Yogāvacarasampattidīpanīgāthā

Yogāvacarasampattidīpanīgāthā 3. Jāto yo navame khaṇe sutadharo sīlena suddhindriyo saṃsāraṃ ayato bhavakkayakaraṃ disvā sivaṃ khemato, Taṃ sampāpakamaggadesakamuniṃ sampūjayanto tato uddhānussatibhāvanādikamato

ĐỌC BÀI VIẾT

Jinālaṅkāra

Namo tassa bhagavato arahato sammāsambuddhassa Jinālaṅkāra Paṇāmadīpanīgāthā 1. Yo lokatthāya buddho dhanasutabhariyāaṅgajīve cajitvā pūretvā āramiyo tidasamanupame bodhipakkhīyadhamme, Patvā bodhiṃ visuddhaṃ

ĐỌC BÀI VIẾT

Uṇṇālomikanātha Vandanā

Uṇṇālomikanātha vandanā Uṇṇālodhikanāthassa , Uṇṇāya bhamukantare; Vajirāviya sobhanti, Nikkhanti yo supaṇḍarā. Vajiragghanakāyassa , Nāthassa dehato subhā; Vajireyyā niccharanti; Vijjūva gagaṇantare.

ĐỌC BÀI VIẾT

Buddhavandanā

Buddhavandanā 1. Devalokā cavitvāna , Mahāmāyāya kucchiyaṃ; Uppajji guruvāramhi, Vandetaṃ sakyapuṅgavaṃ. 2. Dasamā saccaye neso , Vijāyi mātukucchito; Sukkavāre lumbiniyaṃ, Vande taṃ

ĐỌC BÀI VIẾT

Buddhathomanāgāthā

Namo tassa bhagavato arahato sammāsambuddhassa Lakkhaṇāto Buddhathomanāgāthā 1. Bhavābhavesu nekesu, Pūresi tiṃsapāramī; Cariyāyoca sambuddho, Pariccāgejahaṃsadā. 2. Vessantarattabhāvamhi , Ṭhitomaddiṃ pisoadā; Nijaṃkaṇhājinaṃjāliṃ, Viyaṃvaṅkatapabbate.

ĐỌC BÀI VIẾT

Vāsamālinīkya

Vāsamālinīkya Namo tassa bhagavato arahato sammāsambuddhassa 1. Vuḍḍhopi jinānaṃ, buddhosi vijānaṃ; Pubboditi māhaṃ, kubbomi vimānaṃ. (Tanumajjhāgāthā) 2. Mahāsamatakūlaṃ, narāpavarapūjaṃ; Jahā abhayapūraṃ,

ĐỌC BÀI VIẾT

Tigumbacetiya Thomanā

Tigumbacetiya thomanā Namo tassa bhagavato arahato sammāsambuddhassa 1. Yo dīpaṅkaramūlamhi, padaṃ hattagataṃ caji; Sammāsambodhi mākaṅkhaṃ, vande tassa siroruhaṃ. (Pathyāvattagāthā). 2. Pūretvā

ĐỌC BÀI VIẾT

Mahāpaṇāmapāṭha

Namo tassa bhagavato arahato sammāsambuddhassa Mahāpaṇāmapāṭha (Buddhavandanā) 1. So , ko; Ne, saṃ; 2. Satthā, nesaṃ; Khemaṃ, dātā; 3. Heḷāta-kkāro so;

ĐỌC BÀI VIẾT

Namakkāraṭīkā

Namakkāraṭīkā Namo tassa bhagavato arahato sammāsambuddhassa 1. Sugatantyādivaṇṇehi , pasatthañca sukhaddadaṃ; Vandantānaṃ jinaṃ natvā, dhammaṃ suddhaṃ gaṇuttamaṃ. 2. Namakkāraṃ hitatthīhi, porāṇācariyehi

ĐỌC BÀI VIẾT

Namakkārapāḷi

Namo tassa bhagavato arahato sammāsambuddhassa Namakkārapāḷi 1. Sugataṃ sugataṃ seṭṭhaṃ, kusalaṃkusalaṃ jahaṃ; Amataṃ amataṃ santaṃ, asamaṃ asamaṃ dadaṃ. Saraṇaṃ saraṇaṃ lokaṃ,

ĐỌC BÀI VIẾT

Paccayasabhāgo

Paccayasabhāgo Paccayasabhāgo vuccate. Pañcadasa sahajātajātikā honti, cattāro mahāsahajātā cattāro majjhimasahajātā satta khuddakasahajātā. Tattha cattāro mahāsahajātā nāma sahajāto sahajātanissayo sahajātatthi sahajāta

ĐỌC BÀI VIẾT

21. Atthipaccayo

21. Atthipaccayo Sattavidho atthipaccayo, sahajātatthipaccayo vatthupure jātatthi paccayo ārammaṇapurejātatthipaccayo vatthārammaṇapure jātatthipaccayo pacchājātatthipaccayo rūpāhāratthipaccayo rūpa jīvitindriyatthipaccayoti. Tattha sahajātapaccayo eva sahajātatthipaccayo nāma.

ĐỌC BÀI VIẾT

20. Vippayuttapaccayo

20. Vippayuttapaccayo Catubbidho vippayuttapaccayo, sahajāto vatthupure jāto vatthārammaṇapurejāto pacchājātoti. Tattha sahajātavippayutto nāma dvisu sahajātapaccaya paccayuppannesu nāmarūpesu nāmaṃ vā rūpassa rūpaṃ

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app