20. Amatavaggavaṇṇanā

20. Amatavaggavaṇṇanā 600-611.Amataṃte, bhikkhave, na paribhuñjantīti maraṇavirahitaṃ nibbānaṃ na paribhuñjantīti attho. Nanu ca nibbānaṃ lokuttaraṃ, kāyagatāsati lokiyā, kathaṃ taṃ paribhuñjantā

ĐỌC BÀI VIẾT

19. Kāyagatāsativaggavaṇṇanā

19. Kāyagatāsativaggavaṇṇanā 563.Cetasāphuṭoti ettha duvidhaṃ pharaṇaṃ āpopharaṇañca dibbacakkhupharaṇañca. Tattha āpokasiṇaṃ samāpajjitvā āpena pharaṇaṃ āpopharaṇaṃ nāma. Evaṃ phuṭepi mahāsamudde sabbā samuddaṅgamā kunnadiyo

ĐỌC BÀI VIẾT

18. Aparaaccharāsaṅghātavaggavaṇṇanā

18. Aparaaccharāsaṅghātavaggavaṇṇanā 382.Accharāsaṅghātamattampīti idampi suttaṃ aggikkhandhūpamaaṭṭhuppattiyaṃyeva (a. ni. 7.72) vuttaṃ. Appanāppattāya hi mettāya vipāke kathāyeva natthi. Tassāyeva aṭṭhuppattiyā ayaṃ desanā āraddhāti

ĐỌC BÀI VIẾT

17. Pasādakaradhammavaggavaṇṇanā

17. Pasādakaradhammavaggavaṇṇanā 366.Addhamidantiādīsu addhanti ekaṃsādhivacanametaṃ, addhā idaṃ lābhānaṃ, ekaṃso esa lābhānanti vuttaṃ hoti. Yadidaṃ āraññikattanti yo esa āraññikabhāvo. Idaṃ vuttaṃ hoti –

ĐỌC BÀI VIẾT

16. Ekadhammapāḷi

16. Ekadhammapāḷi (16) 1. Ekadhammapāḷi-paṭhamavaggavaṇṇanā 296. Ekadhammapāḷiyaṃ ekadhammoti ekasabhāvo. Ekantanibbidāyāti ekantena vaṭṭe nibbindanatthāya ukkaṇṭhanatthāya. Virāgāyāti vaṭṭe virajjanatthāya, rāgādīnaṃ vā kilesānaṃ virajjanāya vigamāya. Nirodhāyāti rāgādīnaṃ nirodhāya

ĐỌC BÀI VIẾT

15. Aṭṭhānapāḷi

15. Aṭṭhānapāḷi (15) 1. Aṭṭhānapāḷi-paṭhamavaggavaṇṇanā 268. Aṭṭhānapāḷiyā aṭṭhānanti hetupaṭikkhepo. Anavakāsoti paccayapaṭikkhepo. Ubhayenāpi kāraṇameva paṭikkhipati. Kāraṇañhi tadāyattavuttitāya attano phalassa ṭhānanti ca avakāsoti ca

ĐỌC BÀI VIẾT

14. Etadaggavaggo

14. Etadaggavaggo (14) 1. Paṭhamaetadaggavaggo Etadaggapadavaṇṇanā 188. Etadaggesu paṭhamavaggassa paṭhame etadagganti etaṃ aggaṃ. Ettha ca ayaṃ aggasaddo ādikoṭikoṭṭhāsaseṭṭhesu dissati. ‘‘Ajjatagge, samma dovārika,

ĐỌC BÀI VIẾT

13. Ekapuggalavaggavaṇṇanā

13. Ekapuggalavaggavaṇṇanā 170. Ekapuggalavaggassa paṭhame ekapuggaloti eko puggalo. Ettha ekoti dutiyādipaṭikkhepattho gaṇanaparicchedo. Puggaloti sammutikathā, na paramatthakathā. Buddhassa hi bhagavato duvidhā desanā – sammutidesanā, paramatthadesanā

ĐỌC BÀI VIẾT

12. Anāpattivaggavaṇṇanā

12. Anāpattivaggavaṇṇanā 150. Dvādasame pana anāpattiṃ āpattītiādīsu ‘‘anāpatti ajānantassa atheyyacittassa namaraṇādhippāyassa anullapanādhippāyassa namocanādhippāyassā’’ti tattha tattha vuttā anāpatti anāpatti nāma, ‘‘jānantassa theyyacittassā’’tiādinā nayena vuttā āpatti āpatti nāma,

ĐỌC BÀI VIẾT

11. Adhammavaggavaṇṇanā

11. Adhammavaggavaṇṇanā 140. Ekādasame vagge adhammaṃ adhammotiādīni vuttanayeneva veditabbāni. Sesamettha uttānamevāti. Adhammavaggavaṇṇanā. TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU

ĐỌC BÀI VIẾT

10. Dutiyapamādādivaggavaṇṇanā

10. Dutiyapamādādivaggavaṇṇanā 98. Dasame ajjhattikanti niyakajjhattavasena ajjhattikaṃ. Aṅganti kāraṇaṃ. Iti karitvāti evaṃ katvā. Idaṃ vuttaṃ hoti – bhikkhave, ajjhattaṃ paccattaṃ attano santāne samuṭṭhitaṃ

ĐỌC BÀI VIẾT

9. Pamādādivaggavaṇṇanā

9. Pamādādivaggavaṇṇanā 81. Navamassāpi paṭhamaṃ aṭṭhuppattiyameva kathitaṃ. Sambahulā kira bhikkhū dhammasabhāyaṃ nisinnā kumbhaghosakaṃ ārabbha ‘‘asukaṃ nāma kulaṃ pubbe appayasaṃ appaparivāraṃ ahosi,

ĐỌC BÀI VIẾT

8. Kalyāṇamittatādivaggavaṇṇanā

8. Kalyāṇamittatādivaggavaṇṇanā 71. Aṭṭhamassa paṭhame kalyāṇamittatāti kalyāṇā mittā assāti kalyāṇamitto, tassa bhāvo kalyāṇamittatā. Sesaṃ vuttapaṭipakkhanayena veditabbaṃ. 72-73. Dutiye anuyogoti yogo payogo. Ananuyogoti ayogo appayogo. Anuyogāti

ĐỌC BÀI VIẾT

7. Vīriyārambhādivaggavaṇṇanā

7. Vīriyārambhādivaggavaṇṇanā 61. Sattamassa paṭhame vīriyārambhoti catukiccassa sammappadhānavīriyassa ārambho, āraddhapaggahitaparipuṇṇavīriyatāti attho. 62. Dutiye mahicchatāti mahālobho. Yaṃ sandhāya vuttaṃ – ‘‘Tattha katamā mahicchatā? Itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi

ĐỌC BÀI VIẾT

6. Accharāsaṅghātavaggavaṇṇanā

6. Accharāsaṅghātavaggavaṇṇanā 51. Chaṭṭhassa paṭhame taṃ assutavā puthujjanoti taṃ bhavaṅgacittaṃ sutavirahito puthujjano. Tattha āgamādhigamābhāvā ñeyyo assutavā iti. Yo hi idaṃ suttaṃ ādito

ĐỌC BÀI VIẾT

5. Paṇihitaacchavaggavaṇṇanā

5. Paṇihitaacchavaggavaṇṇanā 41. Pañcamassa paṭhame seyyathāpīti opammatthe nipāto. Tatra bhagavā katthaci atthena upamaṃ parivāretvā dasseti vatthasutte (ma. ni. 1.70 ādayo) viya, pāricchattakopama-

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app