(6) 1. Gotamīvaggo

open all | close all

1. Gotamīsuttaṃ

51. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahāpajāpatī [mahāpajāpati (syā.) cūḷava. 402] gotamī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca – ‘‘sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja’’nti. ‘‘Alaṃ, gotami! Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjā’’ti.

Dutiyampi kho mahāpajāpatī gotamī bhagavantaṃ etadavoca – ‘‘sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja’’nti. ‘‘Alaṃ, gotami! Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjā’’ti. ‘‘Tatiyampi kho mahāpajāpatī gotamī bhagavantaṃ etadavoca – ‘‘sādhu bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja’’nti. ‘‘Alaṃ, gotami! Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjā’’ti.

Atha kho mahāpajāpatī gotamī ‘‘na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja’’nti dukkhī dummanā assumukhī rudamānā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho bhagavā kapilavatthusmiṃ yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmi . Anupubbena cārikaṃ caramāno yena vesālī tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . Atha kho mahāpajāpatī gotamī kese chedāpetvā kāsāyāni vatthāni acchādetvā sambahulāhi sākiyānīhi saddhiṃ yena vesālī tena pakkāmi. Anupubbena yena vesālī mahāvanaṃ kūṭāgārasālā tenupasaṅkami. Atha kho mahāpajāpatī gotamī sūnehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake aṭṭhāsi.

Addasā kho āyasmā ānando mahāpajāpatiṃ gotamiṃ sūnehi pādehi rajokiṇṇena gattena dukkhiṃ dummanaṃ assumukhiṃ rudamānaṃ bahidvārakoṭṭhake ṭhitaṃ. Disvāna mahāpajāpatiṃ gotamiṃ etadavoca – ‘‘kiṃ nu tvaṃ, gotami, sūnehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake ṭhitā’’ti? ‘‘Tathā hi pana, bhante ānanda, na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja’’nti. ‘‘Tena hi tvaṃ, gotami, muhuttaṃ idheva tāva hohi, yāvāhaṃ bhagavantaṃ yācāmi mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja’’nti.

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘esā, bhante, mahāpajāpatī gotamī sūnehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake ṭhitā – ‘na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja’nti. Sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja’’nti. ‘‘Alaṃ, ānanda! Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjā’’ti.

Dutiyampi kho…pe… tatiyampi kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja’’nti. ‘‘Alaṃ, ānanda! Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjā’’ti.

Atha kho āyasmato ānandassa etadahosi – ‘‘na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ. Yaṃnūnāhaṃ aññenapi pariyāyena bhagavantaṃ yāceyyaṃ mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja’’nti. Atha kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘bhabbo nu kho, bhante, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaphalaṃ vā sacchikātu’’nti? ‘‘Bhabbo, ānanda, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalampi sakadāgāmiphalampi anāgāmiphalampi arahattaphalampi sacchikātu’’nti. ‘‘Sace, bhante, bhabbo mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalampi…pe… arahattaphalampi sacchikātuṃ, bahukārā, bhante, mahāpajāpatī gotamī bhagavato mātucchā āpādikā posikā khīrassa dāyikā; bhagavantaṃ janettiyā kālaṅkatāya thaññaṃ pāyesi. Sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja’’nti.

‘‘Sace, ānanda, mahāpajāpatī gotamī aṭṭha garudhamme paṭiggaṇhāti, sāvassā hotu upasampadā –

[pāci. 149; cūḷava. 403] ‘‘Vassasatūpasampannāya bhikkhuniyā tadahūpasampannassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kattabbaṃ. Ayampi dhammo sakkatvā garuṃ katvā [garukatvā (sī. syā. pī.)] mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

‘‘Na bhikkhuniyā abhikkhuke āvāse vassaṃ upagantabbaṃ. Ayampi dhammo sakkatvā garuṃ katvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

‘‘Anvaḍḍhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsīsitabbā [paccāsiṃsitabbā (sī. syā. pī.)] – uposathapucchakañca, ovādūpasaṅkamanañca . Ayampi dhammo sakkatvā garuṃ katvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

‘‘Vassaṃvuṭṭhāya bhikkhuniyā ubhatosaṅghe tīhi ṭhānehi pavāretabbaṃ – diṭṭhena vā sutena vā parisaṅkāya vā. Ayampi dhammo sakkatvā garuṃ katvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

‘‘Garudhammaṃ ajjhāpannāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṃ caritabbaṃ. Ayampi dhammo sakkatvā garuṃ katvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

‘‘Dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhatosaṅghe upasampadā pariyesitabbā. Ayampi dhammo sakkatvā garuṃ katvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

‘‘Na kenaci pariyāyena bhikkhuniyā bhikkhu akkositabbo paribhāsitabbo. Ayampi dhammo sakkatvā garuṃ katvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

‘‘Ajjatagge ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapatho, anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho. Ayampi dhammo sakkatvā garuṃ katvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

‘‘Sace, ānanda, mahāpajāpatī gotamī ime aṭṭha garudhamme paṭiggaṇhāti, sāvassā hotu upasampadā’’ti.

Atha kho āyasmā ānando bhagavato santike ime aṭṭha garudhamme uggahetvā yena mahāpajāpatī gotamī tenupasaṅkami; upasaṅkamitvā mahāpajāpatiṃ gotamiṃ etadavoca –

‘‘Sace kho tvaṃ, gotami, aṭṭha garudhamme paṭiggaṇheyyāsi, sāva te bhavissati upasampadā –

‘‘Vassasatūpasampannāya bhikkhuniyā tadahūpasampannassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kattabbaṃ. Ayampi dhammo sakkatvā garuṃ katvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo…pe….

‘‘Ajjatagge ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapatho, anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho. Ayampi dhammo sakkatvā garuṃ katvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. Sace kho tvaṃ, gotami, ime aṭṭha garudhamme paṭiggaṇheyyāsi, sāva te bhavissati upasampadā’’ti.

‘‘Seyyathāpi , bhante ānanda, itthī vā puriso vā daharo yuvā maṇḍanakajātiko [maṇḍanakajātiyo (sī. pī.)] sīsaṃnhāto [sīsaṃnahāto (sī. pī.), sīsanahāto (syā.)] uppalamālaṃ vā vassikamālaṃ vā adhimuttakamālaṃ [atimuttakamālaṃ (sī.)] vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṃ patiṭṭhāpeyya; evamevaṃ kho ahaṃ, bhante ānanda, ime aṭṭha garudhamme paṭiggaṇhāmi yāvajīvaṃ anatikkamanīye’’ti.

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘paṭiggahitā, bhante, mahāpajāpatiyā gotamiyā aṭṭha garudhammā yāvajīvaṃ anatikkamanīyā’’ti.

‘‘Sace, ānanda, nālabhissa mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ, ciraṭṭhitikaṃ, ānanda, brahmacariyaṃ abhavissa, vassasahassameva saddhammo tiṭṭheyya. Yato ca kho, ānanda, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajito, na dāni, ānanda, brahmacariyaṃ ciraṭṭhitikaṃ bhavissati. Pañceva dāni, ānanda, vassasatāni saddhammo ṭhassati.

‘‘Seyyathāpi, ānanda, yāni kānici kulāni bahutthikāni [bahukitthikāni (sī. pī.), bahuitthikāni (syā.)] appapurisakāni, tāni suppadhaṃsiyāni honti corehi kumbhatthenakehi; evamevaṃ kho, ānanda, yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ, na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti.

‘‘Seyyathāpi , ānanda, sampanne sālikkhette setaṭṭhikā nāma rogajāti nipatati, evaṃ taṃ sālikkhettaṃ na ciraṭṭhitikaṃ hoti; evamevaṃ kho, ānanda, yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ, na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti.

‘‘Seyyathāpi , ānanda, sampanne ucchukkhette mañjiṭṭhikā [mañjeṭṭhikā (sī. syā.)] nāma rogajāti nipatati, evaṃ taṃ ucchukkhettaṃ na ciraṭṭhitikaṃ hoti; evamevaṃ kho, ānanda, yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ, na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti.

‘‘Seyyathāpi , ānanda, puriso mahato taḷākassa paṭikacceva [paṭigacceva (sī. pī.)] āḷiṃ bandheyya yāvadeva udakassa anatikkamanāya; evamevaṃ kho, ānanda, mayā paṭikacceva bhikkhunīnaṃ aṭṭha garudhammā paññattā yāvajīvaṃ anatikkamanīyā’’ti. Paṭhamaṃ.

2. Ovādasuttaṃ

52. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘katihi nu kho, bhante, dhammehi samannāgato bhikkhu bhikkhunovādako sammannitabbo’’ti?

[pāci. 147] ‘‘Aṭṭhahi kho, ānanda, dhammehi samannāgato bhikkhu bhikkhunovādako sammannitabbo. Katamehi aṭṭhahi? Idhānanda, bhikkhu sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu; bahussuto hoti…pe… diṭṭhiyā suppaṭividdhā; ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso; kalyāṇavāco hoti kalyāṇavākkaraṇo, poriyā vācāya samannāgato vissaṭṭhāya [visaṭṭhāya (ka.)] anelagaḷāya [aneḷagaḷāya (sī. ka.)] atthassa viññāpaniyā; paṭibalo hoti bhikkhunisaṅghassa dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ; yebhuyyena bhikkhunīnaṃ piyo hoti manāpo; na kho panetaṃ bhagavantaṃ uddissa pabbajitāya kāsāyavatthanivasanāya garudhammaṃ ajjhāpannapubbo hoti; vīsativasso vā hoti atirekavīsativasso vā. Imehi kho, ānanda, aṭṭhahi dhammehi samannāgato bhikkhu bhikkhunovādako sammannitabbo’’ti. Dutiyaṃ.

3. Saṃkhittasuttaṃ

53.[cūḷava. 406] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā mahāpajāpatī gotamī bhagavantaṃ etadavoca –

‘‘Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā ekā vūpakaṭṭhā appamattā ātāpinī pahitattā vihareyya’’nti. ‘‘Ye kho tvaṃ, gotami, dhamme jāneyyāsi – ‘ime dhammā sarāgāya saṃvattanti, no virāgāya; saṃyogāya saṃvattanti, no visaṃyogāya; ācayāya saṃvattanti, no apacayāya; mahicchatāya saṃvattanti, no appicchatāya; asantuṭṭhiyā saṃvattanti, no santuṭṭhiyā; saṅgaṇikāya saṃvattanti, no pavivekāya; kosajjāya saṃvattanti, no vīriyārambhāya; dubbharatāya saṃvattanti, no subharatāyā’ti, ekaṃsena, gotami, dhāreyyāsi – ‘neso dhammo, neso vinayo, netaṃ satthusāsana’’’nti .

‘‘Ye ca kho tvaṃ, gotami, dhamme jāneyyāsi – ‘ime dhammā virāgāya saṃvattanti, no sarāgāya; visaṃyogāya saṃvattanti, no saṃyogāya; apacayāya saṃvattanti, no ācayāya; appicchatāya saṃvattanti, no mahicchatāya; santuṭṭhiyā saṃvattanti, no asantuṭṭhiyā; pavivekāya saṃvattanti, no saṅgaṇikāya ; vīriyārambhāya saṃvattanti, no kosajjāya; subharatāya saṃvattanti, no dubbharatāyā’ti, ekaṃsena, gotami, dhāreyyāsi – ‘eso dhammo, eso vinayo, etaṃ satthusāsana’’’nti. Tatiyaṃ.

4. Dīghajāṇusuttaṃ

54. Ekaṃ samayaṃ bhagavā koliyesu viharati kakkarapattaṃ nāma koliyānaṃ nigamo. Atha kho dīghajāṇu koliyaputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho dīghajāṇu koliyaputto bhagavantaṃ etadavoca – ‘‘mayaṃ, bhante, gihī kāmabhogino [kāmabhogī (sī. syā. pī.)] puttasambādhasayanaṃ ajjhāvasāma, kāsikacandanaṃ paccanubhoma , mālāgandhavilepanaṃ dhārayāma, jātarūparajataṃ sādayāma. Tesaṃ no, bhante, bhagavā amhākaṃ tathā dhammaṃ desetu ye amhākaṃ assu dhammā diṭṭhadhammahitāya diṭṭhadhammasukhāya, samparāyahitāya samparāyasukhāyā’’ti.

‘‘Cattārome, byagghapajja, dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti diṭṭhadhammasukhāya. Katame cattāro? Uṭṭhānasampadā, ārakkhasampadā, kalyāṇamittatā, samajīvitā [samajīvikatā (sī.) a. ni. 8.75]. Katamā ca, byagghapajja, uṭṭhānasampadā? Idha, byagghapajja, kulaputto yena kammaṭṭhānena jīvikaṃ [jīvitaṃ (ka.)] kappeti – yadi kasiyā, yadi vaṇijjāya, yadi gorakkhena, yadi issattena [issatthena (sī. syā. pī.)], yadi rājaporisena, yadi sippaññatarena – tattha dakkho hoti analaso, tatrupāyāya vīmaṃsāya samannāgato, alaṃ kātuṃ alaṃ saṃvidhātuṃ. Ayaṃ vuccati, byagghapajja, uṭṭhānasampadā.

‘‘Katamā ca, byagghapajja, ārakkhasampadā? Idha, byagghapajja, kulaputtassa bhogā honti uṭṭhānavīriyādhigatā bāhābalaparicitā, sedāvakkhittā, dhammikā dhammaladdhā. Te ārakkhena guttiyā sampādeti – ‘kinti me ime bhoge neva rājāno hareyyuṃ, na corā hareyyuṃ, na aggi ḍaheyya, na udakaṃ vaheyya, na appiyā dāyādā hareyyu’nti! Ayaṃ vuccati, byagghapajja, ārakkhasampadā.

‘‘Katamā ca, byagghapajja, kalyāṇamittatā? Idha, byagghapajja, kulaputto yasmiṃ gāme vā nigame vā paṭivasati, tattha ye te honti – gahapatī vā gahapatiputtā vā daharā vā vuddhasīlino, vuddhā vā vuddhasīlino, saddhāsampannā, sīlasampannā, cāgasampannā, paññāsampannā – tehi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati; yathārūpānaṃ saddhāsampannānaṃ saddhāsampadaṃ anusikkhati, yathārūpānaṃ sīlasampannānaṃ sīlasampadaṃ anusikkhati, yathārūpānaṃ cāgasampannānaṃ cāgasampadaṃ anusikkhati, yathārūpānaṃ paññāsampannānaṃ paññāsampadaṃ anusikkhati. Ayaṃ vuccati, byagghapajja, kalyāṇamittatā.

‘‘Katamā ca, byagghapajja, samajīvitā? Idha, byagghapajja, kulaputto āyañca bhogānaṃ viditvā, vayañca bhogānaṃ viditvā, samaṃ jīvikaṃ [samajīvikaṃ (syā.), samajīvitaṃ (ka.)] kappeti nāccogāḷhaṃ nātihīnaṃ – ‘evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī’ti. Seyyathāpi , byagghapajja, tulādhāro vā tulādhārantevāsī vā tulaṃ paggahetvā jānāti – ‘ettakena vā onataṃ [oṇataṃ (ka.)], ettakena vā unnata’nti [uṇṇatanti (ka.)]; evamevaṃ kho, byagghapajja, kulaputto āyañca bhogānaṃ viditvā, vayañca bhogānaṃ viditvā, samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ – ‘evaṃ me āyo vayaṃ pariyādāya ṭhassati , na ca me vayo āyaṃ pariyādāya ṭhassatī’ti. Sacāyaṃ, byagghapajja, kulaputto appāyo samāno uḷāraṃ jīvikaṃ [jīvitaṃ (ka.)] kappeti, tassa bhavanti vattāro – ‘udumbarakhādīvāyaṃ [udumbarakhādikaṃ vāyaṃ (sī. pī.), udumbarakhādakaṃ cāyaṃ (syā.)] kulaputto bhoge khādatī’ti. Sace panāyaṃ, byagghapajja, kulaputto mahāyo samāno kasiraṃ jīvikaṃ [jīvitaṃ (ka.)] kappeti, tassa bhavanti vattāro – ‘ajeṭṭhamaraṇaṃvāyaṃ [ajaddhumārikaṃ vāyaṃ (sī. pī.), addhamārakaṃ cāyaṃ (syā.), ettha jaddhūti asanaṃ = bhattabhuñjanaṃ, tasmā ajaddhumārikanti anasanamaraṇanti vuttaṃ hoti. ma. ni. 1.379 adholipiyā ‘‘ajaddhuka’’nti padaṃ dassitaṃ] kulaputto marissatī’ti. Yato ca khoyaṃ, byagghapajja, kulaputto āyañca bhogānaṃ viditvā, vayañca bhogānaṃ viditvā, samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ – ‘evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī’ti. Ayaṃ vuccati, byagghapajja, samajīvitā.

‘‘Evaṃ samuppannānaṃ, byagghapajja, bhogānaṃ cattāri apāyamukhāni honti – itthidhutto, surādhutto, akkhadhutto, pāpamitto pāpasahāyo pāpasampavaṅko. Seyyathāpi, byagghapajja, mahato taḷākassa cattāri ceva āyamukhāni, cattāri ca apāyamukhāni. Tassa puriso yāni ceva āyamukhāni tāni pidaheyya, yāni ca apāyamukhāni tāni vivareyya; devo ca na sammā dhāraṃ anuppaveccheyya. Evañhi tassa, byagghapajja, mahato taḷākassa parihāniyeva pāṭikaṅkhā, no vuddhi; evamevaṃ, byagghapajja, evaṃ samuppannānaṃ bhogānaṃ cattāri apāyamukhāni honti – itthidhutto, surādhutto, akkhadhutto, pāpamitto pāpasahāyo pāpasampavaṅko.

‘‘Evaṃ samuppannānaṃ, byagghapajja, bhogānaṃ cattāri āyamukhāni honti – na itthidhutto, na surādhutto, na akkhadhutto , kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. Seyyathāpi, byagghapajja, mahato taḷākassa cattāri ceva āyamukhāni, cattāri ca apāyamukhāni. Tassa puriso yāni ceva āyamukhāni tāni vivareyya, yāni ca apāyamukhāni tāni pidaheyya; devo ca sammā dhāraṃ anuppaveccheyya. Evañhi tassa, byagghapajja, mahato taḷākassa vuddhiyeva pāṭikaṅkhā, no parihāni; evamevaṃ kho, byagghapajja, evaṃ samuppannānaṃ bhogānaṃ cattāri āyamukhāni honti – na itthidhutto , na surādhutto, na akkhadhutto, kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. Ime kho, byagghapajja, cattāro dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti diṭṭhadhammasukhāya.

‘‘Cattārome, byagghapajja, dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāya. Katame cattāro? Saddhāsampadā, sīlasampadā , cāgasampadā, paññāsampadā. Katamā ca, byagghapajja, saddhāsampadā? Idha, byagghapajja, kulaputto saddho hoti, saddahati tathāgatassa bodhiṃ – ‘itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavā’ti. Ayaṃ vuccati, byagghapajja, saddhāsampadā.

‘‘Katamā ca, byagghapajja, sīlasampadā? Idha, byagghapajja, kulaputto pāṇātipātā paṭivirato hoti…pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ayaṃ vuccati, byagghapajja, sīlasampadā.

‘‘Katamā ca, byagghapajja, cāgasampadā? Idha, byagghapajja, kulaputto vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Ayaṃ vuccati, byagghapajja, cāgasampadā.

‘‘Katamā ca, byagghapajja, paññāsampadā? Idha , byagghapajja, kulaputto paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Ayaṃ vuccati, byagghapajja, paññāsampadā. Ime kho, byagghapajja, cattāro dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāyā’’ti.

‘‘Uṭṭhātā kammadheyyesu, appamatto vidhānavā;

Samaṃ kappeti jīvikaṃ [jīvitaṃ (ka.)], sambhataṃ anurakkhati.

‘‘Saddho sīlena sampanno, vadaññū vītamaccharo;

Niccaṃ maggaṃ visodheti, sotthānaṃ samparāyikaṃ.

‘‘Iccete aṭṭha dhammā ca, saddhassa gharamesino;

Akkhātā saccanāmena, ubhayattha sukhāvahā.

‘‘Diṭṭhadhammahitatthāya, samparāyasukhāya ca;

Evametaṃ gahaṭṭhānaṃ, cāgo puññaṃ pavaḍḍhatī’’ti. catutthaṃ;

5. Ujjayasuttaṃ

55. Atha kho ujjayo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho ujjayo brāhmaṇo bhagavantaṃ etadavoca – ‘‘mayaṃ, bho gotama, pavāsaṃ gantukāmā. Tesaṃ no bhavaṃ gotamo amhākaṃ tathā dhammaṃ desetu – ye amhākaṃ assu dhammā diṭṭhadhammahitāya, diṭṭhadhammasukhāya, samparāyahitāya, samparāyasukhāyā’’ti.

‘‘Cattārome, brāhmaṇa, dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti, diṭṭhadhammasukhāya. Katame cattāro? Uṭṭhānasampadā , ārakkhasampadā, kalyāṇamittatā, samajīvitā. Katamā ca, brāhmaṇa, uṭṭhānasampadā? Idha, brāhmaṇa, kulaputto yena kammaṭṭhānena jīvikaṃ kappeti – yadi kasiyā, yadi vaṇijjāya, yadi gorakkhena, yadi issattena, yadi rājaporisena, yadi sippaññatarena – tattha dakkho hoti analaso, tatrupāyāya vīmaṃsāya samannāgato, alaṃ kātuṃ alaṃ saṃvidhātuṃ. Ayaṃ vuccati, brāhmaṇa, uṭṭhānasampadā.

‘‘Katamā ca, brāhmaṇa, ārakkhasampadā? Idha, brāhmaṇa, kulaputtassa bhogā honti uṭṭhānavīriyādhigatā, bāhābalaparicitā, sedāvakkhittā, dhammikā dhammaladdhā. Te ārakkhena guttiyā sampādeti – ‘kinti me ime bhoge neva rājāno hareyyuṃ, na corā hareyyuṃ, na aggi ḍaheyya, na udakaṃ vaheyya, na appiyā dāyādā hareyyu’nti. Ayaṃ vuccati, brāhmaṇa, ārakkhasampadā.

‘‘Katamā ca, brāhmaṇa, kalyāṇamittatā? Idha, brāhmaṇa, kulaputto yasmiṃ gāme vā nigame vā paṭivasati tatra ye te honti – gahapatī vā gahapatiputtā vā daharā vā vuddhasīlino, vuddhā vā vuddhasīlino, saddhāsampannā, sīlasampannā, cāgasampannā, paññāsampannā – tehi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati; yathārūpānaṃ saddhāsampannānaṃ saddhāsampadaṃ anusikkhati, yathārūpānaṃ sīlasampannānaṃ sīlasampadaṃ anusikkhati, yathārūpānaṃ cāgasampannānaṃ cāgasampadaṃ anusikkhati, yathārūpānaṃ paññāsampannānaṃ paññāsampadaṃ anusikkhati. Ayaṃ vuccati, brāhmaṇa, kalyāṇamittatā.

‘‘Katamā ca, brāhmaṇa, samajīvitā? Idha, brāhmaṇa, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ – ‘evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī’ti. Seyyathāpi, brāhmaṇa, tulādhāro vā tulādhārantevāsī vā tulaṃ paggahetvā jānāti – ‘ettakena vā onataṃ, ettakena vā unnata’nti; evamevaṃ kho, brāhmaṇa, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ – ‘evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī’ti. Sacāyaṃ, brāhmaṇa, kulaputto appāyo samāno uḷāraṃ jīvikaṃ kappeti, tassa bhavanti vattāro – ‘udumbarakhādīvāyaṃ kulaputto bhoge khādatī’ti. Sace panāyaṃ, brāhmaṇa, kulaputto mahāyo samāno kasiraṃ jīvikaṃ kappeti, tassa bhavanti vattāro – ‘ajeṭṭhamaraṇaṃvāyaṃ kulaputto marissatī’ti. Yato ca khoyaṃ, brāhmaṇa, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ – ‘evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī’ti, ayaṃ vuccati, brāhmaṇa, samajīvitā.

‘‘Evaṃ samuppannānaṃ, brāhmaṇa, bhogānaṃ cattāri apāyamukhāni honti – itthidhutto, surādhutto, akkhadhutto, pāpamitto pāpasahāyo pāpasampavaṅko. Seyyathāpi, brāhmaṇa, mahato taḷākassa cattāri ceva āyamukhāni, cattāri ca apāyamukhāni. Tassa puriso yāni ceva āyamukhāni tāni pidaheyya, yāni ca apāyamukhāni tāni vivareyya; devo ca na sammā dhāraṃ anuppaveccheyya. Evañhi tassa brāhmaṇa , mahato taḷākassa parihāniyeva pāṭikaṅkhā, no vuddhi ; evamevaṃ kho, brāhmaṇa, evaṃ samuppannānaṃ bhogānaṃ cattāri apāyamukhāni honti – itthidhutto, surādhutto, akkhadhutto, pāpamitto pāpasahāyo pāpasampavaṅko.

‘‘Evaṃ samuppannānaṃ, brāhmaṇa, bhogānaṃ cattāri āyamukhāni honti – na itthidhutto, na surādhutto, na akkhadhutto, kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. Seyyathāpi, brāhmaṇa, mahato taḷākassa cattāri ceva āyamukhāni cattāri ca apāyamukhāni. Tassa puriso yāni ceva āyamukhāni tāni vivareyya, yāni ca apāyamukhāni tāni pidaheyya; devo ca sammā dhāraṃ anuppaveccheyya. Evañhi tassa, brāhmaṇa, mahato taḷākassa vuddhiyeva pāṭikaṅkhā, no parihāni; evamevaṃ kho, brāhmaṇa, evaṃ samuppannānaṃ bhogānaṃ cattāri āyamukhāni honti – na itthidhutto…pe… kalyāṇasampavaṅko. Ime kho, brāhmaṇa, cattāro dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti diṭṭhadhammasukhāya.

‘‘Cattārome, brāhmaṇa, kulaputtassa dhammā samparāyahitāya saṃvattanti samparāyasukhāya. Katame cattāro? Saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadā. Katamā ca, brāhmaṇa, saddhāsampadā? Idha, brāhmaṇa, kulaputto saddho hoti, saddahati tathāgatassa bodhiṃ – ‘itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavā’ti. Ayaṃ vuccati, brāhmaṇa, saddhāsampadā.

‘‘Katamā ca, brāhmaṇa, sīlasampadā? Idha, brāhmaṇa, kulaputto pāṇātipātā paṭivirato hoti…pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ayaṃ vuccati, brāhmaṇa, sīlasampadā.

‘‘Katamā ca, brāhmaṇa, cāgasampadā? Idha , brāhmaṇa, kulaputto vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Ayaṃ vuccati, brāhmaṇa, cāgasampadā.

‘‘Katamā ca, brāhmaṇa, paññāsampadā? Idha, brāhmaṇa, kulaputto paññavā hoti…pe… sammā dukkhakkhayagāminiyā. Ayaṃ vuccati, brāhmaṇa, paññāsampadā. Ime kho, brāhmaṇa, cattāro dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāyā’’ti.

‘‘Uṭṭhātā kammadheyyesu, appamatto vidhānavā;

Samaṃ kappeti jīvikaṃ, sambhataṃ anurakkhati.

‘‘Saddho sīlena sampanno, vadaññū vītamaccharo;

Niccaṃ maggaṃ visodheti, sotthānaṃ samparāyikaṃ.

‘‘Iccete aṭṭha dhammā ca, saddhassa gharamesino;

Akkhātā saccanāmena, ubhayattha sukhāvahā.

‘‘Diṭṭhadhammahitatthāya, samparāyasukhāya ca;

Evametaṃ gahaṭṭhānaṃ, cāgo puññaṃ pavaḍḍhatī’’ti. pañcamaṃ;

6. Bhayasuttaṃ

56. ‘‘‘Bhaya’nti [cūḷani. khaggavisāṇasuttaniddesa 137], bhikkhave, kāmānametaṃ adhivacanaṃ. ‘Dukkha’nti, bhikkhave, kāmānametaṃ adhivacanaṃ. ‘Rogo’ti, bhikkhave, kāmānametaṃ adhivacanaṃ. ‘Gaṇḍo’ti, bhikkhave, kāmānametaṃ adhivacanaṃ. ‘Salla’nti, bhikkhave, kāmānametaṃ adhivacanaṃ. ‘Saṅgo’ti, bhikkhave, kāmānametaṃ adhivacanaṃ. ‘Paṅko’ti, bhikkhave, kāmānametaṃ adhivacanaṃ . ‘Gabbho’ti, bhikkhave, kāmānametaṃ adhivacanaṃ. Kasmā ca, bhikkhave, ‘bhaya’nti kāmānametaṃ adhivacanaṃ? Yasmā ca kāmarāgarattāyaṃ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi bhayā na parimuccati, tasmā ‘bhaya’nti kāmānametaṃ adhivacanaṃ. Kasmā ca, bhikkhave, ‘dukkha’nti…pe… ‘rogo’ti… ‘gaṇḍo’ti… ‘salla’nti… ‘saṅgo’ti… ‘paṅko’ti… ‘gabbho’ti kāmānametaṃ adhivacanaṃ? Yasmā ca kāmarāgarattāyaṃ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi gabbhā na parimuccati, samparāyikāpi gabbhā na parimuccati, tasmā ‘gabbho’ti kāmānametaṃ adhivacanaṃ’’.

‘‘Bhayaṃ dukkhañca rogo ca, gaṇḍo sallañca saṅgo ca;

Paṅko gabbho ca ubhayaṃ, ete kāmā pavuccanti;

Yattha satto puthujjano.

‘‘Otiṇṇo sātarūpena, puna gabbhāya gacchati;

Yato ca bhikkhu ātāpī, sampajaññaṃ [sampajañño (syā. ka.) saṃ. ni. 4.251 passitabbaṃ] na riccati.

‘‘So imaṃ palipathaṃ duggaṃ, atikkamma tathāvidho;

Pajaṃ jātijarūpetaṃ, phandamānaṃ avekkhatī’’ti. chaṭṭhaṃ;

7. Paṭhamaāhuneyyasuttaṃ

57. ‘‘Aṭṭhahi, bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi aṭṭhahi? Idha, bhikkhave, bhikkhu sīlavā hoti …pe… samādāya sikkhati sikkhāpadesu; bahussuto hoti…pe… diṭṭhiyā suppaṭividdhā; kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko ; sammādiṭṭhiko hoti, sammādassanena samannāgato; catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī; anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati; dibbena cakkhunā visuddhena atikkantamānusakena…pe… yathākammūpage satte pajānāti; āsavānaṃ khayā…pe… sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassā’’ti. Sattamaṃ.

8. Dutiyaāhuneyyasuttaṃ

58. ‘‘Aṭṭhahi, bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassa. Katamehi aṭṭhahi? Idha, bhikkhave, bhikkhu sīlavā hoti …pe… samādāya sikkhati sikkhāpadesu; bahussuto hoti…pe… diṭṭhiyā suppaṭividdhā; āraddhavīriyo viharati thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu; āraññiko hoti pantasenāsano; aratiratisaho hoti, uppannaṃ aratiṃ abhibhuyya abhibhuyya viharati; bhayabheravasaho hoti, uppannaṃ bhayabheravaṃ abhibhuyya abhibhuyya viharati ; catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī; āsavānaṃ khayā…pe… sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo…pe… anuttaraṃ puññakkhettaṃ lokassā’’ti. Aṭṭhamaṃ.

9. Paṭhamapuggalasuttaṃ

59. ‘‘Aṭṭhime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa? Katame aṭṭha? Sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmī, sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī, anāgāmiphalasacchikiriyāya paṭipanno, arahā, arahattāya paṭipanno. Ime kho, bhikkhave, aṭṭha puggalā āhuneyyā…pe… anuttaraṃ puññakkhettaṃ lokassā’’ti.

‘‘Cattāro ca paṭipannā, cattāro ca phale ṭhitā;

Esa saṅgho ujubhūto, paññāsīlasamāhito.

‘‘Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;

Karotaṃ opadhikaṃ puññaṃ, saṅghe dinnaṃ mahapphala’’nti. navamaṃ;

10. Dutiyapuggalasuttaṃ

60. ‘‘Aṭṭhime, bhikkhave, puggalā āhuneyyā…pe… anuttaraṃ puññakkhettaṃ lokassa. Katame aṭṭha? Sotāpanno , sotāpattiphalasacchikiriyāya paṭipanno…pe… arahā, arahattāya paṭipanno. Ime kho, bhikkhave, aṭṭha puggalā āhuneyyā…pe… anuttaraṃ puññakkhettaṃ lokassā’’ti.

‘‘Cattāro ca paṭipannā, cattāro ca phale ṭhitā;

Esa saṅgho samukkaṭṭho, sattānaṃ aṭṭha puggalā.

‘‘Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;

Karotaṃ opadhikaṃ puññaṃ, ettha dinnaṃ mahapphala’’nti. dasamaṃ;

Gotamīvaggo paṭhamo.

Tassuddānaṃ –

Gotamī ovādaṃ saṃkhittaṃ, dīghajāṇu ca ujjayo;

Bhayā dve āhuneyyā ca, dve ca aṭṭha puggalāti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app