(8) 3. Yamakavaggo

open all | close all

1. Paṭhamasaddhāsuttaṃ

71. ‘‘Saddho ca [saddho (syā.) ettheva. a. ni. 9.4], bhikkhave, bhikkhu hoti, no ca [no (syā.) evamuparipi ‘‘no’’tveva dissati] sīlavā. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ – ‘kintāhaṃ saddho ca assaṃ sīlavā cā’ti. Yato ca kho, bhikkhave, bhikkhu saddho ca hoti sīlavā ca, evaṃ so tenaṅgena paripūro hoti.

‘‘Saddho ca, bhikkhave, bhikkhu hoti sīlavā ca, no ca bahussuto. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ – ‘kintāhaṃ saddho ca assaṃ, sīlavā ca, bahussuto cā’ti. Yato ca kho, bhikkhave, bhikkhu saddho ca hoti sīlavā ca bahussuto ca, evaṃ so tenaṅgena paripūro hoti.

‘‘Saddho ca, bhikkhave, bhikkhu hoti sīlavā ca bahussuto ca, no ca dhammakathiko…pe… dhammakathiko ca, no ca parisāvacaro…pe… parisāvacaro ca, no ca visārado parisāya dhammaṃ deseti…pe… visārado ca parisāya dhammaṃ deseti, no ca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī…pe… catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, no ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati; evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ – ‘kintāhaṃ saddho ca assaṃ, sīlavā ca, bahussuto ca, dhammakathiko ca, parisāvacaro ca, visārado ca parisāya dhammaṃ deseyyaṃ, catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī assaṃ akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya’’’nti.

‘‘Yato ca kho, bhikkhave, bhikkhu saddho ca hoti, sīlavā ca, bahussuto ca, dhammakathiko ca, parisāvacaro ca, visārado ca parisāya dhammaṃ deseti, catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati; evaṃ so tenaṅgena paripūro hoti. Imehi, kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cā’’ti. Paṭhamaṃ.

2. Dutiyasaddhāsuttaṃ

72. ‘‘Saddho ca, bhikkhave, bhikkhu hoti, no ca sīlavā. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ – ‘kintāhaṃ saddho ca assaṃ sīlavā cā’ti. Yato ca kho, bhikkhave, bhikkhu saddho ca hoti sīlavā ca, evaṃ so tenaṅgena paripūro hoti.

‘‘Saddho ca, bhikkhave, bhikkhu hoti sīlavā ca, no ca bahussuto…pe… bahussuto ca, no ca dhammakathiko…pe… dhammakathiko ca, no ca parisāvacaro…pe… parisāvacaro ca, no ca visārado parisāya dhammaṃ deseti …pe… visārado ca parisāya dhammaṃ deseti, no ca ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharati…pe… ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharati, no ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati; evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ – ‘kintāhaṃ saddho ca assaṃ, sīlavā ca, bahussuto ca, dhammakathiko ca, parisāvacaro ca, visārado ca parisāya dhammaṃ deseyyaṃ, ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā vihareyyaṃ, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya’’’nti.

‘‘Yato ca kho, bhikkhave, bhikkhu saddho ca hoti, sīlavā ca, bahussuto ca, dhammakathiko ca, parisāvacaro ca, visārado ca parisāya dhammaṃ deseti. Ye te santā vimokkhā atikkamma rūpe āruppā te ca kāyena phusitvā viharati, āsavānañca khayā…pe… sacchikatvā upasampajja viharati; evaṃ so tenaṅgena paripūro hoti. Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cā’’ti. Dutiyaṃ.

3. Paṭhamamaraṇassatisuttaṃ

73. Ekaṃ samayaṃ bhagavā nātike [nādike (sī. syā.), nāṭike (pī.) a. ni. 6.19] viharati giñjakāvasathe. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti . ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – ‘‘maraṇassati, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā. Bhāvetha no tumhe, bhikkhave, maraṇassati’’nti.

Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca – ‘‘ahaṃ kho, bhante, bhāvemi maraṇassati’’nti. ‘‘Yathā kathaṃ pana tvaṃ, bhikkhu, bhāvesi maraṇassati’’nti? ‘‘Idha mayhaṃ, bhante, evaṃ hoti – ‘aho vatāhaṃ rattindivaṃ jīveyyaṃ , bhagavato sāsanaṃ manasi kareyyaṃ, bahu [bahuṃ (sī. pī.)] vata me kataṃ assā’ti. Evaṃ kho ahaṃ, bhante, bhāvemi maraṇassati’’nti.

Aññataropi kho bhikkhu bhagavantaṃ etadavoca – ‘‘ahampi kho, bhante, bhāvemi maraṇassati’’nti. ‘‘Yathā kathaṃ pana tvaṃ, bhikkhu, bhāvesi maraṇassati’’nti? ‘‘Idha mayhaṃ, bhante, evaṃ hoti – ‘aho vatāhaṃ divasaṃ jīveyyaṃ, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti. Evaṃ kho ahaṃ, bhante, bhāvemi maraṇassati’’nti.

Aññataropi kho bhikkhu bhagavantaṃ etadavoca – ‘‘ahampi kho, bhante, bhāvemi maraṇassati’’nti. ‘‘Yathā kathaṃ pana tvaṃ, bhikkhu, bhāvesi maraṇassati’’nti? ‘‘Idha mayhaṃ, bhante, evaṃ hoti – ‘aho vatāhaṃ upaḍḍhadivasaṃ jīveyyaṃ, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti. Evaṃ kho ahaṃ, bhante, bhāvemi maraṇassati’’nti.

Aññataropi kho bhikkhu bhagavantaṃ etadavoca – ‘‘ahampi kho, bhante, bhāvemi maraṇassati’’nti . ‘‘Yathā kathaṃ pana tvaṃ, bhikkhu, bhāvesi maraṇassati’’nti? ‘‘Idha mayhaṃ, bhante, evaṃ hoti – ‘aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekapiṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti. Evaṃ kho ahaṃ, bhante, bhāvemi maraṇassati’’nti.

Aññataropi kho bhikkhu bhagavantaṃ etadavoca – ‘‘ahampi kho, bhante, bhāvemi maraṇassati’’nti. ‘‘Yathā kathaṃ pana tvaṃ, bhikkhu, bhāvesi maraṇassati’’nti? ‘‘Idha mayhaṃ , bhante, evaṃ hoti – ‘aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ upaḍḍhapiṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti. Evaṃ kho ahaṃ, bhante, bhāvemi maraṇassati’’nti.

Aññataropi kho bhikkhu bhagavantaṃ etadavoca – ‘‘ahampi kho, bhante, bhāvemi maraṇassati’’nti. ‘‘Yathā kathaṃ pana tvaṃ, bhikkhu, bhāvesi maraṇassati’’nti? ‘‘Idha mayhaṃ, bhante, evaṃ hoti – ‘aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ cattāro pañca ālope saṅkhāditvā [saṅkharitvā (ka.)] ajjhoharāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti. Evaṃ kho ahaṃ, bhante, bhāvemi maraṇassati’’nti.

Aññataropi kho bhikkhu bhagavantaṃ etadavoca – ‘‘ahampi kho, bhante, bhāvemi maraṇassati’’nti. ‘‘Yathā kathaṃ pana tvaṃ, bhikkhu, bhāvesi maraṇassati’’nti? ‘‘Idha mayhaṃ, bhante, evaṃ hoti – ‘aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ ālopaṃ saṅkhāditvā [saṅkharitvā (ka.)] ajjhoharāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti. Evaṃ kho ahaṃ, bhante, bhāvemi maraṇassati’’nti.

Aññataropi kho bhikkhu bhagavantaṃ etadavoca – ‘‘ahampi kho, bhante, bhāvemi maraṇassati’’nti. ‘‘Yathā kathaṃ pana tvaṃ, bhikkhu, bhāvesi maraṇassati’’nti? ‘‘Idha mayhaṃ bhante, evaṃ hoti – ‘aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ assasitvā vā passasāmi, passasitvā vā assasāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti. Evaṃ kho ahaṃ, bhante bhāvemi maraṇassati’’nti.

Evaṃ vutte bhagavā te bhikkhū etadavoca – ‘‘yvāyaṃ [yo cāyaṃ (ka. sī.)], bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti – ‘aho vatāhaṃ rattindivaṃ jīveyyaṃ, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti. Yo cāyaṃ [yo pāyaṃ (ka.) a. ni. 6.19 passitabbaṃ], bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti – ‘aho vatāhaṃ divasaṃ jīveyyaṃ, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti; yo cāyaṃ [yo pāyaṃ (ka.) a. ni. 6.19 passitabbaṃ], bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti – ‘aho vatāhaṃ upaḍḍhadivasaṃ jīveyyaṃ, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti. Yo cāyaṃ [yo pāyaṃ (ka.) a. ni. 6.19 passitabbaṃ], bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti – ‘aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekapiṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti; yo cāyaṃ [yo pāyaṃ (ka.) a. ni. 6.19 passitabbaṃ], bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti – ‘aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ upaḍḍhapiṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti. Yo cāyaṃ [yo pāyaṃ (ka.) a. ni. 6.19 passitabbaṃ], bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti – ‘aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ cattāro pañca ālope saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti – ime vuccanti, bhikkhave, ‘bhikkhū pamattā viharanti, dandhaṃ maraṇassatiṃ bhāventi āsavānaṃ khayāya’’’.

‘‘Yo ca khvāyaṃ [yo cāyaṃ (syā.), yo ca kho yaṃ (ka.)], bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti – ‘aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ ālopaṃ saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti. Yo cāyaṃ [yo pāyaṃ (ka.)], bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti – ‘aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ assasitvā vā passasāmi, passasitvā vā assasāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti – ime vuccanti, bhikkhave, ‘bhikkhū appamattā viharanti, tikkhaṃ maraṇassatiṃ bhāventi āsavānaṃ khayāya’’’.

‘‘Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘appamattā viharissāma, tikkhaṃ maraṇassatiṃ bhāvayissāma āsavānaṃ khayāyā’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Tatiyaṃ.

4. Dutiyamaraṇassatisuttaṃ

74. Ekaṃ samayaṃ bhagavā nātike viharati giñjakāvasathe. Tatra kho bhagavā bhikkhū āmantesi …pe… maraṇassati, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā.

‘‘Kathaṃ bhāvitā ca, bhikkhave, maraṇassati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā? Idha, bhikkhave, bhikkhu divase nikkhante rattiyā patihitāya [paṭihitāya (pī.), (a. ni. 6.20 passitabbaṃ)] iti paṭisañcikkhati – ‘bahukā kho me paccayā maraṇassa – ahi vā maṃ ḍaṃseyya, vicchiko vā maṃ ḍaṃseyya, satapadī vā maṃ ḍaṃseyya; tena me assa kālakiriyā. So mama assa [mamassa (a. ni. 6.20)] antarāyo. Upakkhalitvā vā papateyyaṃ, bhattaṃ vā me bhuttaṃ byāpajjeyya, pittaṃ vā me kuppeyya, semhaṃ vā me kuppeyya, satthakā vā me vātā kuppeyyuṃ , manussā vā maṃ upakkameyyuṃ, amanussā vā maṃ upakkameyyuṃ; tena me assa kālakiriyā. So mama assa antarāyo’ti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ – ‘atthi nu kho me pāpakā akusalā dhammā appahīnā ye me assu rattiṃ kālaṃ karontassa antarāyāyā’’’ti.

‘‘Sace, bhikkhave, bhikkhu paccavekkhamāno evaṃ jānāti – ‘atthi me pāpakā akusalā dhammā appahīnā ye me assu rattiṃ kālaṃ karontassa antarāyāyā’ti, tena, bhikkhave, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ.

‘‘Seyyathāpi, bhikkhave, ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya; evamevaṃ kho, bhikkhave, tena bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ.

‘‘Sace pana, bhikkhave, bhikkhu paccavekkhamāno evaṃ jānāti – ‘natthi me pāpakā akusalā dhammā appahīnā ye me assu rattiṃ kālaṃ karontassa antarāyāyā’ti , tena, bhikkhave, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

‘‘Idha pana, bhikkhave, bhikkhu rattiyā nikkhantāya divase patihite iti paṭisañcikkhati – ‘bahukā kho me paccayā maraṇassa – ahi vā maṃ ḍaṃseyya, vicchiko vā maṃ ḍaṃseyya, satapadī vā maṃ ḍaṃseyya; tena me assa kālakiriyā. So mama assa antarāyo. Upakkhalitvā vā papateyyaṃ, bhattaṃ vā me bhuttaṃ byāpajjeyya, pittaṃ vā me kuppeyya, semhaṃ vā me kuppeyya, satthakā vā me vātā kuppeyyuṃ, manussā vā maṃ upakkameyyuṃ, amanussā vā maṃ upakkameyyuṃ; tena me assa kālakiriyā. So mama assa antarāyo’ti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ – ‘atthi nu kho me pāpakā akusalā dhammā appahīnā ye me assu divā kālaṃ karontassa antarāyāyā’’’ti.

‘‘Sace , bhikkhave, bhikkhu paccavekkhamāno evaṃ jānāti – ‘atthi me pāpakā akusalā dhammā appahīnā ye me assu divā kālaṃ karontassa antarāyāyā’ti, tena, bhikkhave, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ.

‘‘Seyyathāpi, bhikkhave, ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya; evamevaṃ kho, bhikkhave, tena bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ.

‘‘Sace pana, bhikkhave, bhikkhu paccavekkhamāno evaṃ jānāti – ‘natthi me pāpakā akusalā dhammā appahīnā ye me assu divā kālaṃ karontassa antarāyāyā’ti, tena, bhikkhave, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. Evaṃ bhāvitā kho, bhikkhave, maraṇassati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā’’ti. Catutthaṃ.

5. Paṭhamasampadāsuttaṃ

75. ‘‘Aṭṭhimā , bhikkhave, sampadā. Katamā aṭṭha? [a. ni. 8.54] Uṭṭhānasampadā, ārakkhasampadā, kalyāṇamittatā, samajīvitā, saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadā – imā kho, bhikkhave, aṭṭha sampadā’’ti.

‘‘Uṭṭhātā kammadheyyesu, appamatto vidhānavā;

Samaṃ kappeti jīvikaṃ, sambhataṃ anurakkhati.

‘‘Saddho sīlena sampanno, vadaññū vītamaccharo;

Niccaṃ maggaṃ visodheti, sotthānaṃ samparāyikaṃ.

‘‘Iccete aṭṭha dhammā ca, saddhassa gharamesino;

Akkhātā saccanāmena, ubhayattha sukhāvahā.

‘‘Diṭṭhadhammahitatthāya, samparāyasukhāya ca;

Evametaṃ gahaṭṭhānaṃ, cāgo puññaṃ pavaḍḍhatī’’ti. pañcamaṃ;

6. Dutiyasampadāsuttaṃ

76. ‘‘Aṭṭhimā , bhikkhave, sampadā. Katamā aṭṭha? Uṭṭhānasampadā, ārakkhasampadā, kalyāṇamittatā, samajīvitā, saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadā. Katamā ca, bhikkhave, uṭṭhānasampadā? Idha, bhikkhave, kulaputto yena kammaṭṭhānena jīvitaṃ kappeti – yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issattena yadi rājaporisena yadi sippaññatarena – tattha dakkho hoti analaso, tatrupāyāya vīmaṃsāya samannāgato, alaṃ kātuṃ alaṃ saṃvidhātunti. Ayaṃ vuccati, bhikkhave, uṭṭhānasampadā.

‘‘Katamā ca, bhikkhave, ārakkhasampadā? Idha, bhikkhave, kulaputtassa bhogā honti uṭṭhānavīriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā te ārakkhena guttiyā sampādeti – ‘kinti me bhoge neva rājāno hareyyuṃ, na corā hareyyuṃ, na aggi ḍaheyya, na udakaṃ vaheyya, na appiyā dāyādā hareyyu’nti. Ayaṃ vuccati, bhikkhave, ārakkhasampadā.

‘‘Katamā ca, bhikkhave, kalyāṇamittatā? Idha, bhikkhave, kulaputto yasmiṃ gāme vā nigame vā paṭivasati, tattha ye te honti gahapatī vā gahapatiputtā vā daharā vā vuddhasīlino vuddhā vā vuddhasīlino saddhāsampannā sīlasampannā cāgasampannā paññāsampannā, tehi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati; yathārūpānaṃ saddhāsampannānaṃ saddhāsampadaṃ anusikkhati, yathārūpānaṃ sīlasampannānaṃ sīlasampadaṃ anusikkhati, yathārūpānaṃ cāgasampannānaṃ cāgasampadaṃ anusikkhati, yathārūpānaṃ paññāsampannānaṃ paññāsampadaṃ anusikkhati. Ayaṃ vuccati, bhikkhave, kalyāṇamittatā.

‘‘Katamā ca, bhikkhave, samajīvitā? Idha, bhikkhave, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ – ‘evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī’ti. Seyyathāpi, bhikkhave, tulādhāro vā tulādhārantevāsī vā tulaṃ paggahetvā jānāti – ‘ettakena vā onataṃ, ettakena vā unnata’nti; evamevaṃ kho, bhikkhave, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ – ‘evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī’ti. Sacāyaṃ, bhikkhave, kulaputto appāyo samāno uḷāraṃ jīvikaṃ kappeti, tassa bhavanti vattāro ‘udumbarakhādī vāyaṃ kulaputto bhoge khādatī’ti. Sace panāyaṃ, bhikkhave, kulaputto mahāyo samāno kasiraṃ jīvikaṃ kappeti, tassa bhavanti vattāro – ‘ajeṭṭhamaraṇaṃ vāyaṃ kulaputto marissatī’ti. Yato ca khoyaṃ, bhikkhave, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ – ‘evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī’ti. Ayaṃ vuccati, bhikkhave, samajīvitā.

‘‘Katamā ca bhikkhave, saddhāsampadā? Idha, bhikkhave, kulaputto saddho hoti, saddahati tathāgatassa bodhiṃ – ‘itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavā’ti. Ayaṃ vuccati, bhikkhave, saddhāsampadā.

‘‘Katamā ca, bhikkhave, sīlasampadā? Idha, bhikkhave, kulaputto pāṇātipātā paṭivirato hoti…pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ayaṃ vuccati, bhikkhave, sīlasampadā.

‘‘Katamā ca, bhikkhave, cāgasampadā? Idha, bhikkhave, kulaputto vigatamalamaccherena cetasā agāraṃ ajjhāvasati…pe… yācayogo dānasaṃvibhāgarato. Ayaṃ vuccati, bhikkhave, cāgasampadā.

‘‘Katamā ca, bhikkhave, paññāsampadā? Idha , bhikkhave, kulaputto paññavā hoti…pe… sammā dukkhakkhayagāminiyā. Ayaṃ vuccati, bhikkhave, paññāsampadā. Imā kho, bhikkhave, aṭṭha sampadā’’ti.

‘‘Uṭṭhātā kammadheyyesu, appamatto vidhānavā;

Samaṃ kappeti jīvikaṃ, sambhataṃ anurakkhati.

‘‘Saddho sīlena sampanno, vadaññū vītamaccharo;

Niccaṃ maggaṃ visodheti, sotthānaṃ samparāyikaṃ.

‘‘Iccete aṭṭha dhammā ca, saddhassa gharamesino;

Akkhātā saccanāmena, ubhayattha sukhāvahā.

‘‘Diṭṭhadhammahitatthāya, samparāyasukhāya ca;

Evametaṃ gahaṭṭhānaṃ, cāgo puññaṃ pavaḍḍhatī’’ti. chaṭṭhaṃ;

7. Icchāsuttaṃ

77. Tatra kho āyasmā sāriputto bhikkhū āmantesi – ‘‘āvuso bhikkhavo’’ti! ‘‘Āvuso’’ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca –

[a. ni. 8.61] ‘‘Aṭṭhime, āvuso, puggalā santo saṃvijjamānā lokasmiṃ. Katame aṭṭha? Idhāvuso, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati, ghaṭati, vāyamati lābhāya. Tassa uṭṭhahato, ghaṭato, vāyamato lābhāya lābho nuppajjati. So tena alābhena socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccatāvuso, ‘bhikkhu iccho viharati lābhāya, uṭṭhahati, ghaṭati , vāyamati lābhāya, na ca lābhī, socī ca paridevī ca, cuto ca saddhammā’’’.

‘‘Idha panāvuso, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati, ghaṭati, vāyamati lābhāya. Tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati. So tena lābhena majjati pamajjati pamādamāpajjati. Ayaṃ vuccatāvuso, ‘bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya, lābhī ca, madī ca pamādī ca, cuto ca saddhammā’’’.

‘‘Idha panāvuso, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati, na ghaṭati, na vāyamati lābhāya. Tassa anuṭṭhahato, aghaṭato, avāyamato lābhāya lābho nuppajjati. So tena alābhena socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccatāvuso, ‘bhikkhu iccho viharati lābhāya, na uṭṭhahati, na ghaṭati, na vāyamati lābhāya, na ca lābhī, socī ca paridevī ca, cuto ca saddhammā’’’.

‘‘Idha panāvuso, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati, na ghaṭati, na vāyamati lābhāya. Tassa anuṭṭhahato, aghaṭato, avāyamato lābhāya lābho uppajjati. So tena lābhena majjati pamajjati pamādamāpajjati. Ayaṃ vuccatāvuso, ‘bhikkhu iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya, lābhī ca, madī ca pamādī ca, cuto ca saddhammā’’’.

‘‘Idha panāvuso, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati, ghaṭati, vāyamati lābhāya. Tassa uṭṭhahato, ghaṭato, vāyamato lābhāya, lābho nuppajjati. So tena alābhena na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccatāvuso, ‘bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya, na ca lābhī, na ca socī na ca paridevī, accuto ca saddhammā’’’.

‘‘Idha panāvuso, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati, ghaṭati, vāyamati lābhāya. Tassa uṭṭhahato, ghaṭato, vāyamato lābhāya, lābho uppajjati. So tena lābhena na majjati na pamajjati na pamādamāpajjati. Ayaṃ vuccatāvuso, ‘bhikkhu iccho viharati lābhāya, uṭṭhahati, ghaṭati, vāyamati lābhāya, lābhī ca, na ca madī na ca pamādī, accuto ca saddhammā’’’.

‘‘Idha panāvuso, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati, na ghaṭati, na vāyamati lābhāya. Tassa anuṭṭhahato, aghaṭato, avāyamato lābhāya, lābho nuppajjati. So tena alābhena na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccatāvuso, ‘bhikkhu iccho viharati lābhāya, na uṭṭhahati, na ghaṭati, na vāyamati lābhāya, na ca lābhī, na ca socī na ca paridevī, accuto ca saddhammā’’’.

‘‘Idha panāvuso, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati, na ghaṭati, na vāyamati lābhāya. Tassa anuṭṭhahato, aghaṭato, avāyamato lābhāya, lābho uppajjati. So tena lābhena na majjati na pamajjati na pamādamāpajjati. Ayaṃ vuccatāvuso , ‘bhikkhu iccho viharati lābhāya, na uṭṭhahati, na ghaṭati , na vāyamati lābhāya, lābhī ca, na ca madī na ca pamādī, accuto ca saddhammā’. Ime kho, āvuso, aṭṭha puggalā santo saṃvijjamānā lokasmi’’nti. Sattamaṃ.

8. Alaṃsuttaṃ

78.[a. ni. 8.62] Tatra kho āyasmā sāriputto bhikkhū āmantesi…pe… chahāvuso, dhammehi samannāgato bhikkhu alaṃ attano, alaṃ paresaṃ. Katamehi chahi? Idhāvuso, bhikkhu khippanisanti ca hoti kusalesu dhammesu; sutānañca dhammānaṃ dhāraṇajātiko hoti; dhātānañca dhammānaṃ atthūpaparikkhitā hoti; atthamaññāya dhammamaññāya dhammānudhammappaṭipanno ca hoti; kalyāṇavāco ca hoti kalyāṇavākkaraṇo, poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā; sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho, āvuso, chahi dhammehi samannāgato bhikkhu alaṃ attano, alaṃ paresaṃ.

‘‘Pañcahāvuso, dhammehi samannāgato bhikkhu alaṃ attano, alaṃ paresaṃ. Katamehi pañcahi? Idhāvuso, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu; sutānañca dhammānaṃ dhāraṇajātiko hoti; dhātānañca dhammānaṃ atthūpaparikkhitā hoti; atthamaññāya dhammamaññāya dhammānudhammappaṭipanno ca hoti; kalyāṇavāco ca hoti…pe… sandassako ca hoti…pe… sabrahmacārīnaṃ. Imehi kho, āvuso, pañcahi dhammehi samannāgato bhikkhu alaṃ attano, alaṃ paresaṃ.

‘‘Catūhāvuso, dhammehi samannāgato bhikkhu alaṃ attano, nālaṃ paresaṃ . Katamehi catūhi? Idhāvuso, bhikkhu khippanisanti ca hoti kusalesu dhammesu; sutānañca dhammānaṃ dhāraṇajātiko hoti; dhātānañca dhammānaṃ atthūpaparikkhitā hoti; atthamaññāya dhammamaññāya dhammānudhammappaṭipanno ca hoti; no ca kalyāṇavāco hoti…pe… no ca sandassako hoti…pe… sabrahmacārīnaṃ. Imehi kho, āvuso, catūhi dhammehi samannāgato bhikkhu alaṃ attano, nālaṃ paresaṃ.

‘‘Catūhāvuso , dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano. Katamehi catūhi? Idhāvuso, bhikkhu khippanisanti ca hoti kusalesu dhammesu; sutānañca dhammānaṃ dhāraṇajātiko hoti; no ca dhātānaṃ dhammānaṃ atthūpaparikkhitā hoti; no ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti; kalyāṇavāco ca hoti…pe… sandassako ca hoti…pe… sabrahmacārīnaṃ. Imehi kho, āvuso, catūhi dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano.

‘‘Tīhāvuso, dhammehi samannāgato bhikkhu alaṃ attano, nālaṃ paresaṃ. Katamehi tīhi? Idhāvuso, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu; sutānañca dhammānaṃ dhāraṇajātiko hoti; dhātānañca dhammānaṃ atthūpaparikkhitā hoti; atthamaññāya dhammamaññāya dhammānudhammappaṭipanno ca hoti; no ca kalyāṇavāco hoti…pe… no ca sandassako hoti…pe… sabrahmacārīnaṃ. Imehi kho, āvuso, tīhi dhammehi samannāgato bhikkhu alaṃ attano, nālaṃ paresaṃ.

‘‘Tīhāvuso , dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano. Katamehi tīhi? Idhāvuso, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu; sutānañca dhammānaṃ dhāraṇajātiko hoti; no ca dhātānaṃ dhammānaṃ atthūpaparikkhitā hoti; no ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti; kalyāṇavāco ca hoti…pe… atthassa viññāpaniyā, sandassako ca hoti…pe… sabrahmacārīnaṃ. Imehi kho, āvuso, tīhi dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano.

‘‘Dvīhāvuso, dhammehi samannāgato bhikkhu alaṃ attano, nālaṃ paresaṃ. Katamehi dvīhi? Idhāvuso, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu; no ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti; dhātānañca dhammānaṃ atthūpaparikkhitā hoti; atthamaññāya dhammamaññāya dhammānudhammappaṭipanno ca hoti; no ca kalyāṇavāco hoti…pe… no ca sandassako hoti…pe… sabrahmacārīnaṃ. Imehi kho, āvuso, dvīhi dhammehi samannāgato bhikkhu alaṃ attano, nālaṃ paresaṃ.

‘‘Dvīhāvuso , dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano. Katamehi dvīhi? Idhāvuso, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu; no ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti; no ca dhātānaṃ dhammānaṃ atthūpaparikkhitā hoti; no ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti; kalyāṇavāco ca hoti kalyāṇavākkaraṇo , poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā; sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho, āvuso, dvīhi dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano’’ti. Aṭṭhamaṃ.

9. Parihānasuttaṃ

79. ‘‘Aṭṭhime, bhikkhave, dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame aṭṭha? Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, indriyesu aguttadvāratā, bhojane amattaññutā, saṃsaggārāmatā, papañcārāmatā – ime kho, bhikkhave, aṭṭha dhammā sekhassa bhikkhuno parihānāya saṃvattanti.

‘‘Aṭṭhime, bhikkhave, dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame aṭṭha? Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, indriyesu guttadvāratā, bhojane mattaññutā, asaṃsaggārāmatā, nippapañcārāmatā – ime kho, bhikkhave, aṭṭha dhammā sekhassa bhikkhuno aparihānāya saṃvattantī’’ti. Navamaṃ.

10. Kusītārambhavatthusuttaṃ

80.[di. ni. 3.334, 358] ‘‘Aṭṭhimāni , bhikkhave, kusītavatthūni. Katamāni aṭṭha? Idha, bhikkhave, bhikkhunā kammaṃ kattabbaṃ hoti. Tassa evaṃ hoti – ‘kammaṃ kho me kattabbaṃ bhavissati. Kammaṃ kho pana me karontassa kāyo kilamissati. Handāhaṃ nipajjāmī’ti. So nipajjati, na vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ, bhikkhave, paṭhamaṃ kusītavatthu.

‘‘Puna caparaṃ, bhikkhave, bhikkhunā kammaṃ kataṃ hoti. Tassa evaṃ hoti – ‘ahaṃ kho kammaṃ akāsiṃ. Kammaṃ kho pana me karontassa kāyo kilanto. Handāhaṃ nipajjāmī’ti. So nipajjati, na vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ, bhikkhave, dutiyaṃ kusītavatthu.

‘‘Puna caparaṃ, bhikkhave, bhikkhunā maggo gantabbo hoti. Tassa evaṃ hoti – ‘maggo me gantabbo bhavissati. Maggaṃ kho pana me gacchantassa kāyo kilamissati. Handāhaṃ nipajjāmī’ti. So nipajjati, na vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ, bhikkhave, tatiyaṃ kusītavatthu.

‘‘Puna caparaṃ, bhikkhave, bhikkhunā maggo gato hoti. Tassa evaṃ hoti – ‘ahaṃ kho maggaṃ agamāsiṃ. Maggaṃ kho pana me gacchantassa kāyo kilanto. Handāhaṃ nipajjāmī’ti. So nipajjati, na vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave, catutthaṃ kusītavatthu.

‘‘Puna caparaṃ, bhikkhave, bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti – ‘ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa me kāyo kilanto akammañño. Handāhaṃ nipajjāmī’ti. So nipajjati, na vīriyaṃ ārabhati…pe… idaṃ, bhikkhave, pañcamaṃ kusītavatthu.

‘‘Puna caparaṃ, bhikkhave, bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti – ‘ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa me kāyo garuko akammañño māsācitaṃ maññe. Handāhaṃ nipajjāmī’ti. So nipajjati, na vīriyaṃ ārabhati…pe… idaṃ, bhikkhave, chaṭṭhaṃ kusītavatthu.

‘‘Puna caparaṃ, bhikkhave, bhikkhuno uppanno hoti appamattako ābādho. Tassa evaṃ hoti – ‘uppanno kho me ayaṃ appamattako ābādho atthi kappo nipajjituṃ. Handāhaṃ nipajjāmī’ti. So nipajjati, na vīriyaṃ ārabhati…pe… idaṃ, bhikkhave, sattamaṃ kusītavatthu.

‘‘Puna caparaṃ, bhikkhave, bhikkhu gilānā vuṭṭhito [a. ni. 6.16 suttavaṇṇanā ṭīkā oloketabbā] hoti aciravuṭṭhito gelaññā. Tassa evaṃ hoti – ‘ahaṃ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā. Tassa me kāyo dubbalo akammañño. Handāhaṃ nipajjāmī’ti . So nipajjati, na vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ, bhikkhave, aṭṭhamaṃ kusītavatthu. Imāni kho, bhikkhave, aṭṭha kusītavatthūni.

[dī. ni. 3.335, 358] ‘‘Aṭṭhimāni , bhikkhave, ārambhavatthūni. Katamāni aṭṭha? Idha, bhikkhave, bhikkhunā kammaṃ kattabbaṃ hoti. Tassa evaṃ hoti – ‘kammaṃ kho me kattabbaṃ bhavissati. Kammaṃ kho mayā karontena na sukaraṃ buddhānaṃ sāsanaṃ manasi kātuṃ. Handāhaṃ paṭikacceva vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti. So vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ, bhikkhave, paṭhamaṃ ārambhavatthu.

‘‘Puna caparaṃ, bhikkhave, bhikkhunā kammaṃ kataṃ hoti. Tassa evaṃ hoti – ‘ahaṃ kho kammaṃ akāsiṃ. Kammaṃ kho panāhaṃ karonto nāsakkhiṃ buddhānaṃ sāsanaṃ manasi kātuṃ. Handāhaṃ vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti. So vīriyaṃ ārabhati. Idaṃ, bhikkhave, dutiyaṃ ārambhavatthu.

‘‘Puna caparaṃ, bhikkhave, bhikkhunā maggo gantabbo hoti. Tassa evaṃ hoti – maggo kho me gantabbo bhavissati. Maggaṃ kho pana me gacchantena na sukaraṃ buddhānaṃ sāsanaṃ manasi kātuṃ. Handāhaṃ vīriyaṃ…pe… idaṃ, bhikkhave, tatiyaṃ ārambhavatthu.

‘‘Puna caparaṃ, bhikkhave, bhikkhunā maggo gato hoti. Tassa evaṃ hoti – ahaṃ kho maggaṃ agamāsiṃ. Maggaṃ kho panāhaṃ gacchanto nāsakkhiṃ buddhānaṃ sāsanaṃ manasi kātuṃ. Handāhaṃ vīriyaṃ ārabhāmi…pe… idaṃ, bhikkhave, catutthaṃ ārambhavatthu.

‘‘Puna caparaṃ, bhikkhave, bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti – ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa me kāyo lahuko kammañño. Handāhaṃ vīriyaṃ ārabhāmi…pe… idaṃ, bhikkhave, pañcamaṃ ārambhavatthu.

‘‘Puna caparaṃ, bhikkhave, bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti – ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa me kāyo balavā kammañño. Handāhaṃ vīriyaṃ ārabhāmi…pe… idaṃ, bhikkhave, chaṭṭhaṃ ārambhavatthu.

‘‘Puna caparaṃ, bhikkhave, bhikkhuno uppanno hoti appamattako ābādho. Tassa evaṃ hoti – uppanno kho me ayaṃ appamattako ābādho. Ṭhānaṃ kho panetaṃ vijjati yaṃ me ābādho pavaḍḍheyya. Handāhaṃ paṭikacceva vīriyaṃ ārabhāmi…pe… idaṃ, bhikkhave, sattamaṃ ārambhavatthu.

‘‘Puna caparaṃ, bhikkhave, bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā. Tassa evaṃ hoti – ‘ahaṃ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā. Ṭhānaṃ kho panetaṃ vijjati yaṃ me ābādho paccudāvatteyya. Handāhaṃ paṭikacceva vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti. So vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ, bhikkhave, aṭṭhamaṃ ārambhavatthu. Imāni kho, bhikkhave, aṭṭha ārambhavatthūnī’’ti. Dasamaṃ.

Yamakavaggo tatiyo.

Tassuddānaṃ –

Dve saddhā dve maraṇassatī, dve sampadā athāpare;

Icchā alaṃ parihānaṃ, kusītārambhavatthūnīti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app