2. Mahāvaggo

open all | close all

1. Verañjasuttaṃ

11.[pārā. 1 ādayo] Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā verañjāyaṃ viharati naḷerupucimandamūle. Atha kho verañjo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ [sārāṇīyaṃ (sī. syā. kaṃ. pī.)] vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho verañjo brāhmaṇo bhagavantaṃ etadavoca –

‘‘Sutaṃ metaṃ, bho gotama – ‘na samaṇo gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetī’ti. Tayidaṃ, bho gotama, tatheva. Na hi bhavaṃ gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Tayidaṃ, bho gotama, na sampannamevā’’ti. ‘‘Nāhaṃ taṃ, brāhmaṇa, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yamahaṃ abhivādeyyaṃ vā paccuṭṭheyyaṃ vā āsanena vā nimanteyyaṃ. Yañhi, brāhmaṇa, tathāgato abhivādeyya vā paccuṭṭheyya vā āsanena vā nimanteyya, muddhāpi tassa vipateyyā’’ti.

‘‘Arasarūpo bhavaṃ gotamo’’ti! ‘‘Atthi khvesa, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘arasarūpo samaṇo gotamo’ti. Ye te, brāhmaṇa, rūparasā saddarasā gandharasā rasarasā phoṭṭhabbarasā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā [anabhāvakatā (sī. pī.)] āyatiṃ anuppādadhammā. Ayaṃ kho, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘arasarūpo samaṇo gotamo’ti, no ca kho yaṃ tvaṃ sandhāya vadesī’’ti [vadesi (sī. ka.)].

‘‘Nibbhogo bhavaṃ gotamo’’ti! ‘‘Atthi khvesa, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘nibbhogo samaṇo gotamo’ti. Ye te, brāhmaṇa, rūpabhogā saddabhogā gandhabhogā rasabhogā phoṭṭhabbabhogā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘nibbhogo samaṇo gotamo’ti, no ca kho yaṃ tvaṃ sandhāya vadesī’’ti.

‘‘Akiriyavādo bhavaṃ gotamo’’ti! ‘‘Atthi khvesa, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘akiriyavādo samaṇo gotamo’ti. Ahañhi, brāhmaṇa, akiriyaṃ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa; anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi. Ayaṃ kho, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘akiriyavādo samaṇo gotamo’ti, no ca kho yaṃ tvaṃ sandhāya vadesī’’ti.

‘‘Ucchedavādo bhavaṃ gotamo’’ti! ‘‘Atthi khvesa, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘ucchedavādo samaṇo gotamo’ti. Ahañhi, brāhmaṇa, ucchedaṃ vadāmi rāgassa dosassa mohassa; anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi. Ayaṃ kho, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘ucchedavādo samaṇo gotamo’ti, no ca kho yaṃ tvaṃ sandhāya vadesī’’ti.

‘‘Jegucchī bhavaṃ gotamo’’ti! ‘‘Atthi khvesa, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘jegucchī samaṇo gotamo’ti. Ahañhi, brāhmaṇa, jigucchāmi kāyaduccaritena vacīduccaritena manoduccaritena; jigucchāmi anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Ayaṃ kho, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘jegucchī samaṇo gotamo’ti, no ca kho yaṃ tvaṃ sandhāya vadesī’’ti.

‘‘Venayiko bhavaṃ gotamo’’ti! ‘‘Atthi khvesa, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘venayiko samaṇo gotamo’ti. Ahañhi, brāhmaṇa, vinayāya dhammaṃ desemi rāgassa dosassa mohassa; anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ desemi. Ayaṃ kho, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘venayiko samaṇo gotamo’ti, no ca kho yaṃ tvaṃ sandhāya vadesī’’ti.

‘‘Tapassī bhavaṃ gotamo’’ti! ‘‘Atthi khvesa, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘tapassī samaṇo gotamo’ti. Tapanīyāhaṃ , brāhmaṇa, pāpake akusale dhamme vadāmi kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Yassa kho, brāhmaṇa, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, tamahaṃ ‘tapassī’ti vadāmi. Tathāgatassa kho, brāhmaṇa, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘tapassī samaṇo gotamo’ti, no ca kho yaṃ tvaṃ sandhāya vadesī’’ti.

‘‘Apagabbho bhavaṃ gotamo’’ti! ‘‘Atthi khvesa, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘apagabbho samaṇo gotamo’ti. Yassa kho, brāhmaṇa, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā , tamahaṃ ‘apagabbho’ti vadāmi. Tathāgatassa kho, brāhmaṇa , āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘apagabbho samaṇo gotamo’ti, no ca kho yaṃ tvaṃ sandhāya vadesi.

‘‘Seyyathāpi, brāhmaṇa, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā. Tānāssu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni. Yo nu kho tesaṃ kukkuṭacchāpakānaṃ paṭhamataraṃ pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyya, kinti svāssa vacanīyo – ‘jeṭṭho vā kaniṭṭho vā’’’ti? ‘‘Jeṭṭho tissa, bho gotama, vacanīyo. So hi nesaṃ, bho gotama, jeṭṭho hotī’’ti.

‘‘Evamevaṃ kho ahaṃ, brāhmaṇa, avijjāgatāya pajāya aṇḍabhūtāya pariyonaddhāya avijjaṇḍakosaṃ padāletvā ekova loke anuttaraṃ sammāsambodhiṃ abhisambuddho. Ahañhi, brāhmaṇa , jeṭṭho seṭṭho lokassa. Āraddhaṃ kho pana me, brāhmaṇa, vīriyaṃ ahosi asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ.

‘‘So kho ahaṃ, brāhmaṇa, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi; pītiyā ca virāgā upekkhako ca viharāmi sato ca sampajāno sukhañca kāyena paṭisaṃvedemi yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharāmi; sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi.

‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. So anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe – ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi.

‘‘Ayaṃ kho me, brāhmaṇa, rattiyā paṭhame yāme paṭhamā vijjā adhigatā; avijjā vihatā vijjā uppannā; tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me, brāhmaṇa, paṭhamā abhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā.

‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāmi – ‘ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā, manoduccaritena samannāgatā, ariyānaṃ upavādakā, micchādiṭṭhikā, micchādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannāti. Ime vā pana bhonto sattā kāyasucaritena samannāgatā, vacīsucaritena samannāgatā, manosucaritena samannāgatā, ariyānaṃ anupavādakā, sammādiṭṭhikā, sammādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāmi.

‘‘Ayaṃ kho me, brāhmaṇa, rattiyā majjhime yāme dutiyā vijjā adhigatā; avijjā vihatā vijjā uppannā; tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me, brāhmaṇa, dutiyā abhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā.

‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ abbhaññāsiṃ; ‘ime āsavā’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavasamudayo’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavanirodho’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha, bhavāsavāpi cittaṃ vimuccittha, avijjāsavāpi cittaṃ vimuccittha. Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti abbhaññāsiṃ.

‘‘Ayaṃ kho me, brāhmaṇa, rattiyā pacchime yāme tatiyā vijjā adhigatā; avijjā vihatā vijjā uppannā; tamo vihato āloko uppanno , yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me, brāhmaṇa, tatiyā abhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā’’ti.

Evaṃ vutte verañjo brāhmaṇo bhagavantaṃ etadavoca – ‘‘jeṭṭho bhavaṃ gotamo, seṭṭho bhavaṃ gotamo. Abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ [nikujjitaṃ (ka.)] vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Paṭhamaṃ.

2. Sīhasuttaṃ

12. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena sambahulā abhiññātā abhiññātā licchavī santhāgāre [sandhāgāre (ka.)] sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti.

Tena kho pana samayena sīho senāpati nigaṇṭhasāvako tassaṃ parisāyaṃ nisinno hoti. Atha kho sīhassa senāpatissa etadahosi – ‘‘nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati, tathā hime sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Yaṃnūnāhaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddha’’nti. Atha kho sīho senāpati yena nigaṇṭho nāṭaputto [nāthaputto (ka. sī.), nātaputto (ka. sī.)] tenupasaṅkami; upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ etadavoca – ‘‘icchāmahaṃ, bhante, samaṇaṃ gotamaṃ dassanāya upasaṅkamitu’’nti.

‘‘Kiṃ pana tvaṃ, sīha, kiriyavādo samāno akiriyavādaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissasi? Samaṇo hi, sīha, gotamo akiriyavādo, akiriyāya dhammaṃ deseti, tena ca sāvake vinetī’’ti. Atha kho sīhassa senāpatissa yo ahosi gamiyābhisaṅkhāro [gamikābhisaṅkhāro (ka. sī.) mahāva. 290] bhagavantaṃ dassanāya, so paṭippassambhi.

Dutiyampi kho sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa…pe… dhammassa…pe… saṅghassa vaṇṇaṃ bhāsanti. Dutiyampi kho sīhassa senāpatissa etadahosi – ‘‘nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati, tathā hime sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa…pe… saṅghassa vaṇṇaṃ bhāsanti. Yaṃnūnāhaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddha’’nti. Atha kho sīho senāpati yena nigaṇṭho nāṭaputto tenupasaṅkami; upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ etadavoca – ‘‘icchāmahaṃ, bhante, samaṇaṃ gotamaṃ dassanāya upasaṅkamitu’’nti.

‘‘Kiṃ pana tvaṃ, sīha, kiriyavādo samāno akiriyavādaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissasi? Samaṇo hi, sīha, gotamo akiriyavādo akiriyāya dhammaṃ deseti, tena ca sāvake vinetī’’ti. Dutiyampi kho sīhassa senāpatissa yo ahosi gamiyābhisaṅkhāro bhagavantaṃ dassanāya, so paṭippassambhi.

Tatiyampi kho sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa…pe… dhammassa…pe… saṅghassa vaṇṇaṃ bhāsanti. Tatiyampi kho sīhassa senāpatissa etadahosi – ‘‘nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati, tathā hime sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Kiṃ hime karissanti nigaṇṭhā apalokitā vā anapalokitā vā? Yaṃnūnāhaṃ anapaloketvāva nigaṇṭhe [nigaṇṭhaṃ (syā. ka.) mahāva. 290 passitabbaṃ] taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddha’’nti.

Atha kho sīho senāpati pañcamattehi rathasatehi divādivassa vesāliyā niyyāsi bhagavantaṃ dassanāya. Yāvatikā yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikova agamāsi. Atha kho sīho senāpati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sīho senāpati bhagavantaṃ etadavoca –

‘‘Sutaṃ metaṃ, bhante – ‘akiriyavādo samaṇo gotamo, akiriyāya dhammaṃ deseti, tena ca sāvake vinetī’ti. Ye te, bhante, evamāhaṃsu – ‘akiriyavādo samaṇo gotamo, akiriyāya dhammaṃ deseti, tena ca sāvake vinetī’ti, kacci te, bhante, bhagavato vuttavādino na ca bhagavantaṃ abhūtena abbhācikkhanti dhammassa cānudhammaṃ byākaronti na ca koci sahadhammiko vādānuvādo [vādānupāto (ka. sī. syā.) a. ni. 3.58; 5.5] gārayhaṃ ṭhānaṃ āgacchati? Anabbhakkhātukāmā hi mayaṃ, bhante, bhagavanta’’nti.

‘‘Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘akiriyavādo samaṇo gotamo, akiriyāya dhammaṃ deseti, tena ca sāvake vinetī’’’ti .

‘‘Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘kiriyavādo samaṇo gotamo, kiriyāya dhammaṃ deseti, tena ca sāvake vinetī’’’ti.

‘‘Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘ucchedavādo samaṇo gotamo, ucchedāya dhammaṃ deseti, tena ca sāvake vinetī’’’ti.

‘‘Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘jegucchī samaṇo gotamo, jegucchitāya dhammaṃ deseti, tena ca sāvake vinetī’’’ti.

‘‘Atthi , sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘venayiko samaṇo gotamo, vinayāya dhammaṃ deseti, tena ca sāvake vinetī’’’ti.

‘‘Atthi , sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘tapassī samaṇo gotamo, tapassitāya dhammaṃ deseti, tena ca sāvake vinetī’’’ti.

‘‘Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘apagabbho samaṇo gotamo, apagabbhatāya dhammaṃ deseti, tena ca sāvake vinetī’’’ti.

‘‘Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘assāsako samaṇo gotamo, assāsāya dhammaṃ deseti, tena ca sāvake vinetī’’’ti.

‘‘Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘akiriyavādo samaṇo gotamo, akiriyāya dhammaṃ deseti, tena ca sāvake vinetī’ti? Ahañhi, sīha, akiriyaṃ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa; anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘akiriyavādo samaṇo gotamo, akiriyāya dhammaṃ deseti, tena ca sāvake vinetī’’’ti.

‘‘Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘kiriyavādo samaṇo gotamo, kiriyāya dhammaṃ deseti, tena ca sāvake vinetī’ti? Ahañhi, sīha, kiriyaṃ vadāmi kāyasucaritassa vacīsucaritassa manosucaritassa; anekavihitānaṃ kusalānaṃ dhammānaṃ kiriyaṃ vadāmi. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘kiriyavādo samaṇo gotamo, kiriyāya dhammaṃ deseti, tena ca sāvake vinetī’’’ti.

‘‘Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘ucchedavādo samaṇo gotamo, ucchedāya dhammaṃ deseti, tena ca sāvake vinetī’ti? Ahañhi, sīha, ucchedaṃ vadāmi rāgassa dosassa mohassa; anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘ucchedavādo samaṇo gotamo, ucchedāya dhammaṃ deseti, tena ca sāvake vinetī’’’ti.

‘‘Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘jegucchī samaṇo gotamo, jegucchitāya dhammaṃ deseti, tena ca sāvake vinetī’ti? Ahañhi, sīha, jigucchāmi kāyaduccaritena vacīduccaritena manoduccaritena; jigucchāmi anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘jegucchī samaṇo gotamo, jegucchitāya dhammaṃ deseti, tena ca sāvake vinetī’’’ti.

‘‘Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘venayiko samaṇo gotamo, vinayāya dhammaṃ deseti, tena ca sāvake vinetī’ti? Ahañhi, sīha, vinayāya dhammaṃ desemi rāgassa dosassa mohassa; anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ desemi. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘venayiko samaṇo gotamo, vinayāya dhammaṃ deseti, tena ca sāvake vinetī’’’ti.

‘‘Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘tapassī samaṇo gotamo, tapassitāya dhammaṃ deseti, tena ca sāvake vinetī’ti? Tapanīyāhaṃ, sīha, pāpake akusale dhamme vadāmi kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Yassa kho, sīha, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, tamahaṃ ‘tapassī’ti vadāmi. Tathāgatassa kho, sīha, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘tapassī samaṇo gotamo, tapassitāya dhammaṃ deseti, tena ca sāvake vinetī’’’ti.

‘‘Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘apagabbho samaṇo gotamo, apagabbhatāya dhammaṃ deseti, tena ca sāvake vinetī’ti? Yassa kho , sīha, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, tamahaṃ ‘apagabbho’ti vadāmi. Tathāgatassa kho, sīha, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘apagabbho samaṇo gotamo, apagabbhatāya dhammaṃ deseti, tena ca sāvake vinetī’’’ti.

‘‘Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘assāsako samaṇo gotamo, assāsāya dhammaṃ deseti, tena ca sāvake vinetī’ti? Ahañhi, sīha, assāsako paramena assāsena, assāsāya dhammaṃ desemi, tena ca sāvake vinemi. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ‘assāsako samaṇo gotamo, assāsāya dhammaṃ deseti, tena ca sāvake vinetī’’’ti.

Evaṃ vutte sīho senāpati bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bhante, abhikkantaṃ, bhante…pe… upāsakaṃ maṃ, bhante, bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

‘‘Anuviccakāraṃ kho, sīha, karohi. Anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī’’ti. ‘‘Imināpāhaṃ, bhante, bhagavato bhiyyosomattāya attamano abhiraddho, yaṃ maṃ bhagavā evamāha – ‘anuviccakāraṃ kho, sīha, karohi. Anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī’ti. Mañhi, bhante, aññatitthiyā sāvakaṃ labhitvā kevalakappaṃ vesāliṃ paṭākaṃ parihareyyuṃ – ‘sīho amhākaṃ senāpati sāvakattaṃ upagato’ti. Atha ca pana bhagavā evamāha – ‘anuviccakāraṃ, sīha, karohi. Anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī’ti. Esāhaṃ, bhante, dutiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

‘‘Dīgharattaṃ kho te, sīha, nigaṇṭhānaṃ opānabhūtaṃ kulaṃ, yena nesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsī’’ti. ‘‘Imināpāhaṃ, bhante, bhagavato bhiyyosomattāya attamano abhiraddho, yaṃ maṃ bhagavā evamāha – ‘dīgharattaṃ kho te, sīha, nigaṇṭhānaṃ opānabhūtaṃ kulaṃ, yena nesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsī’ti. Sutaṃ metaṃ, bhante – ‘samaṇo gotamo evamāha – mayhameva dānaṃ dātabbaṃ, mayhameva sāvakānaṃ dātabbaṃ; mayhameva dinnaṃ mahapphalaṃ, na aññesaṃ dinnaṃ mahapphalaṃ; mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ, na aññesaṃ sāvakānaṃ dinnaṃ mahapphala’nti, atha ca pana maṃ bhagavā nigaṇṭhesupi dāne samādapeti [samādāpeti (?)]. Api ca, bhante, mayamettha kālaṃ jānissāma. Esāhaṃ, bhante, tatiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ, bhante, bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

Atha kho bhagavā sīhassa senāpatissa anupubbiṃ kathaṃ [anupubbikathaṃ (sabbattha)] kathesi, seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi sīhaṃ senāpatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi – dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya; evamevaṃ sīhassa senāpatissa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti.

Atha kho sīho senāpati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca – ‘‘adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’’ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho sīho senāpati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho sīho senāpati aññataraṃ purisaṃ āmantesi – ‘‘gaccha tvaṃ, ambho purisa , pavattamaṃsaṃ jānāhī’’ti. Atha kho sīho senāpati tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – ‘‘kālo, bhante! Niṭṭhitaṃ bhatta’’nti.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sīhassa senāpatissa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Tena kho pana samayena sambahulā nigaṇṭhā vesāliyaṃ rathikāya rathikaṃ [rathiyāya rathiyaṃ (bahūsu)] siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti – ‘‘ajja sīhena senāpatinā thūlaṃ pasuṃ vadhitvā samaṇassa gotamassa bhattaṃ kataṃ. Taṃ samaṇo gotamo jānaṃ uddissakataṃ maṃsaṃ paribhuñjati paṭiccakamma’’nti.

Atha kho aññataro puriso yena sīho senāpati tenupasaṅkami; upasaṅkamitvā sīhassa senāpatissa upakaṇṇake ārocesi – ‘‘yagghe, bhante, jāneyyāsi! Ete sambahulā nigaṇṭhā vesāliyaṃ rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti – ‘ajja sīhena senāpatinā thūlaṃ pasuṃ vadhitvā samaṇassa gotamassa bhattaṃ kataṃ. Taṃ samaṇo gotamo jānaṃ uddissakataṃ maṃsaṃ paribhuñjati paṭiccakamma’nti. Alaṃ ayyo dīgharattañhi te āyasmanto avaṇṇakāmā buddhassa avaṇṇakāmā dhammassa avaṇṇakāmā saṅghassa. Na ca panete āyasmanto jiridanti taṃ bhagavantaṃ asatā tucchā musā abhūtena abbhācikkhituṃ; na ca mayaṃ jīvitahetupi sañcicca pāṇaṃ jīvitā voropeyyāmā’’ti.

Atha kho sīho senāpati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho sīho senāpati bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sīhaṃ senāpatiṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti. Dutiyaṃ.

3. Assājānīyasuttaṃ

13. ‘‘Aṭṭhahi , bhikkhave, aṅgehi samannāgato rañño bhaddo assājānīyo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhaṃ gacchati. Katamehi aṭṭhahi? Idha, bhikkhave, rañño bhaddo assājānīyo ubhato sujāto hoti – mātito ca pitito ca. Yassaṃ disāyaṃ aññepi bhaddā assājānīyā jāyanti, tassaṃ disāyaṃ jāto hoti. Yaṃ kho panassa bhojanaṃ denti – allaṃ vā sukkhaṃ vā – taṃ sakkaccaṃyeva paribhuñjati avikiranto. Jegucchī hoti uccāraṃ vā passāvaṃ vā abhinisīdituṃ vā abhinipajjituṃ vā. Sorato hoti sukhasaṃvāso, na ca aññe asse ubbejetā. Yāni kho panassa honti [yāni kho panassa tāni (syā.)] sāṭheyyāni kūṭeyyāni jimheyyāni vaṅkeyyāni, tāni yathābhūtaṃ sārathissa āvikattā hoti. Tesamassa sārathi abhinimmadanāya vāyamati. Vāhī kho pana hoti. ‘Kāmaññe assā vahantu vā mā vā, ahamettha vahissāmī’ti cittaṃ uppādeti. Gacchanto kho pana ujumaggeneva gacchati. Thāmavā hoti yāva jīvitamaraṇapariyādānā thāmaṃ upadaṃsetā. Imehi kho, bhikkhave, aṭṭhahi aṅgehi samannāgato rañño bhaddo assājānīyo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhaṃ gacchati.

‘‘Evamevaṃ kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassa. Katamehi aṭṭhahi? Idha, bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Yaṃ kho panassa bhojanaṃ denti – lūkhaṃ vā paṇītaṃ vā – taṃ sakkaccaṃyeva paribhuñjati avihaññamāno. Jegucchī hoti kāyaduccaritena vacīduccaritena manoduccaritena; jegucchī hoti anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Sorato hoti sukhasaṃvāso, na aññe bhikkhū ubbejetā. Yāni kho panassa honti sāṭheyyāni kūṭeyyāni jimheyyāni vaṅkeyyāni, tāni yathābhūtaṃ āvikattā hoti satthari vā viññūsu vā sabrahmacārīsu. Tesamassa satthā vā viññū vā sabrahmacārī abhinimmadanāya vāyamati. Sikkhitā kho pana hoti. ‘Kāmaññe bhikkhū sikkhantu vā mā vā, ahamettha sikkhissāmī’ti cittaṃ uppādeti. Gacchanto kho pana ujumaggeneva gacchati; tatrāyaṃ ujumaggo, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi. Āraddhavīriyo viharati – ‘kāmaṃ taco ca nhāru [nahāru (sī. syā. kaṃ. pī.)] ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohitaṃ; yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī’ti. Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassā’’ti . Tatiyaṃ.

4. Assakhaḷuṅkasuttaṃ

14. ‘‘Aṭṭha ca [aṭṭha (syā.)], bhikkhave, assakhaḷuṅke [assakhaluṅke (sī.)] desessāmi aṭṭha ca assadose, aṭṭha ca purisakhaḷuṅke aṭṭha ca purisadose. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Katame ca, bhikkhave, aṭṭha assakhaḷuṅkā aṭṭha ca assadosā? Idha, bhikkhave, ekacco assakhaḷuṅko ‘pehī’ti vutto, viddho samāno codito sārathinā pacchato paṭikkamati, piṭṭhito rathaṃ pavatteti. Evarūpopi, bhikkhave, idhekacco assakhaḷuṅko hoti. Ayaṃ, bhikkhave, paṭhamo assadoso.

‘‘Puna caparaṃ, bhikkhave, idhekacco assakhaḷuṅko ‘pehī’ti vutto, viddho samāno codito sārathinā pacchā laṅghati, kubbaraṃ hanati, tidaṇḍaṃ bhañjati. Evarūpopi, bhikkhave, idhekacco assakhaḷuṅko hoti. Ayaṃ, bhikkhave, dutiyo assadoso.

‘‘Puna caparaṃ, bhikkhave, idhekacco assakhaḷuṅko ‘pehī’ti vutto, viddho samāno codito sārathinā rathīsāya satthiṃ ussajjitvā rathīsaṃyeva ajjhomaddati. Evarūpopi, bhikkhave, idhekacco assakhaḷuṅko hoti. Ayaṃ, bhikkhave, tatiyo assadoso.

‘‘Puna caparaṃ, bhikkhave, idhekacco assakhaḷuṅko ‘pehī’ti vutto, viddho samāno codito sārathinā ummaggaṃ gaṇhati, ubbaṭumaṃ rathaṃ karoti. Evarūpopi , bhikkhave, idhekacco assakhaḷuṅko hoti. Ayaṃ, bhikkhave, catuttho assadoso.

‘‘Puna caparaṃ, bhikkhave, idhekacco assakhaḷuṅko ‘pehī’ti vutto, viddho samāno codito sārathinā laṅghati purimakāyaṃ paggaṇhati purime pāde. Evarūpopi, bhikkhave, idhekacco assakhaḷuṅko hoti. Ayaṃ, bhikkhave, pañcamo assadoso.

‘‘Puna caparaṃ, bhikkhave, idhekacco assakhaḷuṅko ‘pehī’ti vutto, viddho samāno codito sārathinā anādiyitvā sārathiṃ anādiyitvā patodalaṭṭhiṃ [patodaṃ (sī. pī.), patodayaṭṭhiṃ (syā. kaṃ.)] dantehi mukhādhānaṃ [mukhāṭhānaṃ (ka.)] vidhaṃsitvā yena kāmaṃ pakkamati. Evarūpopi, bhikkhave, idhekacco assakhaḷuṅko hoti. Ayaṃ, bhikkhave, chaṭṭho assadoso.

‘‘Puna caparaṃ, bhikkhave, idhekacco assakhaḷuṅko ‘pehī’ti vutto, viddho samāno codito sārathinā neva abhikkamati no paṭikkamati tattheva khīlaṭṭhāyī ṭhito hoti. Evarūpopi, bhikkhave, idhekacco assakhaḷuṅko hoti. Ayaṃ, bhikkhave, sattamo assadoso.

‘‘Puna caparaṃ, bhikkhave, idhekacco assakhaḷuṅko ‘pehī’ti vutto, viddho samāno codito sārathinā purime ca pāde saṃharitvā pacchime ca pāde saṃharitvā [saṅkharitvā (ka.)] tattheva cattāro pāde abhinisīdati. Evarūpopi, bhikkhave, idhekacco assakhaḷuṅko hoti. Ayaṃ, bhikkhave, aṭṭhamo assadoso. Ime kho, bhikkhave, aṭṭha assakhaḷuṅkā aṭṭha ca assadosā.

[vibha. 956] ‘‘Katame ca, bhikkhave, aṭṭha purisakhaḷuṅkā aṭṭha ca purisadosā? Idha, bhikkhave, bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno ‘na sarāmī’ti asatiyā nibbeṭheti. Seyyathāpi so, bhikkhave, assakhaḷuṅko ‘pehī’ti vutto, viddho samāno codito sārathinā pacchato paṭikkamati, piṭṭhito rathaṃ vatteti; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco purisakhaḷuṅko hoti. Ayaṃ, bhikkhave, paṭhamo purisadoso.

‘‘Puna caparaṃ, bhikkhave , bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno codakaṃyeva paṭippharati – ‘kiṃ nu kho tuyhaṃ bālassa abyattassa bhaṇitena! Tvampi nāma bhaṇitabbaṃ maññasī’ti! Seyyathāpi so, bhikkhave, assakhaḷuṅko ‘pehī’ti vutto, viddho samāno codito sārathinā pacchā laṅghati, kubbaraṃ hanati, tidaṇḍaṃ bhañjati; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco purisakhaḷuṅko hoti. Ayaṃ, bhikkhave, dutiyo purisadoso.

‘‘Puna caparaṃ, bhikkhave, bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno codakasseva paccāropeti – ‘tvaṃ khosi itthannāmaṃ āpattiṃ āpanno, tvaṃ tāva paṭhamaṃ paṭikarohī’ti. Seyyathāpi so, bhikkhave, assakhaḷuṅko ‘pehī’ti vutto, viddho samāno codito sārathinā rathīsāya satthiṃ ussajjitvā rathīsaṃyeva ajjhomaddati; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco purisakhaḷuṅko hoti. Ayaṃ, bhikkhave, tatiyo purisadoso.

‘‘Puna caparaṃ, bhikkhave, bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno aññenāññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti. Seyyathāpi so, bhikkhave, assakhaḷuṅko ‘pehī’ti vutto, viddho samāno codito sārathinā ummaggaṃ gaṇhati, ubbaṭumaṃ rathaṃ karoti; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco purisakhaḷuṅko hoti. Ayaṃ, bhikkhave, catuttho purisadoso.

‘‘Puna caparaṃ, bhikkhave, bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno saṅghamajjhe bāhuvikkhepaṃ karoti. Seyyathāpi so, bhikkhave , assakhaḷuṅko ‘pehī’ti vutto, viddho samāno codito sārathinā laṅghati, purimakāyaṃ paggaṇhati purime pāde; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco purisakhaḷuṅko hoti. Ayaṃ, bhikkhave, pañcamo purisadoso.

‘‘Puna caparaṃ, bhikkhave, bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno anādiyitvā saṅghaṃ anādiyitvā codakaṃ sāpattikova yena kāmaṃ pakkamati. Seyyathāpi so, bhikkhave, assakhaḷuṅko ‘pehī’ti vutto, viddho samāno codito sārathinā anādiyitvā sārathiṃ anādiyitvā patodalaṭṭhiṃ dantehi mukhādhānaṃ vidhaṃsitvā yena kāmaṃ pakkamati; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco purisakhaḷuṅko hoti. Ayaṃ, bhikkhave, chaṭṭho purisadoso.

‘‘Puna caparaṃ, bhikkhave, bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno ‘nevāhaṃ āpannomhi, na panāhaṃ āpannomhī’ti so tuṇhībhāvena saṅghaṃ viheṭheti [viheseti (pī. ka.)]. Seyyathāpi so, bhikkhave, assakhaḷuṅko ‘pehī’ti vutto, viddho samāno codito sārathinā neva abhikkamati no paṭikkamati tattheva khīlaṭṭhāyī ṭhito hoti; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco purisakhaḷuṅko hoti. Ayaṃ, bhikkhave, sattamo purisadoso.

‘‘Puna caparaṃ, bhikkhave, bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno evamāha – ‘kiṃ nu kho tumhe āyasmanto atibāḷhaṃ mayi byāvaṭā yāva [idaṃ padaṃ sīhaḷapotthake natthi] idānāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmī’ti. So sikkhaṃ paccakkhāya hīnāyāvattitvā evamāha – ‘idāni kho tumhe āyasmanto attamanā hothā’ti? Seyyathāpi so, bhikkhave, assakhaḷuṅko ‘pehī’ti vutto, viddho samāno codito sārathinā purime ca pāde saṃharitvā pacchime ca pāde saṃharitvā tattheva cattāro pāde abhinisīdati; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco purisakhaḷuṅko hoti. Ayaṃ, bhikkhave, aṭṭhamo purisadoso. Ime kho, bhikkhave, aṭṭha purisakhaḷuṅkā aṭṭha ca purisadosā’’ti. Catutthaṃ.

5. Malasuttaṃ

15. ‘‘Aṭṭhimāni , bhikkhave, malāni. Katamāni aṭṭha? Asajjhāyamalā, bhikkhave, mantā; anuṭṭhānamalā, bhikkhave, gharā; malaṃ, bhikkhave, vaṇṇassa kosajjaṃ; pamādo, bhikkhave, rakkhato malaṃ; malaṃ, bhikkhave, itthiyā duccaritaṃ; maccheraṃ, bhikkhave, dadato malaṃ; malā, bhikkhave, pāpakā akusalā dhammā asmiṃ loke paramhi ca; tato [tato ca (syā. pī.)], bhikkhave, malā malataraṃ avijjā paramaṃ malaṃ. Imāni kho, bhikkhave, aṭṭha malānī’’ti.

‘‘Asajjhāyamalā mantā, anuṭṭhānamalā gharā;

Malaṃ vaṇṇassa kosajjaṃ, pamādo rakkhato malaṃ.

‘‘Malitthiyā duccaritaṃ, maccheraṃ dadato malaṃ;

Malā ve pāpakā dhammā, asmiṃ loke paramhi ca;

Tato malā malataraṃ, avijjā paramaṃ mala’’nti. pañcamaṃ;

6. Dūteyyasuttaṃ

16.[cūḷava. 347] ‘‘Aṭṭhahi , bhikkhave, dhammehi samannāgato bhikkhu dūteyyaṃ gantumarahati. Katamehi aṭṭhahi? Idha, bhikkhave, bhikkhu sotā ca hoti, sāvetā ca, uggahetā ca, dhāretā ca, viññātā ca, viññāpetā ca, kusalo ca sahitāsahitassa, no ca kalahakārako – imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu dūteyyaṃ gantumarahati. Aṭṭhahi, bhikkhave, dhammehi samannāgato sāriputto dūteyyaṃ gantumarahati. Katamehi aṭṭhahi? Idha, bhikkhave, sāriputto sotā ca hoti, sāvetā ca, uggahetā ca, dhāretā ca, viññātā ca, viññāpetā ca, kusalo ca sahitāsahitassa, no ca kalahakārako. Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato sāriputto dūteyyaṃ gantumarahatī’’ti.

‘‘Yo ve na byathati [na vedhati (sī.), na byādhati (syā. pī.)] patvā, parisaṃ uggavādiniṃ [uggavādinaṃ (sī.), uggahavādinaṃ (syā. pī.), uggatavādiniṃ (ka.)];

Na ca hāpeti vacanaṃ, na ca chādeti sāsanaṃ.

‘‘Asandiddhañca bhaṇati [asandiddho ca akkhāti (cūḷava. 347)], pucchito na ca kuppati;

Sa ve tādisako bhikkhu, dūteyyaṃ gantumarahatī’’ti. chaṭṭhaṃ;

7. Paṭhamabandhanasuttaṃ

17. ‘‘Aṭṭhahi, bhikkhave, ākārehi itthī purisaṃ bandhati. Katamehi aṭṭhahi? Ruṇṇena, bhikkhave, itthī purisaṃ bandhati; hasitena, bhikkhave, itthī purisaṃ bandhati; bhaṇitena, bhikkhave, itthī purisaṃ bandhati; ākappena, bhikkhave, itthī purisaṃ bandhati ; vanabhaṅgena, bhikkhave, itthī purisaṃ bandhati; gandhena, bhikkhave, itthī purisaṃ bandhati; rasena, bhikkhave, itthī purisaṃ bandhati; phassena, bhikkhave, itthī purisaṃ bandhati. Imehi kho, bhikkhave, aṭṭhahākārehi itthī purisaṃ bandhati. Te, bhikkhave, sattā subaddhā [subandhā (sī. syā. ka.)], ye [yeva (syā. pī. ka.)] phassena baddhā’’ti [bandhāti (sī. syā. ka.)]. Sattamaṃ.

8. Dutiyabandhanasuttaṃ

18. ‘‘Aṭṭhahi, bhikkhave, ākārehi puriso itthiṃ bandhati. Katamehi aṭṭhahi? Ruṇṇena, bhikkhave, puriso itthiṃ bandhati; hasitena, bhikkhave, puriso itthiṃ bandhati; bhaṇitena, bhikkhave, puriso itthiṃ bandhati; ākappena, bhikkhave, puriso itthiṃ bandhati; vanabhaṅgena, bhikkhave, puriso itthiṃ bandhati; gandhena, bhikkhave, puriso itthiṃ bandhati; rasena, bhikkhave , puriso itthiṃ bandhati; phassena, bhikkhave, puriso itthiṃ bandhati. Imehi kho, bhikkhave, aṭṭhahākārehi puriso itthiṃ bandhati. Te, bhikkhave, sattā subaddhā, ye phassena baddhā’’ti. Aṭṭhamaṃ.

9. Pahārādasuttaṃ

19. Ekaṃ samayaṃ bhagavā verañjāyaṃ vi harati naḷerupucimandamūle. Atha kho pahārādo asurindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho pahārādaṃ asurindaṃ bhagavā etadavoca –

‘‘Api [kiṃ (ka.)] pana, pahārāda , asurā mahāsamudde abhiramantī’’ti? ‘‘Abhiramanti, bhante, asurā mahāsamudde’’ti. ‘‘Kati pana, pahārāda, mahāsamudde acchariyā abbhutā dhammā [abbhutadhammā (syā. ka.) cūḷava. 384 passitabbaṃ], ye disvā disvā asurā mahāsamudde abhiramantī’’ti? ‘‘Aṭṭha, bhante, mahāsamudde acchariyā abbhutā dhammā, ye disvā disvā asurā mahāsamudde abhiramanti. Katame aṭṭha? Mahāsamuddo, bhante, anupubbaninno anupubbapoṇo anupubbapabbhāro , na āyatakeneva papāto. Yampi, bhante, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto. Ayaṃ, bhante, mahāsamudde paṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.

‘‘Puna caparaṃ, bhante, mahāsamuddo ṭhitadhammo velaṃ nātivattati. Yampi, bhante, mahāsamuddo ṭhitadhammo velaṃ nātivattati; ayaṃ [ayampi (ka.)], bhante, mahāsamudde dutiyo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.

‘‘Puna caparaṃ, bhante, mahāsamuddo na matena kuṇapena saṃvasati [saṃvattati (syā.)]. Yaṃ hoti mahāsamudde mataṃ kuṇapaṃ, taṃ khippameva [khippaṃyeva (sī.), khippaṃeva (pī.), khippaññeva (cūḷava. 384)] tīraṃ vāheti, thalaṃ ussāreti. Yampi, bhante, mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti mahāsamudde mataṃ kuṇapaṃ, taṃ khippameva tīraṃ vāheti, thalaṃ ussāreti; ayaṃ, bhante, mahāsamudde tatiyo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.

‘‘Puna caparaṃ, bhante, yā kāci mahānadiyo, seyyathidaṃ – gaṅgā yamunā aciravatī sarabhū mahī, tā mahāsamuddaṃ patvā [pattā (ka., cūḷava. 384)] jahanti purimāni nāmagottāni, ‘mahāsamuddo’ tveva saṅkhaṃ gacchanti. Yampi, bhante, yā kāci mahānadiyo, seyyathidaṃ – gaṅgā yamunā aciravatī sarabhū mahī, tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni, ‘mahāsamuddo’ tveva saṅkhaṃ gacchanti; ayaṃ, bhante, mahāsamudde catuttho acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.

‘‘Puna caparaṃ, bhante, yā ca [yā kāci (syā. pī. ka.)] loke savantiyo mahāsamuddaṃ appenti yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati. Yampi, bhante, yā ca loke savantiyo mahāsamuddaṃ appenti yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati; ayaṃ, bhante, mahāsamudde pañcamo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.

‘‘Puna caparaṃ, bhante, mahāsamuddo ekaraso loṇaraso. Yampi, bhante, mahāsamuddo ekaraso loṇaraso; ayaṃ, bhante, mahāsamudde chaṭṭho acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.

‘‘Puna caparaṃ, bhante, mahāsamuddo bahuratano [pahūtaratano (ka.)] anekaratano. Tatrimāni ratanāni, seyyathidaṃ – muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitako masāragallaṃ. Yampi, bhante, mahāsamuddo bahuratano anekaratano; tatrimāni ratanāni, seyyathidaṃ – muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitako masāragallaṃ. Ayaṃ, bhante, mahāsamudde sattamo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.

‘‘Puna caparaṃ, bhante, mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatrime bhūtā – timi timiṅgalo timirapiṅgalo [timitimiṅgalā timirapiṅgalā (sī.), timitimiṅgalā timiramiṅgalā (syā. pī.)] asurā nāgā gandhabbā. Santi mahāsamudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā. Yampi, bhante, mahāsamuddo mahataṃ bhūtānaṃ āvāso; tatrime bhūtā – timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā; santi mahāsamudde yojanasatikāpi attabhāvā…pe… dviyojana… tiyojana… catuyojana… pañcayojanasatikāpi attabhāvā; ayaṃ, bhante, mahāsamudde aṭṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti. Ime kho, bhante , mahāsamudde aṭṭha acchariyā abbhutā dhammā, ye disvā disvā asurā mahāsamudde abhiramantīti.

‘‘Api pana, bhante, bhikkhū imasmiṃ dhammavinaye abhiramantī’’ti? ‘‘Abhiramanti, pahārāda, bhikkhū imasmiṃ dhammavinaye’’ti. ‘‘Kati pana, bhante, imasmiṃ dhammavinaye acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantī’’ti? ‘‘Aṭṭha, pahārāda, imasmiṃ dhammavinaye acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. Katame aṭṭha? Seyyathāpi, pahārāda, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto ; evamevaṃ kho, pahārāda, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho. Yampi, pahārāda, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho. Ayaṃ, pahārāda, imasmiṃ dhammavinaye paṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

‘‘Seyyathāpi, pahārāda, mahāsamuddo ṭhitadhammo velaṃ nātivattati; evamevaṃ kho, pahārāda, yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetupi nātikkamanti. Yampi, pahārāda, mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetupi nātikkamanti. Ayaṃ, pahārāda, imasmiṃ dhammavinaye dutiyo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

‘‘Seyyathāpi, pahārāda, mahāsamuddo na matena kuṇapena saṃvasati. Yaṃ hoti mahāsamudde mataṃ kuṇapaṃ, taṃ khippameva tīraṃ vāheti thalaṃ ussāreti; evamevaṃ kho, pahārāda, yo so puggalo dussīlo pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto, na tena saṅgho saṃvasati; khippameva naṃ sannipatitvā ukkhipati.

‘‘Kiñcāpi so hoti majjhe bhikkhusaṅghassa sannisinno, atha kho so ārakāva saṅghamhā saṅgho ca tena. Yampi, pahārāda, yo so puggalo dussīlo pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto, na tena saṅgho saṃvasati; khippameva naṃ sannipatitvā ukkhipati; kiñcāpi so hoti majjhe bhikkhusaṅghassa sannisinno, atha kho so ārakāva saṅghamhā saṅgho ca tena. Ayaṃ, pahārāda, imasmiṃ dhammavinaye tatiyo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

‘‘Seyyathāpi, pahārāda, yā kāci mahānadiyo, seyyathidaṃ – gaṅgā yamunā aciravatī sarabhū mahī, tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni, ‘mahāsamuddo’ tveva saṅkhaṃ gacchanti; evamevaṃ kho, pahārāda, cattārome vaṇṇā – khattiyā, brāhmaṇā, vessā, suddā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni, ‘samaṇā sakyaputtiyā’ tveva [samaṇo sakyaputtiyo tveva (syā. ka.)] saṅkhaṃ gacchanti. Yampi, pahārāda, cattārome vaṇṇā – khattiyā, brāhmaṇā, vessā, suddā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni, ‘samaṇā sakyaputtiyā’ tveva saṅkhaṃ gacchanti. Ayaṃ, pahārāda, imasmiṃ dhammavinaye catuttho acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

‘‘Seyyathāpi, pahārāda, yā ca loke savantiyo mahāsamuddaṃ appenti yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati; evamevaṃ kho, pahārāda, bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti, na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. Yampi, pahārāda, bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti, na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. Ayaṃ, pahārāda, imasmiṃ dhammavinaye pañcamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

‘‘Seyyathāpi , pahārāda, mahāsamuddo ekaraso loṇaraso; evamevaṃ kho, pahārāda, ayaṃ dhammavinayo ekaraso, vimuttiraso. Yampi pahārāda , ayaṃ dhammavinayo ekaraso, vimuttiraso ; ayaṃ, pahārāda, imasmiṃ dhammavinaye chaṭṭho acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

‘‘Seyyathāpi, pahārāda, mahāsamuddo bahuratano anekaratano; tatrimāni ratanāni, seyyathidaṃ – muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitako masāragallaṃ; evamevaṃ kho, pahārāda, ayaṃ dhammavinayo bahuratano anekaratano. Tatrimāni ratanāni, seyyathidaṃ – cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Yampi, pahārāda, ayaṃ dhammavinayo bahuratano anekaratano; tatrimāni ratanāni, seyyathidaṃ – cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo; ayaṃ, pahārāda, imasmiṃ dhammavinaye sattamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

‘‘Seyyathāpi, pahārāda, mahāsamuddo mahataṃ bhūtānaṃ āvāso; tatrime bhūtā – timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā; santi mahāsamudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā; evamevaṃ kho, pahārāda, ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso; tatrime bhūtā – sotāpanno sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī anāgāmiphalasacchikiriyāya paṭipanno, arahā arahattāya paṭipanno. Yampi, pahārāda, ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso; tatrime bhūtā – sotāpanno sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī anāgāmiphalasacchikiriyāya paṭipanno, arahā arahattāya paṭipanno; ayaṃ, pahārāda, imasmiṃ dhammavinaye aṭṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. Ime kho, pahārāda, imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantī’’ti. Navamaṃ.

10. Uposathasuttaṃ

20.[cūḷava. 383; udā. 45; kathā. 346] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅghaparivuto nisinno hoti. Atha kho āyasmā ānando abhikkantāya rattiyā, nikkhante paṭhame yāme, uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘abhikkantā, bhante, ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho. Uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha’’nti.

Evaṃ vutte bhagavā tuṇhī ahosi. Dutiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante majjhime yāme, uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘abhikkantā, bhante , ratti, nikkhanto majjhimo yāmo, ciranisinno bhikkhusaṅgho. Uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha’’nti. Dutiyampi kho bhagavā tuṇhī ahosi. Tatiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante pacchime yāme, uddhaste aruṇe, nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘abhikkantā, bhante, ratti, nikkhanto pacchimo yāmo, uddhastaṃ aruṇaṃ, nandimukhī ratti; ciranisinno bhikkhusaṅgho. Uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha’’nti. ‘‘Aparisuddhā, ānanda, parisā’’ti.

Atha kho āyasmato mahāmoggallānassa etadahosi – ‘‘kaṃ nu kho bhagavā puggalaṃ sandhāya evamāha – ‘aparisuddhā, ānanda, parisā’’’ti? Atha kho āyasmā mahāmoggallāno sabbāvantaṃ bhikkhusaṅghaṃ cetasā ceto paricca manasākāsi. Addasā kho āyasmā mahāmoggallāno taṃ puggalaṃ dussīlaṃ pāpadhammaṃ asuciṃ saṅkassarasamācāraṃ paṭicchannakammantaṃ assamaṇaṃ samaṇapaṭiññaṃ abrahmacāriṃ brahmacāripaṭiññaṃ antopūtiṃ avassutaṃ kasambujātaṃ majjhe bhikkhusaṅghassa nisinnaṃ; disvāna uṭṭhāyāsanā yena so puggalo tenupasaṅkami; upasaṅkamitvā taṃ puggalaṃ etadavoca – ‘‘uṭṭhehāvuso, diṭṭhosi bhagavatā. Natthi te bhikkhūhi saddhiṃ saṃvāso’’ti.

Evaṃ vutte so puggalo tuṇhī ahosi. Dutiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca – ‘‘uṭṭhehāvuso, diṭṭhosi bhagavatā. Natthi te bhikkhūhi saddhiṃ saṃvāso’’ti. Dutiyampi kho so puggalo tuṇhī ahosi. Tatiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca – ‘‘uṭṭhehāvuso, diṭṭhosi bhagavatā. Natthi te bhikkhūhi saddhiṃ saṃvāso’’ti. Tatiyampi kho so puggalo tuṇhī ahosi.

Atha kho āyasmā mahāmoggallāno taṃ puggalaṃ bāhāyaṃ gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭikaṃ datvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘nikkhāmito so, bhante, puggalo mayā. Parisuddhā parisā. Uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha’’nti. ‘‘Acchariyaṃ, moggallāna, abbhutaṃ, moggallāna! Yāva bāhā gahaṇāpi nāma so moghapuriso āgamissatī’’ti!

Atha kho bhagavā bhikkhū āmantesi – ‘‘tumheva dāni, bhikkhave, uposathaṃ kareyyātha, pātimokkhaṃ uddiseyyātha. Na dānāhaṃ, bhikkhave, ajjatagge uposathaṃ karissāmi, pātimokkhaṃ uddisissāmi. Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ tathāgato aparisuddhāya parisāya pātimokkhaṃ uddiseyya’’.

‘‘Aṭṭhime, bhikkhave, mahāsamudde acchariyā abbhutā dhammā, ye disvā disvā asurā mahāsamudde abhiramanti. Katame aṭṭha? Mahāsamuddo, bhikkhave, anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto. Yampi, bhikkhave, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto; ayaṃ, bhikkhave, mahāsamudde paṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti…pe… (yathā purime tathā vitthāretabbo).

‘‘Puna caparaṃ, bhikkhave, mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatrime bhūtā – timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā. Vasanti mahāsamudde yojanasatikāpi attabhāvā…pe… pañcayojanasatikāpi attabhāvā . Yampi, bhikkhave, mahāsamuddo mahataṃ bhūtānaṃ āvāso; tatrime bhūtā – timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā; vasanti mahāsamudde yojanasatikāpi attabhāvā…pe… pañcayojanasatikāpi attabhāvā; ayaṃ, bhikkhave, mahāsamudde aṭṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti. Ime kho, bhikkhave, mahāsamudde aṭṭha acchariyā abbhutā dhammā, yaṃ disvā disvā asurā mahāsamudde abhiramanti.

‘‘Evamevaṃ kho, bhikkhave, aṭṭha imasmiṃ dhammavinaye acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. Katame aṭṭha? Seyyathāpi, bhikkhave, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto; evamevaṃ kho, bhikkhave, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho. Yampi, bhikkhave, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho; ayaṃ, bhikkhave, imasmiṃ dhammavinaye paṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti…pe… seyyathāpi, bhikkhave, mahāsamuddo mahataṃ bhūtānaṃ āvāso; tatrime bhūtā – timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā, vasanti mahāsamudde yojanasatikāpi attabhāvā…pe… pañcayojanasatikāpi attabhāvā; evamevaṃ kho, bhikkhave, ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso. Tatrime bhūtā – sotāpanno sotāpattiphalasacchikiriyāya paṭipanno…pe… arahā arahattāya paṭipanno. Yampi, bhikkhave, ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso; tatrime bhūtā – sotāpanno sotāpattiphalasacchikiriyāya paṭipanno…pe… arahā arahattāya paṭipanno; ayaṃ, bhikkhave, imasmiṃ dhammavinaye aṭṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. Ime kho, bhikkhave, imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantī’’ti. Dasamaṃ.

Mahāvaggo dutiyo.

Tassuddānaṃ –

Verañjo sīho ājaññaṃ, khaḷuṅkena malāni ca;

Dūteyyaṃ dve ca bandhanā, pahārādo uposathoti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app