti appamattakesu. Vajjesūti akusaladhammesu. Bhayadassāvīti bhayadassī. Samādāyāti sammā ādiyitvā. Sikkhati sikkhāpadesūti taṃ taṃ sikkhāpadaṃ samādiyitvā sikkhati. Apica samādāya sikkhati sikkhāpadesūti yaṃkiñci sikkhāpadesu sikkhākoṭṭhāsesu sikkhitabbaṃ kāyikaṃ vā vācasikaṃ vā, taṃ sabbaṃ sammā ādāya sikkhati. Ayamettha saṅkhepo, vitthārato pana sabbānetāni pātimokkhasaṃvarādīni padāni visuddhimagge (visuddhi. 1.14 ādayo) vuttāni, catupārisuddhisīlañca sabbākārena vibhajitvā dassitaṃ. Aññataraṃ devanikāyanti chasu kāmāvacaradevaghaṭāsu aññataraṃ devaghaṭaṃ. Āgāmī hotīti heṭṭhā āgāmī hoti. Āgantā itthattanti itthattaṃ mānusakapañcakkhandhabhāvameva āgantā hoti. Tatrūpapattiko vā uparūpapattiko vā na hoti, puna heṭṭhāgāmīyeva hotīti dasseti. Iminā aṅgena sukkhavipassakassa dhātukammaṭṭhānikabhikkhuno heṭṭhimaṃ maggadvayañceva phaladvayañca kathitaṃ.

Aññataraṃ santaṃ cetovimuttinti aṭṭhasu samāpattīsu aññataraṃ catutthajjhānasamāpattiṃ. Sā hi paccanīkakilesānaṃ santattā santā, teheva ca kilesehi cetaso vimuttattā cetovimuttīti vuccati. Aññataraṃ devanikāyanti pañcasu suddhāvāsadevanikāyesu aññataraṃ. Anāgantā itthattanti puna imaṃ pañcakkhandhabhāvaṃ anāgantā, heṭṭhūpapattiko na hoti, uparūpapattiko vā hoti tattheva vā parinibbāyīti dasseti. Iminā aṅgena samādhikammikassa bhikkhuno tayo maggā tīṇi ca phalāni kathitāni.

Kāmānaṃyeva nibbidāyāti duvidhānampi kāmānaṃ nibbindanatthāya ukkaṇṭhanatthāya. Virāgāyāti virajjanatthāya. Nirodhāyāti appavattikaraṇatthāya. Paṭipanno hotīti paṭipattiṃ paṭipanno hoti. Ettāvatā sotāpannassa ca sakadāgāmino ca pañcakāmaguṇikarāgakkhayatthāya anāgāmimaggavipassanā kathitā hoti. Bhavānaṃyevāti tiṇṇaṃ bhavānaṃ. Iminā anāgāmino bhavarāgakkhayatthāya arahattamaggavipassanā kathitā hoti. Taṇhākkhayāya paṭipanno hotīti imināpi sotāpannasakadāgāmīnaṃyeva pañcakāmaguṇikataṇhākkhayakaraṇatthaṃ anāgāmimaggavipassanā kathitā. So lobhakkhayāyāti imināpi anāgāmino bhavalobhakkhayatthāya arahattamaggavipassanāva kathitā. Aññataraṃ devanikāyanti suddhāvāsesveva aññataraṃ devanikāyaṃ. Anāgantā itthattanti imaṃ khandhapañcakabhāvaṃ anāgantā, heṭṭhūpapattiko na hoti, uparūpapattiko vā hoti, tattheva vā parinibbāyati.

Iti paṭhamena aṅgena sukkhavipassakassa dhātukammaṭṭhānikabhikkhuno heṭṭhimāni dve maggaphalāni kathitāni, dutiyena samādhikammikassa tīṇi maggaphalāni, ‘‘so kāmāna’’nti iminā sotāpannasakadāgāmīnaṃ pañcakāmaguṇikarāgakkhayāya upari anāgāmimaggavipassanā, ‘‘so bhavānaṃyevā’’ti iminā anāgāmissa upari arahattamaggavipassanā, ‘‘so taṇhākkhayāyā’’ti iminā sotāpannasakadāgāmīnaṃ pañcakāmaguṇikataṇhākkhayāya upari anāgāmimaggavipassanā, ‘‘so lobhakkhayāyā’’ti iminā anāgāmino bhavalobhakkhayāya upari arahattamaggavipassanā kathitāti evaṃ chahi mukhehi vipassanaṃ kathetvā desanaṃ yathānusandhiṃ pāpesi. Desanāpariyosāne koṭisatasahassadevatā arahattaṃ pāpuṇiṃsu, sotāpannādīnaṃ paricchedova nāhosi. Yathā ca imasmiṃ samāgame, evaṃ mahāsamayasutte maṅgalasutte ca cūḷarāhulovādasutte ca koṭisatasahassadevatā arahattaṃ pāpuṇiṃsu, sotāpannādīnaṃ devamanussānaṃ paricchedo nāhosi.

Samacittā devatāti cittassa sukhumabhāvasamatāya samacittā. Sabbāpi hi tā attano attabhāve sukhume cittasarikkhake katvā māpesuṃ. Tena samacittā nāma jātā. Aparenapi kāraṇena samacittā – ‘‘therena samāpatti tāva kathitā, samāpattithāmo pana na kathito. Mayaṃ dasabalaṃ pakkositvā samāpattiyā thāmaṃ kathāpessāmā’’ti sabbāpi ekacittā ahesuntipi samacittā. Aparampi kāraṇaṃ – ‘‘therena ekena pariyāyena samāpattipi samāpattithāmopi kathito, ko nu kho imaṃ samāgamaṃ sampatto, ko na sampatto’’ti olokayamānā tathāgatassa asampattabhāvaṃ disvā ‘‘mayaṃ tathāgataṃ pakkositvā parisaṃ paripuṇṇaṃ karissāmā’’ti sabbāpi ekacittā ahesuntipi samacittā. Aparampi kāraṇaṃ – anāgate kocideva bhikkhu vā bhikkhunī vā devo vā manusso vā ‘‘ayaṃ desanā sāvakabhāsitā’’ti agāravaṃ kareyya, sammāsambuddhaṃ pakkositvā imaṃ desanaṃ sabbaññubhāsitaṃ karissāma. Evaṃ anāgate garubhāvanīyā bhavissatīti sabbāva ekacittā ahesuntipi samacittā. Aparampi kāraṇaṃ – sabbāpi hi tā ekasamāpattilābhiniyo vā ahesuṃ ekārammaṇalābhiniyo vāti evampi samacittā.

Haṭṭhāti tuṭṭhapahaṭṭhā āmoditā pamoditā. Sādhūti āyācanatthe nipāto. Anukampaṃ upādāyāti na therassa anukampaṃ kāruññaṃ anuddayaṃ paṭicca, na ca imasmiṃ ṭhāne therassa anukampitabbakiccaṃ atthi. Yasmiṃ hi divase thero sūkarakhataleṇadvāre bhāgineyyassa dīghanakhaparibbājakassa vedanākammaṭṭhāne (ma. ni. 2.206) kathiyamāne tālavaṇṭaṃ gahetvā satthāraṃ bījamāno ṭhito parassa vaḍḍhitabhojanaṃ bhuñjitvā khudaṃ vinodento viya parassa sajjitapasādhanaṃ sīse paṭimuñcanto viya ca sāvakapāramiñāṇassa nippadesato matthakaṃ patto, tasmiṃyeva divase bhagavatā anukampito nāma. Avasesānaṃ pana taṃ ṭhānaṃ sampattānaṃ devamanussānaṃ anukampaṃ upādāya gacchatu bhagavāti bhagavantaṃ yāciṃsu.

Balavā purisoti dubbalo hi khippaṃ samiñjanapasāraṇaṃ kātuṃ na sakkoti, balavāva sakkoti. Tenetaṃ vuttaṃ. Sammukhe pāturahosīti sammukhaṭṭhāne puratoyeva pākaṭo ahosi. Bhagavā etadavocāti etaṃ ‘‘idha sāriputtā’’tiādinā nayena attano āgamanakāraṇaṃ avoca. Evaṃ kirassa ahosi – ‘‘sace koci bālo akataññū bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā evaṃ cinteyya – ‘sāriputtatthero mahantaṃ parisaṃ alattha, sammāsambuddho ettakaṃ adhivāsetuṃ asakkonto usūyāya parisaṃ uṭṭhāpetuṃ āgato’ti. So imaṃ mayi manopadosaṃ katvā apāye nibbatteyyā’’ti. Athattano āgamanakāraṇaṃ kathento etaṃ ‘‘idha sāriputtā’’tiādivacanaṃ avoca.

Evaṃ attano āgamanakāraṇaṃ kathetvā idāni samāpattiyā thāmaṃ kathetuṃ tā kho pana, sāriputta, devatā dasapi hutvātiādimāha. Tattha yasavasena vā atthaṃ āharituṃ vaṭṭati samāpattivasena vā. Yasavasena tāva mahesakkhā devatā dasa dasa ekaṭṭhāne aṭṭhaṃsu, tāhi appesakkhatarā vīsati vīsati ekaṭṭhāne aṭṭhaṃsu, tāhi appesakkhatarā…pe… saṭṭhi saṭṭhi ekaṭṭhāne aṭṭhaṃsu. Samāpattivasena pana yāhi paṇītā samāpatti bhāvitā, tā saṭṭhi saṭṭhi ekaṭṭhāne aṭṭhaṃsu. Yāhi tato hīnatarā, tā paññāsa paññāsa…pe… yāhi tato hīnatarā samāpatti bhāvitā…pe… tā dasa dasa ekaṭṭhāne aṭṭhaṃsu. Yāhi vā hīnā bhāvitā, tā dasa dasa ekaṭṭhāne aṭṭhaṃsu. Yāhi tato paṇītatarā bhāvitā, tā vīsati vīsati. Yāhi tato paṇītatarā…pe… tā saṭṭhi saṭṭhi ekaṭṭhāne aṭṭhaṃsu.

Āraggakoṭinitudanamatteti āraggakoṭiyā patanamatte okāse. Naca aññamaññaṃ byābādhentīti evaṃ sambādhe ṭhāne tiṭṭhantiyopi aññamaññaṃ na byābādhenti na ghaṭṭenti, asampīḷā asambādhāva ahesuṃ. ‘‘Tava hattho maṃ bādhati, tava pādo maṃ bādhati, tvaṃ maṃ maddantī ṭhitā’’ti vattabbakāraṇaṃ nāhosi. Tattha nūnāti tasmiṃ bhave nūna. Tathācittaṃ bhāvitanti tenākārena cittaṃ bhāvitaṃ. Yena tā devatāti yena tathābhāvitena cittena tā devatā dasapi hutvā…pe… tiṭṭhanti, na ca aññamaññaṃ byābādhentīti. Idheva khoti sāsane vā manussaloke vā bhummaṃ, imasmiṃyeva sāsane imasmiṃyeva manussaloketi attho. Tāsañhi devatānaṃ imasmiṃyeva manussaloke imasmiṃyeva ca sāsane taṃ cittaṃ bhāvitaṃ, yena tā sante rūpabhave nibbattā, tato ca pana āgantvā evaṃ sukhume attabhāve māpetvā ṭhitā. Tattha kiñcāpi kassapadasabalassa sāsane tīṇi maggaphalāni nibbattetvā brahmaloke nibbattadevatāpi atthi, sabbabuddhānaṃ pana ekāva anusāsanī ekaṃ sāsananti katvā ‘‘idheva kho, sāriputtā’’ti aññabuddhānaṃ sāsanampi imameva sāsanaṃ karonto āha. Ettāvatā tathāgatena samāpattiyā thāmo kathito.

Idāni sāriputtattheraṃ ārabbha tantivasena anusāsaniṃ kathento tasmātiha, sāriputtāti āha. Tattha tasmāti yasmā tā devatā idheva santaṃ samāpattiṃ nibbattetvā sante bhave nibbattā, tasmā. Santindriyāti pañcannaṃ indriyānaṃ santatāya nibbutatāya paṇītatāya santindriyā. Santamānasāti mānasassa santatāya nibbutatāya paṇītatāya santamānasā. Santaṃyeva upahāraṃ upaharissāmāti kāyacittūpahāraṃ santaṃ nibbutaṃ paṇītaṃyeva upaharissāma. Sabrahmacārīsūti samānaṃ ekuddesatādiṃ brahmaṃ carantesu sahadhammikesu. Evañhi vo, sāriputta, sikkhitabbanti iminā ettakena vārena bhagavā desanaṃ sabbaññubhāsitaṃ akāsi. Anassunti naṭṭhā vinaṭṭhā. Ye imaṃ dhammapariyāyaṃ nāssosunti ye attano pāpikaṃ tucchaṃ niratthakaṃ diṭṭhiṃ nissāya imaṃ evarūpaṃ dhammadesanaṃ sotuṃ na labhiṃsūti yathānusandhinā desanaṃ niṭṭhāpesi.

38. Chaṭṭhe varaṇāyaṃ viharatīti varaṇā nāma ekaṃ nagaraṃ, taṃ upanissāya viharati. Kāmarāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānahetūti kāmarāgābhinivesahetu, kāmarāgavinibandhahetu, kāmarāgapaligedhahetu, kāmarāgapariyuṭṭhānahetu, kāmarāgaajjhosānahetūti attho. Idaṃ vuttaṃ hoti – yvāyaṃ pañca kāmaguṇe nissāya uppajjati kāmarāgo, tassābhinivesādihetu. Kāmarāgena abhiniviṭṭhattā vinibaddhattā tasmiṃyeva ca kāmarāge mahāpaṅke viya paligedhattā anupaviṭṭhattā teneva ca kāmarāgena pariyuṭṭhitattā gahitattā kāmarāgeneva ca ajjhositattā gilitvā pariniṭṭhapetvā gahitattāti. Diṭṭhirāgādipadesupi eseva nayo. Diṭṭhirāgoti panettha dvāsaṭṭhi diṭṭhiyo nissāya uppajjanakarāgo veditabbo. Puratthimesu janapadesūti therassa vasanaṭṭhānato sāvatthijanapado puratthimadisābhāge hoti, thero ca nisīdantopi tatomukhova nisinno, tasmā evamāha. Udānaṃ udānesīti udāhāraṃ udāhari. Yathā hi yaṃ telaṃ mānaṃ gahetuṃ na sakkoti, vissanditvā gacchati, taṃ avasesakoti vuccati. Yañca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati , taṃ oghoti vuccati, evamevaṃ yaṃ pītivacanaṃ hadayaṃ gahetuṃ na sakkoti, adhikaṃ hutvā anto asaṇṭhahitvā bahi nikkhamati, taṃ udānanti vuccati, evarūpaṃ pītimayavacanaṃ nicchāresīti attho.

39. Sattame gundāvaneti evaṃ nāmake vane. Upasaṅkamīti ‘‘mahākaccānatthero kira nāma attano pitumattampi ayyakamattampi disvā neva abhivādeti na paccuṭṭheti na āsanena nimantetī’’ti sutvā ‘‘na sakkā ettakena niṭṭhaṃ gantuṃ, upasaṅkamitvā naṃ pariggaṇhissāmī’’ti bhuttapātarāso yenāyasmā mahākaccāno tenupasaṅkami. Jiṇṇeti jarājiṇṇe. Vuddheti vayovuddhe. Mahallaketi jātimahallake. Addhagateti dīghakāladdhānaṃ atikkante. Vayoanuppatteti pacchimavayaṃ anuppatte. Tayidaṃ, bho kaccāna, tathevāti, bho kaccāna, yaṃ taṃ amhehi kevalaṃ sutameva, taṃ iminā diṭṭhena sameti. Tasmā taṃ tatheva, na aññathā. Na hi bhavaṃ kaccāno brāhmaṇeti idaṃ attānaṃ sandhāya vadati. Ayaṃ kirassa adhippāyo – amhe evaṃ mahallake disvā bhoto kaccānassa abhivādanamattampi paccuṭṭhānamattampi āsanena nimantanamattampi natthīti. Na sampannamevāti na yuttameva na anucchavikameva.

Thero brāhmaṇassa vacanaṃ sutvā ‘‘ayaṃ brāhmaṇo neva vuddhe jānāti na dahare, ācikkhissāmissa vuddhe ca dahare cā’’ti desanaṃ vaḍḍhento atthi brāhmaṇātiādimāha. Tattha jānatāti sabbaṃ neyyaṃ jānantena. Passatāti tadeva hatthe ṭhapitaṃ āmalakaṃ viya passantena. Vuddhabhūmīti yena kāraṇena vuddho nāma hoti, taṃ kāraṇaṃ. Daharabhūmīti yena kāraṇena daharo nāma hoti, taṃ kāraṇaṃ. Āsītikoti asītivassavayo. Nāvutikoti navutivassavayo. Kāme paribhuñjatīti vatthukāme kilesakāmeti duvidhepi kāme kamanavasena paribhuñjati. Kāmamajjhāvasatīti duvidhepi kāme ghare gharassāmiko viya vasati adhivasati. Kāmapariyesanāya ussukoti duvidhānampi kāmānaṃ pariyesanatthaṃ ussukkamāpanno. Bālo na therotveva saṅkhyaṃ gacchatīti so na thero bālo mandotveva gaṇanaṃ gacchati. Vuttaṃ hetaṃ –

‘‘Na tena thero so hoti, yenassa palitaṃ siro;

Paripakko vayo tassa, moghajiṇṇoti vuccatī’’ti. (dha. pa. 260);

Daharoti taruṇo. Yuvāti yobbanena samannāgato. Susukāḷakesoti suṭṭhu kāḷakeso. Bhadrena yobbanena samannāgatoti yena yobbanena samannāgato yuvā, taṃ yobbanaṃ bhadraṃ laddhakanti dasseti. Paṭhamena vayasāti paṭhamavayo nāma tettiṃsa vassāni, tena samannāgatoti attho. Paṇḍito therotveva saṅkhyaṃ gacchatīti so evarūpo puggalo paṇḍitoti ca theroti ca gaṇanaṃ gacchati. Vuttampi cetaṃ –

‘‘Yamhi saccañca dhammo ca, ahiṃsā saṃyamo damo;

Sa ve vantamalo dhīro, thero iti pavuccatī’’ti. (dha. pa. 261);

40. Aṭṭhame corā balavanto hontīti pakkhasampannā, parivārasampannā, dhanasampannā, nivāsaṭṭhānasampannā, vāhanasampannā ca honti. Rājāno tasmiṃ samaye dubbalā hontīti tasmiṃ samaye rājāno tāsaṃ sampattīnaṃ abhāvena dubbalā honti. Atiyātunti bahiddhā janapadacārikaṃ caritvā icchiticchitakkhaṇe antonagaraṃ pavisituṃ. Niyyātunti ‘‘corā janapadaṃ vilumpanti maddanti, te nisedhessāmā’’ti paṭhamayāme vā majjhimayāme vā pacchimayāme vā nikkhamituṃ phāsukaṃ na hoti. Tato uṭṭhāya corā manusse pothetvā acchinditvā gacchanti. Paccantime vā janapade anusaññātunti gāmaṃ vāsakaraṇatthāya setuṃ attharaṇatthāya pokkharaṇiṃ khaṇāpanatthāya sālādīnaṃ karaṇatthāya paccantime janapade anusaññātumpi na sukhaṃ hoti. Brāhmaṇagahapatikānanti antonagaravāsīnaṃ brāhmaṇagahapatikānaṃ. Bāhirāni vā kammantānīti bahigāme ārāme khettakammantāni. Pāpabhikkhū balavanto hontīti pakkhuttarā yasuttarā puññavanto bahukehi upaṭṭhākehi ca upaṭṭhākīhi ca samannāgatā rājarājamahāmattasannissitā. Pesalā bhikkhū tasmiṃ samaye dubbalā hontīti tasmiṃ samaye piyasīlā bhikkhū tāsaṃ sampattīnaṃ abhāvena dubbalā honti. Tuṇhībhūtā tuṇhībhūtāva saṅghamajjhe saṅkasāyantīti nissaddā hutvā saṅghamajjhe nisinnā kiñci ekavacanampi mukhaṃ ukkhipitvā kathetuṃ asakkontā pajjhāyantā viya nisīdanti. Tayidanti tadetaṃ kāraṇaṃ. Sukkapakkho vuttavipallāsena veditabbo.

41. Navame micchāpaṭipattādhikaraṇahetūti micchāpaṭipattiyā kāraṇahetu paṭipajjanahetūti attho. Ñāyaṃ dhammaṃ kusalanti sahavipassanakaṃ maggaṃ. Evarūpo hi sahavipassanakaṃ maggaṃ ārādhetuṃ sampādetuṃ pūretuṃ na sakkoti. Sukkapakkho vuttavipallāsena veditabbo. Imasmiṃ sutte saha vipassanāya maggo kathito.

42. Dasame duggahitehīti uppaṭipāṭiyā gahitehi. Byañjanappatirūpakehīti byañjanaso patirūpakehi akkharacitratāya laddhakehi. Atthañca dhammañca paṭibāhantīti suggahitasuttantānaṃ atthañca pāḷiñca paṭibāhanti, attano duggahitasuttantānaṃyeva atthañca pāḷiñca uttaritaraṃ katvā dassenti. Sukkapakkho vuttavipallāsena veditabbo. Imasmiṃ sutte sāsanassa vuddhi ca parihāni ca kathitāti.

Samacittavaggo catuttho.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app