(9) 4. Sativaggo

open all | close all

1. Satisampajaññasuttaṃ

81. ‘‘Satisampajaññe , bhikkhave, asati satisampajaññavipannassa hatūpanisaṃ hoti hirottappaṃ. Hirottappe asati hirottappavipannassa hatūpaniso hoti indriyasaṃvaro. Indriyasaṃvare asati indriyasaṃvaravipannassa hatūpanisaṃ hoti sīlaṃ. Sīle asati sīlavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ. Seyyathāpi, bhikkhave, rukkho sākhāpalāsavipanno. Tassa papaṭikāpi na pāripūriṃ gacchati, tacopi… pheggupi… sāropi na pāripūriṃ gacchati. Evamevaṃ kho, bhikkhave, satisampajaññe asati satisampajaññavipannassa hatūpanisaṃ hoti hirottappaṃ; hirottappe asati hirottappavipannassa hatūpaniso hoti…pe… vimuttiñāṇadassanaṃ.

‘‘Satisampajaññe, bhikkhave, sati satisampajaññasampannassa upanisasampannaṃ hoti hirottappaṃ. Hirottappe sati hirottappasampannassa upanisasampanno hoti indriyasaṃvaro. Indriyasaṃvare sati indriyasaṃvarasampannassa upanisasampannaṃ hoti sīlaṃ. Sīle sati sīlasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo . Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ. Seyyathāpi, bhikkhave, rukkho sākhāpalāsasampanno. Tassa papaṭikāpi pāripūriṃ gacchati, tacopi… pheggupi… sāropi pāripūriṃ gacchati. Evamevaṃ kho, bhikkhave, satisampajaññe sati satisampajaññasampannassa upanisasampannaṃ hoti hirottappaṃ; hirottappe sati hirottappasampannassa upanisasampanno hoti…pe… vimuttiñāṇadassana’’nti. Paṭhamaṃ.

2. Puṇṇiyasuttaṃ

82. Atha kho āyasmā puṇṇiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā puṇṇiyo bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu ko paccayo yena appekadā tathāgataṃ dhammadesanā paṭibhāti, appekadā na paṭibhātī’’ti? ‘‘Saddho ca, puṇṇiya, bhikkhu hoti, no cupasaṅkamitā; neva tathāgataṃ dhammadesanā paṭibhāti. Yato ca kho , puṇṇiya, bhikkhu saddho ca hoti, upasaṅkamitā ca; evaṃ tathāgataṃ dhammadesanā paṭibhāti. Saddho ca, puṇṇiya, bhikkhu hoti, upasaṅkamitā ca, no ca payirupāsitā…pe… payirupāsitā ca, no ca paripucchitā… paripucchitā ca, no ca ohitasoto dhammaṃ suṇāti… ohitasoto ca dhammaṃ suṇāti, no ca sutvā dhammaṃ dhāreti… sutvā ca dhammaṃ dhāreti, no ca dhātānaṃ dhammānaṃ atthaṃ upaparikkhati… dhātānañca dhammānaṃ atthaṃ upaparikkhati, no ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti. Neva tāva tathāgataṃ dhammadesanā paṭibhāti.

‘‘Yato ca kho, puṇṇiya, bhikkhu saddho ca hoti, upasaṅkamitā ca, payirupāsitā ca, paripucchitā ca, ohitasoto ca dhammaṃ suṇāti, sutvā ca dhammaṃ dhāreti, dhātānañca dhammānaṃ atthaṃ upaparikkhati, atthamaññāya dhammamaññāya dhammānudhammappaṭipanno ca hoti; evaṃ tathāgataṃ dhammadesanā paṭibhāti. Imehi kho, puṇṇiya, aṭṭhahi dhammehi samannāgatā [samannāgato (sī. pī.), samannāgataṃ (syā. ka.)] ekantapaṭibhānā [ekantapaṭibhānaṃ (sabbattha) a. ni. 10.83 pana passitabbaṃ] tathāgataṃ dhammadesanā hotī’’ti. Dutiyaṃ.

3. Mūlakasuttaṃ

83.[a. ni. 10.58 passitabbaṃ] ‘‘Sace, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ – ‘kiṃmūlakā, āvuso, sabbe dhammā, kiṃsambhavā sabbe dhammā, kiṃsamudayā sabbe dhammā, kiṃsamosaraṇā sabbe dhammā, kiṃpamukhā sabbe dhammā, kiṃadhipateyyā sabbe dhammā, kiṃuttarā sabbe dhammā, kiṃsārā sabbe dhammā’ti, evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ kinti byākareyyāthā’’ti? ‘‘Bhagavaṃmūlakā no, bhante, dhammā, bhagavaṃnettikā bhagavaṃpaṭisaraṇā. Sādhu, bhante , bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī’’ti.

‘‘Tena hi, bhikkhave, desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti . ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – ‘‘sace, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ – ‘kiṃmūlakā, āvuso, sabbe dhammā, kiṃsambhavā sabbe dhammā, kiṃsamudayā sabbe dhammā, kiṃsamosaraṇā sabbe dhammā, kiṃpamukhā sabbe dhammā , kiṃadhipateyyā sabbe dhammā, kiṃuttarā sabbe dhammā, kiṃsārā sabbe dhammā’ti, evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha – ‘chandamūlakā, āvuso, sabbe dhammā, manasikārasambhavā sabbe dhammā, phassasamudayā sabbe dhammā, vedanāsamosaraṇā sabbe dhammā, samādhippamukhā sabbe dhammā, satādhipateyyā sabbe dhammā, paññuttarā sabbe dhammā, vimuttisārā sabbe dhammā’ti, evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthā’’ti. Tatiyaṃ.

4. Corasuttaṃ

84. ‘‘Aṭṭhahi, bhikkhave, aṅgehi samannāgato mahācoro khippaṃ pariyāpajjati, na ciraṭṭhitiko hoti. Katamehi aṭṭhahi? Appaharantassa paharati, anavasesaṃ ādiyati, itthiṃ hanati, kumāriṃ dūseti, pabbajitaṃ vilumpati, rājakosaṃ vilumpati, accāsanne kammaṃ karoti, na ca nidhānakusalo hoti. Imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgato mahācoro khippaṃ pariyāpajjati, na ciraṭṭhitiko hoti.

‘‘Aṭṭhahi, bhikkhave, aṅgehi samannāgato mahācoro na khippaṃ pariyāpajjati, ciraṭṭhitiko hoti. Katamehi aṭṭhahi? Na appaharantassa paharati , na anavasesaṃ ādiyati, na itthiṃ hanati, na kumāriṃ dūseti, na pabbajitaṃ vilumpati, na rājakosaṃ vilumpati, na accāsanne kammaṃ karoti, nidhānakusalo ca hoti. Imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgato mahācoro na khippaṃ pariyāpajjati, ciraṭṭhitiko hotī’’ti. Catutthaṃ.

5. Samaṇasuttaṃ

85. ‘‘‘Samaṇo’ti , bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. ‘Brāhmaṇo’ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. ‘Vedagū’ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. ‘Bhisakko’ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. ‘Nimmalo’ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. ‘Vimalo’ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. ‘Ñāṇī’ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. ‘Vimutto’ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā’’ti.

‘‘Yaṃ samaṇena pattabbaṃ, brāhmaṇena vusīmatā;

Yaṃ vedagunā pattabbaṃ, bhisakkena anuttaraṃ.

‘‘Yaṃ nimmalena pattabbaṃ, vimalena sucīmatā;

Yaṃ ñāṇinā ca pattabbaṃ, vimuttena anuttaraṃ.

‘‘Sohaṃ vijitasaṅgāmo, mutto mocemi bandhanā;

Nāgomhi paramadanto, asekho parinibbuto’’ti. pañcamaṃ;

6. Yasasuttaṃ

86. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena icchānaṅgalaṃ nāma kosalānaṃ brāhmaṇagāmo tadavasari. Tatra sudaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Assosuṃ kho icchānaṅgalakā brāhmaṇagahapatikā – ‘‘samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito icchānaṅgalaṃ anuppatto icchānaṅgale viharati icchānaṅgalavanasaṇḍe . Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – ‘itipi so bhagavā arahaṃ sammāsambuddho…pe… sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’’’ti.

Atha kho icchānaṅgalakā brāhmaṇagahapatikā tassā rattiyā accayena pahutaṃ khādanīyaṃ bhojanīyaṃ ādāya yena icchānaṅgalavanasaṇḍo tenupasaṅkamiṃsu; upasaṅkamitvā bahidvārakoṭṭhake aṭṭhaṃsu uccāsaddā mahāsaddā. Tena kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko hoti. Atha kho bhagavā āyasmantaṃ nāgitaṃ āmantesi – ‘‘ke pana te, nāgita, uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope’’ti? ‘‘Ete, bhante, icchānaṅgalakā brāhmaṇagahapatikā pahutaṃ khādanīyaṃ bhojanīyaṃ ādāya bahidvārakoṭṭhake ṭhitā bhagavantaṃyeva uddissa bhikkhusaṅghañcā’’ti. ‘‘Māhaṃ, nāgita, yasena samāgamaṃ, mā ca mayā yaso. Yo kho, nāgita, nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī. Yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī [nikāmalābhī assaṃ (bahūsu) a. ni. 5.30 passitabbaṃ. tattha hi ayaṃ pāṭhabhedā natthi] akicchalābhī akasiralābhī, so taṃ mīḷhasukhaṃ middhasukhaṃ lābhasakkārasilokasukhaṃ sādiyeyyā’’ti.

‘‘Adhivāsetu dāni, bhante, bhagavā. Adhivāsetu sugato. Adhivāsanakālo dāni, bhante, bhagavato. Yena yeneva dāni, bhante, bhagavā gamissati tanninnāva bhavissanti brāhmaṇagahapatikā negamā ceva jānapadā ca. Seyyathāpi , bhante, thullaphusitake deve vassante yathāninnaṃ udakāni pavattanti; evamevaṃ kho, bhante, yena yeneva dāni bhagavā gamissati tanninnāva bhavissanti brāhmaṇagahapatikā negamā ceva jānapadā ca. Taṃ kissa hetu? Tathā hi, bhante, bhagavato sīlapaññāṇa’’nti.

‘‘Māhaṃ, nāgita, yasena samāgamaṃ, mā ca mayā yaso. Yo kho, nāgita, nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī. Yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī akicchalābhī akasiralābhī, so taṃ mīḷhasukhaṃ middhasukhaṃ lābhasakkārasilokasukhaṃ sādiyeyya.

‘‘Devatāpi kho, nāgita, ekaccā nayimassa [ekaccā imassa (?)] nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhiniyo assu [idaṃ padaṃ katthaci natthi] akicchalābhiniyo [nikāmalābhiniyo akicchalābhiniyo (?)] akasiralābhiniyo, yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī akicchalābhī akasiralābhī. Tumhākampi [tāsampi (?)] kho, nāgita, saṅgamma samāgamma saṅgaṇikavihāraṃ anuyuttānaṃ viharataṃ [anuyutte viharante disvā (?)] evaṃ hoti – ‘na hi nūname [na hanūname (sī. syā. pī.)] āyasmanto imassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhino assu [idaṃ padaṃ katthaci natthi] akicchalābhino akasiralābhino. Yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī akicchalābhī akasiralābhī. Tathā hi pana me āyasmanto saṅgamma samāgamma saṅgaṇikavihāraṃ anuyuttā viharanti’’’.

‘‘Idhāhaṃ , nāgita, bhikkhū passāmi aññamaññaṃ aṅgulipatodakena [aṅgulipatodakehi (sī. pī. ka.)] sañjagghante saṅkīḷante. Tassa mayhaṃ, nāgita, evaṃ hoti – ‘na hi nūname āyasmanto imassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhino assu akicchalābhino akasiralābhino. Yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī akicchalābhī akasiralābhī. Tathā hi pana me āyasmanto aññamaññaṃ aṅgulipatodakena sañjagghanti saṅkīḷanti’’’.

‘‘Idha panāhaṃ [idhāhaṃ (sī. pī. ka.)], nāgita, bhikkhū passāmi yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutte viharante. Tassa mayhaṃ, nāgita, evaṃ hoti – ‘na hi nūname āyasmanto imassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhino assu akicchalābhino akasiralābhino. Yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī akicchalābhī akasiralābhī. Tathā hi pana me āyasmanto yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyuttā viharanti’’’.

‘‘Idhāhaṃ [idha panāhaṃ (?)], nāgita, bhikkhuṃ passāmi gāmantavihāriṃ samāhitaṃ nisinnaṃ. Tassa mayhaṃ, nāgita, evaṃ hoti – ‘idāni imaṃ [idānimaṃ (katthaci) a. ni. 6.42] āyasmantaṃ ārāmiko vā upaṭṭhahissati [paccessati (sī. pī.), upaṭṭhahati (ka.)] samaṇuddeso vā . Taṃ tamhā [so tamhā (ka. sī.), so taṃ tamhā (?)] samādhimhā cāvessatī’ti. Tenāhaṃ , nāgita, tassa bhikkhuno na attamano homi gāmantavihārena.

‘‘Idha panāhaṃ, nāgita, bhikkhuṃ passāmi āraññikaṃ araññe pacalāyamānaṃ nisinnaṃ. Tassa mayhaṃ, nāgita, evaṃ hoti – ‘idāni ayamāyasmā imaṃ niddākilamathaṃ paṭivinodetvā araññasaññaṃyeva manasi karissati ekatta’nti . Tenāhaṃ , nāgita, tassa bhikkhuno attamano homi araññavihārena.

‘‘Idha panāhaṃ, nāgita, bhikkhuṃ passāmi āraññikaṃ araññe asamāhitaṃ nisinnaṃ. Tassa mayhaṃ, nāgita, evaṃ hoti – ‘idāni ayamāyasmā asamāhitaṃ vā cittaṃ samādahissati [samādahessati (katthaci)], samāhitaṃ vā cittaṃ anurakkhissatī’ti. Tenāhaṃ, nāgita, tassa bhikkhuno attamano homi araññavihārena.

‘‘Idha panāhaṃ, nāgita, bhikkhuṃ passāmi āraññikaṃ araññe samāhitaṃ nisinnaṃ. Tassa mayhaṃ, nāgita, evaṃ hoti – ‘idāni ayamāyasmā avimuttaṃ vā cittaṃ vimuccissati, vimuttaṃ vā cittaṃ anurakkhissatī’ti. Tenāhaṃ, nāgita, tassa bhikkhuno attamano homi araññavihārena.

‘‘Idha panāhaṃ, nāgita, bhikkhuṃ passāmi gāmantavihāriṃ lābhiṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. So taṃ lābhasakkārasilokaṃ nikāmayamāno riñcati paṭisallānaṃ, riñcati araññavanapatthāni pantāni senāsanāni; gāmanigamarājadhāniṃ osaritvā vāsaṃ kappeti. Tenāhaṃ, nāgita, tassa bhikkhuno na attamano homi gāmantavihārena.

‘‘Idha panāhaṃ, nāgita, bhikkhuṃ passāmi āraññikaṃ lābhiṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. So taṃ lābhasakkārasilokaṃ paṭipaṇāmetvā na riñcati paṭisallānaṃ, na riñcati araññavanapatthāni pantāni senāsanāni. Tenāhaṃ, nāgita, tassa bhikkhuno attamano homi araññavihārena. [[ ] etthantare pāṭho a. ni. 6.42 chakkanipāteyeva dissati, na ettha aṭṭhakanipāte]

‘‘Yasmāhaṃ [yasmiṃhaṃ (katthaci)], nāgita, samaye addhānamaggappaṭipanno na kañci passāmi purato vā pacchato vā, phāsu me, nāgita, tasmiṃ samaye hoti antamaso uccārapassāvakammāyā’’ti. Chaṭṭhaṃ.

7. Pattanikujjanasuttaṃ

87.[cūḷava. 265] ‘‘Aṭṭhahi , bhikkhave, aṅgehi samannāgatassa upāsakassa ākaṅkhamāno saṅgho pattaṃ nikkujjeyya [nikujjeyya (ka.)]. Katamehi aṭṭhahi? Bhikkhūnaṃ alābhāya parisakkati, bhikkhūnaṃ anatthāya parisakkati, bhikkhūnaṃ avāsāya [anāvāsāya (sī. syā.)] parisakkati, bhikkhū akkosati paribhāsati, bhikkhū bhikkhūhi bhedeti [vibhedeti (bahūsu)], buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati. Imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa upāsakassa ākaṅkhamāno saṅgho pattaṃ nikkujjeyya.

‘‘Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa upāsakassa ākaṅkhamāno saṅgho pattaṃ ukkujjeyya. Katamehi aṭṭhahi? Na bhikkhūnaṃ alābhāya parisakkati, na bhikkhūnaṃ anatthāya parisakkati, na bhikkhūnaṃ avāsāya parisakkati, na bhikkhū akkosati paribhāsati, na bhikkhū bhikkhūhi bhedeti, buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati. Imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa upāsakassa ākaṅkhamāno saṅgho pattaṃ ukkujjeyyā’’ti. Sattamaṃ.

8. Appasādapavedanīyasuttaṃ

88. ‘‘Aṭṭhahi, bhikkhave, dhammehi samannāgatassa bhikkhuno ākaṅkhamānā upāsakā appasādaṃ pavedeyyuṃ. Katamehi aṭṭhahi? Gihīnaṃ alābhāya parisakkati, gihīnaṃ anatthāya parisakkati, gihī akkosati paribhāsati, gihī gihīhi bhedeti, buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati, agocare ca naṃ passanti. Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkhamānā upāsakā appasādaṃ pavedeyyuṃ.

‘‘Aṭṭhahi , bhikkhave, dhammehi samannāgatassa bhikkhuno ākaṅkhamānā upāsakā pasādaṃ pavedeyyuṃ. Katamehi aṭṭhahi? Na gihīnaṃ alābhāya parisakkati, na gihīnaṃ anatthāya parisakkati, na gihī akkosati paribhāsati, na gihī gihīhi bhedeti, buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati, gocare ca naṃ passanti. Imehi kho, bhikkhave , aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkhamānā upāsakā pasādaṃ pavedeyyu’’nti. Aṭṭhamaṃ.

9. Paṭisāraṇīyasuttaṃ

89.[cūḷava. 39 thokaṃ visadisaṃ] ‘‘Aṭṭhahi, bhikkhave, dhammehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ kareyya. Katamehi aṭṭhahi? Gihīnaṃ alābhāya parisakkati, gihīnaṃ anatthāya parisakkati, gihī akkosati paribhāsati, gihī gihīhi bhedeti, buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati, dhammikañca gihipaṭissavaṃ na saccāpeti. Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīyaṃ kammaṃ kareyya.

‘‘Aṭṭhahi, bhikkhave, dhammehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ paṭippassambheyya. Katamehi aṭṭhahi? Na gihīnaṃ alābhāya parisakkati, na gihīnaṃ anatthāya parisakkati, na gihī akkosati paribhāsati, na gihī gihīhi bhedeti, buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati, dhammikañca gihipaṭissavaṃ saccāpeti . Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ paṭippassambheyyā’’ti. Navamaṃ.

10. Sammāvattanasuttaṃ

90.[cūḷava. 211] ‘‘Tassapāpiyasikakammakatena, bhikkhave, bhikkhunā aṭṭhasu dhammesu sammā vattitabbaṃ – na upasampādetabbo, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā, na kāci saṅghasammuti sāditabbā, na kismiñci paccekaṭṭhāne ṭhapetabbo, na ca tena mūlena vuṭṭhāpetabbo. Tassapāpiyasikakammakatena, bhikkhave, bhikkhunā imesu aṭṭhasu dhammesu sammā vattitabba’’nti. Dasamaṃ.

Sativaggo catuttho.

Tassuddānaṃ –

Satipuṇṇiyamūlena , corasamaṇena pañcamaṃ;

Yaso pattappasādena, paṭisāraṇīyañca vattananti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app