9. Navakanipāto

1. Bhūtattheragāthāvaṇṇanā

Navakanipāte yadā dukkhantiādikā āyasmato bhūtattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto siddhatthassa bhagavato kāle brāhmaṇakule nibbattitvā senoti laddhanāmo viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso ‘‘usabhaṃ pavara’’ntiādinā catūhi gāthāhi abhitthavi.

So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāketanagarassa dvāragāme mahāvibhavassa seṭṭhissa putto hutvā nibbatti. Tassa kira seṭṭhino jātā jātā dārakā baddhāghātena ekena yakkhena khāditā, imassa pana pacchimabhavikattā bhūtā ārakkhaṃ gaṇhiṃsu. Yakkho pana vessavaṇassa upaṭṭhānaṃ gato, puna nāgamāsi. Nāmakaraṇadivase cassa ‘‘evaṃ kate amanussā anukampantā parihareyyu’’nti bhūtoti nāmaṃ akaṃsu. So pana attano puññabalena anantarāyo vaḍḍhi, tassa ‘‘tayo pāsādā ahesu’’ntiādi sabbaṃ yasassa kulaputtassa vibhavakittane viya veditabbaṃ. So viññutaṃ patto satthari sākete vasante upāsakehi saddhiṃ vihāraṃ gato. Satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā ajakaraṇiyā nāma nadiyā tīre leṇe vasanto vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.7.20-28) –

‘‘Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ;

Suvaṇṇavaṇṇaṃ sambuddhaṃ, ko disvā nappasīdati.

‘‘Himavā vāparimeyyo, sāgarova duruttaro;

Tatheva jhānaṃ buddhassa, ko disvā nappasīdati.

‘‘Vasudhā yathāppameyyā, cittā vanavaṭaṃsakā;

Tatheva sīlaṃ buddhassa, ko disvā nappasīdati.

‘‘Anilañjasāsaṅkhubbho , yathākāso asaṅkhiyo;

Tatheva ñāṇaṃ buddhassa, ko disvā nappasīdati.

‘‘Imāhi catugāthāhi, brāhmaṇo senasavhayo;

Buddhaseṭṭhaṃ thavitvāna, siddhatthaṃ aparājitaṃ.

‘‘Catunnavutikappāni, duggatiṃ nupapajjatha;

Sugatiṃ sukhasampattiṃ, anubhosimanappakaṃ.

‘‘Catunnavutito kappe, thavitvā lokanāyakaṃ;

Duggatiṃ nābhijānāmi, thomanāya idaṃ phalaṃ.

‘‘Cātuddasamhi kappamhi, caturo āsumuggatā;

Sattaratanasampannā, cakkavattī mahabbalā.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā aparena samayena ñātīnaṃ anukampāya sāketaṃ gantvā katipāhaṃ tehi upaṭṭhiyamāno añjanavane vasitvā puna attanā vasitaṭṭhānameva gantukāmo gamanākāraṃ dassesi. Ñātakā ‘‘idheva, bhante, vasatha, tumhepi na kilamissatha, mayampi puññena vaḍḍhissāmā’’ti theraṃ yāciṃsu. Thero attano vivekābhiratiṃ tattha ca phāsuvihāraṃ pakāsento –

518.

‘‘Yadā dukkhaṃ jarāmaraṇanti paṇḍito, aviddasū yattha sitā puthujjanā;

Dukkhaṃ pariññāya satova jhāyati, tato ratiṃ paramataraṃ na vindati.

519.

‘‘Yadā dukkhassāvahaniṃ visattikaṃ, papañcasaṅghātadukhādhivāhiniṃ;

Taṇhaṃ pahantvāna satova jhāyati, tato ratiṃ paramataraṃ na vindati.

520.

‘‘Yadā sivaṃ dvecaturaṅgagāminaṃ, magguttamaṃ sabbakilesasodhanaṃ;

Paññāya passitva satova jhāyati, tato ratiṃ paramataraṃ na vindati.

521.

‘‘Yadā asokaṃ virajaṃ asaṅkhataṃ, santaṃ padaṃ sabbakilesasodhanaṃ;

Bhāveti saññojanabandhanacchidaṃ, tato ratiṃ paramataraṃ na vindati.

522.

‘‘Yadā nabhe gajjati meghadundubhi, dhārākulā vihagapathe samantato;

Bhikkhū ca pabbhāragatova jhāyati, tato ratiṃ paramataraṃ na vindati.

523.

‘‘Yadā nadīnaṃ kusumākulānaṃ, vicitta-vāneyya-vaṭaṃsakānaṃ;

Tīre nisinno sumanova jhāyati, tato ratiṃ paramataraṃ na vindati.

524.

‘‘Yadā nisīthe rahitamhi kānane, deve gaḷantamhi nadanti dāṭhino;

Bhikkhū ca pabbhāragatova jhāyati, tato ratiṃ paramataraṃ na vindati.

525.

‘‘Yadā vitakke uparundhiyattano, nagantare nagavivaraṃ samassito;

Vītaddaro vītakhilova jhāyati, tato ratiṃ paramataraṃ na vindati.

526.

‘‘Yadā sukhī malakhilasokanāsano,

Niraggaḷo nibbanatho visallo;

Sabbāsave byantikatova jhāyati,

Tato ratiṃ paramataraṃ na vindatī’’ti. – imā gāthā abhāsi;

Tatthāyaṃ padayojanāmukhena paṭhamagāthāya atthavaṇṇanā – khandhānaṃ paripāko jarā. Bhedo maraṇaṃ. Jarāmaraṇasīsena cettha jarāmaraṇavanto dhammā gahitā. ‘‘Tayidaṃ jarāmaraṇaṃ dukkha’’nti aviddasū yathābhūtaṃ ajānantā puthujjanā yattha yasmiṃ upādānakkhandhapañcake sitā paṭibandhā allīnā, taṃ ‘‘idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na ito bhiyyo’’ti vipassanāpaññāsahitāya maggapaññāya parijānitvā, idha imasmiṃ sāsane sato sampajāno, paṇḍito bhikkhu, yadā yasmiṃ kāle lakkhaṇūpanijjhānena jhāyati. Tato vipassanāratito maggaphalaratito ca paramataraṃ uttamataraṃ ratiṃ na vindati nappaṭilabhati. Tenāha bhagavā –

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānataṃ.

‘‘Paṭhabyā ekarajjena, saggassa gamanena vā;

Sabbalokādhipaccena, sotāpattiphalaṃ vara’’nti. (dha. pa. 374, 178);

Evaṃ pariññābhisamayamukhena vivekaratiṃ dassetvā idāni pahānābhisamayādimukhenapi taṃ dassetuṃ dutiyādikā tisso gāthā abhāsi. Tattha dukkhassāvahaninti dukkhassa āyatiṃ pavattiṃ, dukkhassa nipphattikanti attho. Visattikanti taṇhaṃ. Sā hi visatāti visattikā, visālāti visattikā, visaṭāti visattikā, visakkatīti visattikā, visaṃ haratīti visattikā, visaṃvādikāti visattikā, visamūlāti visattikā, visaphalāti visattikā, visaparibhogāti visattikā, visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe dhamme kule gaṇe vitthaṭāti visattikāti vuccati. Papañcasaṅghātadukhādhivāhininti sattasantānaṃ saṃsāre papañcenti vitthārentīti papañcā, rāgādayo mānādayo ca. Te eva pavattidukkhassa saṅghātaṭṭhena saṅghātā, sadarathapariḷāhasabhāvattā dukkhañcāti papañcasaṅghātadukhaṃ, tassa adhivāhato nibbattanato papañcasaṅghātadukhādhivāhinī. Taṃ taṇhaṃ pahantvānāti ariyamaggena samucchinditvā.

Sivanti khemaṃ, akhemakarānaṃ kilesānaṃ samucchindanena tehi anupaddutanti attho. Sammādiṭṭhiādīnaṃ vasena dvicaturaṅgo hutvā ariye nibbānaṃ gametīti dvecaturaṅgagāminaṃ, gāthāsukhatthañcettha vibhattialopo katoti daṭṭhabbaṃ. Rūpūpapattimaggādīsu sabbesu maggesu uttamattā magguttamaṃ. Tenāha bhagavā – ‘‘maggānaṭṭhaṅgiko seṭṭho’’tiādi (dha. pa. 273). Sabbehi kilesamalehi sattānaṃ sodhanato sabbakilesasodhanaṃ. Paññāya passitvāti paṭivedhapaññāya bhāvanābhisamayavasena abhisamecca.

Sokahetūnaṃ abhāvato puggalassa ca sokābhāvahetuto natthi ettha sokoti asokaṃ. Tathā vigatarāgādirajattā virajaṃ. Na kenaci paccayena saṅkhatanti asaṅkhataṃ. Sabbesaṃ kilesānaṃ sabbassa ca dukkhassa vūpasamabhāvato, saṃsāradukkhadditehi pajjitabbato adhigantabbato ca santaṃ padaṃ. Sabbehi kilesamalehi sattasantānassa sodhananimittato sabbakilesasodhanaṃ. Bhāvetīti sacchikiriyābhisamayavasena abhisameti. Bahukkhattuñhi nibbānaṃ ārabbha sacchikiriyābhisamayaṃ pavattentassa ālambake labbhamānavisesakaṃ ālambitabbe āropetvā evaṃ vuttaṃ. Saṃyojanasaṅkhātānaṃ bandhanānaṃ chedanato saṃyojanabandhanacchidaṃ. Nimittañhettha kattubhāvena upacāritaṃ, yathā ariyabhāvakarāni saccāni ariyasaccānīti. Yathā purimagāthāsu yadā jhāyati, tadā tato ratiṃ paramataraṃ na vindatīti yojanā. Evaṃ idha yadā bhāveti, tadā tato ratiṃ paramataraṃ na vindatīti yojanā.

Evaṃ thero catūhi gāthāhi attānaṃ anupanetvāva catusaccapaṭivedhakittanena aññaṃ byākaritvā idāni attanā vasitaṭṭhānassa vivittabhāvena phāsutaṃ dassento ‘‘yadā nabhe’’tiādikā gāthā abhāsi. Tattha nabheti ākāse. Siniddhagambhīranigghosatāya meghoyeva dundubhi meghadundubhi. Samantato paggharantīhi dhārāhi ākulāti dhārākulā. Vihagānaṃ pakkhīnaṃ gamanamaggattā vihagapathe nabheti yojanā. Tatoti jhānaratito.

Kusumākulānanti tarūhi gaḷitakusumehi samohitānaṃ. Vicittavāneyyavaṭaṃsakānanti vane jātattā vāneyyāni vanapupphāni, vicittāni vāneyyāni vaṭaṃsakāni etāsanti vicittavāneyyavaṭaṃsakā nadiyo, tāsaṃ nānāvidhavanapupphavaṭaṃsakānanti attho. Uttarimanussadhammavasena sundaro mano etassāti sumano jhāyati.

Nisītheti rattiyaṃ. Rahitamhīti, janasambādhavirahite vivitte. Deveti meghe. Gaḷantamhīti vuṭṭhidhārāyo paggharante vassante. Dāṭhinoti sīhabyagghādayo paṭipakkhasattā. Te hi dāṭhāvudhāti ‘‘dāṭhino’’ti vuccanti, nadanti dāṭhinoti idampi janavivekadassanatthameva gahitaṃ.

Vitakke uparundhiyattanoti attasantānapariyāpannatāya attano kāmavitakkādike micchāvitakke paṭipakkhabalena nisedhetvā. Attanoti vā idaṃ vindatīti iminā yojetabbaṃ ‘‘tato ratiṃ paramataraṃ attanā na vindatī’’ti. Nagantareti pabbatantare. Nagavivaranti pabbataguhaṃ pabbhāraṃ vā. Samassitoti nissito upagato. Vītaddaroti vigatakilesadaratho. Vītakhiloti pahīnacetokhilo.

Sukhīti jhānādisukhena sukhito. Malakhilasokanāsanoti rāgādīnaṃ malānaṃ pañcannañca cetokhilānaṃ ñātiviyogādihetukassa sokassa ca pahāyako. Niraggaḷoti, aggaḷaṃ vuccati avijjā nibbānapurapavesanivāraṇato, tadabhāvato niraggaḷo. Nibbanathoti nitaṇho. Visalloti, vigatarāgādisallo. Sabbāsaveti, kāmāsavādike sabbepi āsave. Byantikatoti byantikatāvī ariyamaggena vigatante katvā ṭhito diṭṭhadhammasukhavihāratthaṃ yadā jhāyati, tato jhānaratito paramataraṃ ratiṃ na vindatīti yojanā. Evaṃ pana vatvā thero ajakaraṇītīrameva gato.

Bhūtattheragāthāvaṇṇanā niṭṭhitā.

Navakanipātavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app