4. Dānavaggo

open all | close all

1. Paṭhamadānasuttaṃ

31.[dī. ni. 3.336] ‘‘Aṭṭhimāni , bhikkhave, dānāni. Katamāni aṭṭha? Āsajja dānaṃ deti, bhayā dānaṃ deti, ‘adāsi me’ti dānaṃ deti, ‘dassati me’ti dānaṃ deti, ‘sāhu dāna’nti dānaṃ deti, ‘ahaṃ pacāmi, ime na pacanti; nārahāmi pacanto apacantānaṃ dānaṃ adātu’nti dānaṃ deti, ‘imaṃ me dānaṃ dadato kalyāṇo kittisaddo abbhuggacchatī’ti dānaṃ deti, cittālaṅkāracittaparikkhāratthaṃ dānaṃ deti. Imāni kho, bhikkhave, aṭṭha dānānī’’ti. Paṭhamaṃ.

2. Dutiyadānasuttaṃ

32.

[kathā. 480] ‘‘Saddhā hiriyaṃ kusalañca dānaṃ,

Dhammā ete sappurisānuyātā;

Etañhi maggaṃ diviyaṃ vadanti,

Etena hi gacchati devaloka’’nti. dutiyaṃ;

3. Dānavatthusuttaṃ

33. ‘‘Aṭṭhimāni , bhikkhave, dānavatthūni. Katamāni aṭṭha? Chandā dānaṃ deti, dosā dānaṃ deti, mohā dānaṃ deti, bhayā dānaṃ deti, ‘dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetu’nti dānaṃ deti, ‘imāhaṃ dānaṃ datvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmī’ti dānaṃ deti, ‘imaṃ me dānaṃ dadato cittaṃ pasīdati, attamanatā somanassaṃ upajāyatī’ti dānaṃ deti, cittālaṅkāracittaparikkhāratthaṃ dānaṃ deti. Imāni kho, bhikkhave, aṭṭha dānavatthūnī’’ti. Tatiyaṃ.

4. Khettasuttaṃ

34. ‘‘Aṭṭhaṅgasamannāgate , bhikkhave, khette bījaṃ vuttaṃ na mahapphalaṃ hoti na mahassādaṃ na phātiseyyaṃ [na phātiseyyanti (sī. syā. ka.), na phātiseyyā (katthaci)]. Kathaṃ aṭṭhaṅgasamannāgate? Idha, bhikkhave, khettaṃ unnāmaninnāmi ca hoti, pāsāṇasakkharikañca hoti, ūsarañca hoti, na ca gambhīrasitaṃ hoti, na āyasampannaṃ hoti, na apāyasampannaṃ hoti, na mātikāsampannaṃ hoti, na mariyādasampannaṃ hoti. Evaṃ aṭṭhaṅgasamannāgate, bhikkhave, khette bījaṃ vuttaṃ na mahapphalaṃ hoti na mahassādaṃ na phātiseyyaṃ.

‘‘Evamevaṃ kho, bhikkhave, aṭṭhaṅgasamannāgatesu samaṇabrāhmaṇesu dānaṃ dinnaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ na mahājutikaṃ na mahāvipphāraṃ. Kathaṃ aṭṭhaṅgasamannāgatesu? Idha, bhikkhave, samaṇabrāhmaṇā micchādiṭṭhikā honti, micchāsaṅkappā, micchāvācā, micchākammantā, micchāājīvā, micchāvāyāmā, micchāsatino, micchāsamādhino. Evaṃ aṭṭhaṅgasamannāgatesu, bhikkhave, samaṇabrāhmaṇesu dānaṃ dinnaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ na mahājutikaṃ na mahāvipphāraṃ.

‘‘Aṭṭhaṅgasamannāgate, bhikkhave, khette bījaṃ vuttaṃ mahapphalaṃ hoti mahassādaṃ phātiseyyaṃ. Kathaṃ aṭṭhaṅgasamannāgate? Idha, bhikkhave, khettaṃ anunnāmāninnāmi ca hoti, apāsāṇasakkharikañca hoti, anūsarañca hoti, gambhīrasitaṃ hoti, āyasampannaṃ hoti, apāyasampannaṃ hoti, mātikāsampannaṃ hoti, mariyādasampannaṃ hoti. Evaṃ aṭṭhaṅgasamannāgate, bhikkhave, khette bījaṃ vuttaṃ mahapphalaṃ hoti mahassādaṃ phātiseyyaṃ.

‘‘Evamevaṃ kho, bhikkhave, aṭṭhaṅgasamannāgatesu samaṇabrāhmaṇesu dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsaṃ mahājutikaṃ mahāvipphāraṃ. Kathaṃ aṭṭhaṅgasamannāgatesu? Idha, bhikkhave, samaṇabrāhmaṇā sammādiṭṭhikā honti, sammāsaṅkappā, sammāvācā, sammākammantā, sammāājīvā, sammāvāyāmā, sammāsatino, sammāsamādhino. Evaṃ aṭṭhaṅgasamannāgatesu, bhikkhave, samaṇabrāhmaṇesu dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsaṃ mahājutikaṃ mahāvipphāra’’nti.

‘‘Yathāpi khette sampanne, pavuttā bījasampadā;

Deve sampādayantamhi [sañjāyantamhi (ka.)], hoti dhaññassa sampadā.

‘‘Anītisampadā hoti, virūḷhī bhavati sampadā;

Vepullasampadā hoti, phalaṃ ve hoti sampadā.

‘‘Evaṃ sampannasīlesu, dinnā bhojanasampadā;

Sampadānaṃ upaneti, sampannaṃ hissa taṃ kataṃ.

‘‘Tasmā sampadamākaṅkhī, sampannatthūdha puggalo;

Sampannapaññe sevetha, evaṃ ijjhanti sampadā.

‘‘Vijjācaraṇasampanne, laddhā cittassa sampadaṃ;

Karoti kammasampadaṃ, labhati catthasampadaṃ.

‘‘Lokaṃ ñatvā yathābhūtaṃ, pappuyya diṭṭhisampadaṃ;

Maggasampadamāgamma, yāti sampannamānaso.

‘‘Odhunitvā malaṃ sabbaṃ, patvā nibbānasampadaṃ;

Muccati sabbadukkhehi, sā hoti sabbasampadā’’ti. catutthaṃ;

5. Dānūpapattisuttaṃ

35.[dī. ni. 3.337] ‘‘Aṭṭhimā, bhikkhave, dānūpapattiyo. Katamā aṭṭha? Idha, bhikkhave, ekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ paccāsīsati [paccāsiṃsati (sī. syā. kaṃ. pī.)]. So passati khattiyamahāsāle vā brāhmaṇamahāsāle vā gahapatimahāsāle vā pañcahi kāmaguṇehi samappite samaṅgībhūte paricārayamāne. Tassa evaṃ hoti – ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā sahabyataṃ upapajjeyya’nti! So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ [hīnedhimuttaṃ (syā. pī.) vimuttanti adhimuttaṃ, vimuttanti vā vissaṭṭhaṃ (ṭīkāsaṃvaṇṇanā)], uttari abhāvitaṃ, tatrūpapattiyā saṃvattati. Kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā sahabyataṃ upapajjati. Tañca kho sīlavato vadāmi, no dussīlassa. Ijjhati, bhikkhave, sīlavato cetopaṇidhi visuddhattā.

‘‘Idha pana, bhikkhave, ekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ paccāsīsati. Tassa sutaṃ hoti – ‘cātumahārājikā [cātummahārājikā (sī. syā. kaṃ. pī.)] devā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṃ hoti – ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya’nti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ, uttari abhāvitaṃ, tatrūpapattiyā saṃvattati. Kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjati. Tañca kho sīlavato vadāmi, no dussīlassa. Ijjhati, bhikkhave, sīlavato cetopaṇidhi visuddhattā.

‘‘Idha pana, bhikkhave, ekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ paccāsīsati. Tassa sutaṃ hoti – tāvatiṃsā devā…pe… yāmā devā… tusitā devā… nimmānaratī devā… paranimmitavasavattī devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti – ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjeyya’nti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti , taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ, uttari abhāvitaṃ, tatrūpapattiyā saṃvattati. Kāyassa bhedā paraṃ maraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjati. Tañca kho sīlavato vadāmi, no dussīlassa. Ijjhati, bhikkhave, sīlavato cetopaṇidhi visuddhattā.

‘‘Idha pana, bhikkhave, ekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ paccāsīsati. Tassa sutaṃ hoti – ‘brahmakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṃ hoti – ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjeyya’nti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ, uttari abhāvitaṃ, tatrūpapattiyā saṃvattati. Kāyassa bhedā paraṃ maraṇā brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjati. Tañca kho sīlavato vadāmi, no dussīlassa; vītarāgassa, no sarāgassa. Ijjhati, bhikkhave, sīlavato cetopaṇidhi vītarāgattā. Imā kho, bhikkhave, aṭṭha dānūpapattiyo’’ti. Pañcamaṃ.

6. Puññakiriyavatthusuttaṃ

36. ‘‘Tīṇimāni, bhikkhave, puññakiriyavatthūni. Katamāni tīṇi? Dānamayaṃ puññakiriyavatthu [puññakiriyavatthuṃ (sī. pī.) evamuparipi], sīlamayaṃ puññakiriyavatthu, bhāvanāmayaṃ puññakiriyavatthu. Idha, bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu parittaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu parittaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthuṃ [puññakiriyavatthu (syā.)] nābhisambhoti. So kāyassa bhedā paraṃ maraṇā manussadobhagyaṃ upapajjati.

‘‘Idha pana, bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu mattaso kataṃ hoti, sīlamayaṃ puññakiriyavatthu mattaso kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthuṃ nābhisambhoti. So kāyassa bhedā paraṃ maraṇā manussasobhagyaṃ upapajjati.

‘‘Idha pana, bhikkhave , ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthuṃ nābhisambhoti. So kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjati. Tatra, bhikkhave, cattāro mahārājāno dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, cātumahārājike deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.

‘‘Idha pana, bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthuṃ nābhisambhoti. So kāyassa bhedā paraṃ maraṇā tāvatiṃsānaṃ devānaṃ sahabyataṃ upapajjati. Tatra, bhikkhave, sakko devānamindo dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā tāvatiṃse deve dasahi ṭhānehi adhigaṇhāti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.

‘‘Idha pana, bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthuṃ nābhisambhoti. So kāyassa bhedā paraṃ maraṇā yāmānaṃ devānaṃ sahabyataṃ upapajjati. Tatra, bhikkhave, suyāmo devaputto dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā , sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, yāme deve dasahi ṭhānehi adhigaṇhāti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.

‘‘Idha pana, bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthuṃ nābhisambhoti. So kāyassa bhedā paraṃ maraṇā tusitānaṃ devānaṃ sahabyataṃ upapajjati. Tatra , bhikkhave, santusito devaputto dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, tusite deve dasahi ṭhānehi adhigaṇhāti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.

‘‘Idha pana, bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthuṃ nābhisambhoti. So kāyassa bhedā paraṃ maraṇā nimmānaratīnaṃ devānaṃ sahabyataṃ upapajjati. Tatra, bhikkhave, sunimmito devaputto dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, nimmānaratīdeve dasahi ṭhānehi adhigaṇhāti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.

‘‘Idha pana, bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthuṃ nābhisambhoti. So kāyassa bhedā paraṃ maraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjati. Tatra, bhikkhave, vasavattī devaputto dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, paranimmitavasavattīdeve dasahi ṭhānehi adhigaṇhāti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi. Imāni kho, bhikkhave, tīṇi puññakiriyavatthūnī’’ti. Chaṭṭhaṃ.

7. Sappurisadānasuttaṃ

37. ‘‘Aṭṭhimāni, bhikkhave, sappurisadānāni. Katamāni aṭṭha? Suciṃ deti, paṇītaṃ deti, kālena deti, kappiyaṃ deti, viceyya deti, abhiṇhaṃ deti, dadaṃ cittaṃ pasādeti, datvā attamano hoti. Imāni kho, bhikkhave, aṭṭha sappurisadānānī’’ti.

‘‘Suciṃ paṇītaṃ kālena, kappiyaṃ pānabhojanaṃ;

Abhiṇhaṃ dadāti dānaṃ, sukhettesu [sukhette (sī. pī.)] brahmacārisu.

‘‘Neva [na ca (sī. pī.)] vippaṭisārissa, cajitvā āmisaṃ bahuṃ;

Evaṃ dinnāni dānāni, vaṇṇayanti vipassino.

‘‘Evaṃ yajitvā medhāvī, saddho muttena cetasā;

Abyābajjhaṃ [abyāpajjhaṃ (ka.) a. ni. 4.40; 6.37] sukhaṃ lokaṃ, paṇḍito upapajjatī’’ti. sattamaṃ;

8. Sappurisasuttaṃ

38. ‘‘Sappuriso , bhikkhave, kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti – mātāpitūnaṃ atthāya hitāya sukhāya hoti, puttadārassa atthāya hitāya sukhāya hoti , dāsakammakaraporisassa atthāya hitāya sukhāya hoti, mittāmaccānaṃ atthāya hitāya sukhāya hoti, pubbapetānaṃ atthāya hitāya sukhāya hoti, rañño atthāya hitāya sukhāya hoti, devatānaṃ atthāya hitāya sukhāya hoti, samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hoti.

‘‘Seyyathāpi, bhikkhave, mahāmegho sabbasassāni sampādento bahuno janassa atthāya hitāya sukhāya [hitāya…pe… (syā. ka.)] hoti; evamevaṃ kho, bhikkhave, sappuriso kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti – mātāpitūnaṃ atthāya hitāya sukhāya hoti, puttadārassa atthāya hitāya sukhāya hoti, dāsakammakaraporisassa atthāya hitāya sukhāya hoti, mittāmaccānaṃ atthāya hitāya sukhāya hoti, pubbapetānaṃ atthāya hitāya sukhāya hoti, rañño atthāya hitāya sukhāya hoti, devatānaṃ atthāya hitāya sukhāya hoti, samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hotī’’ti.

‘‘Bahūnaṃ [bahunnaṃ (sī. pī.)] vata atthāya, sappañño gharamāvasaṃ;

Mātaraṃ pitaraṃ pubbe, rattindivamatandito.

‘‘Pūjeti sahadhammena, pubbekatamanussaraṃ;

Anāgāre pabbajite, apace brahmacārayo [brahmacārino (syā.)].

‘‘Niviṭṭhasaddho pūjeti, ñatvā dhamme ca pesalo [pesale (ka.)];

Rañño hito devahito, ñātīnaṃ sakhinaṃ hito.

‘‘Sabbesaṃ [sabbesu (ka.)] so [sa (syā. pī. ka.)] hito hoti, saddhamme suppatiṭṭhito;

Vineyya maccheramalaṃ, sa lokaṃ bhajate siva’’nti. aṭṭhamaṃ;

9. Abhisandasuttaṃ

39. ‘‘Aṭṭhime , bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā, iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Katame aṭṭha? Idha, bhikkhave, ariyasāvako buddhaṃ saraṇaṃ gato hoti. Ayaṃ, bhikkhave, paṭhamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko, iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

‘‘Puna caparaṃ, bhikkhave, ariyasāvako dhammaṃ saraṇaṃ gato hoti. Ayaṃ, bhikkhave, dutiyo puññābhisando…pe… saṃvattati.

‘‘Puna caparaṃ, bhikkhave, ariyasāvako saṅghaṃ saraṇaṃ gato hoti. Ayaṃ, bhikkhave, tatiyo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko, iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

[kathā. 480] ‘‘Pañcimāni , bhikkhave, dānāni mahādānāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni, na saṃkiyanti na saṃkiyissanti, appaṭikuṭṭhāni [appatikuṭṭhāni (sī.)] samaṇehi brāhmaṇehi viññūhi. Katamāni pañca? Idha, bhikkhave, ariyasāvako pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti. Pāṇātipātā paṭivirato, bhikkhave, ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti, averaṃ deti, abyābajjhaṃ [abyāpajjhaṃ (ka.) evamuparipi] deti. Aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyābajjhaṃ datvā aparimāṇassa abhayassa averassa abyābajjhassa bhāgī hoti. Idaṃ, bhikkhave, paṭhamaṃ dānaṃ mahādānaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ, na saṃkiyati na saṃkiyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Ayaṃ, bhikkhave, catuttho puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko, iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

‘‘Puna caparaṃ, bhikkhave, ariyasāvako adinnādānaṃ pahāya adinnādānā paṭivirato hoti…pe… kāmesumicchācāraṃ pahāya kāmesumicchācārā paṭivirato hoti…pe… musāvādaṃ pahāya musāvādā paṭivirato hoti…pe… surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Surāmerayamajjapamādaṭṭhānā paṭivirato, bhikkhave, ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti averaṃ deti abyābajjhaṃ deti. Aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyābajjhaṃ datvā, aparimāṇassa abhayassa averassa abyābajjhassa bhāgī hoti. Idaṃ, bhikkhave, pañcamaṃ dānaṃ mahādānaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ, na saṃkiyati na saṃkiyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Ayaṃ kho, bhikkhave, aṭṭhamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko, iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. Ime kho, bhikkhave, aṭṭha puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā, iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattantī’’ti. Navamaṃ.

10. Duccaritavipākasuttaṃ

40. ‘‘Pāṇātipāto, bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko. Yo sabbalahuso [sabbalahusoti sabbalahuko (syā. aṭṭha.)] pāṇātipātassa vipāko, manussabhūtassa appāyukasaṃvattaniko hoti.

‘‘Adinnādānaṃ, bhikkhave, āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanikaṃ tiracchānayonisaṃvattanikaṃ pettivisayasaṃvattanikaṃ. Yo sabbalahuso adinnādānassa vipāko, manussabhūtassa bhogabyasanasaṃvattaniko hoti.

‘‘Kāmesumicchācāro, bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko. Yo sabbalahuso kāmesumicchācārassa vipāko, manussabhūtassa sapattaverasaṃvattaniko hoti.

‘‘Musāvādo , bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko. Yo sabbalahuso musāvādassa vipāko, manussabhūtassa abhūtabbhakkhānasaṃvattaniko hoti.

‘‘Pisuṇā , bhikkhave, vācā āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā tiracchānayonisaṃvattanikā pettivisayasaṃvattanikā. Yo sabbalahuso pisuṇāya vācāya vipāko, manussabhūtassa mittehi bhedanasaṃvattaniko hoti.

‘‘Pharusā , bhikkhave, vācā āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā tiracchānayonisaṃvattanikā pettivisayasaṃvattanikā. Yo sabbalahuso pharusāya vācāya vipāko, manussabhūtassa amanāpasaddasaṃvattaniko hoti.

‘‘Samphappalāpo, bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko. Yo sabbalahuso samphappalāpassa vipāko, manussabhūtassa anādeyyavācāsaṃvattaniko hoti.

‘‘Surāmerayapānaṃ, bhikkhave , āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanikaṃ tiracchānayonisaṃvattanikaṃ pettivisayasaṃvattanikaṃ. Yo sabbalahuso surāmerayapānassa vipāko, manussabhūtassa ummattakasaṃvattaniko hotī’’ti. Dasamaṃ.

Dānavaggo catuttho.

Tassuddānaṃ –

Dve dānāni vatthuñca, khettaṃ dānūpapattiyo;

Kiriyaṃ dve sappurisā, abhisando vipāko cāti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app