3. Dhātusaṃyuttaṃ

open all | close all

1. Nānattavaggo

1. Dhātunānattasuttaṃ

85. Sāvatthiyaṃ viharati…pe… ‘‘dhātunānattaṃ vo, bhikkhave, desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Katamañca, bhikkhave, dhātunānattaṃ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghānadhātu gandhadhātu ghānaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu – idaṃ vuccati, bhikkhave, dhātunānatta’’nti. Paṭhamaṃ.

2. Phassanānattasuttaṃ

86. Sāvatthiyaṃ viharati…pe… ‘‘dhātunānattaṃ, bhikkhave, paṭicca uppajjati phassanānattaṃ. Katamañca, bhikkhave, dhātunānattaṃ? Cakkhudhātu sotadhātu ghānadhātu jivhādhātu kāyadhātu manodhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ’’.

‘‘Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ? Cakkhudhātuṃ, bhikkhave, paṭicca uppajjati cakkhusamphasso. Sotadhātuṃ paṭicca… ghānadhātuṃ paṭicca … jivhādhātuṃ paṭicca… kāyadhātuṃ paṭicca… manodhātuṃ paṭicca uppajjati manosamphasso. Evaṃ kho , bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānatta’’nti. Dutiyaṃ.

3. Nophassanānattasuttaṃ

87. Sāvatthiyaṃ viharati…pe… ‘‘dhātunānattaṃ, bhikkhave, paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānattaṃ. Katamañca, bhikkhave, dhātunānattaṃ? Cakkhudhātu…pe… manodhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ’’.

‘‘Kathañca , bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānattaṃ? Cakkhudhātuṃ, bhikkhave, paṭicca uppajjati cakkhusamphasso, no cakkhusamphassaṃ paṭicca uppajjati cakkhudhātu…pe… manodhātuṃ paṭicca uppajjati manosamphasso, no manosamphassaṃ paṭicca uppajjati manodhātu. Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānatta’’nti. Tatiyaṃ.

4. Vedanānānattasuttaṃ

88. Sāvatthiyaṃ viharati…pe… ‘‘dhātunānattaṃ, bhikkhave, paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ. Katamañca, bhikkhave, dhātunānattaṃ? Cakkhudhātu …pe… manodhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ’’.

‘‘Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ? Cakkhudhātuṃ, bhikkhave, paṭicca uppajjati cakkhusamphasso, cakkhusamphassaṃ paṭicca uppajjati cakkhusamphassajā vedanā…pe… manodhātuṃ paṭicca uppajjati manosamphasso, manosamphassaṃ paṭicca uppajjati manosamphassajā vedanā. Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānatta’’nti. Catutthaṃ.

5. Dutiyavedanānānattasuttaṃ

89. Sāvatthiyaṃ viharati…pe… ‘‘dhātunānattaṃ, bhikkhave, paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ, no vedanānānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānattaṃ. Katamañca, bhikkhave, dhātunānattaṃ? Cakkhudhātu…pe… manodhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ’’.

‘‘Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ, no vedanānānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānattaṃ? Cakkhudhātuṃ, bhikkhave, paṭicca uppajjati cakkhusamphasso, cakkhusamphassaṃ paṭicca uppajjati cakkhusamphassajā vedanā, no cakkhusamphassajaṃ vedanaṃ paṭicca uppajjati cakkhusamphasso, no cakkhusamphassaṃ paṭicca uppajjati cakkhudhātu…pe… manodhātuṃ paṭicca uppajjati manosamphasso, manosamphassaṃ paṭicca uppajjati manosamphassajā vedanā, no manosamphassajaṃ vedanaṃ paṭicca uppajjati manosamphasso, no manosamphassaṃ paṭicca uppajjati manodhātu. Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ, no vedanānānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānatta’’nti. Pañcamaṃ.

6. Bāhiradhātunānattasuttaṃ

90. Sāvatthiyaṃ viharati…pe… ‘‘dhātunānattaṃ vo, bhikkhave, desessāmi. Taṃ suṇātha…pe… katamañca, bhikkhave, dhātunānattaṃ? Rūpadhātu saddadhātu gandhadhātu rasadhātu phoṭṭhabbadhātu dhammadhātu – idaṃ vuccati, bhikkhave, dhātunānatta’’nti. Chaṭṭhaṃ.

7. Saññānānattasuttaṃ

91. Sāvatthiyaṃ viharati…pe… ‘‘bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – ‘‘dhātunānattaṃ, bhikkhave, paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ. Katamañca, bhikkhave, dhātunānattaṃ? Rūpadhātu…pe… dhammadhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ’’.

‘‘Kathañca , bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ?

‘‘Rūpadhātuṃ, bhikkhave, paṭicca uppajjati rūpasaññā , rūpasaññaṃ paṭicca uppajjati rūpasaṅkappo, rūpasaṅkappaṃ paṭicca uppajjati rūpacchando, rūpacchandaṃ paṭicca uppajjati rūpapariḷāho, rūpapariḷāhaṃ paṭicca uppajjati rūpapariyesanā…pe… dhammadhātuṃ paṭicca uppajjati dhammasaññā, dhammasaññaṃ paṭicca uppajjati dhammasaṅkappo, dhammasaṅkappaṃ paṭicca uppajjati dhammacchando, dhammacchandaṃ paṭicca uppajjati dhammapariḷāho, dhammapariḷāhaṃ paṭicca uppajjati dhammapariyesanā.

‘‘Evaṃ, kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānatta’’nti. Sattamaṃ.

8. Nopariyesanānānattasuttaṃ

92. Sāvatthiyaṃ viharati…pe… ‘‘dhātunānattaṃ, bhikkhave, paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ; no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ , no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ, no chandanānattaṃ paṭicca uppajjati saṅkappanānattaṃ , no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānattaṃ. Katamañca, bhikkhave, dhātunānattaṃ? Rūpadhātu…pe… dhammadhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ’’.

‘‘Kathañca , bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati…pe… pariyesanānānattaṃ; no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ, no chandanānattaṃ paṭicca uppajjati saṅkappanānattaṃ, no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānattaṃ?

‘‘Rūpadhātuṃ, bhikkhave, paṭicca uppajjati rūpasaññā…pe… dhammadhātuṃ paṭicca uppajjati dhammasaññā, dhammasaññaṃ paṭicca uppajjati…pe… dhammapariyesanā; no dhammapariyesanaṃ paṭicca uppajjati dhammapariḷāho, no dhammapariḷāhaṃ paṭicca uppajjati dhammacchando, no dhammacchandaṃ paṭicca uppajjati dhammasaṅkappo, no dhammasaṅkappaṃ paṭicca uppajjati dhammasaññā, no dhammasaññaṃ paṭicca uppajjati dhammadhātu.

‘‘Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati…pe… pariyesanānānattaṃ; no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ, no chandanānattaṃ paṭicca uppajjati saṅkappanānattaṃ, no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānatta’’nti. Aṭṭhamaṃ.

9. Bāhiraphassanānattasuttaṃ

93. Sāvatthiyaṃ viharati…pe… ‘‘dhātunānattaṃ, bhikkhave, paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati phassanānattaṃ , phassanānattaṃ paṭicca uppajjati vedanānānattaṃ, vedanānānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ , pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ. Katamañca, bhikkhave, dhātunānattaṃ? Rūpadhātu…pe… dhammadhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ’’.

‘‘Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati…pe… lābhanānattaṃ?

‘‘Rūpadhātuṃ, bhikkhave, paṭicca uppajjati rūpasaññā, rūpasaññaṃ paṭicca uppajjati rūpasaṅkappo, rūpasaṅkappaṃ paṭicca uppajjati rūpasamphasso, rūpasamphassaṃ paṭicca uppajjati rūpasamphassajā vedanā, rūpasamphassajaṃ vedanaṃ paṭicca uppajjati rūpacchando, rūpacchandaṃ paṭicca uppajjati rūpapariḷāho, rūpapariḷāhaṃ paṭicca uppajjati rūpapariyesanā, rūpapariyesanaṃ paṭicca uppajjati rūpalābho…pe… dhammadhātuṃ paṭicca uppajjati dhammasaññā, dhammasaññaṃ paṭicca uppajjati dhammasaṅkappo, dhammasaṅkappaṃ paṭicca uppajjati dhammasamphasso, dhammasamphassaṃ paṭicca uppajjati dhammasamphassajā vedanā, dhammasamphassajaṃ vedanaṃ paṭicca uppajjati dhammacchando, dhammacchandaṃ paṭicca uppajjati dhammapariḷāho, dhammapariḷāhaṃ paṭicca uppajjati dhammapariyesanā, dhammapariyesanaṃ paṭicca uppajjati dhammalābho .

‘‘Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati…pe… pariyesanānānattaṃ, pariyesanānānattaṃ paṭicca uppajjati lābhanānatta’’nti. Navamaṃ.

10. Dutiyabāhiraphassanānattasuttaṃ

94. Sāvatthiyaṃ viharati…pe… ‘‘dhātunānattaṃ, bhikkhave, paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ , phassa… vedanā… chanda… pariḷāha… pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ; no lābhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ, no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, no pariḷāhanānattaṃ paṭicca uppajjati…pe… chanda… vedanā… phassa… saṅkappa… saññānānattaṃ , no saññānānattaṃ paṭicca uppajjati dhātunānattaṃ. Katamañca, bhikkhave, dhātunānattaṃ? Rūpadhātu…pe… dhammadhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ’’.

‘‘Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ? Phassa… vedanā… chanda… pariḷāha… pariyesanā… lābha… no lābhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ, no pariyesanānānattaṃ paṭicca uppajjati pariḷāha… chanda… vedanā… phassa… no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānattaṃ?

‘‘Rūpadhātuṃ, bhikkhave, paṭicca uppajjati rūpasaññā…pe… dhammadhātuṃ paṭicca uppajjati dhammasaññā, dhammasaññaṃ paṭicca uppajjati…pe… dhammapariyesanā, dhammapariyesanaṃ paṭicca uppajjati dhammalābho; no dhammalābhaṃ paṭicca uppajjati dhammapariyesanā, no dhammapariyesanaṃ paṭicca uppajjati dhammapariḷāho , no dhammapariḷāhaṃ paṭicca uppajjati dhammacchando, no dhammacchandaṃ paṭicca uppajjati dhammasamphassajā vedanā, no dhammasamphassajaṃ vedanaṃ paṭicca uppajjati dhammasamphasso, no dhammasamphassaṃ paṭicca uppajjati dhammasaṅkappo, no dhammasaṅkappaṃ paṭicca uppajjati dhammasaññā, no dhammasaññaṃ paṭicca uppajjati dhammadhātu.

‘‘Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati…pe… saṅkappa… phassa… vedanā… chanda… pariḷāha… pariyesanā… lābha… no lābhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ, no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ, no chandanānattaṃ paṭicca uppajjati vedanānānattaṃ, no vedanānānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati saṅkappanānattaṃ, no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānatta’’nti. Dasamaṃ.

Nānattavaggo paṭhamo.

Tassuddānaṃ –

Dhātuphassañca no cetaṃ, vedanā apare duve;

Etaṃ ajjhattapañcakaṃ, dhātusaññañca no cetaṃ;

Phassassa apare duve, etaṃ bāhirapañcakanti.

2. Dutiyavaggo

1. Sattadhātusuttaṃ

95. Sāvatthiyaṃ viharati…pe… ‘‘sattimā , bhikkhave, dhātuyo. Katamā satta? Ābhādhātu, subhadhātu, ākāsānañcāyatanadhātu, viññāṇañcāyatanadhātu, ākiñcaññāyatanadhātu, nevasaññānāsaññāyatanadhātu, saññāvedayitanirodhadhātu – imā kho, bhikkhave, satta dhātuyo’’ti.

Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – ‘‘yā cāyaṃ, bhante, ābhādhātu yā ca subhadhātu yā ca ākāsānañcāyatanadhātu yā ca viññāṇañcāyatanadhātu yā ca ākiñcaññāyatanadhātu yā ca nevasaññānāsaññāyatanadhātu yā ca saññāvedayitanirodhadhātu – imā nu kho, bhante, dhātuyo kiṃ paṭicca paññāyantī’’ti?

‘‘Yāyaṃ, bhikkhu, ābhādhātu – ayaṃ dhātu andhakāraṃ paṭicca paññāyati. Yāyaṃ, bhikkhu, subhadhātu – ayaṃ dhātu asubhaṃ paṭicca paññāyati. Yāyaṃ, bhikkhu, ākāsānañcāyatanadhātu – ayaṃ dhātu rūpaṃ paṭicca paññāyati. Yāyaṃ, bhikkhu, viññāṇañcāyatanadhātu – ayaṃ dhātu ākāsānañcāyatanaṃ paṭicca paññāyati. Yāyaṃ, bhikkhu, ākiñcaññāyatanadhātu – ayaṃ dhātu viññāṇañcāyatanaṃ paṭicca paññāyati. Yāyaṃ, bhikkhu, nevasaññānāsaññāyatanadhātu – ayaṃ dhātu ākiñcaññāyatanaṃ paṭicca paññāyati. Yāyaṃ, bhikkhu, saññāvedayitanirodhadhātu – ayaṃ dhātu nirodhaṃ paṭicca paññāyatī’’ti.

‘‘Yā cāyaṃ , bhante, ābhādhātu yā ca subhadhātu yā ca ākāsānañcāyatanadhātu yā ca viññāṇañcāyatanadhātu yā ca ākiñcaññāyatanadhātu yā ca nevasaññānāsaññāyatanadhātu yā ca saññāvedayitanirodhadhātu – imā nu kho, bhante, dhātuyo kathaṃ samāpatti pattabbā’’ti?

‘‘Yā cāyaṃ, bhikkhu, ābhādhātu yā ca subhadhātu yā ca ākāsānañcāyatanadhātu yā ca viññāṇañcāyatanadhātu yā ca ākiñcaññāyatanadhātu – imā dhātuyo saññāsamāpatti pattabbā. Yāyaṃ, bhikkhu, nevasaññānāsaññāyatanadhātu – ayaṃ dhātu saṅkhārāvasesasamāpatti pattabbā . Yāyaṃ, bhikkhu, saññāvedayitanirodhadhātu – ayaṃ dhātu nirodhasamāpatti pattabbā’’ti. Paṭhamaṃ.

2. Sanidānasuttaṃ

96. Sāvatthiyaṃ viharati…pe… ‘‘sanidānaṃ, bhikkhave, uppajjati kāmavitakko, no anidānaṃ; sanidānaṃ uppajjati byāpādavitakko, no anidānaṃ; sanidānaṃ uppajjati vihiṃsāvitakko, no anidānaṃ’’.

‘‘Kathañca, bhikkhave, sanidānaṃ uppajjati kāmavitakko, no anidānaṃ; sanidānaṃ uppajjati byāpādavitakko, no anidānaṃ; sanidānaṃ uppajjati vihiṃsāvitakko, no anidānaṃ? Kāmadhātuṃ, bhikkhave, paṭicca uppajjati kāmasaññā, kāmasaññaṃ paṭicca uppajjati kāmasaṅkappo, kāmasaṅkappaṃ paṭicca uppajjati kāmacchando, kāmacchandaṃ paṭicca uppajjati kāmapariḷāho, kāmapariḷāhaṃ paṭicca uppajjati kāmapariyesanā. Kāmapariyesanaṃ, bhikkhave, pariyesamāno assutavā puthujjano tīhi ṭhānehi micchā paṭipajjati – kāyena, vācāya, manasā.

‘‘Byāpādadhātuṃ, bhikkhave, paṭicca uppajjati byāpādasaññā, byāpādasaññaṃ paṭicca uppajjati byāpādasaṅkappo…pe… byāpādacchando… byāpādapariḷāho… byāpādapariyesanā… byāpādapariyesanaṃ, bhikkhave, pariyesamāno assutavā puthujjano tīhi ṭhānehi micchā paṭipajjati – kāyena, vācāya, manasā.

‘‘Vihiṃsādhātuṃ , bhikkhave, paṭicca uppajjati vihiṃsāsaññā; vihiṃsāsaññaṃ paṭicca uppajjati vihiṃsāsaṅkappo…pe… vihiṃsāchando… vihiṃsāpariḷāho… vihiṃsāpariyesanā… vihiṃsāpariyesanaṃ, bhikkhave , pariyesamāno assutavā puthujjano tīhi ṭhānehi micchā paṭipajjati – kāyena, vācāya, manasā.

‘‘Seyyathāpi, bhikkhave, puriso ādittaṃ tiṇukkaṃ sukkhe tiṇadāye nikkhipeyya; no ce hatthehi ca pādehi ca khippameva nibbāpeyya. Evañhi, bhikkhave, ye tiṇakaṭṭhanissitā pāṇā te anayabyasanaṃ āpajjeyyuṃ. Evameva kho, bhikkhave, yo hi koci samaṇo vā brāhmaṇo vā uppannaṃ visamagataṃ saññaṃ na khippameva pajahati vinodeti byantīkaroti anabhāvaṃ gameti, so diṭṭhe ceva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ; kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā.

‘‘Sanidānaṃ, bhikkhave, uppajjati nekkhammavitakko, no anidānaṃ; sanidānaṃ uppajjati abyāpādavitakko, no anidānaṃ; sanidānaṃ uppajjati avihiṃsāvitakko, no anidānaṃ.

‘‘Kathañca, bhikkhave, sanidānaṃ uppajjati nekkhammavitakko, no anidānaṃ; sanidānaṃ uppajjati abyāpādavitakko, no anidānaṃ; sanidānaṃ uppajjati avihiṃsāvitakko, no anidānaṃ? Nekkhammadhātuṃ, bhikkhave, paṭicca uppajjati nekkhammasaññā, nekkhammasaññaṃ paṭicca uppajjati nekkhammasaṅkappo, nekkhammasaṅkappaṃ paṭicca uppajjati nekkhammacchando, nekkhammacchandaṃ paṭicca uppajjati nekkhammapariḷāho, nekkhammapariḷāhaṃ paṭicca uppajjati nekkhammapariyesanā; nekkhammapariyesanaṃ, bhikkhave, pariyesamāno sutavā ariyasāvako tīhi ṭhānehi sammā paṭipajjati – kāyena, vācāya, manasā.

‘‘Abyāpādadhātuṃ, bhikkhave, paṭicca uppajjati abyāpādasaññā, abyāpādasaññaṃ paṭicca uppajjati abyāpādasaṅkappo…pe… abyāpādacchando… abyāpādapariḷāho… abyāpādapariyesanā, abyāpādapariyesanaṃ, bhikkhave, pariyesamāno sutavā ariyasāvako tīhi ṭhānehi sammā paṭipajjati – kāyena, vācāya, manasā.

‘‘Avihiṃsādhātuṃ , bhikkhave, paṭicca uppajjati avihiṃsāsaññā , avihiṃsāsaññaṃ paṭicca uppajjati avihiṃsāsaṅkappo, avihiṃsāsaṅkappaṃ paṭicca uppajjati avihiṃsāchando, avihiṃsāchandaṃ paṭicca uppajjati avihiṃsāpariḷāho, avihiṃsāpariḷāhaṃ paṭicca uppajjati avihiṃsāpariyesanā; avihiṃsāpariyesanaṃ, bhikkhave, pariyesamāno sutavā ariyasāvako tīhi ṭhānehi sammā paṭipajjati – kāyena, vācāya, manasā.

‘‘Seyyathāpi, bhikkhave, puriso ādittaṃ tiṇukkaṃ sukkhe tiṇadāye nikkhipeyya; tamenaṃ hatthehi ca pādehi ca khippameva nibbāpeyya. Evañhi, bhikkhave, ye tiṇakaṭṭhanissitā pāṇā te na anayabyasanaṃ āpajjeyyuṃ. Evameva kho, bhikkhave, yo hi koci samaṇo vā brāhmaṇo vā uppannaṃ visamagataṃ saññaṃ khippameva pajahati vinodeti byantīkaroti anabhāvaṃ gameti, so diṭṭhe ceva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ; kāyassa ca bhedā paraṃ maraṇā sugati pāṭikaṅkhā’’ti. Dutiyaṃ.

3. Giñjakāvasathasuttaṃ

97. Ekaṃ samayaṃ bhagavā ñātike viharati giñjakāvasathe. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Dhātuṃ, bhikkhave, paṭicca uppajjati saññā, uppajjati diṭṭhi, uppajjati vitakko’’ti. Evaṃ vutte, āyasmā kaccāno [saddho kaccāno (ka.)] bhagavantaṃ etadavoca – ‘‘yāyaṃ, bhante, diṭṭhi – ‘asammāsambuddhesu sammāsambuddhā’ti, ayaṃ nu kho, bhante, diṭṭhi kiṃ paṭicca paññāyatī’’ti?

‘‘Mahati kho esā, kaccāna, dhātu yadidaṃ avijjādhātu. Hīnaṃ , kaccāna, dhātuṃ paṭicca uppajjati hīnā saññā, hīnā diṭṭhi, hīno vitakko, hīnā cetanā, hīnā patthanā, hīno paṇidhi, hīno puggalo, hīnā vācā; hīnaṃ ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti; hīnā tassa upapattīti vadāmi.

‘‘Majjhimaṃ , kaccāna, dhātuṃ paṭicca uppajjati majjhimā saññā, majjhimā diṭṭhi, majjhimo vitakko, majjhimā cetanā, majjhimā patthanā, majjhimo paṇidhi, majjhimo puggalo, majjhimā vācā; majjhimaṃ ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti; majjhimā tassa upapattīti vadāmi.

‘‘Paṇītaṃ, kaccāna, dhātuṃ paṭicca uppajjati paṇītā saññā, paṇītā diṭṭhi, paṇīto vitakko, paṇītā cetanā, paṇītā patthanā, paṇīto paṇidhi, paṇīto puggalo, paṇītā vācā; paṇītaṃ ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti; paṇītā tassa upapattīti vadāmī’’ti. Tatiyaṃ.

4. Hīnādhimuttikasuttaṃ

98. Sāvatthiyaṃ viharati…pe… ‘‘dhātusova [dhātuso (sī. pī.) ayañca paṭhamārambhavākyeyeva, na sabbattha. tīsu pana addhāsu ca upamāsaṃsandananigamanaṭṭhāne ca idaṃ pāṭhanānattaṃ natthi], bhikkhave, sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti; kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti’’.

‘‘Atītampi kho [khosaddo sī. syā. kaṃ. pī. potthakesu natthi], bhikkhave, addhānaṃ dhātusova [īdisesu ṭhānesu pāṭhanānattaṃ natthi] sattā saṃsandiṃsu samiṃsu. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu; kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu.

‘‘Anāgatampi kho [khosaddo sī. syā. kaṃ. pī. potthakesu natthi], bhikkhave, addhānaṃ dhātusova [īdisesu ṭhānesu pāṭhanānattaṃ natthi] sattā saṃsandissanti samessanti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandissanti samessanti; kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandissanti samessanti.

‘‘Etarahipi kho [khosaddo sī. syā. kaṃ. pī. potthakesu natthi], bhikkhave, paccuppannaṃ addhānaṃ dhātusova [īdisesu ṭhānesu pāṭhanānattaṃ natthi] sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti; kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samentī’’ti. Catutthaṃ.

5. Caṅkamasuttaṃ

99. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena āyasmā sāriputto sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati; āyasmāpi kho mahāmoggallāno sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati; āyasmāpi kho mahākassapo sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati; āyasmāpi kho anuruddho sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati; āyasmāpi kho puṇṇo mantāniputto sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati; āyasmāpi kho upāli sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati; āyasmāpi kho ānando sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati; devadattopi kho sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati.

Atha kho bhagavā bhikkhū āmantesi – ‘‘passatha no tumhe, bhikkhave, sāriputtaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamanta’’nti? ‘‘Evaṃ, bhante’’. ‘‘Sabbe kho ete, bhikkhave, bhikkhū mahāpaññā. Passatha no tumhe, bhikkhave, moggallānaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamanta’’nti? ‘‘Evaṃ, bhante’’. ‘‘Sabbe kho ete, bhikkhave, bhikkhū mahiddhikā. Passatha no tumhe, bhikkhave, kassapaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamanta’’nti? ‘‘Evaṃ , bhante’’. ‘‘Sabbe kho ete, bhikkhave, bhikkhū dhutavādā. Passatha no tumhe, bhikkhave, anuruddhaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamanta’’nti? ‘‘Evaṃ, bhante’’. ‘‘Sabbe kho ete, bhikkhave, bhikkhū dibbacakkhukā. Passatha no tumhe, bhikkhave, puṇṇaṃ mantāniputtaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamanta’’nti? ‘‘Evaṃ, bhante’’. ‘‘Sabbe kho ete, bhikkhave, bhikkhū dhammakathikā. Passatha no tumhe, bhikkhave, upāliṃ sambahulehi bhikkhūhi saddhiṃ caṅkamanta’’nti? ‘‘Evaṃ, bhante’’. ‘‘Sabbe kho ete, bhikkhave, bhikkhū vinayadharā. Passatha no tumhe, bhikkhave, ānandaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamanta’’nti? ‘‘Evaṃ, bhante’’. ‘‘Sabbe kho ete, bhikkhave, bhikkhū bahussutā. Passatha no tumhe, bhikkhave, devadattaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamanta’’nti? ‘‘Evaṃ, bhante’’. ‘‘Sabbe kho ete, bhikkhave, bhikkhū pāpicchā’’.

‘‘Dhātusova, bhikkhave, sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti; kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti. Atītampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu; kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu.

‘‘Anāgatampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandissanti samessanti; kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandissanti samessanti.

‘‘Etarahipi kho, bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti; kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samentī’’ti. Pañcamaṃ.

6. Sagāthāsuttaṃ

100. Sāvatthiyaṃ viharati…pe… ‘‘dhātusova, bhikkhave, sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti. Atītampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu’’.

‘‘Anāgatampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandissanti samessanti.

‘‘Etarahipi kho, bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti.

‘‘Seyyathāpi, bhikkhave, gūtho gūthena saṃsandati sameti; muttaṃ muttena saṃsandati sameti; kheḷo kheḷena saṃsandati sameti; pubbo pubbena saṃsandati sameti; lohitaṃ lohitena saṃsandati sameti ; evameva kho, bhikkhave, dhātusova [sabbatthapi evameva dissati] sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti. Atītampi kho addhānaṃ…pe… anāgatampi kho addhānaṃ…pe… etarahipi kho paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti.

‘‘Dhātusova bhikkhave, sattā saṃsandanti samenti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti. Atītampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu.

‘‘Anāgatampi kho, bhikkhave, addhānaṃ…pe… etarahipi kho, bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti.

‘‘Seyyathāpi, bhikkhave, khīraṃ khīrena saṃsandati sameti; telaṃ telena saṃsandati sameti; sappi sappinā saṃsandati sameti; madhu madhunā saṃsandati sameti; phāṇitaṃ phāṇitena saṃsandati sameti; evameva kho, bhikkhave, dhātusova sattā saṃsandanti samenti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti. Atītampi kho addhānaṃ… anāgatampi kho addhānaṃ… etarahipi kho paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samentī’’ti.

Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

‘‘Saṃsaggā vanatho jāto, asaṃsaggena chijjati;

Parittaṃ dārumāruyha, yathā sīde mahaṇṇave.

‘‘Evaṃ kusītamāgamma, sādhujīvipi sīdati;

Tasmā taṃ parivajjeyya, kusītaṃ hīnavīriyaṃ.

‘‘Pavivittehi ariyehi, pahitattehi jhāyīhi [jhāyihi (sī.), jhāyibhi (syā. kaṃ.)];

Niccaṃ āraddhavīriyehi, paṇḍitehi sahāvase’’ti.

7. Assaddhasaṃsandanasuttaṃ

101. Sāvatthiyaṃ viharati…pe… ‘‘dhātusova, bhikkhave, sattā saṃsandanti samenti. Assaddhā assaddhehi saddhiṃ saṃsandanti samenti; ahirikā ahirikehi saddhiṃ saṃsandanti samenti; anottappino anottappīhi saddhiṃ saṃsandanti samenti; appassutā appassutehi saddhiṃ saṃsandanti samenti; kusītā kusītehi saddhiṃ saṃsandanti samenti; muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti’’.

‘‘Atītampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Assaddhā assaddhehi saddhiṃ saṃsandiṃsu samiṃsu; ahirikā ahirikehi saddhiṃ saṃsandiṃsu samiṃsu; anottappino anottappīhi saddhiṃ saṃsandiṃsu samiṃsu; appassutā appassutehi saddhiṃ saṃsandiṃsu samiṃsu; kusītā kusītehi saddhiṃ saṃsandiṃsu samiṃsu; muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandiṃsu samiṃsu; duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu.

‘‘Anāgatampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti. Assaddhā assaddhehi saddhiṃ saṃsandissanti samessanti; ahirikā ahirikehi saddhiṃ saṃsandissanti samessanti; anottappino anottappīhi saddhiṃ…pe… appassutā appassutehi saddhiṃ…pe… kusītā kusītehi saddhiṃ…pe… muṭṭhassatino muṭṭhassatīhi saddhiṃ…pe… duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti.

‘‘Etarahipi kho, bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Assaddhā assaddhehi saddhiṃ saṃsandanti samenti; ahirikā ahirikehi saddhiṃ…pe… anottappino anottappīhi saddhiṃ…pe… appassutā appassutehi saddhiṃ…pe… kusītā kusītehi saddhiṃ…pe… muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti.

‘‘Dhātusova, bhikkhave, sattā saṃsandanti samenti. Saddhā saddhehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ saṃsandanti samenti; ottappino ottappīhi saddhiṃ saṃsandanti samenti; bahussutā bahussutehi saddhiṃ saṃsandanti samenti; āraddhavīriyā āraddhavīriyehi saddhiṃ saṃsandanti samenti; upaṭṭhitassatino upaṭṭhitassatīhi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samenti. Atītampi kho, bhikkhave, addhānaṃ…pe… anāgatampi kho, bhikkhave…pe… etarahipi kho, bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Saddhā saddhehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samentī’’ti. Sattamaṃ.

8. Assaddhamūlakasuttaṃ

102. Sāvatthiyaṃ viharati…pe… ‘‘dhātusova, bhikkhave, sattā saṃsandanti samenti. Assaddhā assaddhehi saddhiṃ saṃsandanti samenti; ahirikā ahirikehi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; saddhā saddhehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samenti. Atītampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu…pe… anāgatampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti…pe….

‘‘Etarahipi kho, bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Assaddhā assaddhehi saddhiṃ saṃsandanti samenti; ahirikā ahirikehi saddhiṃ saṃsandanti samenti, duppaññā duppaññehi saddhiṃ saṃsandanti samenti; saddhā saddhehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samentīti. (1)

‘‘Dhātusova, bhikkhave, sattā saṃsandanti samenti. Assaddhā assaddhehi saddhiṃ saṃsandanti samenti; anottappino anottappīhi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti ; saddhā saddhehi saddhiṃ saṃsandanti samenti; ottappino ottappīhi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samenti…pe… paṭhamavāro viya vitthāretabbo. (2)

‘‘Dhātusova , bhikkhave…pe… assaddhā assaddhehi saddhiṃ saṃsandanti samenti; appassutā appassutehi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; saddhā saddhehi saddhiṃ saṃsandanti samenti; bahussutā bahussutehi saddhiṃ saṃsandanti samenti, paññavanto paññavantehi saddhiṃ saṃsandanti samenti…pe… . (3)

‘‘Dhātusova, bhikkhave…pe… assaddhā assaddhehi saddhiṃ saṃsandanti samenti; kusītā kusītehi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; saddhā saddhehi saddhiṃ saṃsandanti samenti; āraddhavīriyā āraddhavīriyehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samenti…pe…. (4)

‘‘Dhātusova , bhikkhave…pe… assaddhā assaddhehi saddhiṃ saṃsandanti samenti; muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; saddhā saddhehi saddhiṃ saṃsandanti samenti; upaṭṭhitassatino upaṭṭhitassatīhi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samentīti…pe…. Aṭṭhamaṃ. (5)

9. Ahirikamūlakasuttaṃ

103. Sāvatthiyaṃ viharati…pe… ‘‘dhātusova…pe… ahirikā ahirikehi saddhiṃ saṃsandanti samenti, anottappino anottappīhi saddhiṃ saṃsandanti samenti , duppaññā duppaññehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ sasandanti samenti, ottappino ottappīhi saddhiṃ saṃsandanti samenti, paññavanto paññavantehi saddhiṃ saṃsandanti samenti…pe… . (1)

‘‘Ahirikā ahirikehi saddhiṃ saṃsandanti samenti, appassutā appassutehi saddhiṃ saṃsandanti samenti, duppaññā duppaññehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ saṃsandanti samenti, bahussutā bahussutehi saddhiṃ saṃsandanti samenti, paññavanto paññavantehi saddhiṃ saṃsandanti samenti…pe…. (2)

‘‘Ahirikā ahirikehi saddhiṃ saṃsandanti samenti, kusītā kusītehi saddhiṃ saṃsandanti samenti, duppaññā duppaññehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ saṃsandanti samenti, āraddhavīriyā āraddhavīriyehi saddhiṃ saṃsandanti samenti, paññavanto paññavantehi saddhiṃ saṃsandanti samenti…pe…. (3)

‘‘Ahirikā ahirikehi saddhiṃ saṃsandanti samenti, muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti, duppaññā duppaññehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ saṃsandanti samenti, upaṭṭhitassatino upaṭṭhitassatīhi saddhiṃ saṃsandanti samenti, paññavanto paññavantehi saddhiṃ saṃsandanti samentīti…pe…. Navamaṃ. (4)

10. Anottappamūlakasuttaṃ

104. Sāvatthiyaṃ viharati…pe… ‘‘dhātusova , bhikkhave, sattā saṃsandanti samenti. Anottappino anottappīhi saddhiṃ saṃsandanti samenti; appassutā appassutehi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; ottappino ottappīhi saddhiṃ saṃsandanti samenti; bahussutā bahussutehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samenti…pe…. (1)

‘‘Anottappino anottappīhi saddhiṃ saṃsandanti samenti; kusītā kusītehi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; ottappino ottappīhi saddhiṃ saṃsandanti samenti; āraddhavīriyā āraddhavīriyehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samenti…pe…. (2)

‘‘Anottappino anottappīhi saddhiṃ saṃsandanti samenti; muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; ottappino ottappīhi saddhiṃ saṃsandanti samenti; upaṭṭhitassatino upaṭṭhitassatīhi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samentīti…pe…. Dasamaṃ. (3)

11. Appassutamūlakasuttaṃ

105. Sāvatthiyaṃ viharati…pe… ‘‘dhātusova, bhikkhave, sattā saṃsandanti samenti. Appassutā appassutehi saddhiṃ saṃsandanti samenti; kusītā kusītehi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; bahussutā bahussutehi saddhiṃ saṃsandanti samenti; āraddhavīriyā āraddhavīriyehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samenti…pe…. (1)

‘‘Appassutā appassutehi saddhiṃ saṃsandanti samenti; muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; bahussutā bahussutehi saddhiṃ saṃsandanti samenti; upaṭṭhitassatino upaṭṭhitassatīhi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samentīti…pe…. Ekādasamaṃ. (2)

12. Kusītamūlakasuttaṃ

106. Sāvatthiyaṃ viharati…pe… ‘‘dhātusova, bhikkhave, sattā saṃsandanti samenti. Kusītā kusītehi saddhiṃ saṃsandanti samenti; muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; āraddhavīriyā āraddhavīriyehi saddhiṃ saṃsandanti samenti; upaṭṭhitassatino upaṭṭhitassatīhi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samentīti…pe…. Dvādasamaṃ.

Dutiyo vaggo.

Tassuddānaṃ –

Sattimā sanidānañca, giñjakāvasathena ca;

Hīnādhimutti caṅkamaṃ, sagāthā assaddhasattamaṃ.

Assaddhamūlakā pañca, cattāro ahirikamūlakā;

Anottappamūlakā tīṇi, duve appassutena ca.

Kusītaṃ ekakaṃ vuttaṃ, suttantā tīṇi pañcakā;

Bāvīsati vuttā suttā, dutiyo vaggo pavuccatīti.

3. Kammapathavaggo

1. Asamāhitasuttaṃ

107. Sāvatthiyaṃ viharati…pe… ‘‘dhātusova, bhikkhave, sattā saṃsandanti samenti. Assaddhā assaddhehi saddhiṃ saṃsandanti samenti; ahirikā ahirikehi saddhiṃ saṃsandanti samenti; anottappino anottappīhi saddhiṃ saṃsandanti samenti; asamāhitā asamāhitehi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti’’.

‘‘Saddhā saddhehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ saṃsandanti samenti; ottappino ottappīhi saddhiṃ saṃsandanti samenti; samāhitā samāhitehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samentī’’ti. Paṭhamaṃ.

2. Dussīlasuttaṃ

108. Sāvatthiyaṃ viharati…pe… ‘‘dhātusova, bhikkhave, sattā saṃsandanti samenti. Assaddhā assaddhehi saddhiṃ saṃsandanti samenti; ahirikā ahirikehi saddhiṃ saṃsandanti samenti; anottappino anottappīhi saddhiṃ saṃsandanti samenti; dussīlā dussīlehi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti’’.

‘‘Saddhā saddhehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ saṃsandanti samenti; ottappino ottappīhi saddhiṃ saṃsandanti samenti; sīlavanto sīlavantehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samentī’’ti. Dutiyaṃ.

3. Pañcasikkhāpadasuttaṃ

109. Sāvatthiyaṃ viharati…pe… ‘‘dhātusova, bhikkhave, sattā saṃsandanti samenti. Pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandanti samenti; adinnādāyino adinnādāyīhi saddhiṃ saṃsandanti samenti; kāmesumicchācārino kāmesumicchācārīhi saddhiṃ saṃsandanti samenti; musāvādino musāvādīhi saddhiṃ saṃsandanti samenti; surāmerayamajjappamādaṭṭhāyino surāmerayamajjappamādaṭṭhāyīhi saddhiṃ saṃsandanti samenti’’.

‘‘Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandanti samenti; adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandanti samenti; kāmesumicchācārā paṭiviratā kāmesumicchācārā paṭiviratehi saddhiṃ saṃsandanti samenti; musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandanti samenti; surāmerayamajjappamādaṭṭhānā paṭiviratā surāmerayamajjappamādaṭṭhānā paṭiviratehi saddhiṃ saṃsandanti samentī’’ti. Tatiyaṃ.

4. Sattakammapathasuttaṃ

110. Sāvatthiyaṃ viharati…pe… ‘‘dhātusova, bhikkhave, sattā saṃsandanti samenti. Pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandanti samenti; adinnādāyino adinnādāyīhi saddhiṃ saṃsandanti samenti; kāmesumicchācārino kāmesumicchācārīhi saddhiṃ saṃsandanti samenti; musāvādino musāvādīhi saddhiṃ saṃsandanti samenti; pisuṇavācā pisuṇavācehi saddhiṃ saṃsandanti samenti; pharusavācā pharusavācehi saddhiṃ saṃsandanti samenti; samphappalāpino samphappalāpīhi saddhiṃ saṃsandanti samenti’’.

‘‘Pāṇātipātā paṭiviratā…pe… adinnādānā paṭiviratā… kāmesumicchācārā paṭiviratā… musāvādā paṭiviratā… pisuṇāya vācāya paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti; pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti; samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṃ saṃsandanti samentī’’ti. Catutthaṃ.

5. Dasakammapathasuttaṃ

111. Sāvatthiyaṃ viharati…pe… ‘‘dhātusova , bhikkhave, sattā saṃsandanti samenti. Pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandanti samenti; adinnādāyino…pe… kāmesumicchācārino… musāvādino… pisuṇavācā… pharusavācā… samphappalāpino samphappalāpīhi saddhiṃ saṃsandanti samenti; abhijjhāluno abhijjhālūhi saddhiṃ saṃsandanti samenti; byāpannacittā byāpannacittehi saddhiṃ saṃsandanti samenti; micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandanti samenti’’.

‘‘Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandanti samenti; adinnādānā paṭiviratā…pe… kāmesumicchācārā paṭiviratā… musāvādā paṭiviratā… pisuṇāya vācāya… pharusāya vācāya… samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṃ saṃsandanti samenti; anabhijjhāluno anabhijjhālūhi saddhiṃ saṃsandanti samenti; abyāpannacittā abyāpannacittehi saddhiṃ saṃsandanti samenti; sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandanti samentī’’ti. Pañcamaṃ.

6. Aṭṭhaṅgikasuttaṃ

112. Sāvatthiyaṃ viharati…pe… ‘‘dhātusova, bhikkhave, sattā saṃsandanti samenti. Micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandanti samenti; micchāsaṅkappā…pe… micchāvācā… micchākammantā… micchāājīvā… micchāvāyāmā… micchāsatino … micchāsamādhino micchāsamādhīhi saddhiṃ saṃsandanti samenti. Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandanti samenti; sammāsaṅkappā…pe… sammāvācā… sammākammantā… sammāājīvā… sammāvāyāmā… sammāsatino… sammāsamādhino sammāsamādhīhi saddhiṃ saṃsandanti samentī’’ti. Chaṭṭhaṃ.

7. Dasaṅgasuttaṃ

113. Sāvatthiyaṃ viharati…pe… ‘‘dhātusova, bhikkhave, sattā saṃsandanti samenti. Micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandanti samenti; micchāsaṅkappā…pe… micchāvācā… micchākammantā… micchāājīvā… micchāvāyāmā… micchāsatino … micchāsamādhino micchāsamādhīhi saddhiṃ saṃsandanti samenti; micchāñāṇino micchāñāṇīhi saddhiṃ saṃsandanti samenti; micchāvimuttino micchāvimuttīhi saddhiṃ saṃsandanti samenti’’.

‘‘Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandanti samenti; sammāsaṅkappā…pe… sammāvācā… sammākammantā… sammāājīvā… sammāvāyāmā… sammāsatino… sammāsamādhino… sammāñāṇino sammāñāṇīhi saddhiṃ saṃsandanti samenti; sammāvimuttino sammāvimuttīhi saddhiṃ saṃsandanti samentī’’ti. Sattamaṃ.

Sattannaṃ suttantānaṃ uddānaṃ –

Asamāhitaṃ dussīlaṃ, pañca sikkhāpadāni ca;

Satta kammapathā vuttā, dasakammapathena ca;

Chaṭṭhaṃ aṭṭhaṅgiko vutto, dasaṅgena ca sattamaṃ.

Kammapathavaggo tatiyo.

4. Catutthavaggo

1. Catudhātusuttaṃ

114. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme…pe… ‘‘catasso imā, bhikkhave, dhātuyo. Katamā catasso? Pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu – imā kho, bhikkhave, catasso dhātuyo’’ti. Paṭhamaṃ.

2. Pubbesambodhasuttaṃ

115. Sāvatthiyaṃ viharati…pe… ‘‘pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi – ‘ko nu kho pathavīdhātuyā assādo, ko ādīnavo, kiṃ nissaraṇaṃ; ko āpodhātuyā assādo, ko ādīnavo, kiṃ nissaraṇaṃ; ko tejodhātuyā assādo, ko ādīnavo, kiṃ nissaraṇaṃ; ko vāyodhātuyā assādo, ko ādīnavo, kiṃ nissaraṇa’’’nti?

‘‘Tassa mayhaṃ, bhikkhave, etadahosi – ‘yaṃ kho pathavīdhātuṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ pathavīdhātuyā assādo; yaṃ [yā (sī.)] pathavīdhātu aniccā dukkhā vipariṇāmadhammā, ayaṃ pathavīdhātuyā ādīnavo; yo pathavīdhātuyā chandarāgavinayo chandarāgappahānaṃ, idaṃ pathavīdhātuyā nissaraṇaṃ. Yaṃ āpodhātuṃ paṭicca…pe… yaṃ tejodhātuṃ paṭicca…pe… yaṃ vāyodhātuṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vāyodhātuyā assādo; yaṃ vāyodhātu aniccā dukkhā vipariṇāmadhammā, ayaṃ vāyodhātuyā ādīnavo; yo vāyodhātuyā chandarāgavinayo chandarāgappahānaṃ, idaṃ vāyodhātuyā nissaraṇaṃ’’’.

‘‘Yāvakīvañcāhaṃ , bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ na abbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti [abhisambuddho (sī. syā. kaṃ.)] paccaññāsiṃ.

‘‘Yato ca khvāhaṃ, bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi – ‘akuppā me vimutti [cetovimutti (sī. pī. ka.)], ayamantimā jāti, natthi dāni punabbhavo’’’ti. Dutiyaṃ.

3. Acariṃsuttaṃ

116. Sāvatthiyaṃ viharati…pe… ‘‘pathavīdhātuyāhaṃ, bhikkhave, assādapariyesanaṃ acariṃ, yo pathavīdhātuyā assādo tadajjhagamaṃ, yāvatā pathavīdhātuyā assādo paññāya me so sudiṭṭho. Pathavīdhātuyāhaṃ, bhikkhave, ādīnavapariyesanaṃ acariṃ, yo pathavīdhātuyā ādīnavo tadajjhagamaṃ , yāvatā pathavīdhātuyā ādīnavo paññāya me so sudiṭṭho. Pathavīdhātuyāhaṃ, bhikkhave, nissaraṇapariyesanaṃ acariṃ, yaṃ pathavīdhātuyā nissaraṇaṃ tadajjhagamaṃ, yāvatā pathavīdhātuyā nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ’’.

‘‘Āpodhātuyāhaṃ, bhikkhave…pe… tejodhātuyāhaṃ, bhikkhave… vāyodhātuyāhaṃ, bhikkhave, assādapariyesanaṃ acariṃ, yo vāyodhātuyā assādo tadajjhagamaṃ, yāvatā vāyodhātuyā assādo paññāya me so sudiṭṭho. Vāyodhātuyāhaṃ, bhikkhave, ādīnavapariyesanaṃ acariṃ, yo vāyodhātuyā ādīnavo tadajjhagamaṃ, yāvatā vāyodhātuyā ādīnavo paññāya me so sudiṭṭho. Vāyodhātuyāhaṃ, bhikkhave, nissaraṇapariyesanaṃ acariṃ, yaṃ vāyodhātuyā nissaraṇaṃ tadajjhagamaṃ, yāvatā vāyodhātuyā nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ.

‘‘Yāvakīvañcāhaṃ, bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ na abbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ.

‘‘Yato ca khvāhaṃ, bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi – ‘akuppā me vimutti, ayamantimā jāti, natthi dāni punabbhavo’’’ti. Tatiyaṃ.

4. Nocedaṃsuttaṃ

117. Sāvatthiyaṃ viharati…pe… ‘‘no cedaṃ, bhikkhave, pathavīdhātuyā assādo abhavissa, nayidaṃ sattā pathavīdhātuyā sārajjeyyuṃ . Yasmā ca kho, bhikkhave, atthi pathavīdhātuyā assādo, tasmā sattā pathavīdhātuyā sārajjanti. No cedaṃ, bhikkhave, pathavīdhātuyā ādīnavo abhavissa, nayidaṃ sattā pathavīdhātuyā nibbindeyyuṃ. Yasmā ca kho, bhikkhave, atthi pathavīdhātuyā ādīnavo, tasmā sattā pathavīdhātuyā nibbindanti. No cedaṃ, bhikkhave, pathavīdhātuyā nissaraṇaṃ abhavissa, nayidaṃ sattā pathavīdhātuyā nissareyyuṃ. Yasmā ca kho, bhikkhave, atthi pathavīdhātuyā nissaraṇaṃ, tasmā sattā pathavīdhātuyā nissaranti’’.

‘‘No cedaṃ, bhikkhave, āpodhātuyā assādo abhavissa…pe… no cedaṃ, bhikkhave, tejodhātuyā…pe… no cedaṃ, bhikkhave, vāyodhātuyā assādo abhavissa, nayidaṃ sattā vāyodhātuyā sārajjeyyuṃ. Yasmā ca kho, bhikkhave, atthi vāyodhātuyā assādo, tasmā sattā vāyodhātuyā sārajjanti. No cedaṃ, bhikkhave, vāyodhātuyā ādīnavo abhavissa, nayidaṃ sattā vāyodhātuyā nibbindeyyuṃ. Yasmā ca kho, bhikkhave, atthi vāyodhātuyā ādīnavo, tasmā sattā vāyodhātuyā nibbindanti. No cedaṃ, bhikkhave, vāyodhātuyā nissaraṇaṃ abhavissa, nayidaṃ sattā vāyodhātuyā nissareyyuṃ. Yasmā ca kho, bhikkhave, atthi vāyodhātuyā nissaraṇaṃ, tasmā sattā vāyodhātuyā nissaranti.

‘‘Yāvakīvañcime, bhikkhave, sattā imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ na abbhaññaṃsu, neva tāvime bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā vimariyādikatena cetasā vihariṃsu.

‘‘Yato ca kho, bhikkhave, sattā imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññaṃsu, atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā vimariyādikatena cetasā viharantī’’ti. Catutthaṃ.

5. Ekantadukkhasuttaṃ

118. Sāvatthiyaṃ viharati…pe… ‘‘pathavīdhātu ce [ca (sī. syā. kaṃ.)] hidaṃ, bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṃ sattā pathavīdhātuyā sārajjeyyuṃ. Yasmā ca kho, bhikkhave, pathavīdhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā pathavīdhātuyā sārajjanti’’.

‘‘Āpodhātu ce hidaṃ, bhikkhave…pe… tejodhātu ce hidaṃ, bhikkhave… vāyodhātu ce hidaṃ, bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṃ sattā vāyodhātuyā sārajjeyyuṃ. Yasmā ca kho, bhikkhave, vāyodhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā vāyodhātuyā sārajjanti.

‘‘Pathavīdhātu ce hidaṃ, bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaṃ sattā pathavīdhātuyā nibbindeyyuṃ. Yasmā ca kho, bhikkhave, pathavīdhātu dukkhā dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, tasmā sattā pathavīdhātuyā nibbindanti.

‘‘Āpodhātu ce hidaṃ, bhikkhave…pe… tejodhātu ce hidaṃ, bhikkhave… vāyodhātu ce hidaṃ, bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaṃ sattā vāyodhātuyā nibbindeyyuṃ. Yasmā ca kho, bhikkhave, vāyodhātu dukkhā dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, tasmā sattā vāyodhātuyā nibbindantī’’ti. Pañcamaṃ.

6. Abhinandasuttaṃ

119. Sāvatthiyaṃ viharati…pe… ‘‘yo, bhikkhave, pathavīdhātuṃ abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo āpodhātuṃ abhinandati…pe… yo tejodhātuṃ… yo vāyodhātuṃ abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi’’.

‘‘Yo ca kho, bhikkhave, pathavīdhātuṃ nābhinandati, dukkhaṃ so nābhinandati. Yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo āpodhātuṃ…pe… yo tejodhātuṃ… yo vāyodhātuṃ nābhinandati, dukkhaṃ so nābhinandati. Yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmī’’ti. Chaṭṭhaṃ.

7. Uppādasuttaṃ

120. Sāvatthiyaṃ viharati…pe… ‘‘yo, bhikkhave, pathavīdhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo āpodhātuyā…pe… yo tejodhātuyā… yo vāyodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo’’.

‘‘Yo ca kho, bhikkhave, pathavīdhātuyā nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṅgamo. Yo āpodhātuyā…pe… yo tejodhātuyā… yo vāyodhātuyā nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṅgamo’’ti. Sattamaṃ.

8. Samaṇabrāhmaṇasuttaṃ

121. Sāvatthiyaṃ viharati…pe… ‘‘catasso imā, bhikkhave, dhātuyo. Katamā catasso? Pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ catunnaṃ dhātūnaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti, na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā; na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti’’.

‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ catunnaṃ dhātūnaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti , te ca kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā; te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Aṭṭhamaṃ.

9. Dutiyasamaṇabrāhmaṇasuttaṃ

122. Sāvatthiyaṃ viharati…pe… ‘‘catasso imā, bhikkhave, dhātuyo. Katamā catasso? Pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ catunnaṃ dhātūnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti…pe… pajānanti…pe… sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Navamaṃ.

10. Tatiyasamaṇabrāhmaṇasuttaṃ

123. Sāvatthiyaṃ viharati…pe… ‘‘ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pathavīdhātuṃ nappajānanti, pathavīdhātusamudayaṃ nappajānanti, pathavīdhātunirodhaṃ nappajānanti, pathavīdhātunirodhagāminiṃ paṭipadaṃ nappajānanti…pe… āpodhātuṃ nappajānanti… tejodhātuṃ nappajānanti… vāyodhātuṃ nappajānanti, vāyodhātusamudayaṃ nappajānanti, vāyodhātunirodhaṃ nappajānanti, vāyodhātunirodhagāminiṃ paṭipadaṃ nappajānanti, na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā; na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti’’.

‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā pathavīdhātuṃ pajānanti, pathavīdhātusamudayaṃ pajānanti, pathavīdhātunirodhaṃ pajānanti, pathavīdhātunirodhagāminiṃ paṭipadaṃ pajānanti… ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā…pe… āpodhātuṃ pajānanti… tejodhātuṃ pajānanti… vāyodhātuṃ pajānanti, vāyodhātusamudayaṃ pajānanti, vāyodhātunirodhaṃ pajānanti, vāyodhātunirodhagāminiṃ paṭipadaṃ pajānanti, te ca kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā; te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Dasamaṃ.

Catuttho vaggo.

Tassuddānaṃ –

Catasso pubbe acariṃ, nocedañca dukkhena ca;

Abhinandañca uppādo, tayo samaṇabrāhmaṇāti.

Dhātusaṃyuttaṃ samattaṃ.

 

* Bài viết trích trong Saṃyuttanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app