Jātidesavicāraṇā

Jātidesavicāraṇā 1. Tattha hi tena dhammānandena ‘‘buddhaghoso bodhimaṇḍasamīpe (buddhagayāyaṃ) jātoti na yuttameta’’nti vatvā taṃsādhanatthāya cattāri byatirekakāraṇāni dassitāni. Kathaṃ? (Ka) ‘‘buddhaghosena pakāsitesu taṃkālikavatthūsu

ĐỌC BÀI VIẾT

Patañjalivādavicāraṇā

Patañjalivādavicāraṇā 3. Atha tena ‘‘pātañjalīmataṃ parivattetī’’ti vacanampi evaṃ vicāritaṃ. (Ka) ‘‘buddhaghoso patañjalissa vā aññesaṃ vā uttaraindiyaraṭṭhikānaṃ vādaṃ appakameva aññāsi. Patañjalivādesu

ĐỌC BÀI VIẾT

Bāhusaccaguṇamakkhanaṃ

Bāhusaccaguṇamakkhanaṃ 5. Punapi dhammānando ācariyassa bāhusaccaguṇaṃ makkhetukāmo evamāha – ‘‘tassa (buddhaghosassa) samayantarakovidasaṅkhātaṃ bāhusaccaṃ na tato uttaritaraṃ hoti, yaṃ ādhunikānaṃ ganthantarakovidānaṃ

ĐỌC BÀI VIẾT

Mahāyānikanayavicāraṇā

Mahāyānikanayavicāraṇā 6. Puna so tāvattakenāpi asantuṭṭho ācariyaṃ avamaññanto evamāha – ‘‘mahāyānanikāyassa padhānācariyabhūtānaṃ assa ghosa-nāgajjunānaṃ nayaṃ vā, nāmamattampi vā tesaṃ na jānāti maññe

ĐỌC BÀI VIẾT

Abhayagirinikāyuppatti

Abhayagirinikāyuppatti Vaṭṭagāmaṇirājā hi (425-buddhavasse) rajjaṃ patvā pañcamāsamattakāle brāhmaṇatissadāmarikena sattahi ca damiḷayodhehi upadduto saṅgāme ca parājito palāyitvā sādhikāni cuddasavassāni nilīyitvā aññataravesena vasati [mahāvaṃse 33-paricchede

ĐỌC BÀI VIẾT

Piṭakattayassa Potthakāropanaṃ

Piṭakattayassa potthakāropanaṃ Mahāvihāravāsino pana porāṇikaṃ pāḷibhāsāya saṇṭhitaṃ parisuddhapiṭakameva paṭiggaṇhanti, tañca mukhapāṭheneva dhārenti. Tadā pana therā pacchimajanānaṃ satipaññāhāniṃ disvā buddhakālato paṭṭhāya

ĐỌC BÀI VIẾT

Adhammavāduppatti

Adhammavāduppatti Ayaṃ pana ādito paṭṭhāya sāsanamalabhūtānaṃ adhammavādānaṃ uppatti. Asokarañño hi kāle uppabbājetvā nikkaḍḍhitā aññatitthiyā buddhasāsane aladdhapatiṭṭhā kodhābhibhūtā pāṭaliputtato nikkhamitvā rājagahasamīpe nālandāyaṃ sannipatitvā evaṃ sammantayiṃsu ‘‘mahājanassa buddhasāsane anavagāhatthāya sakyānaṃ dhammavinayo

ĐỌC BÀI VIẾT

Vetullavādassa Paṭhamaniggaho

Vetullavādassa paṭhamaniggaho Vohārakatissarañño kāle (758-780-bu-va) abhayagirivāsino dhammarucinikāyikā pubbe vuttappakārena sāsanavināsanatthāya bhikkhuvesadhārīhi vetullavādibrāhmaṇehi racitaṃ vetullapiṭakaṃ sampaṭiggahetvā ‘‘idaṃ buddhabhāsita’’nti dassenti. Taṃ mahāvihāravāsino

ĐỌC BÀI VIẾT

Sāgaliyanikāyuppatti

Sāgaliyanikāyuppatti Punapi te abhayagirivāsino goṭhābhayarañño kāle (797-810-bu-va) vetullavādaṃ tatheva dassenti. Tadā pana tesu ussiliyātisso nāma mahāthero vohārakatissarājakāle vetullavādīnaṃ bhikkhūnaṃ kataniggahaṃ sutvā ‘‘vicāraṇasampannassa rañño samaye

ĐỌC BÀI VIẾT

Vetullavādassa Dutiyaniggaho

Vetullavādassa dutiyaniggaho Goṭhābhayo pana rājā pañcasu [mahāvihāra, cetiya, thūpārāma, issarasamaṇaka, vessagirivihārasaṅkhātesu] vihāresu mahābhikkhusaṅghaṃ ekato sannipātetvā taṃ pavattiṃ pucchitvā vetullavādassa abuddhabhāsitabhāvaṃ ñatvā taṃvādino saṭṭhi

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app