11. Ekādasanipāto

1. Saṃkiccattheragāthāvaṇṇanā

Ekādasanipāte kiṃ tavattho vane tātātiādikā āyasmato saṃkiccattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālakule paṭisandhiṃ gaṇhi. Tasmiṃ kucchigateyeva mātā byādhitā hutvā kālamakāsi. Tassā susānaṃ netvā jhāpiyamānāya gabbhāsayo na jhāyi. Manussā sūlehi kucchiṃ vijjhantā dārakassa akkhikoṭiṃ pahariṃsu. Te taṃ vijjhitvā aṅgārehi paṭicchādetvā pakkamiṃsu. Kucchipadesopi jhāyi, aṅgāramatthake pana suvaṇṇabimbasadiso dārako padumagabbhe nipanno viya ahosi. Pacchimabhavikasattassa hi sinerunā otthariyamānassapi arahattaṃ appatvā jīvitakkhayo nāma natthi.

Punadivase āḷāhanaṭṭhānaṃ gatā manussā tathānipannaṃ dārakaṃ disvā acchariyabbhutacittajātā dārakaṃ ādāya gāmaṃ pavisitvā nemittake pucchiṃsu. Nemittakā ‘‘sace ayaṃ dārako agāraṃ ajjhāvasissati, yāva sattamā kulaparivaṭṭā duggatā bhavissanti. Sace pabbajissati, pañcahi samaṇasatehi parivuto vicarissatī’’ti āhaṃsu. Ñātakā ‘‘hotu, vaḍḍhitakāle amhākaṃ ayyassa sāriputtattherassa santike taṃ pabbājessāmā’’ti vatvā saṅkunā chinnakkhikoṭitāya saṃkiccoti vadantā aparabhāge saṃkiccoti vohariṃsu. So sattavassikakāle attano gabbhagatasseva mātu maraṇaṃ, gabbhe ca attano pavattiṃ sutvā saṃvegajāto ‘‘pabbajissāmī’’ti āha. Ñātakā ‘‘sādhu, tātā’’ti dhammasenāpatissa santikaṃ netvā, ‘‘bhante, imaṃ pabbājethā’’ti adaṃsu. Thero taṃ tacapañcakakammaṭṭhānaṃ datvā pabbājesi. So khuraggeyeva saha paṭisambhidāhi arahattaṃ patvā tiṃsamattehi bhikkhūhi saddhiṃ araññe viharanto ce corahatthato mocetvā sayampi te core dametvā pabbājetvā aññatarasmiṃ vihāre bahūhi bhikkhūhi saddhiṃ viharanto te vivādapasute disvā ‘‘aññattha gacchāmī’’ti bhikkhū āpucchi. Ayamettha saṅkhepo, vitthāro pana dhammapadavatthumhi (dha. pa. aṭṭha. 1.saṅkiccasāmaṇeravatthu) āgatanayeneva veditabbo. Atha naṃ aññataro upāsako upaṭṭhātukāmo āsannaṭṭhāne vāsaṃ yācanto –

597.

‘‘Kiṃ tavattho vane tāta, ujjuhānova pāvuse;

Verambhā ramaṇīyā te, paviveko hi jhāyina’’nti. –

Paṭhamaṃ gāthamāha. Taṃ sutvā thero –

598.

‘‘Yathā abbhāni verambho, vāto nudati pāvuse;

Saññā me abhikiranti, vivekapaṭisaññutā.

599.

‘‘Apaṇḍaro aṇḍasambhavo, sīvathikāya niketacāriko;

Uppādayateva me satiṃ, sandehasmiṃ virāganissitaṃ.

600.

‘‘Yañca aññe na rakkhanti, yo ca aññe na rakkhati;

Sa ve bhikkhu sukhaṃ seti, kāmesu anapekkhavā.

601.

‘‘Acchodikā puthusilā, gonaṅgalamigāyutā;

Ambusevālasañchannā, te selā ramayanti maṃ.

602.

‘‘Vasitaṃ me araññesu, kandarāsu guhāsu ca;

Senāsanesu pantesu, vāḷamiganisevite.

603.

‘‘‘Ime haññantu vajjhantu, dukkhaṃ pappontu pāṇino’;

Saṅkappaṃ nābhijānāmi, anariyaṃ dosasaṃhitaṃ.

604.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

605.

‘‘Yassa catthāya pabbajito, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

606.

‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;

Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā.

607.

‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ.

Kālañca paṭikaṅkhāmi, sampajāno patissato’’ti. – imā gāthā abhāsi;

Tattha kiṃ tavattho vaneti kinti liṅgavipallāsena vuttaṃ. Vane ko tavattho, kiṃ payojananti attho. Tātāti daharasāmaṇeratāya naṃ attano puttaṭṭhāne ṭhapetvā ālapati. Ujjuhānova pāvuseti ujjuhāno kira nāma eko pabbato, so pana gahanasañchanno bahusoṇḍikandaro, tahaṃ tahaṃ sandamānasalilo , vassakāle asappāyo, tasmā ujjuhāno vā pabbato etarahi pāvusakāle tava kimatthiyoti attho. Keci panettha ‘‘ujjuhāno nāma eko sakuṇo sītaṃ na sahati, vassakāle vanagumbe nilīno acchatī’’ti vadanti. Tesaṃ matena ujjuhānassa viya sakuṇassa pāvusakāle ko tava attho vaneti? Verambhā ramaṇīyā teti verambhavātā vāyantā kiṃ te ramaṇīyāti yojanā. Keci ‘‘verambhā nāma ekā pabbataguhā, pabbhāro’’ti ca vadanti. Tañca ṭhānaṃ gamanāgamanayuttaṃ janasambādharahitaṃ chāyūdakasampannañca, tasmā verambhā ramaṇīyā, vane vasituṃ yuttarūpā. Kasmā? Paviveko hi jhāyinaṃ yasmā tādisānaṃ jhāyīnaṃ yattha katthaci pavivekoyeva icchitabbo, tasmā ‘‘dūraṃ araññaṭṭhānaṃ agantvā verambhāyaṃ vasa, tātā’’ti vadati. Ayañhettha adhippāyo – yasmā jhāyīnaṃ pavivekakkhame nivāsaphāsuke senāsane laddheyeva jhānādayo sampajjanti, na aladdhe, tasmā na evarūpe sītakāle yattha katthaci vane vasituṃ sakkā, guhāpabbhārādīsu pana sakkāti.

Evaṃ upāsakena vutte thero vanādayo eva maṃ ramentīti dassento ‘‘yathā abbhānī’’tiādimāha. Tassattho – yathā pāvuse kāle abbhāni valāhakāni verambhavāto nudati khipati nīharati, evameva me cittaṃ vivekapaṭisaññutā saññā abhikiranti vivekaṭṭhānaṃyeva ākaḍḍhanti.

Kiñca ? Apaṇḍaro kāḷavaṇṇo, aṇḍasambhavo aṇḍajo kāko, sīvathikāya susānaṭṭhāne, niketacāriko tameva nivāsanaṭṭhānaṃ katvā vicaraṇako uppādayateva me satiṃ, sandehasmiṃ virāganissitanti, kāyasmiṃ virāgūpasaṃhitaṃ kāyagatāsatikammaṭṭhānaṃ mayhaṃ uppādayatiyeva. Ekadivasaṃ kira thero kākena khajjamānaṃ manussakuṇapaṃ passitvā asubhasaññaṃ paṭilabhi, taṃ sandhāya evamāha. Tena kāye sabbaso chandarāgassa natthitāya vaneyeva vasitukāmomhīti dasseti. Yañcāti ca-saddo samuccayattho, tena aññampi mama araññavāsakāraṇaṃ suṇāhīti dasseti. Yaṃ pabbajitaṃ mettāvihāritāya alobhaniyaparikkhāratāya ca rakkhitabbassa abhāvato aññe sevakādayo na rakkhanti. Yo ca pabbajito aññe kenaci kiñcanapalibodhabhūte na rakkhati tādisānaṃyeva abhāvato. Sa ve bhikkhu sukhaṃ setīti, so bhikkhu samucchinnakilesakāmatāya sabbaso vatthukāmesu anapekkhavā apekkhārahito yattha katthaci sukhaṃ seti. Tassa anusaṅkitaparisaṅkitābhāvato araññamhi gāmamhi sadisamevāti attho.

Idāni pabbatavanādīnaṃ ramaṇīyataṃ vasitapubbatañca dassetuṃ ‘‘acchodikā’’tiādi vuttaṃ. Tattha vasitaṃ meti, vuṭṭhapubbaṃ mayā. Vāḷamiganiseviteti, sīhabyagghādīhi vāḷamigehi upasevite vane.

Saṅkappaṃ nābhijānāmīti, ime ye keci pāṇino sattā ususattiādīhi paharaṇehi haññantu māriyantu muṭṭhippahārādīhi vajjhantu bādhīyantu, aññena vā yena kenaci ākārena dukkhaṃ pappontu pāpuṇantūti; evaṃ dosasaṃhitaṃ paṭighasaṃyuttaṃ tato eva anariyaṃ byāpādavihiṃsādippabhedaṃ pāpasaṅkappaṃ uppāditaṃ nābhijānāmi, micchāvitakko na uppannapubboti mettāvihāritaṃ dasseti.

Idāni ‘‘pariciṇṇo’’tiādinā attano katakiccataṃ dasseti. Tattha pariciṇṇoti upāsito ovādānusāsanīkaraṇavasena. Ohitoti orohito. Garuko bhāroti garutaro khandhabhāro.

Nābhinandāmimaraṇanti ‘‘kathaṃ nu kho me maraṇaṃ siyā’’ti maraṇaṃ na icchāmi. Nābhinandāmi jīvitanti ‘‘kathaṃ nu kho ahaṃ ciraṃ jīveyya’’nti jīvitampi na icchāmi. Etena maraṇe jīvite ca samānacittataṃ dasseti. Kālañca paṭikaṅkhāmīti parinibbānakālaṃva āgamemi. Nibbisanti nibbisanto, bhatiyā kammaṃ karonto. Bhatako yathāti yathā bhatako parassa kammaṃ karonto kammasiddhiṃ anabhinandantopi kammaṃ karontova divasakkhayaṃ udikkhati, evaṃ ahampi jīvitaṃ anabhinandantopi attabhāvassa yāpanena maraṇaṃ anabhinandantopi pariyosānakālaṃ paṭikaṅkhāmīti. Sesaṃ vuttanayameva.

Saṃkiccattheragāthāvaṇṇanā niṭṭhitā.

Ekādasanipātavaṇṇanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app