16. Ekadhammapāḷi

(16) 1. Ekadhammapāḷi-paṭhamavaggavaṇṇanā

296. Ekadhammapāḷiyaṃ ekadhammoti ekasabhāvo. Ekantanibbidāyāti ekantena vaṭṭe nibbindanatthāya ukkaṇṭhanatthāya. Virāgāyāti vaṭṭe virajjanatthāya, rāgādīnaṃ vā kilesānaṃ virajjanāya vigamāya. Nirodhāyāti rāgādīnaṃ nirodhāya appavattikaraṇatthāya, vaṭṭasseva vā nirujjhanatthāya. Upasamāyāti kilesavūpasamanatthāya, abhiññāyāti aniccādivasena lakkhaṇattayaṃ āropetvā abhijānanatthāya. Sambodhāyāti catunnaṃ saccānaṃ bujjhanatthāya, ‘‘bodhi vuccati catūsu maggesu ñāṇa’’nti (mahāni. 191; cūḷani. khaggavisāṇasuttaniddeso 121) evaṃ vuttassa vā catumaggañāṇassa paṭivijjhanatthāya. Nibbānāyāti appaccayanibbānassa sacchikaraṇatthāya.

Iti bhagavā imehi sattahi padehi buddhānussatikammaṭṭhānassa vaṇṇaṃ kathesi. Kasmā? Mahājanassa ussāhajananatthaṃ visakaṇṭakavāṇijo viya attano paṇiyassa. Visakaṇṭakavāṇijo nāma guḷavāṇijo vuccati. So kira guḷaphāṇitakhaṇḍasakkarādīni sakaṭenādāya paccantagāmaṃ gantvā ‘‘visakaṇṭakaṃ gaṇhatha, visakaṇṭakaṃ gaṇhathā’’ti ugghosesi. Taṃ sutvā gāmikā ‘‘visaṃ nāma kakkhaḷaṃ ghoraṃ. Yo naṃ khādati, so marati. Kaṇṭakampi vijjhitvā māreti, ubhopete kakkhaḷā. Ko ettha ānisaṃso’’ti gehadvārāni thakesuṃ, dārake ca palāpesuṃ. Taṃ disvā vāṇijo ‘avohārakusalā ime gāmikā, handa ne upāyena gāhāpemī’’ti ‘‘atimadhuraṃ gaṇhatha, atisāduṃ gaṇhatha, guḷaṃ phāṇitaṃ sakkaraṃ samagghaṃ labbhati, kūṭamāsakakūṭakahāpaṇādīhi vāpi labbhatī’’ti ugghosesi. Taṃ sutvā gāmikā tuṭṭhapahaṭṭhā vaggavaggā gantvā bahumpi mūlaṃ datvā aggahesuṃ.

Tattha visakaṇṭakavāṇijassa ‘‘visakaṇṭakaṃ gaṇhathā’’ti ugghosanaṃ viya bhagavato buddhānussatikammaṭṭhānakathanaṃ, visakaṇṭake vaṇṇaṃ kathetvā tassa gahaṇatthāya mahājanassa ussāhakaraṇaṃ viya imehi sattahi padehi buddhānussatikammaṭṭhānassa vaṇṇabhaṇanena tassa mahājanassa ussāhakaraṇaṃ.

Katamo ekadhammoti kathetukamyatāpucchā. Buddhānussatīti buddhaṃ ārabbha uppannā anussati, buddhaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Taṃ panetaṃ buddhānussatikammaṭṭhānaṃ duvidhaṃ hoti cittasampahaṃsanatthañceva vipassanatthañca. Kathaṃ? Yadā hi asubhārammaṇesu aññataraṃ bhāventassa bhikkhuno cittuppādo upahaññati ukkaṇṭhati nirassādo hoti, vīthiṃ nappaṭipajjati, kūṭagoṇo viya ito cito ca vidhāvati. Tasmiṃ khaṇe esa mūlakammaṭṭhānaṃ pahāya ‘‘itipi so bhagavā’’tiādinā nayena tathāgatassa lokiyalokuttaraguṇe anussarati. Tassevaṃ buddhaṃ anussarantassa cittuppādo pasīdati, vinīvaraṇo hoti . So taṃ cittaṃ evaṃ dametvā puna mūlakammaṭṭhānaṃyeva manasi karoti. Kathaṃ? Yathā nāma balavā puriso kūṭāgārakaṇṇikatthāya mahārukkhaṃ chindanto sākhāpalāsacchedanamatteneva pharasudhārāya vipannāya mahārukkhaṃ chindituṃ asakkontopi dhuranikkhepaṃ akatvāva kammārasālaṃ gantvā tikhiṇaṃ pharasuṃ kārāpetvā puna taṃ chindeyya. Evaṃsampadamidaṃ daṭṭhabbaṃ. So evaṃ buddhānussativasena cittaṃ paridametvā puna mūlakammaṭṭhānaṃ manasikaronto asubhārammaṇaṃ paṭhamajjhānaṃ nibbattetvā jhānaṅgāni sammasitvā ariyabhūmiṃ okkamati. Evaṃ tāva cittasampahaṃsanatthaṃ hoti.

Yadā panesa buddhānussatiṃ anussaritvā ‘‘ko ayaṃ itipi so bhagavātiādinā nayena anussari, itthi nu kho puriso nu kho devamanussamārabrahmānaṃ aññataro nu kho’’ti pariggaṇhanto ‘‘na añño koci, satisampayuttaṃ pana cittameva anussarī’’ti disvā ‘‘taṃ kho panetaṃ cittaṃ khandhato viññāṇakkhandho hoti, tena sampayuttā vedanā vedanākkhandho, tena sampayuttā saññā saññākkhandho, sahajātā phassādayo saṅkhārakkhandhoti ime cattāro arūpakkhandhā hontī’’ti arūpañca vavatthapetvā tassa nissayaṃ pariyesanto hadayavatthuṃ disvā tassa nissayāni cattāri mahābhūtāni, tāni upādāya pavattāni sesaupādārūpāni ca pariggahetvā ‘‘sabbampetaṃ rūpaṃ rūpakkhandho’’ti vavatthapetvā ‘‘idañca rūpaṃ purimañca arūpa’’nti saṅkhepato rūpārūpaṃ, pabhedato pañcakkhandhe puna ‘‘saṅkhepato pañcapete khandhā dukkhasacca’’nti dukkhasaccaṃ vavatthapetvā ‘‘tassa pabhāvikā taṇhā samudayasaccaṃ, tassā nirodho nirodhasaccaṃ, nirodhapajānanā paṭipadā maggasacca’’nti evaṃ pubbabhāge cattāri ca saccāni vavatthapetvā paṭipāṭiyā ariyabhūmiṃ okkamati. Tadāssa imaṃ kammaṭṭhānaṃ vipassanatthaṃ nāma hoti. Ayaṃ khotiādi appanāvāro vuttanayeneva veditabbo.

297.Dhammānussatiādīsupi eseva nayo. Ayaṃ panettha vacanattho – dhammaṃ ārabbha uppannā anussati dhammānussati, svākkhātatādidhammaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Saṅghaṃ ārabbha uppannā anussati saṅghānussati, suppaṭipannatādisaṅghaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Sīlaṃ ārabbha uppannā anussati sīlānussati, akhaṇḍatādisīlaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Cāgaṃ ārabbha uppannā anussati cāgānussati, muttacāgatādicāgaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Devatā ārabbha uppannā anussati devatānussati, devatā sakkhiṭṭhāne ṭhapetvā attano saddhādiguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Ānāpāne ārabbha uppannā sati ānāpānassati, assāsapassāsanimittārammaṇāya satiyā etaṃ adhivacanaṃ. Maraṇaṃ ārabbha uppannā sati maraṇassati, jīvitindriyupacchedārammaṇāya satiyā etaṃ adhivacanaṃ. Kesādibhedaṃ rūpakāyaṃ gatā, kāye vā gatāti kāyagatā, kāyagatā ca sā sati cāti kāyagatāsatīti vattabbe rassaṃ akatvā kāyagatāsatīti vuttā. Kesādikāyakoṭṭhāsanimittārammaṇāya satiyā etaṃ adhivacanaṃ. Upasamaṃ ārabbha uppannā anussati upasamānussati, sabbadukkhūpasamārammaṇāya satiyā etaṃ adhivacanaṃ. Duvidho vā upasamo accantūpasamo ca khayūpasamo ca. Tattha accantūpasamo nāma nibbānaṃ, khayūpasamo nāma maggo. Evametaṃ duvidhampi upasamaṃ anussarantassa uppannā sati upasamānussatīti ayamettha attho. Iti imesu dasasu kammaṭṭhānesu ānāpānassati maraṇassati kāyagatāsatīti imāni tīṇi vipassanatthāneva honti, sesāni satta cittasampahaṃsanatthānipi hontīti.

Paṭhamavaggavaṇṇanā.

16. Ekadhammapāḷi

(16) 2. Ekadhammapāḷi-dutiyavaggavaṇṇanā

298. Dutiye micchādiṭṭhīti dvāsaṭṭhividhāyapi micchādiṭṭhiyā etaṃ adhivacanaṃ. Micchādiṭṭhikassāti tāya diṭṭhiyā samannāgatassa.

299.Sammādiṭṭhīti pañcavidhāyapi sammādiṭṭhiyā etaṃ adhivacanaṃ. Sammādiṭṭhikassāti tāya diṭṭhiyā samannāgatassa.

302.Ayoniso manasikāroti anupāyamanasikāro.

303.Yonisomanasikāroti upāyamanasikāro. Tattha ayoniso manasikaroto pubbe anuppannā micchādiṭṭhi uppajjati, uppannā pana yāva niyāmokkamanā pavaḍḍhati. Niyāme okkante vaḍḍhitā nāma hoti. Yoniso manasikaroto pubbe anuppannā sammādiṭṭhi uppajjati, uppannā pana yāva arahattamaggā pavaḍḍhati. Arahattaphale patte vaḍḍhitā nāma hoti.

304.Micchādiṭṭhiyā, bhikkhave, samannāgatā sattāti ettha ekaccā micchādiṭṭhi saggāvaraṇā ceva hoti maggāvaraṇā ca, ekaccā maggāvaraṇāva, na saggāvaraṇā, ekaccā neva saggāvaraṇā na maggāvaraṇā. Tattha ahetukadiṭṭhi, akiriyadiṭṭhi, natthikadiṭṭhīti ayaṃ tividhā saggāvaraṇā ceva hoti maggāvaraṇā ca. Dasavatthukā antaggāhikā micchādiṭṭhi maggāvaraṇāva hoti na saggāvaraṇā. Vīsativatthukā sakkāyadiṭṭhi neva saggāvaraṇā na maggāvaraṇā. Idaṃ pana vidhānaṃ paṭikkhipitvā imasmiṃ sutte ‘‘micchādiṭṭhiyā, bhikkhave, samannāgatā’’ti vacanato antamaso vīsativatthukaṃ sakkāyadiṭṭhiṃ upādāya diṭṭhi nāma saggaṃ upanetuṃ samatthā nāma natthi, ekantaṃ nirayasmiṃyeva nimujjāpetīti vuttaṃ. Yathā hi muggamāsappamāṇāpi pāsāṇasakkharā udake pakkhittā uppilavamānā nāma natthi, ekantaṃ heṭṭhāva pavisati, evamevaṃ antamaso sakkāyadiṭṭhipi saggaṃ upanetuṃ samatthā nāma natthi, ekantaṃ apāyesuyeva nimujjāpetīti.

305.Sammādiṭṭhiyā samannāgatāti ettha kammassakatasammādiṭṭhi, jhānasammādiṭṭhi, vipassanāsammādiṭṭhi, maggasammādiṭṭhi, phalasammādiṭṭhīti pañcavidhā sammādiṭṭhi. Tattha kammassakatasammādiṭṭhi sampattibhavaṃ ākaḍḍhati, jhānasammādiṭṭhi rūpārūpabhave paṭisandhiṃ deti, maggasammādiṭṭhi vaṭṭaṃ viddhaṃseti, phalasammādiṭṭhi bhavaṃ paṭibāhati. Vipassanāsammādiṭṭhi kiṃ karotīti? Sāpi paṭisandhiṃ nākaḍḍhati. Tipiṭakacūḷābhayatthero panāha ‘‘sace vipassanāsammādiṭṭhi bhāvitā diṭṭheva dhamme arahattaṃ pāpetuṃ sakkoti, iccetaṃ kusalaṃ. Sace na sakkoti, satta bhave deti, āvuso’’ti. Evamayaṃ lokiyalokuttarā sammādiṭṭhi kathitā. Imasmiṃ panatthe lokikā bhavanipphādikāva veditabbā.

306.Yañcevakāyakammaṃ yathādiṭṭhi samattaṃ samādinnanti ettha yathādiṭṭhīti yā yā diṭṭhi, tassā tassā anurūpaṃ. Samattanti paripuṇṇaṃ. Samādinnanti gahitaṃ. Tadetaṃ yathādiṭṭhiyaṃ ṭhitakāyakammaṃ, diṭṭhisahajātaṃ kāyakammaṃ, diṭṭhānulomikaṃ kāyakammanti tividhaṃ hoti. Tattha ‘‘pāṇaṃ hanato adinnaṃ ādiyato micchācāraṃ carato natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo’’ti yaṃ evaṃladdhikassa sato pāṇātipāta-adinnādāna-micchācārasaṅkhātaṃ kāyakammaṃ, idaṃ yathādiṭṭhiyaṃ ṭhitakāyakammaṃ nāma. ‘‘Pāṇaṃ hanato adinnaṃ ādiyato micchācāraṃ carato natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo’’ti imāya pana laddhiyā iminā dassanena sahajātaṃ kāyakammaṃ diṭṭhisahajātaṃ kāyakammaṃ nāma. Tadeva pana samattaṃ samādinnaṃ gahitaṃ parāmaṭṭhaṃ diṭṭhānulomikaṃ kāyakammaṃ nāma. Vacīkammādīsupi eseva nayo. Yathā panettha ‘‘pāṇaṃ hanato adinnaṃ ādiyato micchācāraṃ carato natthi tatonidānaṃ pāpa’’nti yojanā katā, evaṃ vacīkammamanokammesu ‘‘musā bhaṇato, pisuṇaṃ kathentassa, pharusaṃ kathentassa, samphaṃ palapantassa, abhijjhāluno, byāpannacittassa, micchādiṭṭhikassa ca sato natthi tatonidānaṃ pāpa’’nti yojanā kātabbā.

Yā ca cetanātiādīsu diṭṭhisahajātāva cetanā cetanā nāma, diṭṭhisahajātāva patthanā patthanā nāma, cetanāpatthanānaṃ vasena cittaṭṭhapanā paṇidhi nāma, tehi pana cetanādīhi sampayuttā phassādayo saṅkhārā nāma. Diṭṭhi hissa, bhikkhave, pāpikāti yasmā tassa puggalassa diṭṭhi pāpikā lāmikā. Nikkhittanti ropitaṃ. Upādiyatīti gaṇhāti. Kaṭukattāyāti idaṃ purimasseva vevacanaṃ.

‘‘Vaṇṇagandharasūpeto , amboyaṃ ahuvā pure;

Tameva pūjaṃ labhamāno, kenambo kaṭukapphalo.

‘‘Pucimandaparivāro, ambo te dadhivāhana;

Mūlaṃ mūlena saṃsaṭṭhaṃ, sākhā sākhā nisevare;

Asātasannivāsena, tenambo kaṭukapphalo’’ti. (jā. 1.2.71-72) –

Āgataṭṭhāne viya hi idhāpi kaṭukanti tittakaṃ veditabbaṃ. Asātattāyāti amadhurattāya.

Imasmi pana bījūpamasutte ‘‘diṭṭhīti niyatamicchādiṭṭhi gahitā’’ti porāṇakattherā āhaṃsu. Taṃ pana paṭikkhipitvā ‘‘sabbānipi dvāsaṭṭhi diṭṭhigatāni gahitānī’’ti vuttaṃ. Anantarasutte ‘‘pāṇātipātā viramantassa, adinnādānā viramantassa, micchācārā viramantassa natthi tatonidānaṃ puñña’’ntiādinā nayena yathādiṭṭhiyaṃ ṭhitakāyakammādīni yojetvā veditabbāni. Idha pana sammādiṭṭhisahajātā cittaṭṭhapanāva patthanāti veditabbā. Sammādiṭṭhi panettha lokiyalokuttarā kathitā. Sesaṃ sabbattha uttānatthamevāti.

Dutiyavaggavaṇṇanā.

16. Ekadhammapāḷi

(16) 3. Ekadhammapāḷi-tatiyavaggavaṇṇanā

308. Tatiyassa paṭhame micchādiṭṭhikoti ayāthāvadiṭṭhiko. Viparītadassanoti tāyeva micchādiṭṭhiyā viparītadassano. Saddhammā vuṭṭhāpetvāti dasakusalakammapathadhammato vuṭṭhāpetvā. Asaddhammepatiṭṭhāpetīti dasaakusalakammapathasaṅkhāte asaddhamme patiṭṭhāpeti. Ekapuggaloti cettha chahi satthārehi saddhiṃ devadatto ca aññe ca evarūpā veditabbā.

309. Dutiye sammādiṭṭhikoti yāthāvadiṭṭhiko. Aviparītadassanoti tāyeva sammādiṭṭhiyā aviparītadassano. Asaddhammāti dasaakusalakammapathato. Saddhammeti dasakusalakammapathasaṅkhāte saddhamme. Ekapuggaloti cettha anuppanne buddhe cakkavattī rājā sabbaññubodhisattoti evamādayo labbhanti, uppanne buddhe buddho ceva buddhasāvakā ca.

310. Tatiye micchādiṭṭhiparamānīti micchādiṭṭhi paramā etesanti micchādiṭṭhiparamāni. Pañca hi ānantariyakammāni mahāsāvajjāni nāma, tehipi micchādiṭṭhiyeva mahāsāvajjatarāti adhippāyo. Kasmā? Tesañhi paricchedo atthi. Cattāri hi ānantariyakammāni niraye nibbattāpentīti vuttāni . Saṅghabhedakammampi niraye kappaṭṭhitikameva hoti. Evametesaṃ paricchedo atthi, koṭi paññāyati. Niyatamicchādiṭṭhiyā pana paricchedo natthi. Sā hi vaṭṭassa mūlaṃ, tāya samannāgatassa bhavato vuṭṭhānaṃ natthi. Ye tassa sotabbaṃ maññanti, tepi vippaṭipādeti. Tāya ca samannāgatassa neva saggo atthi na maggo. Kappavināse mahājane brahmaloke nibbattepi niyatamicchādiṭṭhiko tattha anibbattitvā piṭṭhicakkavāḷe nibbattati. Kiṃ pana piṭṭhicakkavāḷaṃ na jhāyatīti? Jhāyati, tasmiṃ jhāyamānepi esa ākāse ekasmiṃ okāse paccatiyevāti vadanti.

311. Catutthe makkhalīti ‘‘mā khalī’’ti vacanaṃ upādāya evaṃladdhanāmo titthakaro. Nadīmukheti dvinnaṃ nadīnaṃ samāgataṭṭhāne. Desanāmattamevetaṃ, dvinnaṃ kandarānaṃ, dvinnaṃ udakānaṃ, samuddassa ca, loṇiyā ca, samuddassa ca nadiyā cāti etesampi yassa kassaci samāgataṭṭhānaṃ, aññampi tathārūpaṃ udakaṃ. Khipanti kuminaṃ. Uḍḍeyyāti oḍḍeyya. Manussā hi naḷehi vā ucchūhi vā veḷūhi vā palāsantisalākāya vā ekaṃ dve tayo vā kumbhe gaṇhanappamāṇakuminaṃ katvā mukhavaṭṭiyā yottena bandhitvā nadīmukhaṃ netvā dvīsu passesu khāṇuke koṭṭetvā yottehi tattha bandhanti, taṃ sandhāyetaṃ vuttaṃ. Tasmiñhi paviṭṭhassa khuddakassa macchassāpi mokkho natthi. Anayāyāti avaḍḍhiyā. Byāsanāyāti vināsāya. Makkhali moghapurisoti ayaṃ makkhali gosālo tucchapuriso. Manussakhippaṃ maññe loke uppannoti mahājanassa saggamokkhagamanamagge tattha gamananivāraṇatthaṃ manussakuminaṃ viya loke uppanno.

312. Pañcamādīsu durakkhāte, bhikkhave, dhammavinayeti durakkhātadhammavinayo nāma bāhirakasāsanaṃ. Tattha hi satthāpi asabbaññū hoti, dhammopi durakkhāto, gaṇopi duppaṭipanno. Yo ca samādapetīti yo ācariyapuggalo samādapeti. Yañca samādapetīti yaṃ antevāsikaṃ samādapeti. Yo ca samādapito tathattāya paṭipajjatīti yo antevāsiko ācariyena samādapito tassa vacanaṃ karonto tathābhāvāya paṭipajjati. Bahuṃ apuññaṃ pasavantīti samādapako hi pāṇātipātādīsu jaṅghasataṃ samādapento tesaṃ sabbesampi akusalena samakameva akusalaṃ pāpuṇāti. Tenāha – ‘‘sabbe te bahuṃ apuññaṃ pasavantī’’ti.

313.Svākkhāteti suṭṭhu akkhāte sudesite. Evarūpe hi dhammavinaye satthā ca sabbaññū hoti, dhammo ca svākkhāto, gaṇo ca suppaṭipanno. Sabbe te bahuṃ puññaṃ pasavantīti samādapako hi bhikkhū piṇḍāya paviṭṭhe disvā yāgubhattādīni samādapento sabbesampi dāyakānaṃ kusalena samakaṃ kusalaṃ pāpuṇāti. Tena vuttaṃ – ‘‘bahuṃ puññaṃ pasavantī’’ti.

314.Dāyakena mattā jānitabbāti dāyakapuggalena pamāṇaṃ jānitabbaṃ, pamāṇena dātabbaṃ, pūretvā atirekaṃ na dātabbaṃ. Na dātabbanti hi avatvā pamāṇavasena thokaṃ dātabbanti vuttaṃ. Kasmā? Pūretvā atireke dinnepi hi atirekā manussasampatti vā dibbasampatti vā nibbānasampatti vā natthi. No paṭiggāhakenāti paṭiggāhakassa pana mattaṃ jānitvā paṭiggahaṇakiccaṃ nāma natthi. Kasmā? Tassa hi mattaṃ ñatvā pūretabbā mattapaṭiggahaṇamūlikā appicchapaṭipadā nāma natthi. Yattakaṃ pana labhati, tattakaṃ gahetabbaṃ. Atirekaggahaṇamūlaṃ hissa puttadārabharaṇaṃ bhavissati.

315.Paṭiggāhakena mattā jānitabbāti paṭiggāhakapuggalena pamāṇaṃ jānitabbaṃ. Kathaṃ? Tena hi dāyakassa vaso veditabbo, deyyadhammassa vaso veditabbo, attano thāmo veditabbo. Yadi hi deyyadhammo bahu hoti, dāyako appaṃ dātukāmo, dāyakassa vasena appaṃ gaṇhitabbaṃ. Deyyadhammo appo, dāyako bahuṃ dātukāmo, deyyadhammassa vasena appaṃ gaṇhitabbaṃ. Deyyadhammopi bahu, dāyakopi bahuṃ dātukāmo, attano thāmaṃ ñatvā pamāṇeneva gaṇhitabbaṃ. Evaṃ mattaṃ ñatvā paṭiggaṇhanto hi appicchapaṭipadaṃ pūreti. Anuppannassa lābho uppajjati, uppanno lābho thāvarova hoti. Appasannā pasīdanti, pasannāpi bhiyyo pasādamāpajjanti, mahājanassa cakkhubhūto hoti, sāsanaṃ ciraṭṭhitikaṃ karoti.

Tatrimāni vatthūni – rohaṇajanapade kira kuṭimbiyavihāre eko daharo dubbhikkhasamaye tasmiṃ gāme ekassa kammakārassa gehe bhuñjanatthāya kaṭacchubhattaṃ gahetvā gamanatthāya ca kaṭacchubhattameva labhati. So ekadivasaṃ tasmiṃ gehe ekaṃ āgantukaṃ disvā ekameva kaṭacchubhattaṃ gaṇhi. Athassa ‘‘kena kāraṇenā’’ti vutte tamatthaṃ vatvā so kulaputto pasīditvā ‘‘amhākaṃ kulūpakabhadanto evarūpo nāmā’’ti rājadvāre mittāmaccānaṃ kathesi. Te sabbepi tassa appicchaguṇe pasannā ekadivaseneva saṭṭhi dhurabhattāni ṭhapesuṃ. Evaṃ appiccho anuppannalābhaṃ uppādeti.

Saddhātissamahārājāpi cūḷupaṭṭhākaṃ tissāmaccaṃ vīmaṃsitvā tena ekaṃ tittiraṃ pacāpetvā āharāpesi. Atha paribhogasamaye ‘‘aggaṃ datvā paribhuñjissāmī’’ti aṭṭhakasālapariveṇe mahātherassa bhaṇḍaggāhasāmaṇerassa tittiramaṃsaṃ dento tasmiṃ thokaṃyeva paṭiggaṇhante tassa appicchaguṇe pasīditvā ‘‘pasannosmi, tāta, aṭṭha te dhurabhattāni demī’’ti āha. Mahārāja, upajjhāyassa demīti. Aparānipi aṭṭha demīti. Tāni amhākaṃ ācariyassa demīti. Aparānipi aṭṭha dammīti. Tāni samānupajjhāyānaṃ dammīti. Aparānipi aṭṭha dammīti. Tāni bhikkhusaṅghassa dammīti. Aparānipi aṭṭha dammīti. Sāmaṇero adhivāsesi. Evamassa uppanno lābho thāvaro hoti.

Appasannā pasīdantīti etthapi – dīghabrāhmaṇo kira brāhmaṇe bhojento pañca pañca bhattasarakāni datvā santappetuṃ nāsakkhi. Athekadivasaṃ ‘‘samaṇā kira nāma appicchā’’ti kathaṃ sutvā vīmaṃsanatthāya bhattaṃ gāhāpetvā bhikkhusaṅghassa bhattakiccakaraṇavelāya vihāraṃ gantvā tiṃsamatte bhikkhū bhojanasālāyaṃ bhuñjante disvā ekaṃ bhattasarakaṃ gahetvā saṅghattherassa santikaṃ agamāsi. Thero aṅguliṃ cāletvā thokameva aggahesi. Eteneva niyāmena ekaṃ bhattasarakaṃ sabbesaṃ sampāpuṇi. Tato brāhmaṇo ‘‘saccoyeva etesaṃ samaṇānaṃ guṇo’’ti appicchatāya pasanno sahassaṃ vissajjetvā tasmiṃyeva vihāre cetiyaṃ kāresi. Evaṃ appasannā pasīdanti.

Pasannābhiyyo pasīdantīti ettha vatthunā kiccaṃ natthi. Pasannānañhi appicchaṃ disvā pasādo bhiyyo vaḍḍhatiyeva.

Majjhantikatissattherasadise pana appicche disvā mahājano appiccho bhavituṃ maññatīti appiccho mahājanassa cakkhubhūto nāma hoti.

‘‘Appicchatā, bhikkhave, saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattatī’’ti (a. ni. 1.116-129) vacanato pana appiccho sāsanaṃ ciraṭṭhitikaṃ karoti nāma.

No dāyakenāti svākkhāte dhammavinaye pana dāyakassa pamāṇaṃ ñatvā dātabbakiccaṃ nāma natthi. Yattako deyyadhammo atthi, tattakaṃ avattharitvā dātuṃ vaṭṭati. Avattharitvā dinnakāraṇā hi esa manussasampattiṃ, dibbasampattiṃ, nibbānasampattiñca avattharitvā uttaruttari paṇītapaṇītameva labhati.

316.Yo āraddhavīriyo, so dukkhaṃ viharatīti pañcātapatappanamaruppapātapatanādiccānuparivattana-ukkuṭikappadhānādīni anuyuñjanto diṭṭhe ceva dhamme dukkhaṃ viharati , tasseva bāhirasamaye samādinnassa tapacaraṇassa vipākena niraye uppajjitvā samparāyepi dukkhaṃ viharati.

317.Yo kusīto, so dukkhaṃ viharatīti ayampi diṭṭhe dhamme ceva samparāye ca dukkhaṃ viharati. Kathaṃ? Yassa hi pabbajitakālato paṭṭhāya yoniso manasikāro natthi, buddhavacanaṃ na uggaṇhāti, ācariyupajjhāyavattaṃ na karoti, cetiyaṅgaṇabodhiyaṅgaṇavattaṃ na karoti. Janassa pana saddhādeyyaṃ apaccavekkhitaparibhogena paribhuñjitvā divasaṃ seyyasukhaṃ passasukhaṃ anuyuñjitvā pabuddhakāle tayo vitakke vitakketi. So katipāheneva bhikkhubhāvā cavati? Evaṃ diṭṭhadhamme ca dukkhaṃ viharati. Pabbajitvā pana samaṇadhammassa sammā akatattā ca –

‘‘Kuso yathā duggahito, hatthamevānukantati;

Sāmaññaṃ dupparāmaṭṭhaṃ, nirayāyupakaḍḍhatī’’ti. (dha. pa. 311) –

Apāyasmiṃyeva paṭisandhiṃ gaṇhati. Evaṃ samparāyepi dukkhaṃ viharati.

318.Yokusīto, so sukhaṃ viharatīti kālena kālaṃ vuttappakāre tapacaraṇe kiñci kiñci tapacaraṇaṃ katvā kālena kālaṃ odātavatthavasano mālāgandhavilepanadharo madhurabhojanaṃ bhuñjanto mudukāsu seyyāsu sayanto diṭṭhe dhamme ceva sukhaṃ viharati samparāye ca. So hi tassa tapacaraṇassa gāḷhaṃ aggahitattā nātibahuṃ niraye dukkhaṃ anubhavati. Tasmā samparāye sukhaṃ viharati nāma.

319.Yo āraddhavīriyo, so sukhaṃ viharatīti āraddhavīriyo hi pabbajitakālato paṭṭhāya vattesu paripūrakārī hoti, buddhavacanaṃ uggaṇhāti, yoniso manasikāre kammaṃ karoti. Athassa vattapūraṇañceva uggahitabuddhavacanañca samaṇadhammakiriyañca āvajjentassa cittaṃ pasīdati. Evaṃ diṭṭheva dhamme sukhaṃ viharati. Diṭṭhadhamme pana arahattaṃ pāpuṇituṃ asakkonto nibbattabhave khippābhiñño hotīti samparāyepi sukhaṃ viharati nāma.

320.Seyyathāpibhikkhave, appamattakopi gūtho duggandho hotīti idaṃ suttaṃ aṭṭhuppattiyaṃ vuttaṃ. Kataraaṭṭhuppattiyanti? Navakanipāte (a. ni. 9.12) sattuppādasutta aṭṭhuppattiyaṃ. Tathāgato hi taṃ atthaṃ kathento – ‘‘nava puggalā nirayato muttā, tiracchānayonito muttā, pettivisayato muttā’’ti kathesi. Athassa etadahosi – ‘‘sace kho pana me puttā imaṃ dhammadesanaṃ sutvā khīṇanirayamhā khīṇatiracchānayonikā khīṇapettivisayā khīṇāpāyaduggativinipātāti maññamānā uparimaggaphalatthāya vāyamituṃ na maññeyyuṃ, tesaṃ saṃvegaṃ janessāmī’’ti saṃvegajananatthaṃ ‘‘seyyathāpi, bhikkhave’’ti imaṃ suttamārabhi. Tattha appamattakoti thokamattako parittappamāṇo, antamaso kusaggenapi gahetvā upasiṅghiyamāno duggandhova hoti. Appamattakampi bhavaṃ na vaṇṇemīti appamattakampi kālaṃ bhave paṭisandhiṃ na vaṇṇayāmi. Idānissa upamaṃ dassento āha – antamaso accharāsaṅghātamattampīti. Sabbantimena paricchedena dve aṅguliyo ekato katvā paharaṇamattampi kālanti vuttaṃ hoti. Sesaṃ sabbattha uttānatthamevāti.

Tatiyavaggavaṇṇanā.

16. Ekadhammapāḷi

(16) 4. Ekadhammapāḷi-catutthavaggavaṇṇanā

322. Catutthavaggassa paṭhame jambudīpeti jambuyā paññāto pākaṭo dīpoti jambudīpo. Imassa kira dīpassa saññāṇabhūtā yojanasatubbedhā paṇṇāsayojanasākhā pañcadasayojanāvaṭṭakkhandhā himavantapabbate jātā kappaṭṭhāyinī mahājambū nāma atthi, tāya ayaṃ dīpo jambudīpoti vuccati. Yathā ca imasmiṃ dīpe jamburukkho kappaṭṭhāyī, tathā aparagoyāne kadambarukkho, uttarakurūsu kapparukkho, pubbavidehe sirīsarukkho, asurānaṃ cittapāṭalirukkho, supaṇṇānaṃ simbalirukkho , devānaṃ pāricchattakoti imepi kappaṭṭhāyinova.

‘‘Pāṭalī simbalī jambū, devānaṃ pāricchattako;

Kadambo kapparukkho ca, sirīso bhavati sattamo’’ti.

Ārāmarāmaṇeyyakanti pupphārāmaphalārāmānaṃ rāmaṇeyyakaṃ veḷuvana-jīvakambavana-jetavanapubbārāmasadisaṃ. Taṃ imasmiṃ jambudīpe appamattakaṃ parittakaṃ, na bahukanti attho. Sesapadesupi eseva nayo. Ettha vanarāmaṇeyyakanti nāgavanasālavanacampakavanādisadisaṃ vaṅkapabbatahimavantapabbatapadesādīsu araññavanaṃ veditabbaṃ. Bhūmirāmaṇeyyakanti jetavanavihāramagadhakkhettādisadisaṃ samaṃ bhūmiṭṭhānaṃ. Pokkharaṇirāmaṇeyyakanti jetavanapokkharaṇigaggarāpokkharaṇisadisānaṃ vaṭṭacaturassadīghavaṅkādisaṇṭhānānaṃ pokkharaṇīnaṃ sannivesanaṭṭhānaṃ. Ukkūlavikūlanti ukkūlañca vikūlañca. Tattha ukkūlaṃ unnataṭṭhānaṃ, vikūlaṃ ninnaṭṭhānaṃ. Nadīvidugganti nadīnaṃ bhinnaṭṭhānaṃ taṃ duggamattā nadīvidugganti vuccati. Khāṇukaṇṭakaṭṭhānanti tatthajātakānañceva āhariyamānānañca khāṇukaṇṭakādīnaṃ patiṭṭhānaṭṭhānaṃ. Pabbatavisamanti girivisamaṃ. Ye odakāti ye ca udake jāyanti, teyeva bahutarā. Ito kira suvaṇṇabhūmi sattamattāni yojanasatāni hoti, ekena vātena gacchantī nāvā sattahi ahorattehi gacchati. Athekasmiṃ samaye evaṃ gacchantī nāvā sattāhampi nandiyāvaṭṭamacchapiṭṭheneva gatā. Evaṃ odakānaṃ sattānaṃ bahubhāvo veditabbo.

Apica thalaṭṭhānassa parittabhāvena udakassa ca bahubhāvenāpi ayamattho veditabbo. Yathā hi mahātaḷāke ekova uppalagaccho assa, tassa cattāri ca paṇṇāni, majjhe ca ekaṃ uppalamakulaṃ assa. Evamevaṃ cattāri paṇṇāni viya cattāro dīpā, majjhe uppalamakulaṃ viya sinerupabbato, sesaṃ udakaṃ viya udakaparikkhitto okāso. Tassa mahantabhāvo iddhimantānaṃ pākaṭo hoti. Tesañhi ākāsena gacchantānaṃ cattāro mahādīpā cattāri paṇṇāni viya upaṭṭhahanti, sinerupabbato majjhe uppalamakulaṃ viya, sesaṃ udakaṃ viya udakaparikkhitto okāso. Evaṃ mahante udake jātattā odakāva bahutarā veditabbā.

323. Dutiyādīsu aññatra manussehīti idha cattāro apāyā aññatra manussehīti adhippetā.

Majjhimesu janapadesūti ‘‘puratthimāya disāya gajaṅgalaṃ nāma nigamo, tassa parena mahāsālā, tato parā paccantimā janapadā, orato majjhe. Puratthimadakkhiṇāya disāya sallavatī nāma nadī, tato parā paccantimā janapadā, orato majjhe. Dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato parā paccantimā janapadā, orato majjhe. Pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato parā paccantimā janapadā, orato majjhe. Uttarāya disāya usīraddhajo nāma pabbato, tato parā paccantimā janapadā, orato majjhe’’ti (mahāva. 259) evaṃ paricchinne janapadeti attho. Ayañhi janapado mudiṅgasaṇṭhāno ujukena katthaci asītiyojano hoti, katthaci yojanasatiko, katthaci dviyojanasatiko, majjhena pana tiyojanasatiko, pariyantaparikkhepena navamattayojanasatiko hoti. Ettake ṭhāne buddhapaccekabuddhā mahāsāvakā buddhupaṭṭhākā buddhasāvakā buddhamātā buddhapitā cakkavattī rājāti ime sattā nibbattanti. Apica upādāyupādāyāpi majjhimapadeso labbhati. Sakalopi hi jambudīpo majjhimapadeso nāma, sesadīpā paccantimā janapadā. Tambapaṇṇidīpe anurādhapuraṃ majjhimapadeso nāma, seso paccantoti evaṃ nayo veditabbo.

324.Paññavantoajaḷā aneḷamūgāti ettha kammassakatapaññā, jhānapaññā vipassanāpaññā, maggapaññā, phalapaññāti etāhi samannāgatā paññavanto nāma, amūḷhā ajaḷā nāma. Yesaṃ eḷā mukhato na galati, te aneḷamūgā nāma, aneḷamukhā niddosamukhāti attho. Paṭibalāti samatthā, kāyabalena ceva ñāṇabalena ca samannāgatā. Atthamaññātunti atthānatthaṃ kāraṇākāraṇaṃ jānituṃ. Duppaññāti appaññā nippaññā. Jaḷāti mandā momūhā.

325.Ariyena paññācakkhunāti sahavipassanena maggena. Avijjāgatāti avijjandhakārena samannāgatā.

326.Ye labhanti tathāgataṃ dassanāyāti ye tathāgatassa guṇe jānitvā tathāgataṃ cakkhuviññāṇena passituṃ labhanti.

327.Tathāgatappaveditanti tathāgatena paveditaṃ pakāsetvā kathitaṃ. Savanāyāti sotaviññāṇena sotuṃ.

328.Dhārentīti na pammussanti.

329.Dhātānaṃ dhammānaṃ atthaṃ upaparikkhantīti paguṇāya pāḷiyā atthānatthaṃ upaparikkhanti.

330.Atthamaññāya dhammamaññāyāti aṭṭhakathañca pāḷiñca jānitvā. Dhammānudhammaṃ paṭipajjantīti anulomapaṭipadaṃ pūrenti.

331.Saṃvejanīyesu ṭhānesūti saṃvegajanakesu kāraṇesu. Saṃvijjantīti saṃvegaṃ āpajjanti.

332.Yoniso padahantīti upāyena padhānavīriyaṃ karonti.

333.Vavassaggārammaṇanti vavassaggo vuccati nibbānaṃ, taṃ ārammaṇaṃ karitvāti attho. Labhanti samādhinti maggasamādhiñca phalasamādhiñca pāpuṇanti.

334.Annaggarasaggānanti uttamannānañca uttamarasānañca. Uñchena kapālābhatena yāpentīti uñchācārena vanamūlaphalāphalena vā kapālena ābhatabhattena vā yāpenti. Ettha ca yo kassacideva khādanīyassa bhojanīyassa atthāya citte uppanne taṃkhaṇaṃyeva na taṃ labhati, ayaṃ annaggarasaggānaṃ na lābhī nāma. Yassapi taṃkhaṇaṃyeva labhitvā olokentassa vaṇṇagandharasā amanāpā honti, ayampi annaggarasaggānaṃ na lābhī nāma. Yassa pana vaṇṇagandharasā paṭilabhanti, manāpā honti, ayaṃ annaggarasaggānaṃ lābhī nāma. So uttamakoṭiyā cakkavattī rājā, heṭṭhimakoṭiyā dhammāsoko veditabbo. Saṅkhepato hi yassa bhattassa ekapāti satasahassaṃ agghati, idaṃ annaggarasaggaṃ nāma. Yaṃ pana bhikkhusaṅghaṃ piṇḍāya carantaṃ disvā manussā uttamapaṇītaṃ bhattaṃ denti, idaṃ kiṃ nāmāti? Idaṃ uñchena kapālābhatena yāpente upādāya annaggarasaggaṃ nāma vuccatīti.

335.Attharasassātiādīsu attharaso nāma cattāri sāmaññaphalāni, dhammaraso nāma cattāro maggā, vimuttiraso nāma amatanibbānaṃ. Sesaṃ sabbattha uttānatthamevāti.

Catutthavaggavaṇṇanā.

Jambudīpapeyyālo niṭṭhito.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app