Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Theragāthā-aṭṭhakathā

(Dutiyo bhāgo)

4. Catukkanipāto

1. Nāgasamālattheragāthāvaṇṇanā

Alaṅkatātiādikā āyasmato nāgasamālattherassa gāthā. Kā uppatti? Ayampi padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto gimhasamaye sūriyātapasantattāya bhūmiyā gacchantaṃ satthāraṃ disvā pasannamānaso chattaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sakyarājakule nibbattitvā nāgasamāloti laddhanāmo vayappatto ñātisamāgame paṭiladdhasaddho pabbajitvā kiñci kālaṃ bhagavato upaṭṭhāko ahosi. So ekadivasaṃ nagaraṃ piṇḍāya paviṭṭho alaṅkatapaṭiyattaṃ aññataraṃ naccakiṃ mahāpathe tūriyesu vajjantesu naccantiṃ disvā, ‘‘ayaṃ cittakiriyavāyodhātuvipphāravasena karajakāyassa tathā tathā parivatti, aho aniccā saṅkhārā’’ti khayavayaṃ paṭṭhapetvā vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.46.37-48) –

‘‘Aṅgārajātā pathavī, kukkuḷānugatā mahī;

Padumuttaro bhagavā, abbhokāsamhi caṅkami.

‘‘Paṇḍaraṃ chattamādāya, addhānaṃ paṭipajjahaṃ;

Tattha disvāna sambuddhaṃ, vitti me upapajjatha.

‘‘Marīciyotthaṭā bhūmi, aṅgārāva mahī ayaṃ;

Upahanti mahāvātā, sarīrassāsukhepanā.

‘‘Sītaṃ uṇhaṃ vihanantaṃ, vātātapanivāraṇaṃ;

Paṭiggaṇha imaṃ chattaṃ, phassayissāmi nibbutiṃ.

‘‘Anukampako kāruṇiko, padumuttaro mahāyaso;

Mama saṅkappamaññāya, paṭiggaṇhi tadā jino.

‘‘Tiṃsakappāni devindo, devarajjamakārayiṃ;

Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Anubhomi sakaṃ kammaṃ, pubbe sukatamattano.

‘‘Ayaṃ me pacchimā jāti, carimo vattate bhavo;

Ajjāpi setacchattaṃ me, sabbakālaṃ dharīyati.

‘‘Satasahassito kappe, yaṃ chattamadadiṃ tadā;

Duggatiṃ nābhijānāmi, chattadānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā –

267.

‘‘Alaṅkatā suvasanā, mālinī candanussadā;

Majjhe mahāpathe nārī, tūriye naccati naṭṭakī.

268.

‘‘Piṇḍikāya paviṭṭhohaṃ, gacchanto naṃ udikkhisaṃ;

Alaṅkataṃ suvasanaṃ, maccupāsaṃva oḍḍitaṃ.

269.

‘‘Tato me manasīkāro, yoniso udapajjatha;

Ādīnavo pāturahu, nibbidā samatiṭṭhatha.

270.

‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. –

Catūhi gāthāhi attano paṭipattikittanamukhena aññaṃ byākāsi.

Tattha alaṅkatāti hatthūpagādiābharaṇehi alaṅkatagattā. Suvasanāti sundaravasanā sobhanavatthanivatthā. Mālinīti mālādhārinī piḷandhitapupphamālā. Candanussadāti candanānulepalittasarīrā. Majjhe mahāpathe nārī, tūriye naccati naṭṭakīti yathāvuttaṭṭhāne ekā nārī naṭṭakī nāṭakitthī nagaravīthiyā majjhe pañcaṅgike tūriye vajjante naccati, yathāpaṭṭhapitaṃ naccaṃ karoti.

Piṇḍikāyāti bhikkhāya. Paviṭṭhohanti nagaraṃ paviṭṭho ahaṃ. Gacchanto naṃ udikkhisanti nagaravīthiyaṃ gacchanto parissayapariharaṇatthaṃ vīthiṃ olokento taṃ naṭṭakiṃ olokesiṃ. Kiṃ viya? Maccupāsaṃva oḍḍitanti yathā maccussa maccurājassa pāsabhūto rūpādiko oḍḍito loke anuvicaritvā ṭhito ekaṃsena sattānaṃ anatthāvaho, evaṃ sāpi appaṭisaṅkhāne ṭhitānaṃ andhaputhujjanānaṃ ekaṃsato anatthāvahāti maccupāsasadisī vuttā.

Tatoti tasmā maccupāsasadisattā. Meti mayhaṃ. Manasīkāro yoniso udapajjathāti ‘‘ayaṃ aṭṭhisaṅghāto nhārusambandho maṃsena anupalitto chaviyā paṭicchanno asuciduggandhajegucchapaṭikkūlo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo īdise vikāre dassetī’’ti evaṃ yoniso manasikāro uppajji. Ādīnavo pāturahūti evaṃ kāyassa sabhāvūpadhāraṇamukhena tassa ca taṃnissitānañca cittacetasikānaṃ udayabbayaṃ sarasapabhaṅgutañca manasi karoto tesu ca yakkharakkhasādīsu viya bhayato upaṭṭhahantesu tattha me anekākāraādīnavo doso pāturahosi. Tappaṭipakkhato ca nibbāne ānisaṃso. Nibbidā samatiṭṭhathāti nibbindanaṃ ādīnavānupassanānubhāvasiddhaṃ nibbidāñāṇaṃ mama hadaye saṇṭhāsi, muhuttampi tesaṃ rūpārūpadhammānaṃ gahaṇe cittaṃ nāhosi, aññadatthu muñcitukāmatādivasena tattha udāsīnameva jātanti attho.

Tatoti vipassanāñāṇato paraṃ. Cittaṃ vimucci meti lokuttarabhāvanāya vattamānāya maggapaṭipāṭiyā sabbakilesehi mama cittaṃ vimuttaṃ ahosi. Etena phaluppattiṃ dasseti. Maggakkhaṇe hi kilesā vimuccanti nāma, phalakkhaṇe vimuttāti. Sesaṃ vuttanayameva.

Nāgasamālattheragāthāvaṇṇanā niṭṭhitā.

2. Bhaguttheragāthāvaṇṇanā

Ahaṃ middhenātiādikā āyasmato bhaguttherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthari parinibbute tassa dhātuyo pupphehi pūjesi. So tena puññakammena nimmānaratīsu nibbattitvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde sakyarājakule nibbattitvā bhagūti laddhanāmo vayappatto anuruddhakimilehi saddhiṃ nikkhamitvā pabbajitvā bālakaloṇakagāme vasanto ekadivasaṃ thinamiddhābhibhavaṃ vinodetuṃ vihārato nikkhamma caṅkamaṃ abhiruhanto papatitvā tadeva aṅkusaṃ katvā thinamiddhaṃ vinodetvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.46.49-57) –

‘‘Parinibbute bhagavati, padumuttare mahāyase;

Pupphavaṭaṃsake katvā, sarīramabhiropayiṃ.

‘‘Tattha cittaṃ pasādetvā, nimmānaṃ agamāsahaṃ;

Devalokagato santo, puññakammaṃ sarāmahaṃ.

‘‘Ambarā pupphavasso me, sabbakālaṃ pavassati;

Saṃsarāmi manusse ce, rājā homi mahāyaso.

‘‘Tahiṃ kusumavasso me, abhivassati sabbadā;

Tasseva pupphapūjāya, vāhasā sabbadassino.

‘‘Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;

Ajjāpi pupphavasso me, abhivassati sabbadā.

‘‘Satasahassito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, dehapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā phalasukhena nibbānasukhena ca vītināmento satthārā ekavihāraṃ anumodituṃ upagatena – ‘‘kacci tvaṃ, bhikkhu, appamatto viharasī’’ti puṭṭho attano appamādavihāraṃ nivedento –

271.

‘‘Ahaṃ middhena pakato, vihārā upanikkhamiṃ;

Caṅkamaṃ abhiruhanto, tattheva papatiṃ chamā.

272.

‘‘Gattāni parimajjitvā, punapāruyha caṅkamaṃ;

Caṅkame caṅkamiṃ sohaṃ, ajjhattaṃ susamāhito.

273.

‘‘Tato me manasīkāro, yoniso udapajjatha;

Ādīnavo pāturahu, nibbidā samatiṭṭhatha.

274.

‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. –

Imā catasso gāthā abhāsi.

Tattha middhena pakatoti kāyālasiyasaṅkhātena asattivighātasabhāvena middhena abhibhūto. Vihārāti senāsanato. Upanikkhaminti caṅkamituṃ nikkhamiṃ. Tattheva papatiṃ chamāti tattheva caṅkamasopāne niddābhibhūtatāya bhūmiyaṃ nipatiṃ. Gattāni parimajjitvāti bhūmiyaṃ patanena paṃsukitāni attano sarīrāvayavāni anumajjitvā. Punapāruyha caṅkamanti ‘‘patito dānāha’’nti saṅkocaṃ anāpajjitvā punapi caṅkamaṭṭhānaṃ āruhitvā. Ajjhattaṃ susamāhitoti gocarajjhatte kammaṭṭhāne nīvaraṇavikkhambhanena suṭṭhu samāhito ekaggacitto hutvā caṅkaminti yojanā. Sesaṃ vuttanayameva. Idameva ca therassa aññābyākaraṇaṃ ahosi.

Bhaguttheragāthāvaṇṇanā niṭṭhitā.

3. Sabhiyattheragāthāvaṇṇanā

Parecātiādikā āyasmato sabhiyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto kakusandhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ divāvihārāya gacchantaṃ disvā pasannamānaso upāhanaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto kassape bhagavati parinibbute patiṭṭhite suvaṇṇacetiye chahi kulaputtehi saddhiṃ attasattamo sāsane pabbajitvā kammaṭṭhānaṃ gahetvā araññe viharanto visesaṃ nibbattetuṃ asakkonto itare āha – ‘‘mayaṃ piṇḍapātāya gacchanto jīvite sāpekkhā homa, jīvite sāpekkhena ca na sakkā lokuttaradhammaṃ adhigantuṃ, puthujjanakālaṅkiriyā ca dukkhā. Handa, mayaṃ nisseṇiṃ bandhitvā pabbataṃ abhiruyha kāye ca jīvite ca anapekkhā samaṇadhammaṃ karomā’’ti. Te tathā akaṃsu.

Atha nesaṃ mahāthero upanissayasampannattā tadaheva chaḷabhiñño hutvā uttarakuruto piṇḍapātaṃ upanesi. Itare – ‘‘tumhe, bhante, katakiccā tumhehi saddhiṃ sallāpamattampi papañco, samaṇadhammameva mayaṃ karissāma, tumhe attanā diṭṭhadhammasukhavihāramanuyuñjathā’’ti vatvā piṇḍapātaṃ paṭikkhipiṃsu. Thero ne sampaṭicchāpetuṃ asakkonto agamāsi.

Tato nesaṃ eko dvīhatīhaccayena abhiññāparivāraṃ anāgāmiphalaṃ sacchikatvā tatheva vatvā tehi paṭikkhitto agamāsi. Tesu khīṇāsavatthero parinibbāyi, anāgāmī suddhāvāsesu uppajji. Itare puthujjanakālaṅkiriyameva katvā chasu kāmasaggesu anulomapaṭilomato dibbasampattiṃ anubhavitvā amhākaṃ bhagavato kāle devalokā cavitvā eko mallarājakule paṭisandhiṃ gaṇhi, eko gandhārarājakule, eko bāhiraraṭṭhe, eko rājagahe ekissā kuladārikāya kucchimhi paṭisandhiṃ gaṇhi. Itaro aññatarissā paribbājikāya kucchimhi paṭisandhiṃ aggahesi. Sā kira aññatarassa khattiyassa dhītā, naṃ mātāpitaro – ‘‘amhākaṃ dhītā samayantaraṃ jānātū’’ti ekassa paribbājakassa niyyādayiṃsu. Atheko paribbājako tāya saddhiṃ vippaṭipajji. Sā tena gabbhaṃ gaṇhi. Taṃ gabbhiniṃ disvā paribbājakā nikkaḍḍhiṃsu. Sā aññattha gacchantī antarāmagge sabhāyaṃ vijāyi. Tenassa sabhiyotveva nāmaṃ akāsi. So vaḍḍhitvā paribbājakapabbajjaṃ pabbajitvā nānāsatthāni uggahetvā mahāvādī hutvā vādappasuto vicaranto attanā sadisaṃ adisvā nagaradvāre assamaṃ kāretvā khattiyakumārādayo sippaṃ sikkhāpento viharanto attano mātuyā itthibhāvaṃ jigucchitvā jhānaṃ uppādetvā brahmaloke uppannāya abhisaṅkharitvā dinne vīsatipañhe gahetvā te te samaṇabrāhmaṇe pucchi. Te cassa tesaṃ pañhānaṃ atthaṃ byākātuṃ nāsakkhiṃsu. Sabhiyasuttavaṇṇanāyaṃ (su. ni. aṭṭha. 2. sabhiyasuttavaṇṇanā) pana ‘‘suddhāvāsabrahmā te pañhe abhisaṅkharitvā adāsī’’ti āgataṃ.

Yadā pana bhagavā pavattavaradhammacakko anupubbena rājagahaṃ āgantvā veḷuvane vihāsi, tadā sabhiyo tattha gantvā satthāraṃ upasaṅkamitvā te pañhe pucchi. Satthā tassa te pañhe byākāsīti sabbaṃ sabhiyasutte (su. ni. sabhiyasuttaṃ) āgatanayena veditabbaṃ. Sabhiyo pana bhagavatā tesu pañhesu byākatesu paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.46.27-31) –

‘‘Kakusandhassa munino, brāhmaṇassa vusīmato;

Divāvihāraṃ vajato, akkamanamadāsahaṃ.

‘‘Imasmiṃyeva kappamhi, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, akkamanassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahā pana hutvā devadatte saṅghabhedāya parakkamante devadattapakkhikānaṃ bhikkhūnaṃ ovādaṃ dento –

275.

‘‘Pare ca na vijānanti, mayamettha yamāmase;

Ye ca tattha vijānanti, tato sammanti medhagā.

276.

‘‘Yadā ca avijānantā, iriyantyamarā viya;

Vijānanti ca ye dhammaṃ, āturesu anāturā.

277.

‘‘Yaṃ kiñci sithilaṃ kammaṃ, saṃkiliṭṭhañca yaṃ vataṃ;

Saṅkassaraṃ brahmacariyaṃ, na taṃ hoti mahapphalaṃ.

278.

‘‘Yassa sabrahmacārīsu, gāravo nūpalabbhati;

Ārakā hoti saddhammā, nabhaṃ puthaviyā yathā’’ti. –

Catūhi gāthāhi dhammaṃ desesi.

Tattha pareti paṇḍite ṭhapetvā tato aññe – ‘‘adhammaṃ dhammo’’ti ‘‘dhammaṃ adhammo’’tiādibhedakaravatthudīpanavasena vivādappasutā pare nāma. Te tattha vivādaṃ karontā ‘‘mayaṃ yamāmase uparamāma nassāma satataṃ samitaṃ maccusantikaṃ gacchāmā’’ti na jānanti. Ye ca tattha vijānantīti ye tattha paṇḍitā – ‘‘mayaṃ maccusamīpaṃ gacchāmā’’ti vijānanti. Tato sammanti medhagāti evañhi te jānantā yonisomanasikāraṃ uppādetvā medhagānaṃ kalahānaṃ vūpasamāya paṭipajjanti. Atha nesaṃ tāya paṭipattiyā te medhagā sammanti. Atha vā pare cāti ye satthu ovādānusāsaniyā aggahaṇena sāsanato bāhiratāya pare, te yāva ‘‘mayaṃ micchāgāhaṃ gahetvā ettha idha loke sāsanassa paṭiniggāhena yamāmase vāyamāmā’’ti na vijānanti, tāva vivādā na vūpasammanti, yadā pana tassa gāhassa vissajjanavasena ye ca tattha tesu vivādappasutesu adhammadhammādike adhammadhammādito yathābhūtaṃ vijānanti, tato tesaṃ santikā te paṇḍitapurise nissāya vivādasaṅkhātā medhagā sammantīti evampettha attho veditabbo.

Yadāti yasmiṃ kāle. Avijānantāti vivādassa vūpasamūpāyaṃ, dhammādhamme vā yāthāvato ajānantā. Iriyantyamarā viyāti amarā viya jarāmaraṇaṃ atikkantā viya uddhatā unnaḷā capalā mukharā vippakiṇṇavācā hutvā vattanti caranti vicaranti tadā vivādo na vūpasammateva. Vijānanti ca ye dhammaṃ, āturesu anāturāti ye pana satthu sāsanadhammaṃ yathābhūtaṃ jānanti, te kilesarogena āturesu sattesu anāturā nikkilesā anīghā viharanti, tesaṃ vasena vivādo accantameva vūpasammatīti adhippāyo.

Yaṃkiñci sithilaṃ kammanti oliyitvā karaṇena sithilagāhaṃ katvā sāthalibhāvena kataṃ yaṃ kiñci kusalakammaṃ. Saṃkiliṭṭhanti vesīādike agocare caraṇena, kuhanādimicchājīvena vā saṃkiliṭṭhaṃ vatasamādānaṃ. Saṅkassaranti saṅkāhi saritabbaṃ, vihāre kiñci asāruppaṃ sutvā – ‘‘nūna asukena kata’’nti parehi asaṅkitabbaṃ, uposathakiccādīsu aññatarakiccavasena sannipatitampi saṅghaṃ disvā, ‘‘addhā ime mama cariyaṃ ñatvā maṃ ukkhipitukāmā sannipatitā’’ti evaṃ attano vā āsaṅkāhi saritaṃ usaṅkitaṃ parisaṅkitaṃ. Na taṃ hotīti taṃ evarūpaṃ brahmacariyaṃ samaṇadhammakaraṇaṃ tassa puggalassa mahapphalaṃ na hoti. Tassa amahapphalabhāveneva paccayadāyakānampissa na mahapphalaṃ hoti. Tasmā sallekhavuttinā bhavitabbaṃ. Sallekhavuttino ca vivādassa avasaro eva natthīti adhippāyo.

Gāravonūpalabbhatīti anusāsaniyā apadakkhiṇaggāhibhāvena garukātabbesu sabrahmacārīsu yassa puggalassa gāravo garukaraṇaṃ na vijjati. Ārakā hoti saddhammāti so evarūpo puggalo paṭipattisaddhammatopi paṭivedhasaddhammatopi dūre hoti, na hi taṃ garū sikkhāpenti, asikkhiyamāno anādiyanto na paṭipajjati, appaṭipajjanto kuto saccāni paṭivijjhissatīti. Tenāha – ‘‘ārakā hoti saddhammā’’ti. Yathā kiṃ? ‘‘Nabhaṃ puthaviyā yathā’’ti yathā nabhaṃ ākāsaṃ puthaviyā pathavīdhātuyā sabhāvato dūre. Na kadāci sammissabhāvo. Tenevāha –

‘‘Nabhañca dūre pathavī ca dūre, pāraṃ samuddassa tadāhu dūre;

Tato have dūrataraṃ vadanti, satañca dhammo asatañca rājā’’ti.(jā. 2.21.414);

Sabhiyattheragāthāvaṇṇanā niṭṭhitā.

4. Nandakattheragāthāvaṇṇanā

Dhiratthūtiādikā āyasmato nandakattherassa gāthā. Kā uppatti? Ayampi kira padumuttarassa bhagavato kāle haṃsavatīnagare mahāvibhavo seṭṭhi hutvā satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ bhikkhunovādakānaṃ aggaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānantaraṃ patthetvā satasahassagghanikena vatthena bhagavantaṃ pūjetvā paṇidhānamakāsi, satthu bodhirukkhe padīpapūjañca pavatteti. So tato paṭṭhāya devamanussesu saṃsaranto kakusandhassa bhagavato kāle karavikasakuṇo hutvā madhurakūjitaṃ kūjanto satthāraṃ padakkhiṇaṃ akāsi. Aparabhāge mayūro hutvā aññatarassa paccekabuddhassa vasanaguhāya dvāre pasannamānaso divase divase tikkhattuṃ madhuravassitaṃ vassi, evaṃ tattha tattha puññāni katvā amhākaṃ bhagavato kāle sāvatthiyaṃ kulagehe nibbattitvā nandakoti laddhanāmo vayappatto satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.46.22-26) –

‘‘Padumuttarabuddhassa bodhiyā pādaputtame;

Pasannacitto sumano, tayo ukke adhārayiṃ.

‘‘Satasahassito kappe, sohaṃ ukkamadhārayiṃ;

Duggatiṃ nābhijānāmi, ukkadānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahā pana hutvā vimuttisukhena vītināmento satthārā bhikkhunīnaṃ ovāde āṇatto ekasmiṃ uposathadivase pañca bhikkhunisatāni ekovādeneva arahattaṃ pāpesi. Tena naṃ bhagavā bhikkhunovādakānaṃ aggaṭṭhāne ṭhapesi. Athekadivasaṃ theraṃ sāvatthiyaṃ piṇḍāya carantaṃ aññatarā purāṇadutiyikā itthī kilesavasena oloketvā hasi. Thero tassā taṃ kiriyaṃ disvā sarīrassa paṭikkūlavibhāvanamukhena dhammaṃ kathento –

279.

‘‘Dhiratthu pūre duggandhe, mārapakkhe avassute;

Navasotāni te kāye, yāni sandanti sabbadā.

280.

‘‘Mā purāṇaṃ amaññittho, māsādesi tathāgate;

Saggepi te na rajjanti, kimaṅgaṃ pana mānuse.

281.

‘‘Ye ca kho bālā dummedhā, dummantī mohapārutā;

Tādisā tattha rajjanti, mārakhittamhi bandhane.

282.

‘‘Yesaṃ rāgo ca doso ca, avijjā ca virājitā;

Tādī tattha na rajjanti, chinnasuttā abandhanā’’ti. – gāthā abhāsi;

Tattha dhīti jigucchanatthe nipāto, ratthūti ra-kāro padasandhikaro, dhī atthu taṃ jigucchāmi tava dhikkāro hotūti attho. Pūretiādīni tassā dhikkātabbabhāvadīpanāni āmantanavacanāni. Pūreti ativiya jegucchehi nānākuṇapehi nānāvidhaasucīhi sampuṇṇe. Duggandheti kuṇapapūritattā eva sabhāvaduggandhe. Mārapakkheti yasmā visabhāgavatthu andhaputhujjanānaṃ ayonisomanasikāranimittatāya kilesamāraṃ vaḍḍheti, devaputtamārassa ca otāraṃ paviṭṭhaṃ deti. Tasmā mārassa pakkho hoti. Tena vuttaṃ ‘‘mārapakkhe’’ti. Avassuteti sabbakālaṃ kilesāvassavanena tahiṃ tahiṃ asucinissandanena ca avassute. Idānissā navasotāni te kāye, yāni sandanti sabbadāti ‘‘akkhimhā akkhigūthako’’tiādinā (su. ni. 199) vuttaṃ asucino avassavanaṭṭhānaṃ dasseti.

Evaṃ pana navachiddaṃ dhuvassavaṃ asucibharitaṃ kāyaṃ yathābhūtaṃ jānantī mā purāṇaṃ amaññitthoti purāṇaṃ ajānanakāle pavattaṃ hasitalapitaṃ kīḷitaṃ mā maññi, ‘‘idānipi evaṃ paṭipajjissatī’’ti mā cintehi. Māsādesi tathāgateti yathā upanissayasampattiyā purimakā buddhasāvakā āgatā, yathā vā te sammāpaṭipattiyā gatā paṭipannā, yathā ca rūpārūpadhammānaṃ tathalakkhaṇaṃ tathadhamme ca ariyasaccāni āgatā adhigatā avabuddhā, tathā imepīti evaṃ tathā āgamanādiatthena tathāgate ariyasāvake pakatisatte viya avaññāya kilesavasena ca upasaṅkamamānā māsādesi. Anāsādetabbatāya kāraṇamāha. Saggepi te na rajjanti, kimaṅgaṃ pana mānuseti sabbaññubuddhenāpi akkhānena pariyosāpetuṃ asakkuṇeyyasukhe saggepi te sāvakabuddhā na rajjanti, saṅkhāresu ādīnavassa suparidiṭṭhattā rāgaṃ na janenti, kimaṅgaṃ pana mīḷharāsisadise mānuse kāmaguṇe, tattha na rajjantīti vattabbameva natthi.

Ye ca khoti ye pana bālyappayogato bālā, dhammojapaññāya abhāvato dummedhā, asubhe subhānupassanena ducintitacintitāya dummantī, mohena aññāṇena sabbaso paṭicchāditacittatāya mohapārutātādisā tathārūpā andhaputhujjanā, tattha tasmiṃ itthisaññite, mārakhittamhi bandhane mārena oḍḍite mārapāse, rajjanti rattā giddhā gadhitā mucchitā ajjhopannā tiṭṭhanti.

Virājitāti yesaṃ pana khīṇāsavānaṃ telañjanarāgo viya dummocanīyasabhāvo rāgo sapatto viya laddhokāso dussanasabhāvo doso aññāṇasabhāvā avijjā ca ariyamaggavirāgena sabbaso virājitā pahīnā samucchinnā, tādisā aggamaggasatthena chinnabhavanettisuttā tato eva katthacipi bandhanābhāvato abandhanā tattha tasmiṃ yathāvutte mārapāse na rajjanti. Evaṃ thero tassā itthiyā dhammaṃ kathetvā gato.

Nandakattheragāthāvaṇṇanā niṭṭhitā.

5. Jambukattheragāthāvaṇṇanā

Pañcapaññāsātiādikā āyasmato jambukattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto tissassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthu sammāsambodhiṃ saddahanto bodhirukkhaṃ vanditvā bījanena pūjesi. So tena puññakammena devamanussesu saṃsaranto kassapassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto sāsane pabbajitvā aññatarena upāsakena kārite ārāme āvāsiko hutvā viharati tena upaṭṭhīyamāno. Athekadivasaṃ eko khīṇāsavatthero lūkhacīvaradharo kesoharaṇatthaṃ araññato gāmābhimukho āgacchati, taṃ disvā so upāsako iriyāpathe pasīditvā kappakena kesamassūni ohārāpetvā paṇītabhojanaṃ bhojetvā sundarāni cīvarāni datvā ‘‘idheva, bhante, vasathā’’ti vasāpeti. Taṃ disvā āvāsiko issāmaccherapakato khīṇāsavattheraṃ āha – ‘‘varaṃ te, bhikkhu, iminā pāpupāsakena upaṭṭhīyamānassa evaṃ idha vasanato aṅgulīhi kese luñcitvā acelassa sato gūthamuttāhārajīvana’’nti. Evañca pana vatvā tāvadeva vaccakuṭiṃ pavisitvā pāyāsaṃ vaḍḍhento viya hatthena gūthaṃ vaḍḍhetvā vaḍḍhetvā yāvadatthaṃ khādi, muttañca pivi. Iminā niyāmena yāvatāyukaṃ ṭhatvā kālaṅkatvā niraye paccitvā puna gūthamuttāhāro vasitvā tasseva kammassa vipākāvasesena manussesu uppannopi pañca jātisatāni nigaṇṭho hutvā gūthabhakkho ahosi.

Puna imasmiṃ buddhuppāde manussayoniyaṃ nibbattamānopi ariyūpavādabalena duggatakūle nibbattitvā thaññaṃ vā khīraṃ vā sappiṃ vā pāyamāno, taṃ chaḍḍetvā muttameva pivati, odanaṃ bhojiyamāno, taṃ chaḍḍetvā gūthameva khādati, evaṃ gūthamuttaparibhogena vaḍḍhanto vayappattopi tadeva paribhuñjati. Manussā tato vāretuṃ asakkontā pariccajiṃsu. So ñātakehi pariccatto naggapabbajjaṃ pabbajitvā na nhāyati, rajojalladharo kesamassūni luñcitvā aññe iriyāpathe paṭikkhipitvā ekapādena tiṭṭhati, nimantanaṃ na sādiyati, māsopavāsaṃ adhiṭṭhāya puññatthikehi dinnaṃ bhojanaṃ māse māse ekavāraṃ kusaggena gahetvā divā jivhaggena lehati, rattiyaṃ pana ‘‘allagūthaṃ sappāṇaka’’nti akhāditvā sukkhagūthameva khādati, evaṃ karontassa pañcapaññāsavassāni vītivattāni mahājano ‘‘mahātapo paramappiccho’’ti maññamāno tanninno tappoṇo ahosi.

Atha bhagavā tassa hadayabbhantare ghaṭe padīpaṃ viya arahattūpanissayaṃ pajjalantaṃ disvā sayameva tattha gantvā dhammaṃ desetvā sotāpattiphale patiṭṭhāpetvā, ehibhikkhūpasampadāya laddhūpasampadaṃ vipassanaṃ ussukkāpetvā arahatte patiṭṭhāpesi. Ayamettha saṅkhepo. Vitthāro pana dhammapade ‘‘māse māse kusaggenā’’ti gāthāvaṇṇanāya (dha. pa. aṭṭha. 1.jambukattheravatthu) vuttanayena veditabbo. Arahatte pana patiṭṭhito parinibbānakāle ‘‘ādito micchā paṭipajjitvāpi sammāsambuddhaṃ nissāya sāvakena adhigantabbaṃ mayā adhigata’’nti dassento –

283.

‘‘Pañcapaññāsavassāni, rajojallamadhārayiṃ;

Bhuñjanto māsikaṃ bhattaṃ, kesamassuṃ alocayiṃ.

284.

‘‘Ekapādena aṭṭhāsiṃ, āsanaṃ parivajjayiṃ;

Sukkhagūthāni ca khādiṃ, uddesañca na sādiyiṃ.

285.

‘‘Etādisaṃ karitvāna, bahuṃ duggatigāminaṃ;

Vuyhamāno mahoghena, buddhaṃ saraṇamāgamaṃ.

286.

‘‘Saraṇagamanaṃ passa, passa dhammasudhammataṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. –

Imā catasso gāthā abhāsi.

Tattha pañcapaññāsavassāni, rajojallamadhārayinti naggapabbajjūpagamanena nhānapaṭikkhepato pañcādhikāni paññāsavassāni sarīre laggaṃ āgantukareṇusaṅkhātaṃ rajo, sarīramalasaṅkhātaṃ jallañca kāyena dhāresiṃ. Bhuñjanto māsikaṃ bhattanti rattiyaṃ gūthaṃ khādanto lokavañcanatthaṃ māsopavāsiko nāma hutvā puññatthikehi dinnaṃ bhojanaṃ māse māse ekavāraṃ jivhagge paṭhanavasena bhuñjanto alocayinti tādisacchārikāpakkhepena sithilamūlaṃ kesamassuṃ aṅgulīhi luñcāpesiṃ.

Ekapādenaaṭṭhāsiṃ, āsanaṃ parivajjayinti sabbena sabbaṃ āsanaṃ nisajjaṃ parivajjesiṃ, tiṭṭhanto ca ubho hatthe ukkhipitvā ekeneva pādena aṭṭhāsiṃ. Uddesanti nimantanaṃ. Udissakatanti keci. Na sādiyinti na sampaṭicchiṃ paṭikkhipinti attho.

Etādisaṃ karitvāna, bahuṃ duggatigāminanti etādisaṃ evarūpaṃ vipākanibbattanakaṃ duggatigāminaṃ bahuṃ pāpakammaṃ purimajātīsu idha ca katvā uppādetvā. Vuyhamānomahoghenāti kāmoghādinā mahatā oghena visesato diṭṭhoghena apāyasamuddaṃ patiākaḍḍhiyamāno, buddhaṃ saraṇamāgamanti tādisena puññakammacchiddena kicchena manussattabhāvaṃ labhitvā idāni puññabalena buddhaṃ ‘‘saraṇa’’nti āgamāsiṃ, ‘‘sammāsambuddho bhagavā’’ti aveccapasādena satthari pasīdiṃ. Saraṇagamanaṃ passa, passa dhammasudhammatanti āyatanagataṃ mama saraṇagamanaṃ passa, passa sāsanadhammassa ca sudhammataṃ yohaṃ tathāmicchāpaṭipannopi ekovādeneva satthārā edisaṃ sampattiṃ sampāpito. ‘‘Tisso vijjā’’tiādinā taṃ sampattiṃ dasseti tenāha (apa. thera 2.46.17-21) –

‘‘Tissassāhaṃ bhagavato, bodhirukkhamavandiyaṃ;

Paggayha bījaniṃ tattha, sīhāsanamabījahaṃ.

‘‘Dvenavute ito kappe, sīhāsanamabījahaṃ;

Duggatiṃ nābhijānāmi, bījanāya idaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Jambukattheragāthāvaṇṇanā niṭṭhitā.

6. Senakattheragāthāvaṇṇanā

Svāgataṃ vatātiādikā āyasmato senakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso morahatthena bhagavantaṃ pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde brāhmaṇakule nibbattitvā uruvelakassapattherassa bhaginiyā kucchimhi nibbatti, senakotissa nāmaṃ ahosi. So vayappatto brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato gharāvāsaṃ vasati. Tena ca samayena mahājano saṃvacchare saṃvacchare phaggunamāse uttaraphaggunanakkhatte ussavaṃ anubhavanto gayāyaṃ titthābhisekaṃ karoti. Tena taṃ ussavaṃ ‘‘gayāphaggū’’ti vadanti. Atha bhagavā tādise ussavadivase veneyyānukampāya gayātitthasamīpe viharati, mahājanopi titthābhisekādhippāyena tato tato taṃ ṭhānaṃ upagacchati. Tasmiṃ khaṇe senakopi titthābhisekatthaṃ taṃ ṭhānaṃ upagato satthāraṃ dhammaṃ desentaṃ disvā upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.46.9-16) –

‘‘Morahatthaṃ gahetvāna, upesiṃ lokanāyakaṃ;

Pasannacitto sumano, morahatthamadāsahaṃ.

‘‘Iminā morahatthena, cetanāpaṇidhīhi ca;

Nibbāyiṃsu tayo aggī, labhāmi vipulaṃ sukhaṃ.

‘‘Aho buddho aho dhammo, aho no satthusampadā;

Datvānahaṃ morahatthaṃ, labhāmi vipulaṃ sukhaṃ.

‘‘Tiyaggī nibbutā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

‘‘Ekatiṃse ito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, morahatthassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā sañjātasomanasso udānavasena –

287.

‘‘Svāgataṃ vata me āsi, gayāyaṃ gayaphagguyā;

Yaṃ addasāsiṃ sambuddhaṃ, desentaṃ dhammamuttamaṃ.

288.

‘‘Mahappabhaṃ gaṇācariyaṃ, aggapattaṃ vināyakaṃ;

Sadevakassa lokassa, jinaṃ atuladassanaṃ.

289.

‘‘Mahānāgaṃ mahāvīraṃ, mahājutimanāsavaṃ;

Sabbāsavaparikkhīṇaṃ, satthāramakutobhayaṃ.

290.

‘‘Cirasaṅkiliṭṭhaṃ vata maṃ, diṭṭhisandānabandhitaṃ;

Vimocayi so bhagavā, sabbaganthehi senaka’’nti. –

Catasso gāthā abhāsi.

Tattha svāgataṃ vata me āsīti mayā suṭṭhu āgataṃ vata āsi. Mama vā sundaraṃ vata āgamanaṃ āsi. Gayāyanti gayātitthasamīpe. Gayaphagguyāti ‘‘gayāphaggū’’ti laddhavohāre phaggunamāsassa uttaraphaggunīnakkhatte. ‘‘Ya’’ntiādi svāgatabhāvassa kāraṇadassanaṃ. Tattha yanti yasmā. Addasāsinti addakkhiṃ. Sambuddhanti sammā sāmaṃ sabbadhammānaṃ buddhattā sambuddhaṃ. Desentaṃ dhammamuttamanti uttamaṃ aggaṃ sabbaseṭṭhaṃ ekantaniyyānikaṃ dhammaṃ veneyyajjhāsayānurūpaṃ bhāsantaṃ.

Mahappabhanti mahatiyā sarīrappabhāya ñāṇappabhāya ca samannāgataṃ. Gaṇācariyanti bhikkhuparisādīnaṃ gaṇānaṃ uttamena damathena ācārasikkhāpanena gaṇācariyaṃ. Aggabhūtānaṃ sīlādīnaṃ guṇānaṃ adhigamena aggappattaṃ. Devamanussādīnaṃ paramena vinayena vinayanato, sayaṃ nāyakarahitattā ca vināyakaṃ. Kenaci anabhibhūto hutvā sakalaṃ lokaṃ abhibhavitvā ṭhitattā, pañcannampi mārānaṃ jitattā ca sadevakassa lokassa jinaṃ sadevake loke aggajinaṃ, bāttiṃsavaramahāpurisalakkhaṇaasītianubyañjanādipaṭimaṇḍitarūpakāyatāya dasabalacatuvesārajjādiguṇapaṭimaṇḍitadhammakāyatāya ca sadevakena lokena aparimeyyadassanatāya asadisadassanatāya ca atuladassanaṃ.

Gatibalaparakkamādisampattiyā mahānāgasadisattā, nāgesupi khīṇāsavesu mahānubhāvatāya ca mahānāgaṃ. Mārasenāvimathanato mahāvikkantatāya ca mahāvīraṃ. Mahājutinti mahāpatāpaṃ mahātejanti attho. Natthi etassa cattāropi āsavāti anāsavaṃ. Sabbe āsavā savāsanā parikkhīṇā etassāti sabbāsavaparikkhīṇaṃ. Kāmaṃ sāvakabuddhā paccekabuddhā ca khīṇāsavāva, sabbaññubuddhā eva pana savāsane āsave khepentīti dassanatthaṃ ‘‘anāsava’’nti vatvā puna ‘‘sabbāsavaparikkhīṇa’’nti vuttaṃ. Tena vuttaṃ – ‘‘sabbe āsavā savāsanā parikkhīṇā etassāti sabbāsavaparikkhīṇa’’nti. Diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ veneyyānaṃ anusāsanato satthāraṃ, catuvesārajjavisāradatāya kutocipi bhayābhāvato akutobhayaṃ, evarūpaṃ sammāsambuddhaṃ yaṃ yasmā addasāsiṃ, tasmā svāgataṃ vata me āsīti yojanā.

Idāni satthu dassanena attanā laddhaguṇaṃ dassento catutthaṃ gāthamāha. Tassattho – kañjiyapuṇṇalābu viya takkabharitacāṭi viya vasāpītapilotikā viya ca saṃkilesavatthūhi anamatagge saṃsāre cirakālaṃ saṃkiliṭṭhaṃ. Gaddulabandhitaṃ viya thambhe sārameyaṃ sakkāyathambhe diṭṭhisandānena, diṭṭhibandhanena bandhitaṃ baddhaṃ, tato vimocento ca abhijjhādīhi sabbaganthe hi maṃ senakaṃ ariyamaggahatthena, vimocayi vata so bhagavā mayhaṃ satthāti bhagavati abhippasādaṃ pavedeti.

Senakattheragāthāvaṇṇanā niṭṭhitā.

7. Sambhūtattheragāthāvaṇṇanā

Yo dandhakāletiādikā āyasmato sambhūtattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto buddhasuññe loke candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbatto. Ekadivasaṃ aññataraṃ paccekabuddhaṃ disvā pasannamānaso vanditvā katañjalī ajjunapupphehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kulagehe nibbattitvā sambhūtoti laddhanāmo vayappatto bhagavato parinibbānassa pacchā dhammabhaṇḍāgārikassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā samaṇadhammaṃ karonto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.28-36) –

‘‘Candabhāgānadītīre, ahosiṃ kinnaro tadā;

Addasaṃ virajaṃ buddhaṃ, sayambhuṃ aparājitaṃ.

‘‘Pasannacitto sumano, vedajāto katañjalī;

Gahetvā ajjunaṃ pupphaṃ, sayambhuṃ abhipūjayiṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā kinnaraṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Chattisakkhattuṃ devindo, devarajjamakārayiṃ;

Dasakkhattuṃ cakkavattī, mahārajjamakārayiṃ.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Sukhette vappitaṃ bījaṃ, sayambhumhi aho mama.

‘‘Kusalaṃ vijjate mayhaṃ, pabbajiṃ anagāriyaṃ;

Pūjāraho ahaṃ ajja, sakyaputtassa sāsane.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā vimuttisukhena viharanto vassasataparinibbute bhagavati vesālikesu vajjiputtakesu dasa vatthūni paggayha ṭhitesu kākaṇḍakaputtena yasattherena ussāhitehi sattasatehi khīṇāsavehi taṃ diṭṭhiṃ bhinditvā saddhammaṃ paggaṇhantehi dhammavinayasaṅgahe kate tesaṃ vajjiputtakānaṃ uddhammaubbinayadīpane dhammasaṃvegena thero –

291.

‘‘Yo dandhakāle tarati, taraṇīye ca dandhaye;

Ayonisaṃvidhānena, bālo dukkhaṃ nigacchati.

292.

‘‘Tassatthā parihāyanti, kāḷapakkheva candimā;

Āyasakyañca pappoti, mittehi ca virujjhati.

293.

‘‘Yo dandhakāle dandheti, taraṇīye ca tāraye;

Yoniso saṃvidhānena, sukhaṃ pappoti paṇḍito.

294.

‘‘Tassatthā paripūrenti, sukkapakkheva candimā;

Yaso kittiñca pappoti, mittehi na virujjhatī’’ti. –

Imā gāthā bhaṇanto aññaṃ byākāsi.

Tattha yo dandhakāle taratīti kismiñci kattabbavatthusmiṃ – ‘‘kappati nu kho, na nu kho kappatī’’ti vinayakukkucce uppanne yāva viyattaṃ vinayadharaṃ pucchitvā taṃ kukkuccaṃ na vinodeti, tāva dandhakāle tassa kiccassa dandhāyitabbasamaye tarati madditvā vītikkamaṃ karoti. Taraṇīye ca dandhayeti gahaṭṭhassa tāva saraṇagamanasīlasamādānādike, pabbajitassa vattapaṭivattakaraṇādike samathavipassanānuyoge ca taritabbe sampatte sīghaṃ taṃ kiccaṃ ananuyuñjitvā – ‘‘āgamanamāse pakkhe vā karissāmī’’ti dandhāyeyya, taṃ kiccaṃ akarontova kālaṃ vītināmeyya. Ayonisaṃvidhānenāti evaṃ dandhāyitabbe taranto taritabbe ca dandhāyanto anupāyasaṃvidhānena upāyasaṃvidhānābhāvena bālo, mandabuddhiko puggalo, sampati āyatiñca dukkhaṃ anatthaṃ pāpuṇāti.

Tassatthā parihāyantīti tassa tathārūpassa puggalassa diṭṭhadhammikādibhedā atthā kāḷapakkhe candimā viya, parihāyanti divase divase parikkhayaṃ pariyādānaṃ gacchanti. ‘‘Asuko puggalo assaddho appasanno kusīto hīnavīriyo’’tiādinā. Āyasakyaṃ viññūhi garahitabbataṃ pappoti pāpuṇāti. Mittehi ca virujjhatīti ‘‘evaṃ paṭipajja, mā evaṃ paṭipajjā’’ti ovādadāyakehi kalyāṇamittehi ‘‘avacanīyā maya’’nti ovādassa anādāneneva viruddho nāma hoti.

Sesagāthādvayassa vuttavipariyāyena attho veditabbo. Keci panettha – ‘‘tarati dandhaye’’tipadānaṃ atthabhāvena bhāvanācittassa paggahaniggahe uddharanti. Taṃ pacchimagāthāsu yujjati. Purimā hi dve gāthā pabbajitakālato paṭṭhāya caritabbaṃ samaṇadhammaṃ akatvā kukkuccapakatatāya dasa vatthūni dīpetvā saṅghena nikkaḍḍhite vajjiputtake sandhāya therena vuttā. Pacchimā pana attasadise sammā paṭipanne sakatthaṃ nipphādetvā ṭhiteti.

Sambhūtattheragāthāvaṇṇanā niṭṭhitā.

8. Rāhulattheragāthāvaṇṇanā

Ubhayenātiādikā āyasmato rāhulattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthāraṃ ekaṃ bhikkhuṃ sikkhākāmānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthetvā senāsanavisodhanavijjotanādikaṃ uḷāraṃ puññaṃ katvā paṇidhānamakāsi. So tato cavitvā devamanussesu saṃsaranto imasmiṃ buddhuppāde amhākaṃ bodhisattaṃ paṭicca yasodharāya deviyā kucchimhi nibbattitvā rāhuloti laddhanāmo mahatā khattiyaparivārena vaḍḍhi, tassa pabbajjāvidhānaṃ khandhake (mahāva. 105) āgatameva. So pabbajitvā satthu santike anekehi suttapadehi suladdhovādo paripakkañāṇo vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.2.68-85) –

‘‘Padumuttarassa bhagavato, lokajeṭṭhassa tādino;

Sattabhūmamhi pāsāde, ādāsaṃ santhariṃ ahaṃ.

‘‘Khīṇāsavasahassehi, parikiṇṇo mahāmuni;

Upāgami gandhakuṭiṃ, dvipadindo narāsabho.

‘‘Virocento gandhakuṭiṃ, devadevo narāsabho;

Bhikkhusaṅghe ṭhito satthā, imā gāthā abhāsatha.

‘‘Yenāyaṃ jotitā seyyā, ādāsova susanthato;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

‘‘Soṇṇamayā rūpimayā, atho veḷuriyāmayā;

Nibbattissanti pāsādā, ye keci manaso piyā.

‘‘Catusaṭṭhikkhattuṃ devindo, devarajjaṃ karissati;

Sahassakkhattuṃ cakkavattī, bhavissati anantarā.

‘‘Ekavīsatikappamhi, vimalo nāma khattiyo;

Cāturanto vijitāvī, cakkavattī bhavissati.

‘‘Nagaraṃ reṇuvatī nāma, iṭṭhakāhi sumāpitaṃ;

Āyāmato tīṇi sataṃ, caturassasamāyutaṃ.

‘‘Sudassano nāma pāsādo, vissakammena māpito;

Kūṭāgāravarūpeto, sattaratanabhūsito.

‘‘Dasasaddāvivittaṃ taṃ, vijjādharasamākulaṃ;

Sudassanaṃva nagaraṃ, devatānaṃ bhavissati.

‘‘Pabhā niggacchate tassa, uggacchanteva sūriye;

Virocessati taṃ niccaṃ, samantā aṭṭhayojanaṃ.

‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Tusitā so cavitvāna, sukkamūlena codito;

Gotamassa bhagavato, atrajo so bhavissati.

‘‘Sacevaseyya agāraṃ, cakkavattī bhaveyya so;

Aṭṭhānametaṃ yaṃ tādī, agāre ratimajjhagā.

‘‘Nikkhamitvā agāramhā, pabbajissati subbato;

Rāhulo nāma nāmena, arahā so bhavissati.

‘‘Kikīva aṇḍaṃ rakkheyya, cāmarī viya vāladhiṃ;

Nipako sīlasampanno, mamaṃ rakkhi mahāmuni.

‘‘Tassāhaṃ dhammamaññāya, vihāsiṃ sāsane rato;

Sabbāsave pariññāya, viharāmi anāsavo.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā aññaṃ byākaronto –

295.

‘‘Ubhayeneva sampanno, rāhulabhaddoti maṃ vidū;

Yañcamhi putto buddhassa, yañca dhammesu cakkhumā.

296.

‘‘Yañca me āsavā khīṇā, yañca natthi punabbhavo;

Arahā dakkhiṇeyyomhi, tevijjo amataddaso.

297.

‘‘Kāmandhā jālapacchannā, taṇhāchadanachāditā;

Pamattabandhunā baddhā, macchāva kumināmukhe.

298.

‘‘Taṃ kāmaṃ ahamujjhitvā, chetvā mārassa bandhanaṃ;

Samūlaṃ taṇhamabbuyha, sītibhūtosmi nibbuto’’ti. –

Catasso gāthā abhāsi.

Tattha ubhayeneva sampannoti jātisampadā, paṭipattisampadāti ubhayasampattiyāpi sampanno samannāgato. Rāhulabhaddoti maṃ vidūti ‘‘rāhulabhaddo’’ti maṃ sabrahmacārino sañjānanti. Tassa hi jātasāsanaṃ sutvā bodhisattena ‘‘rāhu jāto, bandhanaṃ jāta’’nti vuttavacanaṃ upādāya suddhodanamahārājā ‘‘rāhulo’’ti nāmaṃ gaṇhi. Tattha ādito pitarā vuttapariyāyameva gahetvā āha – ‘‘rāhulabhaddoti maṃ vidū’’ti. Bhaddoti ca pasaṃsāvacanametaṃ.

Idāni taṃ ubhayasampattiṃ dassetuṃ ‘‘yañcamhī’’tiādi vuttaṃ. Tattha yanti yasmā. Ca-saddo samuccayattho. Amhi putto buddhassāti sammāsambuddhassa orasaputto amhi. Dhammesūti lokiyesu lokuttaresu ca dhammesu, catusaccadhammesūti attho. Cakkhumāti maggapaññācakkhunā cakkhumā ca amhīti yojetabbaṃ.

Puna aparāparehipi pariyāyehi attani ubhayasampattiṃ dassetuṃ – ‘‘yañca me āsavā khīṇā’’ti gāthamāha. Tattha dakkhiṇeyyoti dakkhiṇāraho. Amataddasoti nibbānassa dassāvī. Sesaṃ suviññeyyameva.

Idāni yāya vijjāsampattiyā ca vimuttisampattiyā ca abhāvena sattakāyo kumine bandhamacchā viya saṃsāre parivattati, taṃ ubhayasampattiṃ attani dassetuṃ ‘‘kāmandhā’’ti gāthādvayamāha. Tattha kāmehi kāmesu vā andhāti kāmandhā. ‘‘Chando rāgo’’tiādivibhāgehi (cūḷani. ajitamāṇavapucchāniddesa 8) kilesakāmehi rūpādīsu vatthukāmesu anādīnavadassitāya andhīkatā. Jālapacchannāti sakalaṃ bhavattayaṃ ajjhottharitvā ṭhitena visattikājālena pakārato channā paliguṇṭhitā. Taṇhāchadanachāditāti tato eva taṇhāsaṅkhātena chadanena chāditā nivutā sabbaso paṭikujjitā. Pamattabandhunā baddhā, macchāva kumināmukheti kumināmukhe macchabandhānaṃ macchapasibbakamukhe baddhā macchā viya pamattabandhunā mārena yena kāmabandhanena baddhā ime sattā tato na nigacchanti antobandhanagatāva honti.

Taṃ tathārūpaṃ kāmaṃ bandhanabhūtaṃ ujjhitvā pubbabhāgapaṭipattiyā pahāya kilesamārassa bandhanaṃ chetvā, puna ariyamaggasatthena anavasesato samucchinditvā tato eva avijjāsaṅkhātena mūlena samūlaṃ, kāmataṇhādikaṃ taṇhaṃ abbuyha uddharitvā sabbakilesadarathapariḷāhābhāvato, sītibhūto saupādisesāya nibbānadhātuyā nibbuto, ahaṃ asmi homīti attho.

Rāhulattheragāthāvaṇṇanā niṭṭhitā.

9. Candanattheragāthāvaṇṇanā

Jātarūpenātiādikā āyasmato candanattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekatiṃse kappe buddhasuññe loke rukkhadevatā hutvā nibbatto sudassanaṃ nāma paccekabuddhaṃ pabbatantare vasantaṃ disvā pasannamānaso kuṭajapupphehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampanne kule nibbattitvā candanoti laddhanāmo vayappatto gharāvāsaṃ vasanto satthu santike dhammaṃ sutvā sotāpanno ahosi. So ekaṃ puttaṃ labhitvā gharāvāsaṃ pahāya pabbajitvā vipassanāya kammaṭṭhānaṃ gahetvā araññe viharanto satthāraṃ vandituṃ sāvatthiṃ āgato susāne vasati. Tassa āgatabhāvaṃ sutvā purāṇadutiyikā alaṅkatapaṭiyattā dārakaṃ ādāya mahatā parivārena therassa santikaṃ gacchati – ‘‘itthikuttādīhi naṃ palobhetvā uppabbājessāmī’’ti. Thero taṃ āgacchantiṃ dūratova disvā ‘‘idānissā avisayo bhavissāmī’’ti yathāraddhaṃ vipassanaṃ ussukkāpetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.52.37-43) –

‘‘Himavantassāvidūre , vasalo nāma pabbato;

Buddho sudassano nāma, vasate pabbatantare.

‘‘Pupphaṃ hemavantaṃ mayha, vehāsaṃ agamāsahaṃ;

Tatthaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ.

‘‘Pupphaṃ kuṭajamādāya, sire katvāna añjaliṃ;

Buddhassa abhiropesiṃ, sayambhussa mahesino.

‘‘Ekatiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Chaḷabhiñño pana hutvā ākāse ṭhatvā tassā dhammaṃ desetvā saraṇesu ca sīlesu ca patiṭṭhāpetvā sayaṃ attanā pubbe vasitaṭṭhānameva gato. Sahāyabhikkhūhi – ‘‘vippasannāni kho te, āvuso, indriyāni, kacci tayā saccāni paṭividdhānī’’ti puṭṭho –

299.

‘‘Jātarūpena sañchannā, dāsīgaṇapurakkhatā;

Aṅkena puttamādāya, bhariyā maṃ upāgami.

300.

‘‘Tañca disvāna āyantiṃ, sakaputtassa mātaraṃ;

Alaṅkataṃ suvasanaṃ, maccupāsaṃva oḍḍitaṃ.

301.

‘‘Tato me manasīkāro, yoniso udapajjatha;

Ādīnavo pāturahu, nibbidā samatiṭṭhatha.

302.

‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. –

Imāhi gāthāhi attano paṭipattiṃ kathento aññaṃ byākāsi.

Tattha jātarūpena sañchannāti jātarūpamayena sīsūpagādialaṅkārena alaṅkaraṇavasena paṭicchāditasarīrā, sabbābharaṇabhūsitāti attho. Dāsīgaṇapurakkhatāti yathārahaṃ alaṅkatapaṭiyattena attano dāsigaṇena purato katā parivāritāti attho. Aṅkena puttamādāyāti ‘‘api nāma puttampi disvā gehassitasāto bhaveyyā’’ti puttaṃ attano aṅkena gahetvā.

Āyantinti āgacchantiṃ. Sakaputtassa mātaranti mama orasaputtassa jananiṃ, mayhaṃ purāṇadutiyikanti attho. Sabbamidaṃ thero attano kāmarāgasamucchedaṃ bahumaññanto vadati. Yoniso udapajjathāti ‘‘evarūpāpi nāma sampatti jarābyādhimaraṇehi abhibhuyyati, aho saṅkhārā aniccā adhuvā anassāsikā’’ti evaṃ yonisomanasikāro uppajji. Sesaṃ heṭṭhā vuttanayameva.

Candanattheragāthāvaṇṇanā niṭṭhitā.

10. Dhammikattheragāthāvaṇṇanā

Dhammo havetiādikā āyasmato dhammikattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sikhissa bhagavato kāle migaluddako hutvā ekadivasaṃ araññāyatane devaparisāya satthu dhammaṃ desentassa ‘‘dhammo eso vuccatī’’ti desanāya nimittaṃ gaṇhi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe brāhmaṇakule nibbattitvā dhammikoti laddhanāmo vayappatto jetavanapaṭiggahaṇe laddhappasādo pabbajitvā aññatarasmiṃ gāmakāvāse āvāsiko hutvā viharanto āgantukānaṃ bhikkhūnaṃ vattāvattesu ujjhānabahulo akkhamo ahosi. Tena bhikkhū taṃ vihāraṃ chaḍḍetvā pakkamiṃsu. So ekakova ahosi. Vihārasāmiko upāsako taṃ kāraṇaṃ sutvā bhagavato taṃ pavattiṃ ārocesi. Satthā taṃ bhikkhuṃ pakkosetvā tamatthaṃ pucchitvā tena ‘‘evaṃ, bhante’’ti vutte – ‘‘nāyaṃ idāneva akkhamo, pubbepi akkhamo ahosī’’ti vatvā bhikkhūhi yācito rukkhadhammaṃ (jā. 1.1.74) kathetvā upari tassa ovādaṃ dento –

303.

‘‘Dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukhamāvahāti;

Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī.

304.

‘‘Na hi dhammo adhammo ca, ubho samavipākino;

Adhammo nirayaṃ neti, dhammo pāpeti suggatiṃ.

305.

‘‘Tasmā hi dhammesu kareyya chandaṃ, iti modamāno sugatena tādinā;

Dhamme ṭhitā sugatavarassa sāvakā, nīyanti dhīrā saraṇavaraggagāmino.

306.

‘‘Vipphoṭito gaṇḍamūlo, taṇhājālo samūhato;

So khīṇasaṃsāro na catthi kiñcanaṃ,

Cando yathā dosinā puṇṇamāsiya’’nti. – catasso gāthā abhāsi;

Tattha dhammoti lokiyalokuttaro sucaritadhammo. Rakkhatīti apāyadukkhato rakkhati, saṃsāradukkhato ca vivaṭṭūpanissayabhūto rakkhatiyeva. Dhammacārinti taṃ dhammaṃ carantaṃ paṭipajjantaṃ. Suciṇṇoti suṭṭhu ciṇṇo kammaphalāni saddahitvā sakkaccaṃ cittīkatvā upacito. Sukhanti lokiyalokuttarasukhaṃ. Tattha lokiyaṃ tāva kāmāvacarādibhedo dhammo yathāsakaṃ sukhaṃ diṭṭhe vā dhamme upapajje vā apare vā pariyāye āvahati nipphādeti, itaraṃ pana vivaṭṭūpanissaye ṭhatvā ciṇṇo paramparāya āvahatīti vattuṃ vaṭṭati anupanissayassa tadabhāvato. Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārīti dhammacārī puggalo dhamme suciṇṇe taṃnimittaṃ duggatiṃ na gacchatīti eso dhamme suciṇṇe ānisaṃso udrayoti attho.

Yasmā dhammeneva sugatigamanaṃ, adhammeneva ca duggatigamanaṃ, tasmā ‘‘dhammo adhammo’’ti ime aññamaññaṃ asaṃkiṇṇaphalāti dassetuṃ ‘‘na hi dhammo’’tiādinā dutiyaṃ gāthamāha. Tattha adhammoti dhammapaṭipakkho duccaritaṃ. Samavipākinoti sadisavipākā samānaphalā.

Tasmāti yasmā dhammādhammānaṃ ayaṃ yathāvutto vipākabhedo, tasmā. Chandanti kattukamyatāchandaṃ. Iti modamāno sugatena tādināti iti evaṃ vuttappakārena ovādadānena sugatena sammaggatena sammāpaṭipannena iṭṭhādīsu tādibhāvappattiyā tādināmavatā hetubhūtena modamāno tuṭṭhiṃ āpajjamāno dhammesu chandaṃ kareyyāti yojanā. Ettāvatā vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassento ‘‘dhamme ṭhitā’’tiādimāha. Tassattho – yasmā sugatassa varassa sugatesu ca varassa sammāsambuddhassa sāvakā tassa dhamme ṭhitā dhīrā ativiya aggabhūtasaraṇagāmino teneva saraṇagamanasaṅkhāte dhamme ṭhitabhāvena sakalavaṭṭadukkhatopi nīyanti nissaranti, tasmā hi dhammesu kareyya chandanti.

Evaṃ satthārā tīhi gāthāhi dhamme desite desanānusārena yathānisinnova vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.44-50) –

‘‘Migaluddo pure āsiṃ, araññe vipine ahaṃ;

Addasaṃ virajaṃ buddhaṃ, devasaṅghapurakkhataṃ.

‘‘Catusaccaṃ pakāsentaṃ, desentaṃ amataṃ padaṃ;

Assosiṃ madhuraṃ dhammaṃ, sikhino lokabandhuno.

‘‘Ghose cittaṃ pasādesiṃ, asamappaṭipuggale;

Tattha cittaṃ pasādetvā, uttariṃ duttaraṃ bhavaṃ.

‘‘Ekatiṃse ito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, ghosasaññāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Tathā arahatte patiṭṭhito. Arahattaṃ pana patvā attanā adhigataṃ visesaṃ satthu nivedento carimagāthāya aññaṃ byākāsi.

Tattha vipphoṭitoti vidhuto, maggañāṇena paṭinissaṭṭhoti attho. Gaṇḍamūloti avijjā. Sā hi gaṇḍati savati. ‘‘Gaṇḍoti kho, bhikkhu, pañcannetaṃ upādānakkhandhānaṃ adhivacana’’nti (saṃ. ni. 4.103; a. ni. 6.23; 8.56; 9.15; cūḷani. khaggavisāṇasuttaniddesa 137) evaṃ satthārā vuttassa dukkhamūlayogato, kilesāsucipaggharaṇato, uppādajarābhaṅgehi uddhumātapakkapabhijjanato ca, gaṇḍābhidhānassa upādānakkhandhapañcakassa mūlaṃ kāraṇaṃ taṇhājālo samūhatoti taṇhāsaṅkhāto jālo maggena samugghāṭito. So khīṇasaṃsāro na catthi kiñcananti so ahaṃ evaṃ pahīnataṇhāvijjatāya parikkhīṇasaṃsāro pahīnabhavamūlattā eva na catthi, na ca upalabbhati rāgādikiñcanaṃ. Cando yathā dosinā puṇṇamāsiyanti yathā nāma cando abbhamahikādidosarahito puṇṇamāsiyaṃ paripuṇṇakāle evaṃ ahampi arahattādhigamena apetarāgādikiñcano paripuṇṇadhammakoṭṭhāso ahosinti.

Dhammikattheragāthāvaṇṇanā niṭṭhitā.

11. Sappakattheragāthāvaṇṇanā

Yadābalākātiādikā āyasmato sappakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekatiṃse kappe mahānubhāvo nāgarājā hutvā nibbatto sambhavassa nāma paccekabuddhassa abbhokāse samāpattiyā nisinnassa mahantaṃ padumaṃ gahetvā uparimuddhani dhārento pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā sappakoti laddhanāmo viññutaṃ patto bhagavato santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā ajakaraṇiyā nāma nadiyā tīre leṇagirivihāre vasanto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.78-83) –

‘‘Himavantassāvidūre, romaso nāma pabbato;

Buddhopi sambhavo nāma, abbhokāse vasī tadā.

‘‘Bhavanā nikkhamitvāna, padumaṃ dhārayiṃ ahaṃ;

Ekāhaṃ dhārayitvāna, bhavanaṃ punarāgamiṃ.

‘‘Ekatiṃse ito kappe, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

So arahattaṃ patvā satthāraṃ vandituṃ sāvatthiṃ āgato ñātīhi upaṭṭhīyamāno tattha katipāhaṃ vasitvā dhammaṃ desetvā ñātake saraṇesu ca sīlesu ca patiṭṭhāpetvā yathāvuttaṭṭhānameva gantukāmo ahosi. Taṃ ñātakā ‘‘idheva, bhante, vasatha, mayaṃ paṭijaggissāmā’’ti yāciṃsu. So gamanākāraṃ dassetvā ṭhito attanā vasitaṭṭhānakittanāpadesena vivekābhiratiṃ pakāsento –

307.

‘‘Yadā balākā sucipaṇḍaracchadā, kāḷassa meghassa bhayena tajjitā;

Palehiti ālayamālayesinī, tadā nadī ajakaraṇī rameti maṃ.

308.

‘‘Yadā balākā suvisuddhapaṇḍarā, kāḷassa meghassa bhayena tajjitā;

Pariyesati leṇamaleṇadassinī, tadā nadī ajakaraṇī rameti maṃ.

309.

‘‘Kaṃ nu tattha na ramenti, jambuyo ubhato tahiṃ;

Sobhentī āpagākūlaṃ, mama leṇassa pacchato.

310.

‘‘Tāmatamadasaṅghasuppahīnā , bhekā mandavatī panādayanti;

Nājja girinadīhi vippavāsasamayo,

Khemā ajakaraṇī sivā surammā’’ti. – catasso gāthā abhāsi;

Tattha yadāti yasmiṃ kāle. Balākāti balākāsakuṇikā. Sucipaṇḍaracchadāti sucisuddhadhavalapakkhā. Kāḷassa meghassa bhayena tajjitāti jalabhārabharitatāya kāḷassa añjanagirisannikāsassa pāvussakameghassa gajjato vuṭṭhibhayena nibbijjitā bhiṃsāpitā. Palehitīti gocarabhūmito uppatitvā gamissati. Ālayanti nilayaṃ attano kulāvakaṃ. Ālayesinīti tattha ālayanaṃ nilīyanameva icchantī. Tadā nadī ajakaraṇī rameti manti tasmiṃ pāvussakakāle ajakaraṇīnāmikā nadī navodakassa pūrā hārahārinī kulaṅkasā maṃ rameti mama cittaṃ ārādhetīti utupadesavisesakittanāpadesena vivekābhiratiṃ pakāsesi.

Suvisuddhapaṇḍarāti suṭṭhu visuddhapaṇḍaravaṇṇā, asammissavaṇṇā sabbasetāti attho. Pariyesatīti maggati. Leṇanti vasanaṭṭhānaṃ. Aleṇadassinīti vasanaṭṭhānaṃ apassantī. Pubbe nibaddhavasanaṭṭhānassa abhāvena aleṇadassinī, idāni pāvussakakāle meghagajjitena āhitagabbhā pariyesati leṇanti nibaddhavasanaṭṭhānaṃ kulāvakaṃ karotīti attho.

Kaṃ nu tattha…pe… pacchatoti mama vasanakamahāleṇassa pacchato pacchābhāge āpagākūlaṃ ajakaraṇīnadiyā ubhatotīraṃ tahiṃ tahiṃ ito cito ca sobhentiyo niccakālaṃ phalabhāranamitasākhā siniddhapaṇṇacchāyā jambuyo tattha tasmiṃ ṭhāne kaṃ nāma sattaṃ na ramenti nu, sabbaṃ ramentiyeva.

Tāmatamadasaṅghasuppahīnāti amataṃ vuccati agadaṃ, tena majjantīti amatamadā, sappā, tesaṃ saṅgho amatamadasaṅgho, tato suṭṭhu pahīnā apagatā. Bhekā maṇḍūkiyo, mandavatī saravatiyo, panādayanti taṃ ṭhānaṃ madhurena vassitena ninnādayanti. Nājjagirinadīhi vippavāsasamayoti ajja etarahi aññāhipi pabbateyyāhi nadīhi vippavāsasamayo na hoti, visesato pana vāḷamacchasusumārādivirahitato khemā ajakaraṇī nadī. Sundaratalatitthapulinasampattiyā sivā. Suṭṭhu rammā ramaṇīyā, tasmā tattheva me mano ramatīti adhippāyo.

Evaṃ pana vatvā ñātake vissajjetvā attano vasanaṭṭhānameva gato. Suññāgārābhiratidīpanena idameva ca therassa aññābyākaraṇaṃ ahosīti.

Sappakattheragāthāvaṇṇanā niṭṭhitā.

12. Muditattheragāthāvaṇṇanā

Pabbajintiādikā āyasmato muditattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso ekaṃ mañcamadāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe gahapatikule nibbattitvā muditoti laddhanāmo viññutaṃ pāpuṇi. Tena ca samayena taṃ kulaṃ raññā kenacideva karaṇīyena palibuddhaṃ ahosi. Mudito rājabhayābhīto palāyitvā araññaṃ paviṭṭho aññatarassa khīṇāsavattherassa vasanaṭṭhānaṃ upagacchi. Thero tassa bhītabhāvaṃ ñatvā ‘‘mā bhāyī’’ti samassāsesi. So ‘‘kittakena nu kho, bhante, kālena idaṃ me bhayaṃ vūpasamessatī’’ti pucchitvā ‘‘sattaṭṭhamāse atikkamitvā’’ti vutte – ‘‘ettakaṃ kālaṃ adhivāsetuṃ na sakkomi, pabbajissāmahaṃ, bhante, pabbājetha ma’’nti jīvitarakkhaṇatthaṃ pabbajjaṃ yāci. Thero taṃ pabbājesi. So pabbajitvā sāsane paṭiladdhasaddho bhaye vūpasantepi samaṇadhammaṃyeva rocento kammaṭṭhānaṃ gahetvā vipassanāya kammaṃ karonto – ‘‘arahattaṃ appatvā imasmā vasanagabbhā bahi na nikkhamissāmī’’tiādinā paṭiññaṃ katvā vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.36.30-33) –

‘‘Vipassino bhagavato, lokajeṭṭhassa tādino;

Ekaṃ mañcaṃ mayā dinnaṃ, pasannena sapāṇinā.

‘‘Hatthiyānaṃ assayānaṃ, dibbayānaṃ samajjhagaṃ;

Tena mañcakadānena, pattomhi āsavakkhayaṃ.

‘‘Ekanavutito kappe, yaṃ mañcamadadiṃ tadā;

Duggatiṃ nābhijānāmi, mañcadānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā vimuttisukhaṃ paṭisaṃvedento sahāyabhikkhūhi adhigataṃ pucchito attano paṭipannākāraṃ kathento –

311.

‘‘Pabbajiṃ jīvikatthohaṃ, laddhāna upasampadaṃ;

Tato saddhaṃ paṭilabhiṃ, daḷhavīriyo parakkamiṃ.

312.

‘‘Kāmaṃ bhijjatuyaṃ kāyo, maṃsapesī visīyaruṃ;

Ubho jaṇṇukasandhīhi, jaṅghāyo papatantu me.

313.

‘‘Nāsissaṃ na pivissāmi, vihārā ca na nikkhame;

Napi passaṃ nipātessaṃ, taṇhāsalle anūhate.

314.

‘‘Tassa mevaṃ viharato, passa vīriyaparakkamaṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. –

Catasso gāthā abhāsi.

Tattha jīvikatthoti jīvikāya atthiko jīvikappayojano. ‘‘Ettha pabbajitvā nibbhayo sukhena akilamanto jīvissāmī’’ti evaṃ jīvikatthāya pabbajinti attho. Laddhāna upasampadanti paṭhamaṃ sāmaṇerapabbajjāyaṃ ṭhito ñatticatutthena kammena upasampadaṃ labhitvā. Tato saddhaṃ paṭilabhinti tato upasampannakālato paṭṭhāya kalyāṇamitte sevanto dve mātikā, tisso anumodanā, ekaccaṃ suttaṃ, samathakammaṭṭhānaṃ, vipassanāvidhiñca uggaṇhanto buddhādīnaṃ mahānubhāvataṃ disvā – ‘‘sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho’’ti ratanattaye saddhaṃ paṭilabhiṃ. Daḷhavīriyo parakkaminti evaṃ paṭiladdhasaddho hutvā vipassanāya kammaṃ karonto nacirasseva saccapaṭivedhāya daḷhavīriyo thiravīriyo hutvā parakkamiṃ, akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya sammadeva padahiṃ.

Yathā pana parakkamiṃ, taṃ dassetuṃ ‘‘kāma’’ntiādi vuttaṃ. Tattha kāmanti yathākāmaṃ ekaṃsato vā bhijjatu. Ayaṃ kāyoti ayaṃ mama pūtikāyo, iminā vīriyapatāpena bhijjati ce, bhijjatu chinnabhinnaṃ hotu. Maṃsapesī visīyarunti iminā daḷhaparakkamena imasmā kāyā maṃsapesiyo visīyanti ce, visīyantu ito cito viddhaṃsantu. Ubho jaṇṇukasandhīhi, jaṅghāyo papatantu meti ubhohi jaṇṇukasandhīhi saha mama ubho jaṅghāyo satthiyo ūrubandhato bhijjitvā bhūmiyaṃ papatantu. ‘‘Ma’’ntipi pāṭho, so evattho. Sesaṃ heṭṭhā vuttanayameva.

Muditattheragāthāvaṇṇanā niṭṭhitā.

Catukkanipātavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app