12. Dvādasakanipāto

1. Sīlavattheragāthāvaṇṇanā

Dvādasakanipāte sīlamevātiādikā āyasmato sīlavattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde rājagahe bimbisārarañño putto hutvā nibbatti, sīlavātissa nāmaṃ ahosi. Taṃ vayappattaṃ rājā ajātasattu māretukāmo caṇḍaṃ mattahatthiṃ āropetvā nānāvidhehi upāyehi upakkamantopi māretuṃ nāsakkhi pacchimabhavikassa arahattaṃ appatvā antarā jīvitantarāyābhāvato. Tassa pavattiṃ disvā bhagavā mahāmoggallānattheraṃ āṇāpesi – ‘‘sīlavakumāraṃ ānehī’’ti. Thero iddhibalena saddhiṃ hatthinā taṃ ānesi. Kumāro hatthito oruyha bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Bhagavā tassa ajjhāsayānurūpaṃ dhammaṃ desesi. So dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ patvā kosalaraṭṭhe vasati. Atha naṃ ajātasattu ‘‘mārethā’’ti purise āṇāpesi. Te therassa santikaṃ gantvā ṭhitā therena kathitaṃ dhammakathaṃ sutvā sañjātasaṃvegā pasannacittā hutvā pabbajiṃsu. Thero tesaṃ –

608.

‘‘Sīlamevidha sikkhetha, asmiṃ loke susikkhitaṃ.

Sīlañhi sabbasampattiṃ, upanāmeti sevitaṃ.

609.

‘‘Sīlaṃ rakkheyya medhāvī, patthayāno tayo sukhe;

Pasaṃsaṃ vittilābhañca, pecca sagge pamodanaṃ.

610.

‘‘Sīlavā hi bahū mitte, saññamenādhigacchati;

Dussīlo pana mittehi, dhaṃsate pāpamācaraṃ.

611.

‘‘Avaṇṇañca akittiñca, dussīlo labhate naro;

Vaṇṇaṃ kittiṃ pasaṃsañca, sadā labhati sīlavā.

612.

‘‘Ādi sīlaṃ patiṭṭhā ca, kalyāṇānañca mātukaṃ;

Pamukhaṃ sabbadhammānaṃ, tasmā sīlaṃ visodhaye.

613.

‘‘Velā ca saṃvaraṃ sīlaṃ, cittassa abhihāsanaṃ;

Titthañca sabbabuddhānaṃ, tasmā sīlaṃ visodhaye.

614.

‘‘Sīlaṃ balaṃ appaṭimaṃ, sīlaṃ āvudhamuttamaṃ;

Sīlamābharaṇaṃ seṭṭhaṃ, sīlaṃ kavacamabbhutaṃ.

615.

‘‘Sīlaṃ setu mahesakkho, sīlaṃ gandho anuttaro;

Sīlaṃ vilepanaṃ seṭṭhaṃ, yena vāti disodisaṃ.

616.

‘‘Sīlaṃ sambalamevaggaṃ, sīlaṃ pātheyyamuttamaṃ;

Sīlaṃ seṭṭho ativāho, yena yāti disodisaṃ.

617.

‘‘Idheva nindaṃ labhati, peccāpāye ca dummano;

Sabbattha dummano bālo, sīlesu asamāhito.

618.

‘‘Idheva kittiṃ labhati, pecca sagge ca summano;

Sabbattha sumano dhīro, sīlesu susamāhito.

619.

‘‘Sīlameva idha aggaṃ, paññavā pana uttamo;

Manussesu ca devesu, sīlapaññāṇato jaya’’nti. –

Imāhi gāthāhi dhammaṃ desesi.

Tattha sīlamevidha sikkhetha, asmiṃ loketi idhāti, nipātamattaṃ, imasmiṃ sattaloke atthakāmo kulaputto cārittavārittādibhedaṃ ādito sīlameva sikkheyya, sikkhanto ca naṃ susikkhitaṃ akhaṇḍādibhāvāpādanena suṭṭhu sikkhitaṃ suparisuddhaṃ paripuṇṇañca katvā sikkheyya. Asmiṃloketi vā imasmiṃ saṅkhāraloke sikkhitabbadhammesu sīlaṃ ādito sikkheyya. Diṭṭhisampattiyāpi sīlassa patiṭṭhābhāvato āha ‘‘sīlaṃ hī’’tiādi. Tattha ti kāraṇavacanaṃ. Yasmā sīlaṃ sevitaṃ paricitaṃ rakkhitaṃ manussasampatti, dibbasampatti, nibbānasampattīti etaṃ sabbasampattiṃ taṃsamaṅgino sattassa upanāmeti āvahati.

Sīlaṃ sabbasampattiṃ upanāmetīti saṅkhepato vuttamatthaṃ vitthārato dassento ‘‘sīlaṃ rakkheyyā’’tiādimāha. Tattha rakkheyyāti gopeyya. Pāṇātipātādito hi viramanto vattapaṭivattañca pūrento paṭipakkhābhibhavanato taṃ rakkhati nāma. Medhāvīti paññavā, idaṃ tassa rakkhanupāyadassanaṃ ñāṇabalena hissa samādānaṃ avikopanañca hoti. Patthayānoti icchanto. Tayo sukheti tīṇi sukhāni. Sukhanimittaṃ vā ‘‘sukha’’nti adhippetaṃ. Pasaṃsanti kittiṃ, viññūhi vā pasaṃsanaṃ. Vittilābhanti tuṭṭhilābhaṃ. ‘‘Vittalābha’’nti ca paṭhanti, dhanalābhanti attho. Sīlavā hi appamattatāya mahantaṃ bhogakkhandhaṃ adhigacchati. Peccāti kālaṅkatvā. Sagge pamodananti devaloke iṭṭhehi kāmaguṇehi, modanañca patthayamānoti sambandho. Idhaloke pasaṃsaṃ vittilābhaṃ paraloke dibbasampattiyā modanañca icchanto sīlaṃ rakkheyyāti yojanā.

Saññamenāti kāyādīnaṃ saṃyamena. Saṃyato hi kāyaduccaritādīhi kañci aviheṭhento abhayadānaṃ dadanto piyamanāpatāya mittāni ganthati. Dhaṃsateti apeti. Pāpamācaranti pāṇātipātādipāpakammaṃ karonto. Dussīlañhi puggalaṃ atthakāmā sattā na bhajanti, aññadatthu parivajjenti.

Avaṇṇanti aguṇaṃ, sammukhā garahaṃ vā. Akittinti, ayasaṃ asilokaṃ. Vaṇṇanti guṇaṃ. Kittinti silokaṃ patthaṭayasataṃ. Pasaṃsanti sammukhā thomanaṃ.

Ādīti mūlaṃ. Sīlañhi kusalānaṃ dhammānaṃ ādi. Yathāha – ‘‘tasmātiha tvaṃ, bhikkhu, ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddha’’nti (saṃ. ni. 5.369). Patiṭṭhāti adhiṭṭhānaṃ. Sīlañhi sabbesaṃ uttarimanussadhammānaṃ patiṭṭhā. Tenāha – ‘‘sīle patiṭṭhāyā’’tiādi (saṃ. ni. 1.23; 192; peṭako. 22; mi. pa. 2.1.9). Kalyāṇānañca mātukanti samathavipassanādīnaṃ kalyāṇadhammānaṃ mātubhūtaṃ , janakanti, attho. Pamukhaṃ sabbadhammānanti, sabbesaṃ pāmojjādīnaṃ anavajjadhammānaṃ pamukhaṃ mukhabhūtaṃ, pavattidvāranti attho. Tasmāti ādibhāvādito. Visodhayeti akkhaṇḍādibhāvena sampādeyya.

Velāti duccaritehi anatikkamanīyaṭṭhena velā, sīmāti attho . Velāyati vā dussilyaṃ calayati viddhaṃsetīti velā. Saṃvaraṃ sīlaṃ kāyaduccaritādīnaṃ uppattidvārassa pidahanato. Abhihāsananti tosanaṃ avippaṭisārahetutāya cittassābhippamodanato. Titthañca sabbabuddhānanti sāvakabuddhā, paccekabuddhā, sammāsambuddhāti sabbesaṃ buddhānaṃ kilesamalappavāhane nibbānamahāsamuddāvagāhaṇe ca titthabhūtañca.

Sīlaṃ balaṃ appaṭimanti mārasenappamaddane asadisaṃ balaṃ senāthāmo ca. Āvudhamuttamanti saṃkilesadhammānaṃ chedane uttamaṃ paharaṇaṃ. Guṇasarīropasobhanaṭṭhena ābharaṇaṃ. Seṭṭhanti sabbakālaṃ uttamaṃ dabbañca. Sapāṇaparittānato kavacamabbhutaṃ. ‘‘Abbhida’’nti ca paṭhanti, abhejjanti attho.

Apāyamahoghātikkamane saṃsāramahoghātikkamane ca kilesehi asaṃsīdanaṭṭhena setu. Mahesakkhoti mahabbalo. Gandho anuttaroti paṭivātaṃ sabbadisāsu vāyanato anuttaro gandho sabbajanamanoharattā. Tenāha ‘‘yena vāti disodisa’’nti yena sīlagandhena taṃsamaṅgī disodisaṃ sabbā disā vāyati. ‘‘Disodisā’’tipi pāḷi, dasa disāti attho.

Sambalamevagganti sambalaṃ nāma puṭabhattaṃ. Yathā puṭabhattaṃ gahetvā maggaṃ gacchanto puriso antarāmagge jighacchādukkhena na kilamati, evaṃ sīlasampannopi suddhaṃ sīlasambalaṃ gahetvā saṃsārakantāraṃ paṭipanno gatagataṭṭhāne na kilamatīti sīlaṃ aggaṃ sambalaṃ nāma. Tathā sīlaṃ pātheyyamuttamaṃ corādīhi asādhāraṇattā tattha tattha icchitabbasampattinipphādanato ca. Atikkāmento taṃ taṃ ṭhānaṃ yathicchitaṭṭhānaṃ vā vāheti sampāpetīti ativāho, yānaṃ. Kenaci anupaddutaṃ hutvā icchitaṭṭhānappattihetutāya sīlaṃ seṭṭhaṃ ativāho. Yenāti yena ativāhena yāti disodisanti agatiṃ gatiñcāpi taṃ taṃ disaṃ sukheneva gacchati.

Idheva nindaṃ labhatīti idhalokepi dummano rāgādīhi dūsitacitto ‘‘dussīlo pāpadhammo’’ti nindaṃ garahaṃ labhati. Pecca paralokepi apāye ‘‘purisattakali avajātā’’tiādinā yamapurisādīhi ca nindaṃ labhati. Na kevalaṃ nindameva labhati, atha kho sabbattha dummano bālo idhaloke duccaritacaraṇena dūsitacitto paraloke kammakāraṇādivasena dukkhuppattiyāti sabbattha bālo dummano hoti. Kathaṃ? Sīlesu asamāhito sammā sīlesu na ṭhapitacitto appatiṭṭhitacitto.

Idheva kittiṃ labhatīti idhalokepi sumano ‘‘sappuriso sīlavā kalyāṇadhammo’’ti kittiṃ labhati. Pecca paralokepi sagge ‘‘ayaṃ sappuriso sīlavā kalyāṇadhammo. Tathā hi devānaṃ sahabyataṃ upapanno’’tiādinā kittiṃ labhati. Na kevalaṃ kittimeva labhati, atha kho dhīro dhitisampanno sīlesu suṭṭhu samāhito appitacitto supatiṭṭhitacitto sabbattha idhaloke sucaritacaraṇena, paraloke sampattipaṭilābhena sumano somanassappatto hoti. Sīlameva idha agganti duvidhaṃ sīlaṃ lokiyaṃ lokuttaranti. Tattha lokiyaṃ tāva kāmaloke khattiyamahāsālādīsu, devaloke brahmaloke ca upapattivisesaṃ āvahati, lābhībhāvādikassa ca kāraṇaṃ hoti. Lokuttaraṃ pana sakalampi vaṭṭadukkhaṃ atikkāmetīti sīlaṃ aggameva. Tathā hi vuttaṃ –

‘‘Hīnena brahmacariyena, khattiye upapajjati;

Majjhimena ca devattaṃ, uttamena visujjhatī’’ti. (jā. 1.8.75);

Ākaṅkheyya ce, bhikkhave, bhikkhu – ‘‘lābhī assaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’’nti (ma. ni. 1.65), ‘‘sīlesvevassa paripūrakārī’’ti (ma. ni. 1.65), ‘‘ijjhati, bhikkhave, sīlavato cetopaṇidhi visuddhattā’’ti (a. ni. 8.35; dī. ni. 3.337) ca.

Lokuttarasīlassa pana sabbaso pahīnapaṭipakkhassa sattamabhavato paṭṭhāya saṃsāradukkhaṃ vinivattentassa aggabhāve vattabbameva natthi. Paññavā pana uttamoti ‘‘paññavā pana puggalo uttamo paramo seṭṭhoyevā’’ti puggalādhiṭṭhānena paññāya eva seṭṭhabhāvaṃ vadati. Idāni sīlapaññānaṃ seṭṭhabhāvaṃ kiccato dassento ‘‘sīlapaññāṇato jaya’’nti āha. Jayanti ca liṅgavipallāso daṭṭhabbo, ahūti vā vacanaseso. Tattha pajānanaṭṭhena paññāṇaṃ, sīlato paññāṇato ca paṭipakkhajayo. Na hi sīlena vinā paññā sambhavati, paññāya ca vinā sīlaṃ kiccakaraṃ, aññamaññopakārakañcetaṃ. Vuttañhi ‘‘sīlaparidhotā paññā, paññāparidhotaṃ sīla’’nti (dī. ni. 1.317) manussesu ca devesūti idaṃ nesaṃ ṭhānavisesadassanaṃ. Tattha hi tāni savisesāni vattanti, samādhi panettha sīlapakkhiko paññāya adhiṭṭhānabhāvato, paññāpakkhiko vā bhāvetabbato sīlādhiṭṭhānato ca.

Evaṃ thero tesaṃ bhikkhūnaṃ sīlamukhena dhammaṃ desento attano suvisuddhasīlādiguṇatādīpanena aññaṃ byākāsi.

Sīlavattheragāthāvaṇṇanā niṭṭhitā.

2. Sunītattheragāthāvaṇṇanā

Nīcekulamhītiādikā āyasmato sunītattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā devamanussesu saṃsaranto buddhassa suññakāle kulagehe nibbattitvā vayappatto bālajanehi saddhiṃ kīḷāpasuto hutvā vicaranto ekaṃ paccekabuddhaṃ gāme piṇḍāya carantaṃ disvā, ‘‘kiṃ tuyhaṃ sabbaso vaṇitasarīrassa viya sakalaṃ kāyaṃ paṭicchādetvā bhikkhācaraṇena, nanu nāma kasivāṇijjādīhi jīvikā kappetabbā? Tāni ce kātuṃ na sakkosi, ghare ghare muttakarīsādīni nīharanto pacchā vatthusodhanena jīvāhī’’ti akkosi. So tena kammena niraye paccitvā tasseva kammassa vipākāvasesena manussalokepi bahūni jātisatāni pupphachaḍḍakakule nibbattitvā tathā jīvikaṃ kappesi. Imasmiñca buddhuppāde pupphachaḍḍakakule eva nibbatto ukkārasodhanakammena jīvikaṃ kappeti ghāsacchādanamattampi alabhanto.

Atha bhagavā pacchimayāme buddhāciṇṇaṃ mahākaruṇāsamāpattiṃ samāpajjitvā tato vuṭṭhāya buddhacakkhunā lokaṃ volokento sunītassa hadayabbhantare ghaṭe padīpaṃ viya pajjalantaṃ arahattūpanissayaṃ disvā vibhātāya rattiyā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya bhikkhusaṅghaparivuto rājagahaṃ piṇḍāya paviṭṭho. Yassaṃ vīthiyaṃ sunīto ukkārasodhanakammaṃ karoti, taṃ vīthiṃ paṭipajji. Sunītopi tattha tattha vighāsuccārasaṅkārādikaṃ rāsiṃ katvā piṭakesu pakkhipitvā kājenādāya pariharanto bhikkhusaṅghaparivutaṃ satthāraṃ āgacchantaṃ disvā sārajjamāno sambhamākulahadayo gamanamaggaṃ nilīyanokāsañca alabhanto kājaṃ bhittipasse ṭhapetvā ekena passena anupavisanto viya bhittiṃ allīno pañjaliko aṭṭhāsi. ‘‘Bhittichiddena apakkamitukāmo ahosī’’tipi vadanti.

Satthā tassa samīpaṃ patvā ‘‘ayaṃ attano kusalamūlasañcoditaṃ upagataṃ maṃ sārajjamāno jātiyā kammassa ca nihīnatāya sammukhībhāvampi lajjati, handassa vesārajjaṃ uppādessāmī’’ti karavīkarutamañjunā sakalanagaraninnādavara-gambhīrena brahmassarena ‘‘sunītā’’ti ālapitvā ‘‘kiṃ imāya dukkhajīvikāya pabbajituṃ sakkhissatī’’ti āha. Sunīto tena satthu vacanena amatena viya abhisitto uḷāraṃ pītisomanassaṃ paṭisaṃvedento ‘‘bhagavā, sace mādisāpi idha pabbajjaṃ labhanti, kasmāhaṃ na pabbajissāmi, pabbājetha maṃ bhagavā’’ti āha . Satthā ‘‘ehi, bhikkhū’’ti āha. So tāvadeva ehibhikkhubhāvena pabbajjaṃ upasampadañca labhitvā iddhimayapattacīvaradharo vassasaṭṭhikatthero viya hutvā satthu santike aṭṭhāsi. Bhagavā taṃ vihāraṃ netvā kammaṭṭhānaṃ ācikkhi. So paṭhamaṃ aṭṭha samāpattiyo, pañca ca abhiññāyo nibbattetvā vipassanaṃ vaḍḍhetvā chaḷabhiñño ahosi. Taṃ sakkādayo devā brahmāno ca upasaṅkamitvā namassiṃsu. Tena vuttaṃ –

‘‘Tā devatā sattasatā uḷārā, brahmā ca indo upasaṅkamitvā;

Ājānīyaṃ jātijarābhibhūtaṃ, sunītaṃ namassanti pasannacittā’’tiādi.

Bhagavā taṃyeva devasaṅghapurakkhataṃ disvā sitaṃ katvā pasaṃsanto ‘‘tapena brahmacariyenā’’ti gāthāya dhammaṃ desesi. Atha naṃ sambahulā bhikkhū sīhanādaṃ nadāpetukāmā, ‘‘āvuso sunīta, kasmā kulā tvaṃ pabbajito, kathaṃ vā pabbajito, kathañca saccāni paṭivijjhī’’ti pucchiṃsu. So taṃ sabbaṃ pakāsento –

620.

‘‘Nīce kulamhi jātohaṃ, daliddo appabhojano;

Hīnakammaṃ mamaṃ āsi, ahosiṃ pupphachaḍḍako.

621.

‘‘Jigucchito manussānaṃ, paribhūto ca vambhito;

Nīcaṃ manaṃ karitvāna, vandissaṃ bahukaṃ janaṃ.

622.

‘‘Athaddasāsiṃ sambuddhaṃ, bhikkhusaṅghapurakkhataṃ;

Pavisantaṃ mahāvīraṃ, magadhānaṃ puruttamaṃ.

623.

‘‘Nikkhipitvāna byābhaṅgiṃ, vandituṃ upasaṅkamiṃ;

Mameva anukampāya, aṭṭhāsi purisuttamo.

624.

‘‘Vanditvā satthuno pāde, ekamantaṃ ṭhito tadā;

Pabbajjaṃ ahamāyāciṃ, sabbasattānamuttamaṃ.

625.

‘‘Tato kāruṇiko satthā, sabbalokānukampako;

‘Ehi bhikkhū’ti maṃ āha, sā me āsūpasampadā.

626. ‘‘Sohaṃ eko araññasmiṃ, viharanto atandito.

Akāsiṃ satthu vacanaṃ, yathā maṃ ovadī jino.

627.

‘‘Rattiyā paṭhamaṃ yāmaṃ, pubbajātimanussariṃ;

Rattiyā majjhimaṃ yāmaṃ, dibbacakkhuṃ visodhayiṃ;

Rattiyā pacchime yāme, tamokhandhaṃ padālayiṃ.

628.

‘‘Tato ratyāvivasāne, sūriyuggamanaṃ pati; (Jā. 1.11.79);

Indo brahmā ca āgantvā, maṃ namassiṃsu pañjalī.

629.

‘‘Namo te purisājañña, namo te purisuttama;

Yassa te āsavā khīṇā, dakkhiṇeyyosi mārisa.

630.

‘‘Tato disvāna maṃ satthā, devasaṅghapurakkhataṃ;

Sitaṃ pātukaritvāna, imamatthaṃ abhāsatha.

631.

‘‘Tapena brahmacariyena, saṃyamena damena ca;

Etena brāhmaṇo hoti, etaṃ brāhmaṇamuttama’’nti. –

Imāhi gāthāhi sīhanādaṃ nadi.

Tattha nīceti lāmake sabbanihīne. Uccanīcabhāvo hi nāma sattānaṃ upādāyupādāya, ayaṃ pana sabbanihīne pukkusakule uppannataṃ dassento ‘‘nīce kulamhi jāto’’ti āha. Tena vuttaṃ – ‘‘nīceti lāmake sabbanihīne’’ti. Daliddoti duggato, daliddāpi keci kadāci ghāsacchādanassa lābhino, akasiravuttino honti, ahaṃ pana sabbakālaṃ kasiravuttitāya hīno uddhanaṃ upaṭṭhapitaukkhaliko dassanayuttaṃ thevakampi apassiṃ yevāti dassento ‘‘appabhojano’’ti āha. Nīcakulikā daliddāpi keci anīcakammājīvā honti, mayhaṃ pana na tathāti dassento āha ‘‘hīnakammaṃ mamaṃ āsī’’ti. Kīdisanti ce? Ahosiṃ pupphachaḍḍako, hatthavikalassa hatthavāti viya upacāravasenāyaṃ imassa samaññā ahosi yadidaṃ ‘‘pupphachaḍḍako’’ti. Milātapupphasantharavaṇṇatāya vā ukkārabhūmiyā evaṃ vutto.

Jigucchitoti jātiyā ceva kammunā ca hīḷito. Manussānanti manussehi. Paribhūtoti avaññāto. Vambhitoti khuṃsito. Nīcaṃ manaṃ karitvānāti aññe manusse sineruṃ viya ukkhipitvā tesaṃ pādapaṃsutopi attānaṃ nihīnaṃ katvā pavattiyā nīcaṃ nihīnaṃ manaṃ katvā. Vandissaṃbahukaṃ jananti puthumahājanaṃ diṭṭhadiṭṭhakāle vandiṃ sirasi añjaliṃ karonto paṇāmiṃ.

Athāti adhikārantaradīpane nipāto. Addasāsinti addakkhiṃ. Magadhānanti magadhā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhiyā ‘‘magadhāna’’nti vutto, magadhajanapadassāti attho. Puruttamanti uttamaṃ nagaraṃ.

Byābhaṅginti kājaṃ. Pabbajjaṃ ahamāyācinti, ‘‘sunīta, pabbajituṃ sakkhissasī’’ti satthārā okāse kate ahaṃ pabbajjaṃ ayāciṃ. Āsūpasampadāti ‘‘ehi, bhikkhū’’ti satthu vacanamattena āsi upasampadā. Yathā maṃ ovadīti ‘‘evaṃ samathapubbaṅgamaṃ vipassanaṃ bhāvehī’’ti yathā maṃ ovadi, tathā satthuno vacanaṃ akāsiṃ paṭipajjiṃ. Rattiyātiādi tassā paṭipattiyā rasadassanaṃ. Tattha pubbenivāsañāṇaṃ anāgataṃsañāṇañca bahukiccanti ‘‘paṭhamaṃ yāmaṃmajjhimaṃ yāma’’nti accantasaṃyogavasena upayogavacanaṃ vuttaṃ. Na tathā āsavakkhayañāṇaṃ ekābhisamayavasena pavattanatoti ‘‘pacchime yāme’’ti bhummavasena vuttanti daṭṭhabbaṃ. Indoti sakko devarājā. Brahmāti mahābrahmā. Indabrahmaggahaṇena aññesaṃ kāmadevānaṃ brahmūnañca āgamanaṃ vuttamevāti daṭṭhabbaṃ. Ukkaṭṭhaniddeso hesa yathā ‘‘rājā āgato’’ti. Namassiṃsūti kāyena vācāya ca namakkāraṃ akaṃsu.

Tattha kāyena kataṃ namakkāraṃ dassento ‘‘pañjalī’’ti vatvā vācāya kataṃ dassetuṃ ‘‘namo te’’tiādi vuttaṃ. Devasaṅghapurakkhatanti devaggahaṇena upapattidevabhāvato brahmānopi gahitā. Sitaṃ pātukaritvānāti attano ovādassa mahapphalataṃ devabrahmūnañca guṇasampattiṃ nissāya satthā sitaṃ pātvākāsi. Pātukaronto ca na aññe viya dante vidaṃseti, mukhādhānaṃ pana thokaṃ vivarati, tattakena ca abhibhūtadibbaphalikamuttarasmiyo avahasitatārakāsasimarīciyo susukkadāṭhasambhavā ghanarasmiyo nikkhamitvā tikkhattuṃ satthu mukhaṃ padakkhiṇaṃ karonti, taṃ disvā pacchato gacchantāpi satthā sitaṃ pātvākāsīti sañjānanti.

Tapenāti indriyasaṃvarena, ‘‘dhutadhammasamādānenā’’ti keci. Saṃyamenāti sīlena. Damenāti paññāya. Brahmacariyenāti avasiṭṭhaseṭṭhacariyāya. Etenāti yathāvuttena tapādinā. Brāhmaṇo hoti bāhitapāpabhāvato. Etanti tapādi yathāvuttaṃ. Brāhmaṇamuttamanti uttamaṃ brāhmaṇaṃ, brāhmaṇesu vā uttamaṃ sabbaseṭṭhaṃ, ahūti vacanaseso. Brāhmaṇanti vā brahmaññamāha, evaṃ uttamaṃ brahmaññaṃ, na jaccādīti adhippāyo. Na hi jātikulapadesagottasampattiādayo ariyabhāvassa kāraṇaṃ, adhisīlasikkhādayo eva pana kāraṇaṃ. Tenāha –

‘‘Yathā saṅkāraṭhānasmiṃ, ujjhitasmiṃ mahāpathe;

Padumaṃ tattha jāyetha, sucigandhaṃ manoramaṃ.

‘‘Evaṃ saṅkārabhūtesu, andhabhūte puthujjane;

Atirocati paññāya, sammāsambuddhasāvako’’ti. (dha. pa. 58-59);

Evaṃ thero tehi bhikkhūhi pucchitamatthaṃ imāhi gāthāhi vissajjento sīhanādaṃ nadīti.

Sunītattheragāthāvaṇṇanā niṭṭhitā.

Dvādasakanipātavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app