8. Anuruddhasaṃyuttaṃ

8. Anuruddhasaṃyuttaṃ 1. Rahogatavaggo 1-2. Paṭhamarahogatasuttādivaṇṇanā 899-900. Anuruddhasaṃyuttassa paṭhame āraddhāti paripuṇṇā. Saṅkhepato panettha chattiṃsāya ṭhānesu arahattaṃ pāpetvā vipassanā kathitā, dutiye dvādasasu ṭhānesu

ĐỌC BÀI VIẾT

9. Jhānasaṃyuttavaṇṇanā

9. Jhānasaṃyuttavaṇṇanā 923. Jhānasaṃyuttaṃ uttānatthameva. Jhānasaṃyuttavaṇṇanā niṭṭhitā.   TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU

ĐỌC BÀI VIẾT

10. Ānāpānasaṃyuttaṃ

10. Ānāpānasaṃyuttaṃ 1. Ekadhammavaggo 1. Ekadhammasuttavaṇṇanā 977. Ānāpānasaṃyuttassa paṭhame ekadhammoti eko dhammo. Sesamettha yaṃ vattabbaṃ siyā, taṃ sabbaṃ sabbākārena visuddhimagge (visuddhi. 1.215)

ĐỌC BÀI VIẾT

11. Sotāpattisaṃyuttaṃ

11. Sotāpattisaṃyuttaṃ 1. Veḷudvāravaggo 1. Cakkavattirājasuttavaṇṇanā 997. Sotāpattisaṃyuttassa paṭhame kiñcāpīti anuggahagarahaṇesu nipāto. Catunnañhi mahādīpānaṃ issariyādhipaccaṃ rajjaṃ anuggaṇhanto catunnañca apāyānaṃ appahīnabhāvaṃ garahanto satthā

ĐỌC BÀI VIẾT

12. Saccasaṃyuttaṃ

12. Saccasaṃyuttaṃ 1. Samādhivaggo 1. Samādhisuttavaṇṇanā 1071. Saccasaṃyuttassa paṭhame samādhiṃ, bhikkhaveti te kira bhikkhū cittekaggatāya parihāyanti, atha nesaṃ satthā – ‘‘evamete cittekaggataṃ

ĐỌC BÀI VIẾT

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāye Ekakanipāta-aṭṭhakathā Ganthārambhakathā ‘‘Karuṇāsītalahadayaṃ , paññāpajjotavihatamohatamaṃ; Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ. ‘‘Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca; Yaṃ upagato

ĐỌC BÀI VIẾT

1. Rūpādivaggavaṇṇanā

1. Rūpādivaggavaṇṇanā Tattha aṅguttarāgamo nāma ekakanipāto dukanipāto tikanipāto catukkanipāto pañcakanipāto chakkanipāto sattakanipāto aṭṭhakanipāto navakanipāto dasakanipāto ekādasakanipātoti ekādasa nipātā honti. Suttato – ‘‘Nava

ĐỌC BÀI VIẾT

2. Nīvaraṇappahānavaggavaṇṇanā

2. Nīvaraṇappahānavaggavaṇṇanā 11. Dutiyassa paṭhame ekadhammampīti ettha ‘‘tasmiṃ kho pana samaye dhammā hontī’’tiādīsu (dha. sa. 121) viya nissattaṭṭhena dhammo veditabbo. Tasmā ekadhammampīti

ĐỌC BÀI VIẾT

3. Akammaniyavaggavaṇṇanā

3. Akammaniyavaggavaṇṇanā 21-22. Tatiyassa paṭhame abhāvitanti avaḍḍhitaṃ bhāvanāvasena appavattitaṃ. Akammaniyaṃ hotīti kammakkhamaṃ kammayoggaṃ na hoti. Dutiye vuttavipariyāyena attho veditabbo. Ettha ca paṭhame cittanti vaṭṭavasena

ĐỌC BÀI VIẾT

4. Adantavaggavaṇṇanā

4. Adantavaggavaṇṇanā 31. Catutthassa paṭhame adantanti savisevanaṃ adantahatthiassādisadisaṃ. Cittanti vaṭṭavasena uppannacittameva. 32. Dutiye dantanti nibbisevanaṃ dantahatthiassādisadisaṃ. Imasmimpi suttadvaye vaṭṭavivaṭṭavasena uppannacittameva kathitaṃ. Yathā cettha, evaṃ

ĐỌC BÀI VIẾT

5. Paṇihitaacchavaggavaṇṇanā

5. Paṇihitaacchavaggavaṇṇanā 41. Pañcamassa paṭhame seyyathāpīti opammatthe nipāto. Tatra bhagavā katthaci atthena upamaṃ parivāretvā dasseti vatthasutte (ma. ni. 1.70 ādayo) viya, pāricchattakopama-

ĐỌC BÀI VIẾT

6. Accharāsaṅghātavaggavaṇṇanā

6. Accharāsaṅghātavaggavaṇṇanā 51. Chaṭṭhassa paṭhame taṃ assutavā puthujjanoti taṃ bhavaṅgacittaṃ sutavirahito puthujjano. Tattha āgamādhigamābhāvā ñeyyo assutavā iti. Yo hi idaṃ suttaṃ ādito

ĐỌC BÀI VIẾT

7. Vīriyārambhādivaggavaṇṇanā

7. Vīriyārambhādivaggavaṇṇanā 61. Sattamassa paṭhame vīriyārambhoti catukiccassa sammappadhānavīriyassa ārambho, āraddhapaggahitaparipuṇṇavīriyatāti attho. 62. Dutiye mahicchatāti mahālobho. Yaṃ sandhāya vuttaṃ – ‘‘Tattha katamā mahicchatā? Itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi

ĐỌC BÀI VIẾT

8. Kalyāṇamittatādivaggavaṇṇanā

8. Kalyāṇamittatādivaggavaṇṇanā 71. Aṭṭhamassa paṭhame kalyāṇamittatāti kalyāṇā mittā assāti kalyāṇamitto, tassa bhāvo kalyāṇamittatā. Sesaṃ vuttapaṭipakkhanayena veditabbaṃ. 72-73. Dutiye anuyogoti yogo payogo. Ananuyogoti ayogo appayogo. Anuyogāti

ĐỌC BÀI VIẾT

9. Pamādādivaggavaṇṇanā

9. Pamādādivaggavaṇṇanā 81. Navamassāpi paṭhamaṃ aṭṭhuppattiyameva kathitaṃ. Sambahulā kira bhikkhū dhammasabhāyaṃ nisinnā kumbhaghosakaṃ ārabbha ‘‘asukaṃ nāma kulaṃ pubbe appayasaṃ appaparivāraṃ ahosi,

ĐỌC BÀI VIẾT

10. Dutiyapamādādivaggavaṇṇanā

10. Dutiyapamādādivaggavaṇṇanā 98. Dasame ajjhattikanti niyakajjhattavasena ajjhattikaṃ. Aṅganti kāraṇaṃ. Iti karitvāti evaṃ katvā. Idaṃ vuttaṃ hoti – bhikkhave, ajjhattaṃ paccattaṃ attano santāne samuṭṭhitaṃ

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app