Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Mahāniddesapāḷi

1. Aṭṭhakavaggo

1. Kāmasuttaniddeso

1.

Kāmaṃkāmayamānassa, tassa ce taṃ samijjhati;

Addhā pītimano hoti, laddhā macco yadicchati.

Kāmaṃ kāmayamānassāti kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā; attharaṇā pāvuraṇā [pāpuraṇā (sī. syā.)] dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca, yaṃ kiñci rajanīyaṃ vatthu – vatthukāmā.

Api ca atītā kāmā anāgatā kāmā paccuppannā kāmā; ajjhattā kāmā bahiddhā kāmā ajjhattabahiddhā kāmā; hīnā kāmā majjhimā kāmā paṇītā kāmā; āpāyikā kāmā mānusikā kāmā dibbā kāmā paccupaṭṭhitā kāmā; nimmitā kāmā animmitā kāmā paranimmitā kāmā; pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā; sabbepi kāmāvacarā dhammā, sabbepi rūpāvacarā dhammā, sabbepi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kāmanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena kāmā – ime vuccanti vatthukāmā.

Katame kilesakāmā? Chando kāmo rāgo kāmo chandarāgo kāmo; saṅkappo kāmo rāgo kāmo saṅkapparāgo kāmo; yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ.

‘‘Addasaṃ kāma te mūlaṃ, saṅkappā kāma jāyasi;

Na taṃ saṅkappayissāmi, evaṃ kāma na hohisī’’ti [na hehisīti (syā.)]. –

Ime vuccanti kilesakāmā. Kāmayamānassāti kāmayamānassa icchamānassa sādiyamānassa patthayamānassa pihayamānassa abhijappamānassāti – kāmaṃ kāmayamānassa.

Tassa ce taṃ samijjhatīti. Tassa ceti tassa khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vā. Tanti vatthukāmā vuccanti – manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā. Samijjhatīti ijjhati samijjhati labhati paṭilabhati adhigacchati vindatīti – tassa ce taṃ samijjhati.

Addhāpītimano hotīti. Addhāti ekaṃsavacanaṃ nissaṃsayavacanaṃ nikkaṅkhāvacanaṃ advejjhavacanaṃ adveḷhakavacanaṃ niyogavacanaṃ apaṇṇakavacanaṃ avatthāpanavacanametaṃ – addhāti. Pītīti yā pañcakāmaguṇapaṭisaññuttā pīti pāmujjaṃ āmodanā pamodanā hāso pahāso vitti tuṭṭhi odagyaṃ attamanatā abhipharaṇatā cittassa. Manoti yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu, ayaṃ vuccati mano. Ayaṃ mano imāya pītiyā sahagato hoti sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇo. Pītimano hotīti pītimano hoti tuṭṭhamano haṭṭhamano pahaṭṭhamano attamano udaggamano muditamano pamoditamano hotīti – addhā pītimano hoti.

Laddhā macco yadicchatīti. Laddhāti labhitvā paṭilabhitvā adhigantvā vinditvā. Maccoti satto naro mānavo poso puggalo jīvo jāgu [jātu (syā.), jagu (ka.)] jantu indagu [hindagū (sī. syā.)] manujo. Yadicchatīti yaṃ icchati yaṃ sādiyati yaṃ pattheti yaṃ piheti yaṃ abhijappati, rūpaṃ vā saddaṃ vā gandhaṃ vā rasaṃ vā phoṭṭhabbaṃ vāti, laddhā macco yadicchati.

Tenāha bhagavā –

‘‘Kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati;

Addhā pītimano hoti, laddhā macco yadicchatī’’ti.

2.

Tassace kāmayānassa, chandajātassa jantuno;

Te kāmā parihāyanti, sallaviddhova ruppati.

Tassace kāmayānassāti. Tassa ceti tassa khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vā. Kāmayānassāti kāme icchamānassa sādiyamānassa patthayamānassa pihayamānassa abhijappamānassa. Atha vā kāmataṇhāya yāyati niyyati vuyhati saṃharīyati. Yathā hatthiyānena vā assayānena vā goyānena vā ajayānena vā meṇḍayānena vā oṭṭhayānena vā kharayānena vā yāyati niyyati vuyhati saṃharīyati; evamevaṃ kāmataṇhāya yāyati niyyati vuyhati saṃharīyatīti – tassa ce kāmayānassa.

Chandajātassa jantunoti. Chandoti yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ, tassa so kāmacchando jāto hoti sañjāto nibbatto abhinibbatto pātubhūto. Jantunoti sattassa narassa mānavassa posassa puggalassa jīvassa jāgussa jantussa indagussa manujassāti – chandajātassa jantuno.

Tekāmā parihāyantīti – te vā kāmā parihāyanti, so vā kāmehi parihāyati. Kathaṃ te kāmā parihāyanti? Tassa tiṭṭhantasseva te bhoge rājāno vā haranti, corā vā haranti, aggi vā dahati, udakaṃ vā vahati, appiyā vā dāyādā haranti, nihitaṃ vā nādhigacchati, duppayuttā vā kammantā bhijjanti, kule vā kulaṅgāro uppajjati, yo te bhoge vikirati vidhamati [vidhameti (syā.)] viddhaṃseti aniccatāyeva aṭṭhamī. Evaṃ te kāmā hāyanti parihāyanti paridhaṃsenti paripatanti antaradhāyanti vippalujjanti. Kathaṃ so kāmehi parihāyati? Tiṭṭhanteva te bhoge so cavati marati vippalujjati. Evaṃ so kāmehi hāyati parihāyati paridhaṃseti paripatati antaradhāyati vippalujjati.

Corā haranti rājāno, aggi dahati nassati;

Atha antena jahati [atho antena heti (syā.), asahantena dahati (ka.)], sarīraṃ sapariggahaṃ;

Etadaññāya medhāvī, bhuñjetha ca dadetha ca.

Datvā ca bhutvā ca yathānubhāvaṃ, anindito saggamupeti ṭhānanti, te kāmā parihāyanti.

Sallaviddhova ruppatīti. Yathā ayomayena vā sallena viddho, aṭṭhimayena vā sallena dantamayena vā sallena visāṇamayena vā sallena kaṭṭhamayena vā sallena viddho ruppati kuppati ghaṭṭīyati pīḷīyati, byādhito domanassito hoti, evameva vatthukāmānaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. So kāmasallena ca sokasallena ca viddho, ruppati kuppati ghaṭṭīyati pīḷīyati byādhito domanassito hotīti – sallaviddhova ruppati.

Tenāha bhagavā –

‘‘Tassa ce kāmayānassa, chandajātassa jantuno;

Te kāmā parihāyanti, sallaviddhova ruppatī’’ti.

3.

Yokāme parivajjeti, sappasseva padā siro;

Somaṃ visattikaṃ loke, sato samativattati.

Yokāme parivajjetīti. Yoti yo yādiso yathāyutto yathāvihito yathāpakāro yaṃṭhānappatto yaṃdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā. Kāme parivajjetīti. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Kāme parivajjetīti dvīhi kāraṇehi kāme parivajjeti – vikkhambhanato vā samucchedato vā. Kathaṃ vikkhambhanato kāme parivajjeti? ‘‘Aṭṭhikaṅkalūpamā kāmā appassādaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti, ‘‘maṃsapesūpamā kāmā bahusādhāraṇaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti, ‘‘tiṇukkūpamā kāmā anudahanaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti, ‘‘aṅgārakāsūpamā kāmā mahāpariḷāhaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti, ‘‘supinakūpamā kāmā ittarapaccupaṭṭhānaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti, ‘‘yācitakūpamā kāmā tāvakālikaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti, ‘‘rukkhaphalūpamā kāmā sambhañjanaparibhañjanaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti, ‘‘asisūnūpamā kāmā adhikuṭṭanaṭṭhenā’’ti [adhikantanaṭṭhenāti (syā.)] passanto vikkhambhanato kāme parivajjeti, ‘‘sattisūlūpamā kāmā vinivijjhanaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti, ‘‘sappasirūpamā kāmā sappaṭibhayaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti, ‘‘aggikkhandhūpamā kāmā mahābhitāpanaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti.

Buddhānussatiṃ bhāventopi vikkhambhanato kāme parivajjeti, dhammānussatiṃ bhāventopi…pe… saṅghānussatiṃ bhāventopi… sīlānussatiṃ bhāventopi… cāgānussatiṃ bhāventopi… devatānussatiṃ bhāventopi… ānāpānassatiṃ [ānāpānasatiṃ (sī.)] bhāventopi… maraṇassatiṃ bhāventopi… kāyagatāsatiṃ bhāventopi… upasamānussatiṃ bhāventopi vikkhambhanato kāme parivajjeti.

Paṭhamaṃ jhānaṃ bhāventopi vikkhambhanato kāme parivajjeti, dutiyaṃ jhānaṃ bhāventopi…pe… tatiyaṃ jhānaṃ bhāventopi… catutthaṃ jhānaṃ bhāventopi… ākāsānañcāyatanasamāpattiṃ bhāventopi… viññāṇañcāyatanasamāpattiṃ bhāventopi… ākiñcaññāyatanasamāpattiṃ bhāventopi … nevasaññānāsaññāyatanasamāpattiṃ bhāventopi vikkhambhanato kāme parivajjeti. Evaṃ vikkhambhanato kāme parivajjeti.

Kathaṃ samucchedato kāme parivajjeti? Sotāpattimaggaṃ bhāventopi apāyagamanīye kāme samucchedato parivajjeti, sakadāgāmimaggaṃ bhāventopi oḷārike kāme samucchedato parivajjeti, anāgāmimaggaṃ bhāventopi anusahagate kāme samucchedato parivajjeti, arahattamaggaṃ bhāventopi sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ samucchedato kāme parivajjeti. Evaṃ samucchedato kāme parivajjetīti – yo kāme parivajjeti.

Sappasseva padā siroti. Sappo vuccati ahi. Kenaṭṭhena sappo? Saṃsappanto gacchatīti sappo; bhujanto gacchatīti bhujago; urena gacchatīti urago; pannasiro gacchatīti pannago; sirena supatīti [sappatīti (ka.)] sarīsapo [siriṃsapo (sī.)]; bile sayatīti bilāsayo; guhāyaṃ sayatīti guhāsayo; dāṭhā tassa āvudhoti dāṭhāvudho; visaṃ tassa ghoranti ghoraviso; jivhā tassa duvidhāti dvijivho; dvīhi jivhāhi rasaṃ sāyatīti dvirasaññū. Yathā puriso jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo pādena sappasiraṃ vajjeyya vivajjeyya parivajjeyya abhinivajjeyya; evameva sukhakāmo dukkhapaṭikkūlo kāme vajjeyya vivajjeyya parivajjeyya abhinivajjeyyāti – sappasseva padā siro.

Somaṃ visattikaṃ loke, sato samativattatīti. Soti yo kāme parivajjeti. Visattikā vuccati taṇhā. Yo rāgo sārāgo anunayo anurodho nandī nandirāgo, cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho [paḷigedho (sī.)] saṅgo paṅko, ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā, suttaṃ visatā āyūhinī [āyūhanī (sī. syā.)] dutiyā paṇidhi bhavanetti, vanaṃ vanatho sandhavo sneho apekkhā paṭibandhu, āsā āsīsanā āsīsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā, lābhāsā janāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā sādhukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā, rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā , ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ, upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo, taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ.

Visattikāti. Kenaṭṭhena visattikā? Visatāti visattikā; visālāti visattikā; visaṭāti visattikā; visakkatīti visattikā; visaṃharatīti visattikā; visaṃvādikāti visattikā; visamūlāti visattikā; visaphalāti visattikā; visaparibhogoti visattikā; visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe, kule gaṇe āvāse lābhe yase, pasaṃsāya sukhe cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre, kāmadhātuyā rūpadhātuyā arūpadhātuyā, kāmabhave rūpabhave arūpabhave, saññābhave asaññābhave nevasaññānāsaññābhave, ekavokārabhave catuvokārabhave pañcavokārabhave, atīte anāgate paccuppanne, diṭṭhasutamutaviññātabbesu dhammesu visaṭā vitthatāti visattikā.

Loketi apāyaloke manussaloke devaloke, khandhaloke dhātuloke āyatanaloke. Satoti catūhi kāraṇehi sato – kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu…pe… citte… dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato.

Aparehipi catūhi kāraṇehi sato – asatiparivajjanāya sato, satikaraṇīyānaṃ dhammānaṃ katattā sato, satiparibandhānaṃ dhammānaṃ hatattā sato, satinimittānaṃ dhammānaṃ asammuṭṭhattā sato.

Aparehipi catūhi kāraṇehi sato – satiyā samannāgatattā sato, satiyā vasitattā sato, satiyā pāguññatāya sato, satiyā apaccorohaṇatāya [apaccoropanatāya (sī.)] sato.

Aparehipi catūhi kāraṇehi sato – sattattā sato, santattā sato, samitattā sato, santadhammasamannāgatattā sato. Buddhānussatiyā sato, dhammānussatiyā sato, saṅghānussatiyā sato, sīlānussatiyā sato, cāgānussatiyā sato, devatānussatiyā sato, ānāpānassatiyā sato, maraṇassatiyā sato, kāyagatāsatiyā sato, upasamānussatiyā sato. Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo, ayaṃ vuccati sati. Imāya satiyā upeto hoti samupeto upagato samupagato upapanno samupapanno samannāgato, so vuccati sato.

Somaṃ visattikaṃ loke, sato samativattatīti. Loke vā sā visattikā, loke vā taṃ visattikaṃ sato tarati uttarati patarati samatikkamati vītivattatīti – somaṃ visattikaṃ loke, sato samativattati.

Tenāha bhagavā –

‘‘Yo kāme parivajjeti, sappasseva padā siro;

Somaṃ visattikaṃ loke, sato samativattatī’’ti.

4.

Khettaṃ vatthuṃ hiraññaṃ vā, gavāssaṃ dāsaporisaṃ;

Thiyo bandhū puthu kāme, yo naro anugijjhati.

Khettaṃvatthuṃ hiraññaṃ vāti. Khettanti sālikkhettaṃ vīhikkhettaṃ muggakkhettaṃ māsakkhettaṃ yavakkhettaṃ godhumakkhettaṃ tilakkhettaṃ. Vatthunti gharavatthuṃ koṭṭhakavatthuṃ purevatthuṃ pacchāvatthuṃ ārāmavatthuṃ vihāravatthuṃ. Hiraññanti hiraññaṃ vuccati kahāpaṇoti – khettaṃ vatthuṃ hiraññaṃ vā.

Gavāssaṃ dāsaporisanti. Gavanti gavā [gāvo (ka.)] vuccanti. Assāti pasukādayo vuccanti. Dāsāti cattāro dāsā – antojātako dāso, dhanakkītako dāso, sāmaṃ vā dāsabyaṃ upeti, akāmako vā dāsavisayaṃ upeti.

‘‘Āmāya dāsāpi bhavanti heke, dhanena kītāpi bhavanti dāsā;

Sāmañca eke upayanti dāsyaṃ, bhayāpanuṇṇāpi bhavanti dāsā’’ti.

Purisāti tayo purisā – bhatakā, kammakarā, upajīvinoti – gavāssaṃ dāsaporisaṃ.

Thiyo bandhū puthu kāmeti. Thiyoti itthipariggaho vuccati. Bandhūti cattāro bandhū – ñātibandhavāpi bandhu, gottabandhavāpi bandhu, mantabandhavāpi bandhu, sippabandhavāpi bandhu. Puthu kāmeti bahū kāme. Ete puthu kāmā manāpikā rūpā…pe… manāpikā phoṭṭhabbāti – thiyo bandhū puthu kāme.

Yo naro anugijjhatīti. Yoti yo yādiso yathāyutto yathāvihito yathāpakāro yaṃṭhānappatto yaṃdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā. Naroti satto naro mānavo poso puggalo jīvo jāgu jantu indagu manujo. Anugijjhatīti kilesakāmena vatthukāmesu gijjhati anugijjhati paligijjhati palibajjhatīti – yo naro anugijjhati.

Tenāha bhagavā –

‘‘Khettaṃ vatthuṃ hiraññaṃ vā, gavāssaṃ dāsaporisaṃ;

Thiyo bandhū puthu kāme, yo naro anugijjhatī’’ti.

5.

Abalā naṃ balīyanti, maddante naṃ parissayā;

Tato naṃ dukkhamanveti, nāvaṃ bhinnamivodakaṃ.

Abalā naṃ balīyantīti. Abalāti abalā kilesā dubbalā appabalā appathāmakā hīnā nihīnā ( ) [(parihīnā) (sī. syā.)] omakā lāmakā chatukkā parittā. Te kilesā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti, evampi abalā naṃ balīyanti. Atha vā, abalaṃ puggalaṃ dubbalaṃ appabalaṃ appathāmakaṃ hīnaṃ nihīnaṃ omakaṃ lāmakaṃ chatukkaṃ parittaṃ, yassa natthi saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ . Te kilesā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti – evampi abalā naṃ balīyantīti.

Maddante naṃ parissayāti. Dve parissayā – pākaṭaparissayā ca paṭicchannaparissayā ca. Katame pākaṭaparissayā? Sīhā byagghā dīpī acchā taracchā kokā mahiṃsā [mahisā (sī. syā.)] hatthī ahivicchikā satapadī, corā vā assu mānavā vā katakammā vā akatakammā vā, cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo, kāso sāso pināso ḍāho jaro, kucchirogo mucchā pakkhandikā sūlā visūcikā, kuṭṭhaṃ gaṇḍo kilāso soso apamāro, daddu kaṇḍu kacchu rakhasā [rakkhasā (ka.)] vitacchikā lohitapittaṃ, madhumeho aṃsā piḷakā bhagandalā, pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā, opakkamikā ābādhā kammavipākajā ābādhā, sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasarīsapasamphassā iti vā – ime vuccanti pākaṭaparissayā.

Katame paṭicchannaparissayā? Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ , kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thinamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ, rāgo doso moho kodho upanāho makkho paḷāso issā macchariyaṃ, māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo, sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā – ime vuccanti paṭicchannaparissayā.

Parissayāti kenaṭṭhena parissayā? Parisahantīti parissayā, parihānāya saṃvattantīti parissayā, tatrāsayāti parissayā. Kathaṃ parisahantīti parissayā? Te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddanti. Evaṃ parisahantīti parissayā. Kathaṃ parihānāya saṃvattantīti parissayā? Te parissayā kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Katamesaṃ kusalānaṃ dhammānaṃ? Sammāpaṭipadāya anulomapaṭipadāya apaccanīkapaṭipadāya aviruddhapaṭipadāya anvatthapaṭipadāya dhammānudhammapaṭipadāya, sīlesu paripūrikāritāya indriyesu guttadvāratāya bhojane mattaññutāya, jāgariyānuyogassa satisampajaññassa, catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogassa catunnaṃ sammappadhānānaṃ bhāvanānuyogassa catunnaṃ iddhipādānaṃ bhāvanānuyogassa, pañcannaṃ indriyānaṃ bhāvanānuyogassa pañcannaṃ balānaṃ bhāvanānuyogassa, sattannaṃ bojjhaṅgānaṃ bhāvanānuyogassa ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogassa – imesaṃ kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Evaṃ parihānāya saṃvattantīti – parissayā.

Kathaṃ tatrāsayāti parissayā? Tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā. Yathā bile bilāsayā pāṇā sayanti, dake dakāsayā pāṇā sayanti, vane vanāsayā pāṇā sayanti, rukkhe rukkhāsayā pāṇā sayanti, evameva tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā. Evampi tatrāsayāti – parissayā.

Vuttañhetaṃ bhagavatā –

‘‘Sāntevāsiko, bhikkhave, bhikkhu sācariyako dukkhaṃ na phāsu viharati. Kathañca, bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharati? Idha, bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyassa anto vasanti anvāsavanti pāpakā akusalā dhammāti – tasmā sāntevāsikoti vuccati. Te naṃ samudācaranti. Samudācaranti naṃ pāpakā akusalā dhammāti – tasmā sācariyakoti vuccati.

‘‘Puna caparaṃ , bhikkhave, bhikkhuno sotena saddaṃ sutvā, ghānena gandhaṃ ghāyitvā, jivhāya rasaṃ sāyitvā, kāyena phoṭṭhabbaṃ phusitvā, manasā dhammaṃ viññāya uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyassa anto vasanti anvāsavanti pāpakā akusalā dhammāti – tasmā sāntevāsikoti vuccati. Te naṃ samudācaranti. Samudācaranti naṃ pāpakā akusalā dhammāti – tasmā sācariyakoti vuccati. Evaṃ kho, bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharatī’’ti. Evampi tatrāsayāti – parissayā.

Vuttañhetaṃ bhagavatā –

‘‘Tayome, bhikkhave, antarāmalā – antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikā. Katame tayo? Lobho, bhikkhave, antarāmalaṃ [antarāmalo (syā.)] antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko. Doso…pe… moho, bhikkhave, antarāmalaṃ antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko. Ime kho, bhikkhave, tayo antarāmalā – antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikā.

‘‘Anatthajanano lobho, lobho cittappakopano;

Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.

‘‘Luddho atthaṃ na jānāti, luddho dhammaṃ na passati;

Andhantamaṃ [andhatamaṃ (syā. ka.)] tadā hoti, yaṃ lobho sahate naraṃ.

‘‘Anatthajanano doso, doso cittappakopano;

Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.

‘‘Kuddho atthaṃ na jānāti, kuddho dhammaṃ na passati;

Andhantamaṃ tadā hoti, yaṃ doso sahate naraṃ.

‘‘Anatthajanano moho, moho cittappakopano;

Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.

‘‘Mūḷho atthaṃ na jānāti, mūḷho dhammaṃ na passati;

Andhantamaṃ tadā hoti, yaṃ moho sahate nara’’nti.

Evampi tatrāsayāti – parissayā.

Vuttampi hetaṃ bhagavatā – ‘‘tayo kho, mahārāja, purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti, ahitāya dukkhāya aphāsuvihārāya. Katame tayo? Lobho kho, mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati, ahitāya dukkhāya aphāsuvihārāya. Doso kho, mahārāja…pe… moho kho, mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati, ahitāya dukkhāya aphāsuvihārāya. Ime kho, mahārāja, tayo purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti, ahitāya dukkhāya aphāsuvihārāya.

‘‘Lobho doso ca moho ca, purisaṃ pāpacetasaṃ;

Hiṃsanti attasambhūtā, tacasāraṃva samphala’’nti.

Evampi tatrāsayāti – parissayā.

Vuttampi cetaṃ bhagavatā –

‘‘Rāgo ca doso ca itonidānā, arati rati lomahaṃso itojā;

Ito samuṭṭhāya manovitakkā, kumārakā dhaṅkamivossajantī’’ti [dhaṅkamivossajjanti (syā.)].

Evampi tatrāsayāti – parissayā. Maddante naṃ parissayāti. Te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti – maddante naṃ parissayā.

Tatonaṃ dukkhamanvetīti. Tatoti tato tato parissayato taṃ puggalaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti, jātidukkhaṃ anveti anugacchati anvāyikaṃ hoti, jarādukkhaṃ anveti anugacchati anvāyikaṃ hoti, byādhidukkhaṃ anveti anugacchati anvāyikaṃ hoti, maraṇadukkhaṃ anveti anugacchati anvāyikaṃ hoti, sokaparidevadukkhadomanassupāyāsadukkhaṃ anveti anugacchati anvāyikaṃ hoti, nerayikaṃ dukkhaṃ, tiracchānayonikaṃ dukkhaṃ, pettivisayikaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti, mānusikaṃ dukkhaṃ… gabbhokkantimūlakaṃ dukkhaṃ… gabbhe ṭhitimūlakaṃ dukkhaṃ… gabbhā vuṭṭhānamūlakaṃ dukkhaṃ… jātassūpanibandhakaṃ dukkhaṃ… jātassa parādheyyakaṃ dukkhaṃ… attūpakkamaṃ dukkhaṃ… parūpakkamaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti, dukkhadukkhaṃ anveti anugacchati anvāyikaṃ hoti, saṅkhāradukkhaṃ… vipariṇāmadukkhaṃ … cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo, kāso sāso pināso ḍāho jaro, kucchirogo mucchā pakkhandikā sūlā visūcikā, kuṭṭhaṃ gaṇḍo kilāso soso apamāro, daddu kaṇḍu kacchu rakhasā vitacchikā lohitapittaṃ, madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā, opakkamikā ābādhā kammavipākajā ābādhā, sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasarīsapasamphassadukkhaṃ… mātumaraṇaṃ dukkhaṃ… pitumaraṇaṃ dukkhaṃ… bhātumaraṇaṃ dukkhaṃ… bhaginimaraṇaṃ dukkhaṃ… puttamaraṇaṃ dukkhaṃ… dhītumaraṇaṃ dukkhaṃ … ñātibyasanaṃ dukkhaṃ… bhogabyasanaṃ dukkhaṃ… rogabyasanaṃ dukkhaṃ… sīlabyasanaṃ dukkhaṃ… diṭṭhibyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hotīti – tato naṃ dukkhamanveti.

Nāvaṃ bhinnamivodakanti. Yathā bhinnaṃ nāvaṃ dakamesiṃ [udakadāyito (sī.), udakaṃ anvāyikaṃ (syā.)] tato tato udakaṃ anveti anugacchati anvāyikaṃ hoti, puratopi udakaṃ anveti anugacchati anvāyikaṃ hoti, pacchatopi… heṭṭhatopi… passatopi udakaṃ anveti anugacchati anvāyikaṃ hoti; evameva tato tato parissayato taṃ puggalaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti, jātidukkhaṃ anveti anugacchati anvāyikaṃ hoti…pe… diṭṭhibyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hotīti – nāvaṃ bhinnamivodakaṃ.

Tenāha bhagavā –

‘‘Abalā naṃ balīyanti, maddante naṃ parissayā;

Tato naṃ dukkhamanveti, nāvaṃ bhinnamivodaka’’nti.

6.

Tasmājantu sadā sato, kāmāni parivajjaye;

Te pahāya tare oghaṃ, nāvaṃ sitvāva pāragū.

Tasmā jantu sadā satoti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā etaṃ ādīnavaṃ sampassamāno kāmesūti – tasmā. Jantūti satto naro mānavo poso puggalo jīvo jāgu jantu indagu manujo. Sadāti sadā sabbadā sabbakālaṃ niccakālaṃ dhuvakālaṃ satataṃ samitaṃ abbokiṇṇaṃ poṅkhānupoṅkhaṃ udakūmikajātaṃ avīci santati sahitaṃ phassitaṃ [phusitaṃ (sī. syā.)], purebhattaṃ pacchābhattaṃ purimayāmaṃ majjhimayāmaṃ pacchimayāmaṃ, kāḷe juṇhe vasse hemante gimhe, purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe. Satoti catūhi kāraṇehi sato – kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu… citte… dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato. Aparehi catūhi kāraṇehi sato…pe… so vuccati satoti – tasmā jantu sadā sato.

Kāmāni parivajjayeti. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Kāmāni parivajjayeti dvīhi kāraṇehi kāme parivajjeyya – vikkhambhanato vā samucchedato vā. Kathaṃ vikkhambhanato kāme parivajjeyya? ‘‘Aṭṭhikaṅkalūpamā kāmā appassādaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeyya, ‘‘maṃsapesūpamā kāmā bahusādhāraṇaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeyya, ‘‘tiṇukkūpamā kāmā anudahanaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeyya…pe… nevasaññānāsaññāyatanasamāpattiṃ bhāvento vikkhambhanato kāme parivajjeyya. Evaṃ vikkhambhanato kāme parivajjeyya…pe… evaṃ samucchedato kāme parivajjeyyāti – kāmāni parivajjaye.

Te pahāya tare oghanti. Teti vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gamitvā; kāmacchandanīvaraṇaṃ pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gamitvā; byāpādanīvaraṇaṃ…pe… thinamiddhanīvaraṇaṃ… uddhaccakukkuccanīvaraṇaṃ… vicikicchānīvaraṇaṃ pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gamitvā kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tareyya uttareyya patareyya samatikkameyya vītivatteyyāti – te pahāya tare oghaṃ.

Nāvaṃsitvāva pāragūti. Yathā garukaṃ nāvaṃ bhārikaṃ udakaṃ sitvā [siñcitvā (sī. syā.)] osiñcitvā chaḍḍetvā lahukāya nāvāya khippaṃ lahuṃ appakasireneva pāraṃ gaccheyya; evameva vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gamitvā; kāmacchandanīvaraṇaṃ… byāpādanīvaraṇaṃ… thinamiddhanīvaraṇaṃ… uddhaccakukkuccanīvaraṇaṃ… vicikicchānīvaraṇaṃ pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gamitvā khippaṃ lahuṃ appakasireneva pāraṃ gaccheyya. Pāraṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ . Pāraṃ gaccheyyāti – pāraṃ adhigaccheyya, pāraṃ phuseyya, pāraṃ sacchikareyya. Pāragūti yopi pāraṃ gantukāmo sopi pāragū; yopi pāraṃ gacchati sopi pāragū; yopi pāraṃ gato, sopi pāragū.

Vuttampi hetaṃ bhagavatā –

Tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇoti. Brāhmaṇoti kho, bhikkhave, arahato etaṃ adhivacanaṃ. So abhiññāpāragū pariññāpāragū pahānapāragū bhāvanāpāragū sacchikiriyāpāragū samāpattipāragū. Abhiññāpāragū sabbadhammānaṃ, pariññāpāragū sabbadukkhānaṃ, pahānapāragū sabbakilesānaṃ, bhāvanāpāragū catunnaṃ ariyamaggānaṃ, sacchikiriyāpāragū nirodhassa, samāpattipāragū sabbasamāpattīnaṃ. So vasippatto pāramippatto ariyasmiṃ sīlasmiṃ, vasippatto pāramippatto ariyasmiṃ samādhismiṃ, vasippatto pāramippatto ariyāya paññāya, vasippatto pāramippatto ariyāya vimuttiyā. So pāraṃ gato pārappatto antagato antappatto koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto leṇagato leṇappatto saraṇagato saraṇappatto abhayagato abhayappatto accutagato accutappatto amatagato amatappatto nibbānagato nibbānappatto. So vuṭṭhavāso ciṇṇacaraṇo gataddho gatadiso gatakoṭiko pālitabrahmacariyo uttamadiṭṭhippatto bhāvitamaggo pahīnakileso paṭividdhākuppo sacchikatanirodho, dukkhaṃ tassa pariññātaṃ, samudayo pahīno, maggo bhāvito, nirodho sacchikato, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ.

So ukkhittapaligho saṃkiṇṇaparikkho abbuḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto pañcaṅgavippahīno chaḷaṅgasamannāgato ekārakkho caturāpasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño kevalī vusitavā uttamapuriso paramapuriso paramapattippatto. So nevācinati [neva ācināti (sī. syā.)] nāpacinati , apacinitvā ṭhito. Neva pajahati na upādiyati, pajahitvā ṭhito. Neva saṃsibbati [neva sineti (sī.), neva visīneti (syā.)] na ussineti, visinitvā ṭhito. Neva vidhūpeti na sandhūpeti, vidhūpetvā ṭhito. Asekkhena sīlakkhandhena samannāgatattā ṭhito. Asekkhena samādhikkhandhena… asekkhena paññākkhandhena… asekkhena vimuttikkhandhena… asekkhena vimuttiñāṇadassanakkhandhena samannāgatattā ṭhito. Saccaṃ sampaṭipādiyitvā ṭhito. Ejaṃ samatikkamitvā ṭhito. Kilesaggiṃ pariyādiyitvā ṭhito, aparigamanatāya ṭhito, kaṭaṃ samādāya ṭhito, muttipaṭisevanatāya ṭhito, mettāya pārisuddhiyā ṭhito, karuṇāya… muditāya… upekkhāya pārisuddhiyā ṭhito, accantapārisuddhiyā ṭhito, akammayatāya [atammayatāya (sī.), akammaññatāya (syā.)] pārisuddhiyā ṭhito, vimuttattā ṭhito, santussitattā ṭhito, khandhapariyante ṭhito, dhātupariyante ṭhito, āyatanapariyante ṭhito, gatipariyante ṭhito, upapattipariyante ṭhito, paṭisandhipariyante ṭhito, (bhavapariyante ṭhito, saṃsārapariyante ṭhito vaṭṭapariyante ṭhito, antime bhave ṭhito,) [( ) natthi sīhaḷapotthake] antime samussaye ṭhito, antimadehadharo arahā.

‘‘Tassāyaṃ pacchimako bhavo, carimoyaṃ samussayo;

Jātimaraṇasaṃsāro, natthi tassa punabbhavo’’ti.

Nāvaṃ sitvāva pāragūti. Tenāha bhagavā –

‘‘Tasmā jantu sadā sato, kāmāni parivajjaye;

Te pahāya tare oghaṃ, nāvaṃ sitvāva pāragū’’ti.

Kāmasuttaniddeso paṭhamo.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app