3. Tatiyakaṇḍavaṇṇanā

3. Tatiyakaṇḍavaṇṇanā 1. Syādi Yassātikamāvaṭṭhitassayoādiakkharasamudāyassa, kintanti āha- ‘ida’miccādi, idanti yathāvuttaṃ syādisamudāyarūpaṃ, avayavena viggaho samudāyo samāsattho, samudāye pavattā saddā avayavesupi vattantīti

ĐỌC BÀI VIẾT

Pañcamakaṇḍa

Pañcamakaṇḍa 1. Tija Khamāvīmaṃsāsūti pakativisesanameva kathamicchitanti āha- ‘sambandhassi’ccādi, padānamaññamaññasambandhassa purisādhīnattāti attho, pakati visesananti tijamāha saddānaṃ visesanaṃ, kimpana pakativisesane phala miccāha-

ĐỌC BÀI VIẾT

Chaṭṭhakaṇḍa

Chaṭṭhakaṇḍa 1. Vatta Tadatthassevāti tassa kriyatthassa. Yo kiriyāsaṅkhāto atto tasseva. Etena ādhārametaṃ kriyatthassāti ñāpeti. Nahiccādinā tadatthasseva visesane kāraṇamāha. Suttaṃvinātiparesaṃviya suttaṃ vinā.

ĐỌC BÀI VIẾT

Payogasiddhipāḷi

Namo tassa bhagavato arahato sammāsambuddhassa. Payogasiddhipāḷi 1. Saññādikaṇḍa Siddha-mbatthuṃ sammā vande Ganthārambhakathā Siddha+miṭṭhadadaṃ buddhaṃ, dhammaṃ maṇiṃva svatthadaṃ; Saṅghañca sādaraṃ natvā, payogasiddhi

ĐỌC BÀI VIẾT

2. Nāmakaṇḍa

2. Nāmakaṇḍa Atha nāmāni vuccante. Taṃ atthābhimukhaṃ namanato, attanā ca+tthassa nāmanato nāmaṃ, dabbābhidhānaṃ. Taṃ duvidhaṃ saliṅgā+liṅgato, anvattharuḷhito ca, tividhaṃ pumi+tthi+napuṃsakaliṅgato, rukkho,

ĐỌC BÀI VIẾT

3. Kārakakaṇḍa

3. Kārakakaṇḍa Atha vibhattīna+matthabhedā vuccante. Tattha ekampi atthaṃ kammādivasena ekattādivasena ca vibhajantīti vibhattiyo, syādayo. Tā pana paṭhamādibhedena sattavidhā. Tā yathā ‘‘paṭhamā+tthamatte’’ti

ĐỌC BÀI VIẾT

4. Samāsakaṇḍa

4. Samāsakaṇḍa Atha nāmānameva aññamaññasambandhīnaṃ samāsoti nāmanissitattā, sayañca nāmikattā nāmānantaraṃ samāso vuccate. 1. Syādi syādine+katthanti Ida+madhikataṃ veditabbaṃ. Pubbe vuttavidhiggahaṇañāyena syādīti tadantassa

ĐỌC BÀI VIẾT

5. Ṇādikaṇḍa

5. Ṇādikaṇḍa Samāso padasaṃkhepo, padapaccayasaṃhitaṃ; Taddhitaṃ nāma hotīti, viññeyyaṃ tesa+mantaraṃ. 1. Ṇo vā+pacce Chaṭṭhīyantā nāmasmā vā ṇapaccayo hoti apacce+bhidheyye. Apaccasaddasambandhittena

ĐỌC BÀI VIẾT

6. Tyādikaṇḍa

6. Tyādikaṇḍa Atha tyādayo kriyāvācīhi dhātūhi vuccante. Kriyaṃ ācikkhatīti ākhyātanti kriyāpadassa pubbācariyasaññā. Kāla+kāraka+purisaparidīpakaṃ kriyālakkhaṇaṃ tyādyantaṃ aliṅgañca, vuttampi ce+taṃ – Yaṃ tikālaṃ

ĐỌC BÀI VIẾT

7. Khādikaṇḍa

7. Khādikaṇḍa Atha dhātūhiyeva bhāva+kamma+kattu+karaṇādisādhanasahitaṃ khādividhānaṃ ārabhīyate – ‘‘Tijamānehi khasā khamāvīmaṃsāsu’’ iccādīhi paccayavidhānañca pararūpadvittādikāriyañca tyādikaṇḍe vuttanayeneva ñātabbaṃ. Titikkhanaṃ titikkhā, ‘‘itthiya+maṇaktikayakayā ca’’

ĐỌC BÀI VIẾT

1. Saññāparibhāsāniddesa-paṭhamapariccheda

Namo tassa bhagavato arahato sammāsambuddhassa Vuttodayaṃ 1. Saññāparibhāsāniddesa-paṭhamapariccheda Ratanattayappaṇāma 1. Nama’tthu jana santāna, tama santāna bhedino; Dhammu’jjalanta rucino, munindo’dāta rocino.

ĐỌC BÀI VIẾT

2. Mattāvuttiniddesa-dutiyapariccheda

2. Mattāvuttiniddesa-dutiyapariccheda Gaṇaniyama 17. Chaṭṭho’khilalahu,jo vā, Gayutā’ññe,cha’ggaṇā,na jo visame,; Ariyāya’ntaḍḍhe lo, chaṭṭho,’nte go,gaṇā cha’ññe. Yatiniyama 18. Paṭhamaḍḍhe chaṭṭho ce, Sabbalahe,’tthā’dilahuni bhavatiyati;

ĐỌC BÀI VIẾT

5. Visamavuttiniddesa-pañcamapariccheda

5. Visamavuttiniddesa-pañcamapariccheda 118. Na’ṭṭhakkharesu pādesu, snā’dimhā yo’ṇṇavā vattaṃ. 119. Samesu sindhuto jena, pathyāvattaṃ pakittitaṃ. 120. Ojesu jena sindhuto, ta’meva vīparītā’di. 121. Na,kāro ce jaladhito, capalāvatta’micce’taṃ.

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app