2. Abhisamayasaṃyuttaṃ

open all | close all

1. Nakhasikhāsuttaṃ

74. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi – ‘‘taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yo vāyaṃ [yo cāyaṃ (sabbattha) dutiyasuttādīsu pana vāsaddoyeva dissati] mayā paritto nakhasikhāyaṃ paṃsu āropito, ayaṃ vā mahāpathavī’’ti?

‘‘Etadeva, bhante, bahutaraṃ, yadidaṃ mahāpathavī. Appamattako bhagavatā paritto nakhasikhāyaṃ paṃsu āropito. Neva satimaṃ kalaṃ upeti na sahassimaṃ kalaṃ upeti na satasahassimaṃ kalaṃ upeti mahāpathaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropito’’ti. ‘‘Evameva kho, bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādiṇṇaṃ; appamattakaṃ avasiṭṭhaṃ. Neva satimaṃ kalaṃ upeti na sahassimaṃ kalaṃ upeti na satasahassimaṃ kalaṃ upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādiṇṇaṃ upanidhāya yadidaṃ sattakkhattuṃparamatā. Evaṃ mahatthiyo kho, bhikkhave, dhammābhisamayo; evaṃ mahatthiyo dhammacakkhupaṭilābho’’ti. Paṭhamaṃ.

2. Pokkharaṇīsuttaṃ

75. Sāvatthiyaṃ viharati…pe… ‘‘seyyathāpi, bhikkhave, pokkharaṇī paññāsayojanāni āyāmena paññāsayojanāni vitthārena paññāsayojanāni ubbedhena, puṇṇā udakassa samatittikā kākapeyyā. Tato puriso kusaggena udakaṃ uddhareyya. Taṃ kiṃ maññatha, bhikkhave , katamaṃ nu kho bahutaraṃ, yaṃ vā kusaggena udakaṃ ubbhataṃ yaṃ vā pokkharaṇiyā udaka’’nti?

‘‘Etadeva, bhante, bahutaraṃ, yadidaṃ pokkharaṇiyā udakaṃ. Appamattakaṃ kusaggena udakaṃ ubbhataṃ. Neva satimaṃ kalaṃ upeti na sahassimaṃ kalaṃ upeti na satasahassimaṃ kalaṃ upeti pokkharaṇiyā udakaṃ upanidhāya kusaggena udakaṃ ubbhata’’nti. ‘‘Evameva kho, bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādiṇṇaṃ; appamattakaṃ avasiṭṭhaṃ. Neva satimaṃ kalaṃ upeti na sahassimaṃ kalaṃ upeti na satasahassimaṃ kalaṃ upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādiṇṇaṃ upanidhāya, yadidaṃ sattakkhattuṃparamatā. Evaṃ mahatthiyo kho, bhikkhave, dhammābhisamayo; evaṃ mahatthiyo dhammacakkhupaṭilābho’’ti. Dutiyaṃ.

3. Sambhejjaudakasuttaṃ

76. Sāvatthiyaṃ viharati…pe… ‘‘seyyathāpi , bhikkhave, yatthimā mahānadiyo saṃsandanti samenti, seyyathidaṃ – gaṅgā yamunā aciravatī sarabhū mahī, tato puriso dve vā tīṇi vā udakaphusitāni uddhareyya. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yāni vā dve vā tīṇi vā udakaphusitāni ubbhatāni yaṃ vā sambhejjaudaka’’nti?

‘‘Etadeva, bhante, bahutaraṃ yadidaṃ sambhejjaudakaṃ; appamattakāni dve vā tīṇi vā udakaphusitāni ubbhatāni. Neva satimaṃ kalaṃ upenti na sahassimaṃ kalaṃ upenti na satasahassimaṃ kalaṃ upenti sambhejjaudakaṃ upanidhāya dve vā tīṇi vā udakaphusitāni ubbhatānī’’ti. ‘‘Evameva kho, bhikkhave…pe… dhammacakkhupaṭilābho’’ti. Tatiyaṃ.

4. Dutiyasambhejjaudakasuttaṃ

77. Sāvatthiyaṃ viharati…pe… ‘‘seyyathāpi, bhikkhave, yatthimā mahānadiyo saṃsandanti samenti, seyyathidaṃ – gaṅgā yamunā aciravatī sarabhū mahī, taṃ udakaṃ parikkhayaṃ pariyādānaṃ gaccheyya ṭhapetvā dve vā tīṇi vā udakaphusitāni. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā sambhejjaudakaṃ parikkhīṇaṃ pariyādiṇṇaṃ yāni vā dve vā tīṇi vā udakaphusitāni avasiṭṭhānī’’ti?

‘‘Etadeva, bhante, bahutaraṃ sambhejjaudakaṃ yadidaṃ parikkhīṇaṃ pariyādiṇṇaṃ; appamattakāni dve vā tīṇi vā udakaphusitāni avasiṭṭhāni. Neva satimaṃ kalaṃ upenti na sahassimaṃ kalaṃ upenti na satasahassimaṃ kalaṃ upenti sambhejjaudakaṃ parikkhīṇaṃ pariyādiṇṇaṃ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānī’’ti. ‘‘Evameva kho, bhikkhave…pe… dhammacakkhupaṭilābho’’ti. Catutthaṃ.

5. Pathavīsuttaṃ

78. Sāvatthiyaṃ viharati…pe… ‘‘seyyathāpi , bhikkhave, puriso mahāpathaviyā satta kolaṭṭhimattiyo guḷikā upanikkhipeyya. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yā vā satta kolaṭṭhimattiyo guḷikā upanikkhittā ayaṃ [yā (syā. ka.)] vā mahāpathavī’’ti?

‘‘Etadeva, bhante, bahutaraṃ, yadidaṃ mahāpathavī; appamattikā satta kolaṭṭhimattiyo guḷikā upanikkhittā. Neva satimaṃ kalaṃ upenti na sahassimaṃ kalaṃ upenti na satasahassimaṃ kalaṃ upenti mahāpathaviṃ upanidhāya satta kolaṭṭhimattiyo guḷikā upanikkhittā’’ti. ‘‘Evameva kho, bhikkhave…pe… dhammacakkhupaṭilābho’’ti. Pañcamaṃ.

6. Dutiyapathavīsuttaṃ

79. Sāvatthiyaṃ viharati…pe… ‘‘seyyathāpi, bhikkhave, mahāpathavī parikkhayaṃ pariyādānaṃ gaccheyya, ṭhapetvā satta kolaṭṭhimattiyo guḷikā. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā mahāpathaviyā parikkhīṇaṃ pariyādiṇṇaṃ yā vā satta kolaṭṭhimattiyo guḷikā avasiṭṭhā’’ti?

‘‘Etadeva bhante, bahutaraṃ, mahāpathaviyā, yadidaṃ parikkhīṇaṃ pariyādiṇṇaṃ; appamattikā satta kolaṭṭhimattiyo guḷikā avasiṭṭhā. Neva satimaṃ kalaṃ upenti na sahassimaṃ kalaṃ upenti na satasahassimaṃ kalaṃ upenti mahāpathaviyā parikkhīṇaṃ pariyādiṇṇaṃ upanidhāya satta kolaṭṭhimattiyo guḷikā avasiṭṭhā’’ti. ‘‘Evameva kho, bhikkhave…pe… dhammacakkhupaṭilābho’’ti. Chaṭṭhaṃ.

7. Samuddasuttaṃ

80. Sāvatthiyaṃ viharati…pe… ‘‘seyyathāpi, bhikkhave, puriso mahāsamuddato dve vā tīṇi vā udakaphusitāni uddhareyya. Taṃ kiṃ maññatha, bhikkhave , katamaṃ nu kho bahutaraṃ, yāni vā dve vā tīṇi vā udakaphusitāni ubbhatāni yaṃ vā mahāsamudde udaka’’nti?

‘‘Etadeva , bhante, bahutaraṃ, yadidaṃ mahāsamudde udakaṃ; appamattakāni dve vā tīṇi vā udakaphusitāni ubbhatāni. Neva satimaṃ kalaṃ upenti na sahassimaṃ kalaṃ upenti na satasahassimaṃ kalaṃ upenti mahāsamudde udakaṃ upanidhāya dve vā tīṇi vā udakaphusitāni ubbhatānī’’ti. ‘‘Evameva kho, bhikkhave…pe… dhammacakkhupaṭilābho’’ti. Sattamaṃ.

8. Dutiyasamuddasuttaṃ

81. Sāvatthiyaṃ viharati…pe… ‘‘seyyathāpi, bhikkhave, mahāsamuddo parikkhayaṃ pariyādānaṃ gaccheyya, ṭhapetvā dve vā tīṇi vā udakaphusitāni. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā mahāsamudde udakaṃ parikkhīṇaṃ pariyādinnaṃ yāni vā dve vā tīṇi vā udakaphusitāni avasiṭṭhānī’’ti?

‘‘Etadeva, bhante, bahutaraṃ mahāsamudde udakaṃ, yadidaṃ parikkhīṇaṃ pariyādiṇṇaṃ; appamattakāni dve vā tīṇi vā udakaphusitāni avasiṭṭhāni. Neva satimaṃ kalaṃ upenti na sahassimaṃ kalaṃ upenti na satasahassimaṃ kalaṃ upenti mahāsamudde udakaṃ parikkhīṇaṃ pariyādiṇṇaṃ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānī’’ti. ‘‘Evameva kho bhikkhave…pe… dhammacakkhupaṭilābho’’ti. Aṭṭhamaṃ.

9. Pabbatasuttaṃ

82. Sāvatthiyaṃ viharati…pe… ‘‘seyyathāpi, bhikkhave, puriso himavato pabbatarājassa satta sāsapamattiyo pāsāṇasakkharā upanikkhipeyya. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yā vā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā yo vā himavā [upanikkhittā, himavā vā (sī.)] pabbatarājā’’ti?

‘‘Etadeva, bhante, bahutaraṃ yadidaṃ himavā pabbatarājā; appamattikā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā. Neva satimaṃ kalaṃ upenti na sahassimaṃ kalaṃ upenti na satasahassimaṃ kalaṃ upenti himavantaṃ pabbatarājānaṃ upanidhāya satta sāsapamattiyo pāsāṇasakkharā upanikkhittā’’ti. ‘‘Evameva kho…pe… dhammacakkhupaṭilābho’’ti. Navamaṃ.

10. Dutiyapabbatasuttaṃ

83. Sāvatthiyaṃ viharati…pe… ‘‘seyyathāpi, bhikkhave, himavā pabbatarājā parikkhayaṃ pariyādānaṃ gaccheyya, ṭhapetvā satta sāsapamattiyo pāsāṇasakkharā. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā himavato pabbatarājassa parikkhīṇaṃ pariyādiṇṇaṃ yā vā satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā’’ti?

‘‘Etadeva, bhante, bahutaraṃ himavato pabbatarājassa yadidaṃ parikkhīṇaṃ pariyādiṇṇaṃ; appamattikā satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā. Neva satimaṃ kalaṃ upenti na sahassimaṃ kalaṃ upenti na satasahassimaṃ kalaṃ upenti himavato pabbatarājassa parikkhīṇaṃ pariyādiṇṇaṃ upanidhāya satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā’’ti.

‘‘Evameva kho, bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādiṇṇaṃ; appamattakaṃ avasiṭṭhaṃ. Neva satimaṃ kalaṃ upeti na sahassimaṃ kalaṃ upeti na satasahassimaṃ kalaṃ upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādiṇṇaṃ upanidhāya yadidaṃ sattakkhattuṃparamatā. Evaṃ mahatthiyo kho, bhikkhave, dhammābhisamayo, evaṃ mahatthiyo dhammacakkhupaṭilābho’’ti. Dasamaṃ.

11. Tatiyapabbatasuttaṃ

84. Sāvatthiyaṃ viharati…pe… ‘‘seyyathāpi , bhikkhave, puriso sinerussa pabbatarājassa satta muggamattiyo pāsāṇasakkharā upanikkhipeyya. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yā vā satta muggamattiyo pāsāṇasakkharā upanikkhittā yo vā sineru [upanikkhittā, sineru vā (sī.)] pabbatarājā’’ti?

‘‘Etadeva, bhante, bahutaraṃ yadidaṃ sineru pabbatarājā; appamattikā satta muggamattiyo pāsāṇasakkharā upanikkhittā. Neva satimaṃ kalaṃ upenti na sahassimaṃ kalaṃ upenti na satasahassimaṃ kalaṃ upenti sineruṃ pabbatarājānaṃ upanidhāya satta muggamattiyo pāsāṇasakkharā upanikkhittā’’ti. ‘‘Evameva kho, bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa adhigamaṃ upanidhāya aññatitthiyasamaṇabrāhmaṇaparibbājakānaṃ adhigamo neva satimaṃ kalaṃ upeti na sahassimaṃ kalaṃ upeti na satasahassimaṃ kalaṃ upeti. Evaṃ mahādhigamo, bhikkhave, diṭṭhisampanno puggalo, evaṃ mahābhiñño’’ti. Ekādasamaṃ.

Abhisamayasaṃyuttaṃ samattaṃ.

Tassuddānaṃ –

Nakhasikhā pokkharaṇī, sambhejjaudake ca dve;

Dve pathavī dve samuddā, tayo ca pabbatūpamāti.

 

* Bài viết trích trong Saṃyuttanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app