17. Pasādakaradhammavaggavaṇṇanā

366.Addhamidantiādīsu addhanti ekaṃsādhivacanametaṃ, addhā idaṃ lābhānaṃ, ekaṃso esa lābhānanti vuttaṃ hoti. Yadidaṃ āraññikattanti yo esa āraññikabhāvo. Idaṃ vuttaṃ hoti – āraññikabhāvo nāma lābhānaṃ ekaṃso avassabhāvitā na sakkā āraññikena lābhaṃ na labhitunti. Āraññiko hi bhikkhu ‘‘attano araññavāsassa anucchavikaṃ karissāmī’’ti pāpakaṃ nāma na karoti, athassa ‘‘āraññiko ayaṃ bhikkhū’’ti sañjātagāravo mahājano catupaccayena pūjaṃ karoti. Tena vuttaṃ – ‘‘addhamidaṃ, bhikkhave, lābhānaṃ yadidaṃ āraññikatta’’nti. Sesapadesupi eseva nayo. Ettha pana bāhusaccanti bahussutabhāvo. Thāvareyyanti cirapabbajitattā thāvarappattabhāvo. Ākappasampadāti cīvaraggahaṇādino ākappassa sampatti. Parivārasampadāti suciparivāratā. Kolaputtīti kulaputtabhāvo. Vaṇṇapokkharatāti sampannarūpatā. Kalyāṇavākkaraṇatāti vacanakiriyāya madhurabhāvo. Appābādhatāti ārogyasampatti. Arogo hi bhikkhu attano sarīrakalyāṇatāya vipassanādhure ca ganthadhure ca paripūrakārī hoti, tenassa lābho uppajjatīti.

Soḷasa pasādakaradhammā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app