8. Pasūrasuttaniddeso

Atha pasūrasuttaniddesaṃ vakkhati –

59.

Idhevasuddhiṃ iti vādayanti, nāññesu dhammesu visuddhimāhu;

Yaṃ nissitā tattha subhaṃ vadānā, paccekasaccesu puthū niviṭṭhā.

Idheva suddhiṃ iti vādayantīti. Idheva suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti. ‘‘Sassato loko, idameva saccaṃ moghamañña’’nti suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti. ‘‘Asassato loko … antavā loko… anantavā loko… taṃ jīvaṃ taṃ sarīraṃ… aññaṃ jīvaṃ aññaṃ sarīraṃ… hoti tathāgato paraṃ maraṇā… na hoti tathāgato paraṃ maraṇā… hoti ca na ca hoti tathāgato paraṃ maraṇā… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti – idheva suddhiṃ iti vādayanti.

Nāññesu dhammesu visuddhimāhūti. Attano satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ṭhapetvā sabbe paravāde khipanti ukkhipanti parikkhipanti. ‘‘So satthā na sabbaññū, dhammo na svākkhāto , gaṇo na suppaṭipanno, diṭṭhi na bhaddikā, paṭipadā na supaññattā , maggo na niyyāniko, natthettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā, na tattha sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā, hīnā nihīnā omakā lāmakā chatukkā parittā’’ti – evamāhaṃsu evaṃ vadanti evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – nāññesu dhammesu visuddhimāhu.

Yaṃ nissitā tattha subhaṃ vadānāti. Yaṃ nissitāti yaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissitā ānissitā [patiṭṭhitā (sī.), sannissitā (syā.)] allīnā upagatā ajjhositā adhimuttā. Tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā. Subhaṃ vadānāti subhavādā sobhanavādā paṇḍitavādā thiravādā [dhīravādā (syā.)] ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti – yaṃ nissitā tattha subhaṃ vadānā.

Paccekasaccesu puthū niviṭṭhāti. Puthū samaṇabrāhmaṇā puthū paccekasaccesu niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā. ‘‘Sassato loko, idameva saccaṃ moghamañña’’nti niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā. ‘‘Asassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttāti – paccekasaccesu puthū niviṭṭhā.

Tenāha bhagavā –

‘‘Idheva suddhiṃ iti vādayanti, nāññesu dhammesu visuddhimāhu;

Yaṃ nissitā tattha subhaṃ vadānā, paccekasaccesu puthū niviṭṭhā’’ti.

60.

Tevādakāmā parisaṃ vigayha, bālaṃ dahantī mithu aññamaññaṃ;

Vadanti te aññasitā kathojjaṃ, pasaṃsakāmā kusalāvadānā.

Te vādakāmā parisaṃ vigayhāti. Te vādakāmāti te vādakāmā vādatthikā vādādhippāyā vādapurekkhārā vādapariyesanaṃ carantā. Parisaṃ vigayhāti khattiyaparisaṃ brāhmaṇaparisaṃ gahapatiparisaṃ samaṇaparisaṃ vigayha ogayha ajjhogāhetvā pavisitvāti – te vādakāmā parisaṃ vigayha.

Bālaṃ dahantī mithu aññamaññanti. Mithūti dve janā dve kalahakārakā dve bhaṇḍanakārakā dve bhassakārakā dve vivādakārakā dve adhikaraṇakārakā dve vādino dve sallāpakā; te aññamaññaṃ bālato hīnato nihīnato omakato lāmakato chatukkato parittato dahanti passanti dakkhanti olokenti nijjhāyanti upaparikkhantīti – bālaṃ dahantī mithu aññamaññaṃ.

Vadantite aññasitā kathojjanti. Aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissitā ānissitā allīnā upagatā ajjhositā adhimuttā. Kathojjaṃ vuccati kalaho bhaṇḍanaṃ viggaho vivādo medhagaṃ. Atha vā kathojjanti anojavantī nisākathā kathojjaṃ vadanti, kalahaṃ vadanti, bhaṇḍanaṃ vadanti, viggahaṃ vadanti, vivādaṃ vadanti, medhagaṃ vadanti kathenti bhaṇanti dīpayanti voharantīti – vadanti te aññasitā kathojjaṃ.

Pasaṃsakāmā kusalāvadānāti. Pasaṃsakāmāti pasaṃsakāmā pasaṃsatthikā pasaṃsādhippāyā pasaṃsapurekkhārā pasaṃsapariyesanaṃ carantā. Kusalāvadānāti kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti – pasaṃsakāmā kusalāvadānā.

Tenāha bhagavā –

‘‘Te vādakāmā parisaṃ vigayha, bālaṃ dahantī mithu aññamaññaṃ;

Vadanti te aññasitā kathojjaṃ, pasaṃsakāmā kusalāvadānā’’ti.

61.

Yutto kathāyaṃ parisāya majjhe, pasaṃsamicchaṃ vinighāti hoti;

Apāhatasmiṃ pana maṅku hoti, nindāya so kuppati randhamesī.

Yuttokathāyaṃ parisāya majjheti. Khattiyaparisāya vā brāhmaṇaparisāya vā gahapatiparisāya vā samaṇaparisāya vā majjhe attano kathāyaṃ yutto payutto āyutto samāyutto sampayutto kathetunti – yutto kathāyaṃ parisāya majjhe.

Pasaṃsamicchaṃ vinighāti hotīti. Pasaṃsamicchanti pasaṃsaṃ thomanaṃ kittiṃ vaṇṇahāriyaṃ icchanto sādiyanto patthayanto pihayanto abhijappanto. Vinighāti hotīti pubbeva sallāpā kathaṃkathī vinighātī hoti. ‘‘Jayo nu kho me bhavissati, parājayo nu kho me bhavissati, kathaṃ niggahaṃ karissāmi, kathaṃ paṭikammaṃ karissāmi, kathaṃ visesaṃ karissāmi, kathaṃ paṭivisesaṃ karissāmi, kathaṃ āveṭhiyaṃ [āvedhiyaṃ (syā.)] karissāmi, kathaṃ nibbeṭhiyaṃ [nibbedhiyaṃ (syā. ka.)] karissāmi, kathaṃ chedaṃ karissāmi, kathaṃ maṇḍalaṃ karissāmī’’ti, evaṃ pubbeva sallāpā kathaṃkathī vinighāti hotīti – pasaṃsamicchaṃ vinighāti hoti.

Apāhatasmiṃpana maṅku hotīti. Ye te pañhavīmaṃsakā parisā pārisajjā pāsārikā [pāsanikā (syā.)], te apaharanti. ‘‘Atthāpagataṃ bhaṇita’’nti atthato apaharanti, ‘‘byañjanāpagataṃ bhaṇita’’nti byañjanato apaharanti, ‘‘atthabyañjanāpagataṃ bhaṇita’’nti atthabyañjanato apaharanti, ‘‘attho te dunnīto, byañjanaṃ te duropitaṃ, atthabyañjanaṃ te dunnītaṃ duropitaṃ, niggaho te akato, paṭikammaṃ te dukkaṭaṃ, viseso te akato, paṭiviseso te dukkaṭo, āveṭhiyā te akatā, nibbeṭhiyā te dukkaṭā , chedo te akato, maṇḍalaṃ te dukkaṭaṃ visamakathaṃ dukkathitaṃ dubbhaṇitaṃ dullapitaṃ duruttaṃ dubbhāsita’’nti apaharanti. Apāhatasmiṃ pana maṅku hotīti . Apāhatasmiṃ maṅku hoti pīḷito ghaṭṭito byādhito domanassito hotīti – apāhatasmiṃ pana maṅku hoti.

Nindāya so kuppati randhamesīti. Nindāya garahāya akittiyā avaṇṇahārikāya kuppati byāpajjati patiṭṭhīyati, kopañca dosañca appaccayañca pātukarotīti – nindāya so kuppati. Randhamesīti virandhamesī aparaddhamesī khalitamesī gaḷitamesī vivaramesīti – nindāya so kuppati randhamesī.

Tenāha bhagavā –

‘‘Yutto kathāyaṃ parisāya majjhe, pasaṃsamicchaṃ vinighāti hoti;

Apāhatasmiṃ pana maṅku hoti, nindāya so kuppati randhamesī’’ti.

62.

Yamassavādaṃ parihīnamāhu, apāhataṃ pañhavimaṃsakāse[pañhavimaṃsakā ye (syā.)];

Paridevati socati hīnavādo, upaccagā manti anutthunāti.

Yamassa vādaṃ parihīnamāhūti yaṃ tassa vādaṃ hīnaṃ nihīnaṃ parihīnaṃ parihāpitaṃ na paripūritaṃ, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – yamassa vādaṃ parihīnamāhu.

Apāhataṃ pañhavimaṃsakāseti. Ye te pañhavīmaṃsakā parisā pārisajjā pāsārikā, te apaharanti. ‘‘Atthāpagataṃ bhaṇita’’nti atthato apaharanti, ‘‘byañjanāpagataṃ bhaṇita’’nti byañjanato apaharanti, ‘‘atthabyañjanāpagataṃ bhaṇita’’nti atthabyañjanato apaharanti, ‘‘attho te dunnīto, byañjanaṃ te duropitaṃ, atthabyañjanaṃ te dunnītaṃ duropitaṃ, niggaho te akato, paṭikammaṃ te dukkaṭaṃ, viseso te akato, paṭiviseso te dukkaṭo, āveṭhiyā te akatā, nibbeṭhiyā te dukkaṭā, chedo te akato, maṇḍalaṃ te dukkaṭaṃ visamakathaṃ dukkathitaṃ dubbhaṇitaṃ dullapitaṃ duruttaṃ dubbhāsita’’nti, apaharantīti – apāhataṃ pañhavimaṃsakāse.

Paridevatisocati hīnavādoti. Paridevatīti ‘‘aññaṃ mayā āvajjitaṃ aññaṃ cintitaṃ aññaṃ upadhāritaṃ, aññaṃ upalakkhitaṃ so mahāpakkho mahāpariso mahāparivāro; parisā cāyaṃ vaggā, na samaggā; samaggāya parisāya hetu kathāsallāpo puna bhañjissāmī’’ti, yā evarūpā [yo evarūpo (syā.)] vācā palāpo vippalāpo lālappo lālappāyanā lālappāyitattanti – paridevati. Socatīti ‘‘tassa jayo’’ti socati ‘‘mayhaṃ parājayo’’ti socati, ‘‘tassa lābho’’ti socati, ‘‘mayhaṃ alābho’’ti socati, ‘‘tassa yaso’’ti socati, ‘‘mayhaṃ ayaso’’ti socati, ‘‘tassa pasaṃsā’’ti socati, ‘‘mayhaṃ nindā’’ti socati, ‘‘tassa sukha’’nti socati, ‘‘mayhaṃ dukkha’’nti socati, ‘‘so sakkato garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, ahamasmi asakkato agarukato amānito apūjito anapacito na lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’’nti socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjatīti – paridevati socati. Hīnavādoti hīnavādo nihīnavādo parihīnavādo parihāpitavādo na paripūravādoti – paridevati socati hīnavādo.

Upaccagā manti anutthunātīti. So maṃ vādena vādaṃ accagā upaccagā atikkanto samatikkanto vītivattoti. Evampi upaccagā manti. Atha vā maṃ vādena vādaṃ abhibhavitvā ajjhottharitvā pariyādiyitvā maddayitvā carati viharati iriyati vattati pāleti yapeti yāpetīti. Evampi upaccagā manti. Anutthunā vuccati vācā palāpo vippalāpo lālappo lālappāyanā lālappāyitattanti – upaccagā manti anutthunāti.

Tenāha bhagavā –

‘‘Yamassa vādaṃ parihīnamāhu, apāhataṃ pañhavimaṃsakāse;

Paridevati socati hīnavādo, upaccagā manti anutthunātī’’ti.

63.

Etevivādā samaṇesu jātā, etesu ugghātinighāti hoti;

Etampidisvā virame kathojjaṃ, na haññadatthatthi pasaṃsalābhā.

Etevivādā samaṇesu jātāti. Samaṇāti ye keci ito bahiddhā paribbajūpagatā paribbajasamāpannā. Ete diṭṭhikalahā diṭṭhibhaṇḍanā diṭṭhiviggahā diṭṭhivivādā diṭṭhimedhagā samaṇesu jātā sañjātā nibbattā abhinibbattā pātubhūtāti – ete vivādā samaṇesu jātā.

Etesu ugghātinighāti hotīti. Jayaparājayo hoti, lābhālābho hoti, yasāyaso hoti, nindāpasaṃsā hoti, sukhadukkhaṃ hoti, somanassadomanassaṃ hoti, iṭṭhāniṭṭhaṃ hoti, anunayapaṭighaṃ hoti, ugghātitanigghātitaṃ hoti, anurodhavirodho hoti, jayena cittaṃ ugghātitaṃ hoti parājayena cittaṃ nigghātitaṃ hoti, lābhena cittaṃ ugghātitaṃ hoti alābhena cittaṃ nigghātitaṃ hoti, yasena cittaṃ ugghātitaṃ hoti ayasena cittaṃ nigghātitaṃ hoti, pasaṃsāya cittaṃ ugghātitaṃ hoti nindāya cittaṃ nigghātitaṃ hoti, sukhena cittaṃ ugghātitaṃ hoti dukkhena cittaṃ nigghātitaṃ hoti, somanassena cittaṃ ugghātitaṃ hoti domanassena cittaṃ nigghātitaṃ hoti, unnatiyā [uṇṇatiyā (syā. ka.)] cittaṃ ugghātitaṃ hoti onatiyā [oṇatiyā (syā. ka.)] cittaṃ nigghātitaṃ hotīti – etesu ugghātinighāti hoti.

Etampi disvā virame kathojjanti. Etampi disvāti etaṃ ādīnavaṃ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā diṭṭhikalahesu diṭṭhibhaṇḍanesu diṭṭhiviggahesu diṭṭhivivādesu diṭṭhimedhagesūti – etampi disvā virame kathojjanti. Kathojjaṃ vuccati kalaho bhaṇḍanaṃ viggaho vivādo medhagaṃ. Atha vā kathojjanti anojavantī nisākathā kathojjaṃ na kareyya, kalahaṃ na kareyya, bhaṇḍanaṃ na kareyya, viggahaṃ na kareyya, vivādaṃ na kareyya, medhagaṃ na kareyya, kalahabhaṇḍanaviggahavivādamedhagaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, kalahabhaṇḍanaviggahavivādamedhagā ārato assa virato paṭivirato nikkhanto nissaṭo vippayutto visaññutto vimariyādikatena cetasā vihareyyāti – etampi disvā virame kathojjaṃ.

Na haññadatthatthi pasaṃsalābhāti. Pasaṃsalābhā añño attho natthi attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho, samparāyiko vā attho, uttāno vā attho , gambhīro vā attho, gūḷho vā attho, paṭicchanno vā attho, neyyo vā attho, nīto vā attho, anavajjo vā attho, nikkileso vā attho, vodāno vā attho, paramattho vā attho natthi na santi na saṃvijjanti nupalabbhantīti – na haññadatthatthi pasaṃsalābhā.

Tenāha bhagavā –

‘‘Ete vivādā samaṇesu jātā, etesu ugghātinighāti hoti;

Etampi disvā virame kathojjaṃ, na haññadatthatthi pasaṃsalābhā’’ti.

64.

Pasaṃsito vā pana tattha hoti, akkhāya vādaṃ parisāya majjhe;

So[so taṃ (sī.)]hassatī unnamatī[uṇṇamatī (syā. ka.)]ca tena, pappuyya tamatthaṃ yathā mano ahu.

Pasaṃsito vā pana tattha hotīti. Tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā pasaṃsito thomito kittito vaṇṇito hotīti – pasaṃsito vā pana tattha hoti.

Akkhāya vādaṃ parisāya majjheti. Khattiyaparisāya vā brāhmaṇaparisāya vā gahapatiparisāya vā samaṇaparisāya vā majjhe attano vādaṃ akkhāya ācikkhitvā anuvādaṃ akkhāya ācikkhitvā thambhayitvā brūhayitvā dīpayitvā jotayitvā voharitvā pariggaṇhitvāti – akkhāya vādaṃ parisāya majjhe.

So hassatī unnamatī ca tenāti. So tena jayatthena tuṭṭho hoti haṭṭho pahaṭṭho attamano paripuṇṇasaṅkappo. Atha vā dantavidaṃsakaṃ hasamāno. So hassatī unnamatī ca tenāti so tena jayatthena unnato hoti unnamo dhajo sampaggāho ketukamyatā cittassāti – so hassatī unnamatī ca tena.

Pappuyyatamatthaṃ yathā mano ahūti. Taṃ jayatthaṃ pappuyya pāpuṇitvā adhigantvā vinditvā paṭilabhitvā. Yathā mano ahūti yathā mano ahu, yathā citto ahu, yathā saṅkappo ahu, yathā viññāṇo ahūti – pappuyya tamatthaṃ yathā mano ahu.

Tenāha bhagavā –

‘‘Pasaṃsito vā pana tattha hoti, akkhāya vādaṃ parisāya majjhe;

So hassatī unnamatī ca tena, pappuyya tamatthaṃ yathā mano ahū’’ti.

65.

Yāunnatī sāssa vighātabhūmi, mānātimānaṃ vadate paneso;

Etampi disvā na vivādayetha, na hi tena suddhiṃ kusalā vadanti.

Yā unnatī sāssa vighātabhūmīti. Yā unnati unnamo dhajo sampaggāho ketukamyatā cittassāti – yā unnati. Sāssa vighātabhūmīti sā tassa vighātabhūmi upaghātabhūmi pīḷanabhūmi ghaṭṭanabhūmi upaddavabhūmi upasaggabhūmīti – yā unnatī sāssa vighātabhūmi.

Mānātimānaṃ vadate panesoti. So puggalo mānañca vadati atimānañca vadatīti – mānātimānaṃ vadate paneso.

Etampi disvā na vivādayethāti. Etaṃ ādīnavaṃ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā diṭṭhikalahesu diṭṭhibhaṇḍanesu diṭṭhiviggahesu diṭṭhivivādesu diṭṭhimedhagesūti – etampi disvā. Na vivādayethāti na kalahaṃ kareyya na bhaṇḍanaṃ kareyya na viggahaṃ kareyya na vivādaṃ kareyya, na medhagaṃ kareyya, kalahabhaṇḍanaviggahavivādamedhagaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, kalahabhaṇḍanaviggahavivādamedhagā ārato assa virato paṭivirato nikkhanto nissaṭo vippayutto visaññutto vimariyādikatena cetasā vihareyyāti – etampi disvā na vivādayetha.

Nahi tena suddhiṃ kusalā vadantīti. Kusalāti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā, te kusalā diṭṭhikalahena diṭṭhibhaṇḍanena diṭṭhiviggahena diṭṭhivivādena diṭṭhimedhagena suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ na vadanti na kathenti na bhaṇanti na dīpayanti na voharantīti – na hi tena suddhiṃ kusalā vadanti.

Tenāha bhagavā –

‘‘Yā unnatī sāssa vighātabhūmi, mānātimānaṃ vadate paneso;

Etampi disvā na vivādayetha, na hi tena suddhiṃ kusalā vadantī’’ti.

66.

Sūroyathā rājakhādāya puṭṭho, abhigajjameti paṭisūramicchaṃ;

Yeneva so tena palehi sūra, pubbeva natthi yadidaṃ yudhāya.

Sūro yathā rājakhādāya puṭṭhoti. Sūroti sūro vīro vikkanto abhīrū achambhī anutrāsī apalāyī. Rājakhādāya puṭṭhoti rājakhādanīyena rājabhojanīyena puṭṭho posito apādito vaḍḍhitoti – sūro yathā rājakhādāya puṭṭho.

Abhigajjameti paṭisūramicchanti. So gajjanto uggajjanto abhigajjanto eti upeti upagacchati paṭisūraṃ paṭipurisaṃ paṭisattuṃ paṭimallaṃ icchanto sādiyanto patthayanto pihayanto abhijappantoti – abhigajjameti paṭisūramicchaṃ.

Yeneva so tena palehi sūrāti. Yeneva so diṭṭhigatiko tena palehi, tena vaja, tena gaccha, tena atikkama, so tuyhaṃ paṭisūro paṭipuriso paṭisattu paṭimalloti – yeneva so tena palehi sūra.

Pubbeva natthi yadidaṃ yudhāyāti. Pubbeva bodhiyā mūle ye paṭisenikarā kilesā paṭilomakarā paṭikaṇḍakakarā paṭipakkhakarā te natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā. Yadidaṃyudhāyāti yadidaṃ yuddhatthāya kalahatthāya bhaṇḍanatthāya viggahatthāya vivādatthāya medhagatthāyāti – pubbeva natthi yadidaṃ yudhāya.

Tenāha bhagavā –

‘‘Sūro yathā rājakhādāya puṭṭho, abhigajjameti paṭisūramicchaṃ;

Yeneva so tena palehi sūra, pubbeva natthi yadidaṃ yudhāyā’’ti.

67.

Ye diṭṭhimuggayha vivādayanti, idameva saccanti ca vādayanti;

Te tvaṃ vadassū na hi tedha atthi, vādamhi jāte paṭisenikattā.

Yediṭṭhimuggayha vivādayantīti ye dvāsaṭṭhidiṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā gaṇhitvā uggaṇhitvā parāmasitvā abhinivisitvā vivādayanti kalahaṃ karonti bhaṇḍanaṃ karonti ‘viggahaṃ karonti vivādaṃ karonti, medhagaṃ karonti – ‘‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi, micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te, pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, adhiciṇṇaṃ te viparāvattaṃ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī’’ti – ye diṭṭhimuggayha vivādayanti.

Idameva saccanti ca vādayantīti. ‘‘Sassato loko, idameva saccaṃ moghamañña’’nti vādayanti kathenti bhaṇanti dīpayanti voharanti. ‘‘Asassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti vādayanti kathenti bhaṇanti dīpayanti voharantīti – idameva saccanti ca vādayanti.

Te tvaṃ vadassū na hi tedha atthi, vādamhi jāte paṭisenikattāti. Te tvaṃ diṭṭhigatike vadassu vādena vādaṃ, niggahena niggahaṃ, paṭikammena paṭikammaṃ, visesena visesaṃ, paṭivisesena paṭivisesaṃ, āveṭhiyāya āveṭhiyaṃ, nibbeṭhiyāya nibbeṭhiyaṃ, chedena chedaṃ, maṇḍalena maṇḍalaṃ, te tuyhaṃ paṭisūrā paṭipurisā paṭisattū paṭimallāti – te tvaṃ vadassū na hi tedha atthi. Vādamhi jāte paṭisenikattāti. Vāde jāte sañjāte nibbatte abhinibbatte pātubhūteyeva paṭisenikattā [paṭisenikatā (ka.), evaṃ sesesu tīsu padesupi] paṭilomakattā paṭibhaṇḍakattā paṭipakkhakattā kalahaṃ kareyyuṃ bhaṇḍanaṃ kareyyuṃ viggahaṃ kareyyuṃ vivādaṃ kareyyuṃ medhagaṃ kareyyuṃ, te natthi na santi na saṃvijjanti nupalabbhanti, pahīnā…pe… ñāṇagginā daḍḍhāti – te tvaṃ vadassū na hi tedha atthi vādamhi jāte paṭisenikattā.

Tenāha bhagavā –

‘‘Ye diṭṭhimuggayha vivādayanti, idameva saccanti ca vādayanti;

Te tvaṃ vadassū na hi tedha atthi, vādamhi jāte paṭisenikattā’’ti.

68.

Visenikatvā pana ye caranti, diṭṭhīhi diṭṭhiṃ avirujjhamānā;

Tesu tvaṃ kiṃ labhetha pasūra, yesīdha natthi paramuggahītaṃ.

Visenikatvā pana ye carantīti. Senā vuccati mārasenā. Kāyaduccaritaṃ mārasenā, vacīduccaritaṃ mārasenā, manoduccaritaṃ mārasenā, lobho mārasenā, doso mārasenā, moho mārasenā, kodho… upanāho… makkho… paḷāso… issā… macchariyaṃ… māyā… sāṭheyyaṃ… thambho… sārambho… māno… atimāno… mado… pamādo… sabbe kilesā… sabbe duccaritā… sabbe darathā… sabbe pariḷāhā… sabbe santāpā… sabbākusalābhisaṅkhārā mārasenā.

Vuttañhetaṃ bhagavatā –

‘‘Kāmā te paṭhamā senā, dutiyā arati vuccati…pe…;

Na naṃ asuro jināti, jetvāva labhate sukha’’nti.

Yato catūhi ariyamaggehi sabbā ca mārasenā sabbe ca paṭisenikarā kilesā jitā ca parājitā ca bhaggā vippaluggā parammukhā, tena vuccati visenikatvāti. Yeti arahanto khīṇāsavā. Carantīti caranti viharanti iriyanti vattenti pālenti yapenti yāpentīti – visenikatvā pana ye caranti.

Diṭṭhīhi diṭṭhiṃ avirujjhamānāti. Yesaṃ dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni, te diṭṭhīhi diṭṭhiṃ avirujjhamānā appaṭivirujjhamānā appahīyamānā appaṭihaññamānā appaṭihatamānāti – diṭṭhīhi diṭṭhiṃ avirujjhamānā.

Tesu tvaṃ kiṃ labhetha pasūrāti. Tesu arahantesu khīṇāsavesu kiṃ labhetha paṭisūraṃ paṭipurisaṃ paṭisattuṃ paṭimallanti – tesu tvaṃ kiṃ labhetha pasūra.

Yesīdha natthi paramuggahītanti. Yesaṃ arahantānaṃ khīṇāsavānaṃ ‘‘idaṃ paramaṃ aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavara’’nti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ, natthi na santi na saṃvijjanti nupalabbhanti, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti – yesīdha natthi paramuggahītaṃ.

Tenāha bhagavā –

‘‘Visenikatvā pana ye caranti, diṭṭhīhi diṭṭhiṃ avirujjhamānā;

Tesu tvaṃ kiṃ labhetha pasūra, yesīdha natthi paramuggahīta’’nti.

69.

Athatvaṃ pavitakkamāgamā,[pavitakkamāgama (sī.), savitakkamāgamā (ka.)]manasā diṭṭhigatāni cintayanto;

Dhonena yugaṃ samāgamā, na hi tvaṃ sakkhasi sampayātave.

Athatvaṃ pavitakkamāgamāti. Athāti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ – athāti. Pavitakkamāgamāti takkento vitakkento saṅkappento ‘‘jayo nu kho me bhavissati, parājayo nu kho me bhavissati, kathaṃ niggahaṃ karissāmi, kathaṃ paṭikammaṃ karissāmi, kathaṃ visesaṃ karissāmi, kathaṃ paṭivisesaṃ karissāmi, kathaṃ āveṭhiyaṃ karissāmi, kathaṃ nibbeṭhiyaṃ karissāmi , kathaṃ chedaṃ karissāmi, kathaṃ maṇḍalaṃ karissāmi’’ evaṃ takkento vitakkento saṅkappento āgatosi upagatosi sampattosi mayā saddhiṃ samāgatosīti – atha tvaṃ pavitakkamāgamā.

Manasā diṭṭhigatāni cintayantoti. Manoti yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ, mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu. Cittena diṭṭhiṃ cintento vicintento ‘‘sassato loko’’ti vā, ‘‘asassato loko’’ti vā…pe… ‘‘neva hoti na na hoti tathāgato paraṃ maraṇā’’ti vāti – manasā diṭṭhigatāni cintayanto.

Dhonena yugaṃ samāgamā, na hi tvaṃ sakkhasi sampayātaveti. Dhonā vuccati paññā. Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi. Kiṃkāraṇā dhonā vuccati paññā? Tāya paññāya kāyaduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca, vacīduccaritaṃ…pe… sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Atha vā sammādiṭṭhiyā micchādiṭṭhi… sammāsaṅkappena micchāsaṅkappo…pe… sammāvimuttiyā micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca. Atha vā ariyena aṭṭhaṅgikena maggena sabbe kilesā… sabbe duccaritā… sabbe darathā… sabbe pariḷāhā… sabbe santāpā… sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Bhagavā imehi dhoneyyehi dhammehi upeto samupeto upagato samupagato upapanno samupapanno samannāgato, tasmā bhagavā dhono. So dhutarāgo dhutapāpo dhutakileso dhutapariḷāhoti – dhonoti.

Dhonena yugaṃ samāgamā, na hi tvaṃ sakkhasi sampayātaveti. Pasūro paribbājako na paṭibalo dhonena buddhena bhagavatā saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhitvā sākacchetuṃ sallapituṃ sākacchaṃ samāpajjituṃ. Taṃ kissa hetu? Pasūro paribbājako hīno nihīno omako lāmako chatukko paritto. So hi bhagavā aggo ca seṭṭho ca visiṭṭho ca pāmokkho ca uttamo ca pavaro ca. Yathā saso na paṭibalo mattena mātaṅgena saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ; yathā kotthuko na paṭibalo sīhena migaraññā saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ; yathā vacchako taruṇako dhenupako na paṭibalo usabhena calakakunā [balakkakunā (syā.)] saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ; yathā dhaṅko na paṭibalo garuḷena venateyyena saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ; yathā caṇḍālo na paṭibalo raññā cakkavattinā saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ; yathā paṃsupisācako na paṭibalo indena devaraññā saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ; evameva pasūro paribbājako na paṭibalo dhonena buddhena bhagavatā saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhitvā sākacchetuṃ sallapituṃ sākacchaṃ samāpajjituṃ. Taṃ kissa hetu? Pasūro paribbājako hīnapañño nihīnapañño omakapañño lāmakapañño chatukkapañño parittapañño. So hi bhagavā mahāpañño puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño, paññāpabhedakusalo pabhinnañāṇo adhigatapaṭisambhido, catuvesārajjappatto dasabaladhārī, purisāsabho purisasīho purisanāgo purisājañño purisadhorayho, anantañāṇo anantatejo anantayaso aḍḍho mahaddhano dhanavā, netā vinetā anunetā, paññāpetā nijjhāpetā pekkhetā pasādetā. So hi bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido maggānugā ca panassa etarahi sāvakā viharanti pacchā samannāgatā.

So hi bhagavā jānaṃ jānāti passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto, vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato; natthi tassa bhagavato aññātaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ [aphusitaṃ (syā.)] paññāya. Atītaṃ anāgataṃ paccuppannaṃ upādāya sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchanti. Yaṃ kiñci neyyaṃ nāma atthi dhammaṃ jānitabbaṃ. Attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho, samparāyiko vā attho, uttāno vā attho, gambhīro vā attho, gūḷho vā attho, paṭicchanno vā attho, neyyo vā attho, nīto vā attho, anavajjo vā attho, nikkileso vā attho, vodāno vā attho, paramattho vā attho, sabbaṃ taṃ antobuddhañāṇe parivattati.

Sabbaṃ kāyakammaṃ buddhassa bhagavato ñāṇānuparivatti, sabbaṃ vacīkammaṃ ñāṇānuparivatti , sabbaṃ manokammaṃ ñāṇānuparivatti. Atīte buddhassa bhagavato appaṭihataṃ ñāṇaṃ, anāgate appaṭihataṃ ñāṇaṃ, paccuppanne appaṭihataṃ ñāṇaṃ, yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ, neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ, neyyaṃ atikkamitvā ñāṇaṃ nappavattati , ñāṇaṃ atikkamitvā neyyapatho natthi. Aññamaññapariyantaṭṭhāyino te dhammā. Yathā dvinnaṃ samuggapaṭalānaṃ sammā phusitānaṃ heṭṭhimaṃ samuggapaṭalaṃ uparimaṃ nātivattati, uparimaṃ samuggapaṭalaṃ heṭṭhimaṃ nātivattati aññamaññapariyantaṭṭhāyino; evameva buddhassa bhagavato neyyañca ñāṇañca aññamaññapariyantaṭṭhāyino; yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ, neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ, neyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā neyyapatho natthi. Aññamaññapariyantaṭṭhāyino te dhammā sabbadhammesu buddhassa bhagavato ñāṇaṃ pavattati.

Sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā ākaṅkhapaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhā. Sabbasattesu buddhassa bhagavato ñāṇaṃ pavattati, sabbesañca sattānaṃ bhagavā āsayaṃ jānāti anusayaṃ jānāti caritaṃ jānāti adhimuttiṃ jānāti. Apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte pajānāti. Sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati.

Yathā ye keci macchakacchapā antamaso timitimiṅgalaṃ upādāya antomahāsamudde parivattanti; evameva sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati. Yathā ye keci pakkhī antamaso garuḷaṃ venateyyaṃ upādāya ākāsassa padese parivattanti; evameva yepi te sāriputtasamā paññāya tepi buddhañāṇassa padese parivattanti . Buddhañāṇaṃ devamanussānaṃ paññaṃ pharitvā abhibhavitvā tiṭṭhatiyeva.

Yepi te khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā vālavedhirūpā. Vobhindantā [te bhindantā (ka.)] maññe caranti paññāgatena diṭṭhigatāni . Te pañhe abhisaṅkharitvā abhisaṅkharitvā tathāgate upasaṅkamitvā pucchanti gūḷhāni ca paṭicchannāni ca. Kathitā visajjitāva te pañhā bhagavatā honti niddiṭṭhakāraṇā upakkhittakā ca. Te bhagavato sampajjanti. Atha kho bhagavāva tattha atirocati yadidaṃ paññāyāti – dhonena yugaṃ samāgamā, na hi tvaṃ sakkhasi sampayātave.

Tenāha bhagavā –

‘‘Atha tvaṃ pavitakkamāgamā, manasā diṭṭhigatāni cintayanto;

Dhonena yugaṃ samāgamā, na hi tvaṃ sakkhasi sampayātave’’ti.

Pasūrasuttaniddeso aṭṭhamo.

 

 * Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app