15. Attadaṇḍasuttaniddeso

Atha attadaṇḍasuttaniddesaṃ vakkhati –

170.

Attadaṇḍābhayaṃ jātaṃ, janaṃ passatha medhagaṃ;

Saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā.

Attadaṇḍā bhayaṃ jātanti. Daṇḍāti tayo daṇḍā – kāyadaṇḍo, vacīdaṇḍo, manodaṇḍo. Tividhaṃ kāyaduccaritaṃ kāyadaṇḍo, catubbidhaṃ vacīduccaritaṃ vacīdaṇḍo, tividhaṃ manoduccaritaṃ manodaṇḍo. Bhayanti dve bhayāni – diṭṭhadhammikañca bhayaṃ samparāyikañca bhayaṃ. Katamaṃ diṭṭhadhammikaṃ bhayaṃ? Idhekacco kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati, pāṇampi hanati, adinnampi ādiyati, sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati. Tamenaṃ gahetvā rañño dassenti – ‘‘ayaṃ, deva, coro āgucārī. Imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī’’ti. Tamenaṃ rājā paribhāsati. So paribhāsapaccayā bhayampi uppādeti, dukkhaṃ domanassaṃ [dukkhadomanassaṃ (syā.)] paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ.

Ettakenapi rājā na tussati. Tamenaṃ rājā bandhāpeti andubandhanena vā rajjubandhanena vā saṅkhalikabandhanena vā vettabandhanena vā latābandhanena vā pakkhepabandhanena vā [pekkhabandhanena vā (syā.)] parikkhepabandhanena vā gāmabandhanena vā nigamabandhanena vā nagarabandhanena vā raṭṭhabandhanena vā janapadabandhanena vā antamaso savacanīyampi karoti – ‘‘na te labbhā ito pakkamitu’’nti. So bandhanapaccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ.

Ettakenapi rājā na tussati. Rājā tassa dhanaṃ āharāpeti – sataṃ vā sahassaṃ vā satasahassaṃ vā. So dhanajānipaccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ.

Ettakenapi rājā na tussati. Tamenaṃ rājā vividhā kammakāraṇā kārāpeti – kasāhipi tāḷeti, vettehipi tāḷeti, aḍḍhadaṇḍakehipi tāḷeti, hatthampi chindati, pādampi chindati, hatthapādampi chindati, kaṇṇampi chindati, nāsampi chindati, kaṇṇanāsampi chindati, bilaṅgathālikampi karoti, saṅkhamuṇḍikampi karoti, rāhumukhampi karoti, jotimālikampi karoti, hatthapajjotikampi karoti, erakapattikampi karoti, cīrakavāsikampi karoti, eṇeyyakampi karoti, baḷisamaṃsikampi karoti, kahāpaṇikampi karoti, khārāpatacchikampi karoti, palighaparivattakampi karoti, palālapīṭhakampi karoti, tattenapi telena osiñcati, sunakhehipi khādāpeti, jīvantampi sūle uttāseti, asināpi sīsaṃ chindati. So kammakāraṇapaccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ. Rājā imesaṃ catunnaṃ daṇḍānaṃ issaro.

So sakena kammena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Tamenaṃ nirayapālā pañcavidhabandhanaṃ nāma kammakāraṇaṃ kārenti – tattaṃ ayokhilaṃ hatthe gamenti, tattaṃ ayokhilaṃ dutiye hatthe gamenti, tattaṃ ayokhilaṃ pāde gamenti, tattaṃ ayokhilaṃ dutiye pāde gamenti, tattaṃ ayokhilaṃ majjhe urasmiṃ gamenti. So tattha dukkhā tibbā [tippā (syā.)] kaṭukā vedanā vedeti; na ca tāva kālaṃkaroti yāva na taṃ pāpakammaṃ byantīhoti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ.

Tamenaṃ nirayapālā saṃvesetvā [saṃvesitvā (syā.) ma. ni. 3.267] kuṭhārīhi [kudhārīhi (syā. ka.)] tacchenti. So tattha dukkhā tibbā kaṭukā vedanā vedeti; na ca tāva kālaṃkaroti yāva na taṃ pāpakammaṃ byantīhoti. Tamenaṃ nirayapālā uddhaṃpādaṃ [uddhapādaṃ (sī.)] adhosiraṃ gahetvā vāsīhi tacchenti. Tamenaṃ nirayapālā rathe yojetvā ādittāya pathaviyā sampajjalitāya sajotibhūtāya sārentipi paccāsārentipi [hārentipi paccāhārentipi (sī. ka.)] …pe… tamenaṃ nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āropentipi oropentipi…pe… tamenaṃ nirayapālā uddhaṃpādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṃ paccati. So tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gacchati, sakimpi adho gacchati, sakimpi tiriyaṃ gacchati. So tattha dukkhā tibbā kaṭukā vedanā vedeti; na ca tāva kālaṃkaroti yāva na taṃ pāpakammaṃ byantīhoti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ. Tamenaṃ nirayapālā mahāniraye pakkhipanti. So kho pana mahānirayo –

‘‘Catukkaṇṇo catudvāro, vibhatto bhāgaso mito;

Ayopākārapariyanto [… pariyatto (syā. ka.)], ayasā paṭikujjito.

‘‘Tassa ayomayā bhūmi, jalitā tejasā yutā;

Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā.

‘‘Kadariyātapanā ghorā, accimanto durāsadā;

Lomahaṃsanarūpā ca, bhismā paṭibhayā dukhā.

‘‘Puratthimāya bhittiyā, accikkhandho samuṭṭhito;

Dahanto pāpakammante, pacchimāya paṭihaññati.

‘‘Pacchimāya ca bhittiyā, accikkhandho samuṭṭhito;

Dahanto pāpakammante, puratthimāya paṭihaññati.

‘‘Uttarāya ca bhittiyā, accikkhandho samuṭṭhito;

Dahanto pāpakammante, dakkhiṇāya paṭihaññati.

‘‘Dakkhiṇāya ca bhittiyā, accikkhandho samuṭṭhito;

Dahanto pāpakammante, uttarāya paṭihaññati.

‘‘Heṭṭhato ca samuṭṭhāya, accikkhandho bhayānako;

Dahanto pāpakammante, chadanasmiṃ paṭihaññati.

‘‘Chadanamhā samuṭṭhāya, accikkhandho bhayānako;

Dahanto pāpakammante, bhūmiyaṃ paṭihaññati.

‘‘Ayokapālamādittaṃ, santattaṃ jalitaṃ yathā;

Evaṃ avīcinirayo, heṭṭhā upari passato.

‘‘Tattha sattā mahāluddā, mahākibbisakārino;

Accantapāpakammantā, paccanti na ca miyyare [mīyare (sī.)].

‘‘Jātavedasamo kāyo, tesaṃ nirayavāsinaṃ;

Passa kammānaṃ daḷhattaṃ, na bhasmā hoti napī masi.

‘‘Puratthimenapi dhāvanti, tato dhāvanti pacchimaṃ;

Uttarenapi dhāvanti, tato dhāvanti dakkhiṇaṃ.

‘‘Yaṃ yaṃ disaṃ padhāvanti [disampi dhāvanti (syā.)], taṃ taṃ dvāraṃ pidhīyati [pithīyati (sī. syā.)];

Abhinikkhamitāsā te, sattā mokkhagavesino.

‘‘Na te tato nikkhamituṃ, labhanti kammapaccayā;

Tesañca pāpakammantaṃ, avipakkaṃ kataṃ bahu’’nti.

Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ. Yāni ca nerayikāni dukkhāni yāni ca tiracchānayonikāni dukkhāni yāni ca pettivisayikāni dukkhāni yāni ca mānusikāni dukkhāni; tāni kuto jātāni kuto sañjātāni kuto nibbattāni kuto abhinibbattāni kuto pātubhūtāni? Attadaṇḍato jātāni sañjātāni nibbattāni abhinibbattāni pātubhūtānīti – attadaṇḍā bhayaṃ jātaṃ.

Janaṃ passatha medhaganti. Jananti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca medhagaṃ janaṃ kalahaṃ janaṃ viruddhaṃ janaṃ paṭiviruddhaṃ janaṃ āhataṃ janaṃ paccāhataṃ janaṃ āghātitaṃ janaṃ paccāghātitaṃ janaṃ passatha dakkhatha oloketha nijjhāyetha upaparikkhathāti – janaṃ passatha medhagaṃ.

Saṃvegaṃ kittayissāmīti. Saṃvegaṃ ubbegaṃ utrāsaṃ bhayaṃ pīḷanaṃ ghaṭṭanaṃ upaddavaṃ upasaggaṃ. Kittayissāmīti pakittayissāmi ācikkhissāmi desessāmi paññapessāmi paṭṭhapessāmi vivarissāmi vibhajissāmi uttānīkarissāmi pakāsissāmīti – saṃvegaṃ kittayissāmi.

Yathā saṃvijitaṃ mayāti. Yathā mayā attanāyeva attānaṃ saṃvejito ubbejito saṃvegamāpāditoti – yathā saṃvijitaṃ mayā.

Tenāha bhagavā –

‘‘Attadaṇḍā bhayaṃ jātaṃ, janaṃ passatha medhagaṃ;

Saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā’’ti.

171.

Phandamānaṃpajaṃ disvā, macche appodake yathā;

Aññamaññehi byāruddhe, disvā maṃ bhayamāvisi.

Phandamānaṃ pajaṃ disvāti. Pajāti sattādhivacanaṃ. Pajaṃ taṇhāphandanāya phandamānaṃ diṭṭhiphandanāya phandamānaṃ kilesaphandanāya phandamānaṃ duccaritaphandanāya phandamānaṃ payogaphandanāya phandamānaṃ vipākaphandanāya phandamānaṃ rattaṃ rāgena phandamānaṃ duṭṭhaṃ dosena phandamānaṃ mūḷhaṃ mohena phandamānaṃ vinibaddhaṃ mānena phandamānaṃ parāmaṭṭhaṃ diṭṭhiyā phandamānaṃ vikkhepagataṃ uddhaccena phandamānaṃ aniṭṭhaṅgataṃ vicikicchāya phandamānaṃ thāmagataṃ anusayehi phandamānaṃ lābhena phandamānaṃ alābhena phandamānaṃ yasena phandamānaṃ ayasena phandamānaṃ pasaṃsāya phandamānaṃ nindāya phandamānaṃ sukhena phandamānaṃ dukkhena phandamānaṃ jātiyā phandamānaṃ jarāya phandamānaṃ byādhinā phandamānaṃ maraṇena phandamānaṃ sokaparidevadukkhadomanassupāyāsehi phandamānaṃ nerayikena dukkhena phandamānaṃ tiracchānayonikena dukkhena phandamānaṃ pettivisayikena dukkhena phandamānaṃ mānusikena dukkhena phandamānaṃ gabbhokkantimūlakena dukkhena… gabbhaṭṭhitimūlakena [gabbheṭhitīmūlakena (ka.) mahāni. 11] dukkhena… gabbhāvuṭṭhānamūlakena dukkhena… jātassūpanibandhakena dukkhena… jātassa parādheyyakena dukkhena… attūpakkamena dukkhena… parūpakkamena dukkhena… dukkhadukkhena… saṅkhāradukkhena… vipariṇāmadukkhena… cakkhurogena dukkhena… sotarogena … ghānarogena… jivhārogena … kāyarogena… sīsarogena … kaṇṇarogena… mukharogena… dantarogena… kāsena… sāsena… pināsena… ḍāhena… jarena… kucchirogena… mucchāya… pakkhandikāya… sūlāya… visūcikāya… kuṭṭhena… gaṇḍena… kilāsena… sosena… apamārena… dadduyā… kaṇḍuyā… kacchuyā… rakhasāya… vitacchikāya… lohitena… pittena… madhumehena… aṃsāya… pīḷakāya… bhagandalena… pittasamuṭṭhānena ābādhena… semhasamuṭṭhānena ābādhena… vātasamuṭṭhānena ābādhena… sannipātikena ābādhena… utupariṇāmajena ābādhena… visamaparihārajena ābādhena … opakkamikena ābādhena… kammavipākajena ābādhena… sītena… uṇhena… jighacchāya… pipāsāya… uccārena… passāvena… ḍaṃsamakasavātātapasarīsapasamphassena dukkhena… mātumaraṇena dukkhena… pitumaraṇena dukkhena… bhātumaraṇena dukkhena… bhaginimaraṇena dukkhena… puttamaraṇena dukkhena… dhītumaraṇena dukkhena… ñātimaraṇena dukkhena… bhogabyasanena dukkhena… rogabyasanena dukkhena… sīlabyasanena dukkhena… diṭṭhibyasanena dukkhena phandamānaṃ samphandamānaṃ vipphandamānaṃ vedhamānaṃ pavedhamānaṃ sampavedhamānaṃ. Disvāti disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti – phandamānaṃ pajaṃ disvā.

Macche appodake yathāti yathā macchā appodake udakapariyādāne kākehi vā kulalehi vā balākāhi vā paripātiyamānā ukkhipiyamānā khajjamānā phandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhanti; evameva pajā taṇhāphandanāya phandanti…pe… diṭṭhibyasanena dukkhena phandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhantīti – macche appodake yathā.

Aññamaññehi byāruddheti aññamaññaṃ sattā viruddhā paṭiviruddhā āhatā paccāhatā āghātitā paccāghātitā. Rājānopi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatīpi gahapatīhi vivadanti, mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi bhātarā vivadati, bhaginīpi bhaginiyā vivadati, bhātāpi bhaginiyā vivadati, bhaginipi bhātarā vivadati, sahāyopi sahāyena vivadati; te tattha kalahaviggahavivādāpannā aññamaññaṃ pāṇīhipi upakkamanti, leḍḍūhipi upakkamanti, daṇḍehipi upakkamanti, satthehipi upakkamanti, te tattha maraṇampi nigacchanti maraṇamattampi dukkhanti – aññamaññehi byāruddhe.

Disvāmaṃ bhayamāvisīti. Disvāti disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā bhayaṃ pīḷanaṃ ghaṭṭanaṃ upaddavo upasaggo āvisīti [āvīsīti (sī.), āvisatīti (syā.)] – disvā maṃ bhayamāvisi.

Tenāha bhagavā –

‘‘Phandamānaṃ pajaṃ disvā, macche appodake yathā;

Aññamaññehi byāruddhe, disvā maṃ bhayamāvisī’’ti.

172.

Samantamasāro loko, disā sabbā sameritā;

Icchaṃ bhavanamattano, nāddasāsiṃ anositaṃ.

Samantamasāro lokoti. Lokoti nirayaloko tiracchānayoniloko pettivisayaloko manussaloko devaloko, khandhaloko dhātuloko āyatanaloko, ayaṃ loko paro loko, brahmaloko devaloko – ayaṃ vuccati loko. Nirayaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Tiracchānayoniloko…pe… pettivisayaloko… manussaloko… devaloko… khandhaloko… dhātuloko… āyatanaloko… ayaṃ loko… paro loko… brahmaloko… devaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā.

Yathā pana naḷo asāro nissāro sārāpagato, yathā eraṇḍo asāro nissāro sārāpagato, yathā udumbaro asāro nissāro sārāpagato, yathā setakaccho asāro nissāro sārāpagato, yathā pāribhaddako asāro nissāro sārāpagato, yathā pheṇapiṇḍo asāro nissāro sārāpagato, yathā udakapubbuḷaṃ [bubbulakaṃ (sī.), pubbuḷakaṃ (syā.)] asāraṃ nissāraṃ sārāpagataṃ , yathā marīci asārā nissārā sārāpagatā, yathā kadalikkhandho asāro nissāro sārāpagato, yathā māyā asārā nissārā sārāpagatā; evameva nirayaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā.

Tiracchānayoniloko… pettivisayaloko… manussaloko… devaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Khandhaloko… dhātuloko… āyatanaloko… ayaṃ loko… paro loko… brahmaloko… devaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vāti – samantamasāro loko.

Disā sabbā sameritāti. Ye puratthimāya disāya saṅkhārā, tepi eritā sameritā calitā ghaṭṭitā aniccatāya jātiyā anugatā jarāya anusaṭā byādhinā abhibhūtā maraṇena abbhāhatā dukkhe patiṭṭhitā atāṇā aleṇā asaraṇā asaraṇībhūtā. Ye pacchimāya disāya saṅkhārā…pe… ye uttarāya disāya saṅkhārā… ye dakkhiṇāya disāya saṅkhārā… ye puratthimāya anudisāya saṅkhārā… ye pacchimāya anudisāya saṅkhārā… ye uttarāya anudisāya saṅkhārā… ye dakkhiṇāya anudisāya saṅkhārā… ye heṭṭhimāya disāya saṅkhārā… ye uparimāya disāya saṅkhārā… ye dasasu disāsu saṅkhārā, tepi eritā sameritā calitā ghaṭṭitā aniccatāya jātiyā anugatā jarāya anusaṭā byādhinā abhibhūtā maraṇena abbhāhatā dukkhe patiṭṭhitā atāṇā aleṇā asaraṇā asaraṇībhūtā. Bhāsitampi cetaṃ –

‘‘Kiñcāpi cetaṃ jalatī vimānaṃ, obhāsayaṃ uttariyaṃ disāya;

Rūpe raṇaṃ disvā sadā pavedhitaṃ, tasmā na rūpe ramatī sumedho.

‘‘Maccunābbhāhato loko, jarāya parivārito;

Taṇhāsallena otiṇṇo, icchādhūmāyito [icchādhumāyiko (syā.)] sadā.

‘‘Sabbo ādīpito loko, sabbo loko padhūpito;

Sabbo pajjalito loko, sabbo loko pakampito’’ti.

Disā sabbā sameritā.

Icchaṃ bhavanamattanoti. Attano bhavanaṃ tāṇaṃ leṇaṃ saraṇaṃ gatiṃ parāyanaṃ icchanto sādiyanto patthayanto pihayanto abhijappantoti – icchaṃ bhavanamattano. Nāddasāsiṃ anositanti. Ajjhositaṃyeva addasaṃ, anajjhositaṃ nāddasaṃ, sabbaṃ yobbaññaṃ jarāya ositaṃ, sabbaṃ ārogyaṃ byādhinā ositaṃ, sabbaṃ jīvitaṃ maraṇena ositaṃ, sabbaṃ lābhaṃ alābhena ositaṃ, sabbaṃ yasaṃ ayasena ositaṃ, sabbaṃ pasaṃsaṃ nindāya ositaṃ, sabbaṃ sukhaṃ dukkhena ositaṃ.

‘‘Lābho alābho yaso ayaso ca, nindā pasaṃsā ca sukhaṃ dukhañca;

Ete aniccā manujesu dhammā, asassatā vipariṇāmadhammā’’ti.

Nāddasāsiṃ anositaṃ.

Tenāha bhagavā –

‘‘Samantamasāro loko, disā sabbā sameritā;

Icchaṃ bhavanamattano, nāddasāsiṃ anosita’’nti.

173.

Osānetveva byāruddhe, disvā me aratī ahu;

Athettha sallamaddakkhiṃ, duddasaṃ hadayassitaṃ.

Osāne tveva byāruddheti. Osāne tvevāti sabbaṃ yobbaññaṃ jarā osāpeti, sabbaṃ ārogyaṃ byādhi osāpeti, sabbaṃ jīvitaṃ maraṇaṃ osāpeti, sabbaṃ lābhaṃ alābho osāpeti, sabbaṃ yasaṃ ayaso osāpeti, sabbaṃ pasaṃsaṃ nindā osāpeti, sabbaṃ sukhaṃ dukkhaṃ osāpetīti – osāne tveva. Byāruddheti yobbaññakāmā sattā jarāya paṭiviruddhā, ārogyakāmā sattā byādhinā paṭiviruddhā, jīvitukāmā sattā maraṇena paṭiviruddhā, lābhakāmā sattā alābhena paṭiviruddhā, yasakāmā sattā ayasena paṭiviruddhā, pasaṃsakāmā sattā nindāya paṭiviruddhā, sukhakāmā sattā dukkhena paṭiviruddhā āhatā paccāhatā āghātitā paccāghātitāti – osāne tveva byāruddhe.

Disvāme aratī ahūti. Disvāti disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti – disvā. Me aratīti yā arati yā anabhirati yā anabhiramanā yā ukkaṇṭhitā yā paritasitā ahūti – disvā me aratī ahu.

Athettha sallamaddakkhinti. Athāti padasandhi…pe… padānupubbatāpetaṃ – athāti. Etthāti sattesu. Sallanti satta sallāni – rāgasallaṃ, dosasallaṃ, mohasallaṃ, mānasallaṃ, diṭṭhisallaṃ, sokasallaṃ, kathaṃkathāsallaṃ. Addakkhinti addasaṃ adakkhiṃ apassiṃ paṭivijjhinti – athettha sallamaddakkhiṃ.

Duddasaṃ hadayassitanti. Duddasanti duddasaṃ duddakkhaṃ duppassaṃ dubbujjhaṃ duranubujjhaṃ duppaṭivijjhanti – duddasaṃ. Hadayassitanti hadayaṃ vuccati cittaṃ. Yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu. Hadayassitanti hadayanissitaṃ cittasitaṃ cittanissitaṃ cittena sahagataṃ sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ ekuppādaṃ ekanirodhaṃ ekavatthukaṃ ekārammaṇanti – duddasaṃ hadayassitaṃ.

Tenāha bhagavā –

‘‘Osāne tveva byāruddhe, disvā me aratī ahu;

Athettha sallamaddakkhiṃ, duddasaṃ hadayassita’’nti.

174.

Yena sallena otiṇṇo, disā sabbā vidhāvati;

Tameva sallamabbuyha, na dhāvati na sīdati.

Yenasallena otiṇṇo, disā sabbā vidhāvatīti. Sallanti. Satta sallāni – rāgasallaṃ, dosasallaṃ, mohasallaṃ, mānasallaṃ, diṭṭhisallaṃ, sokasallaṃ, kathaṃkathāsallaṃ. Katamaṃ rāgasallaṃ? Yo rāgo sārāgo anunayo anurodho nandirāgo cittassa sārāgo…pe… abhijjhā lobho akusalamūlaṃ – idaṃ rāgasallaṃ.

Katamaṃ dosasallaṃ? ‘‘Anatthaṃ me acarī’’ti āghāto jāyati ‘‘anatthaṃ me caratī’’ti āghāto jāyati, ‘‘anatthaṃ me carissatī’’ti āghāto jāyati…pe… caṇḍikkaṃ asuropo anattamanatā cittassa – idaṃ dosasallaṃ.

Katamaṃ mohasallaṃ? Dukkhe aññāṇaṃ…pe… dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ , idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ. Yaṃ evarūpaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhaṇā apariyogāhaṇā [asaṅgāhatā apariyogāhatā (syā.), asaṅgāhanā apariyogāhanā (ka.)] asamapekkhanā apaccavekkhanā apaccakkhakammaṃ dummejjhaṃ bālyaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ – idaṃ mohasallaṃ.

Katamaṃ mānasallaṃ? ‘‘Seyyohamasmī’’ti māno, ‘‘sadisohamasmī’’ti māno, ‘‘hīnohamasmī’’ti māno. Yo evarūpo māno maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa – idaṃ mānasallaṃ.

Katamaṃ diṭṭhisallaṃ? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi. Yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo [kumaggo (ka.) mahāni. 38] micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho viparītaggāho vipallāsaggāho micchāgāho ayāthāvakasmiṃ ‘‘yāthāvaka’’nti gāho yāvatā dvāsaṭṭhi diṭṭhigatāni – idaṃ diṭṭhisallaṃ.

Katamaṃ sokasallaṃ? Ñātibyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko antoḍāho antopariḍāho cetaso parijjhāyanā domanassaṃ – idaṃ sokasallaṃ.

Katamaṃ kathaṃkathāsallaṃ? Dukkhe kaṅkhā, dukkhasamudaye kaṅkhā, dukkhanirodhe kaṅkhā, dukkhanirodhagāminiyā paṭipadāya kaṅkhā, pubbante kaṅkhā, aparante kaṅkhā, pubbantāparante kaṅkhā, idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhā. Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhaṇā chambhitattaṃ cittassa manovilekho – idaṃ kathaṃkathāsallaṃ.

Yenasallena otiṇṇo, disā sabbā vidhāvatīti. Rāgasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati, pāṇampi hanati, adinnampi ādiyati, sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati; evampi rāgasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati. Atha vā rāgasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato bhoge pariyesanto nāvāya mahāsamuddaṃ pakkhandati. Sītassa purakkhato uṇhassa purakkhato ḍaṃsamakasavātātapasarīsapasamphassehi pīḷiyamāno [rissamāno (sī. syā.)] khuppipāsāya miyyamāno tigumbaṃ gacchati, takkolaṃ gacchati, takkasīlaṃ gacchati, kāḷamukhaṃ gacchati, purapūraṃ gacchati, vesuṅgaṃ gacchati, verāpathaṃ gacchati, javaṃ gacchati, tāmaliṃ gacchati, vaṅkaṃ gacchati, eḷabandhanaṃ gacchati, suvaṇṇakūṭaṃ gacchati, suvaṇṇabhūmiṃ gacchati, tambapaṇṇiṃ gacchati, suppādakaṃ [suppārakaṃ (sī. ka.), suppāraṃ (syā.)] gacchati, bhārukacchaṃ gacchati, suraṭṭhaṃ gacchati, bhaṅgalokaṃ [aṅgalokaṃ (sī.), aṅgaṇekaṃ (syā.)] gacchati, bhaṅgaṇaṃ [gaṅgaṇaṃ (sī. syā.)] gacchati, paramabhaṅgaṇaṃ gacchati, yonaṃ gacchati, paramayonaṃ gacchati, vinakaṃ gacchati, mūlapadaṃ gacchati, marukantāraṃ gacchati, jaṇṇupathaṃ gacchati, ajapathaṃ gacchati , meṇḍapathaṃ gacchati, saṅkupathaṃ gacchati, chattapathaṃ gacchati, vaṃsapathaṃ gacchati, sakuṇapathaṃ gacchati, mūsikapathaṃ gacchati, daripathaṃ gacchati, vettācāraṃ gacchati; pariyesanto na labhati, alābhamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedeti, pariyesanto labhati, laddhā ārakkhamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedeti ‘‘kinti me bhoge neva rājāno hareyyuṃ na corā hareyyuṃ na aggi daheyya na udakaṃ vaheyya na appiyā dāyādā hareyyu’’nti. Tassa evaṃ ārakkhato gopayato te bhogā vippalujjanti , so vippayogamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Evampi rāgasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati.

Dosasallena…pe… mohasallena… mānasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati, pāṇampi hanati, adinnampi ādiyati, sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati. Evaṃ mānasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati.

Diṭṭhisallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato acelako hoti muttācāro hatthāpalekhano [hatthāvalekhano (syā.)], na ehibhadantiko , na tiṭṭhabhadantiko; nābhihaṭaṃ, na uddissakataṃ, na nimantanaṃ sādiyati, so na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā [khaḷopimukhā (sī.)] paṭiggaṇhāti, na eḷakamantaraṃ, na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī. Na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko…pe… sattāgāriko vā hoti sattālopiko. Ekissāpi bhattiyā yāpeti, dvīhipi bhattīhi yāpeti…pe… sattahipi bhattīhi yāpeti. Ekāhikampi āhāraṃ āhāreti, dvīhikampi āhāraṃ āhāreti…pe… sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ aḍḍhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. Evampi diṭṭhisallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati.

Atha vā diṭṭhisallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato so sākabhakkho vā hoti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti, tilabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojano. So sāṇānipi dhāreti, masāṇānipi dhāreti, chavadussānipi dhāreti, paṃsukūlānipi dhāreti, tirīṭānipi dhāreti, ajinānipi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakambalampi dhāreti, ulūkapakkhampi dhāreti, kesamassulocakopi hoti, kesamassulocanānuyogamanuyutto viharati. Ubbhaṭṭhakopi hoti āsanapaṭikkhitto, ukkuṭikopi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko hoti, kaṇṭakāpassaye seyyaṃ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekāpassayiko hoti rajojalladharo, abbhokāsikopi hoti yathāsanthatiko, vekaṭikopi hoti vikaṭabhojanānuyogamanuyutto, apānakopi hoti apānakattamanuyutto, sāyatatiyakampi udakorohanānuyogamanuyutto viharati. Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. Evampi diṭṭhisallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati.

Sokasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Vuttañhetaṃ bhagavatā –

‘‘Bhūtapubbaṃ, brāhmaṇa, imissāyeva sāvatthiyā aññatarissā itthiyā mātā kālamakāsi. Sā tassā kālaṃ kiriyāya ummattikā khittacittā rathiyāya rathiyaṃ, siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha – ‘api me mātaraṃ addassatha, api me mātaraṃ addassathā’ti .

‘‘Bhūtapubbaṃ, brāhmaṇa, imissāyeva sāvatthiyā aññatarissā itthiyā pitā kālamakāsi… bhātā kālamakāsi… bhaginī kālamakāsi… putto kālamakāsi… dhītā kālamakāsi… sāmiko kālamakāsi. Sā tassa kālaṃ kiriyāya ummattikā khittacittā rathiyāya rathiyaṃ, siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha – ‘api me sāmikaṃ addassatha, api me sāmikaṃ addassathā’ti.

‘‘Bhūtapubbaṃ, brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa mātā kālamakāsi. So tassā kālaṃ kiriyāya ummattako khittacitto rathiyāya rathiyaṃ, siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha – ‘api me mātaraṃ addassatha, api me mātaraṃ addassathā’ti.

‘‘Bhūtapubbaṃ , brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa pitā kālamakāsi… bhātā kālamakāsi… bhaginī kālamakāsi… putto kālamakāsi… dhītā kālamakāsi… pajāpati kālamakāsi. So tassā kālaṃ kiriyāya ummattako khittacitto rathiyāya rathiyaṃ, siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha – ‘api me pajāpatiṃ addassatha, api me pajāpatiṃ addassathā’ti.

‘‘Bhūtapubbaṃ, brāhmaṇa, imissāyeva sāvatthiyā aññatarā itthī ñātikulaṃ agamāsi. Tassā te ñātakā sāmikaṃ acchinditvā aññassa dātukāmā, sā ca naṃ na icchati. Atha kho sā itthī sāmikaṃ etadavoca – ‘ime, ayyaputta, ñātakā tava acchinditvā aññassa dātukāmā, ubho mayaṃ marissāmā’ti. Atha kho so puriso taṃ itthiṃ dvidhā chetvā attānaṃ opāteti – ‘ubho pecca bhavissāmā’’’ti. Evaṃ sokasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati.

Kathaṃkathāsallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato saṃsayapakkhando hoti vimatipakkhando dveḷhakajāto – ‘‘ahosiṃ nu kho ahaṃ atītamaddhānaṃ, nanu kho ahosiṃ atītamaddhānaṃ, kiṃ nu kho ahosiṃ atītamaddhānaṃ, kathaṃ nu kho ahosiṃ atītamaddhānaṃ , kiṃ hutvā kiṃ ahosiṃ nu kho atītamaddhānaṃ, bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ, nanu kho bhavissāmi anāgatamaddhānaṃ, kiṃ nu kho bhavissāmi anāgatamaddhānaṃ, kathaṃ nu kho bhavissāmi anāgatamaddhānaṃ, kiṃ hutvā kiṃ bhavissāmi nu kho anāgatamaddhānaṃ, etarahi vā paccuppannaṃ addhānaṃ ajjhattaṃ kathaṃkathī hoti, ahaṃ nu khosmi, no nu khosmi, kiṃ nu khosmi kathaṃ nu khosmi, ayaṃ nu kho satto kuto āgato, so kuhiṃ gāmī bhavissatī’’ti. Evaṃ kathaṃkathāsallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati.

Te salle abhisaṅkharoti; te salle abhisaṅkharonto sallābhisaṅkhāravasena puratthimaṃ disaṃ dhāvati, pacchimaṃ disaṃ dhāvati, uttaraṃ disaṃ dhāvati, dakkhiṇaṃ disaṃ dhāvati. Te sallābhisaṅkhārā appahīnā; sallābhisaṅkhārānaṃ appahīnattā gatiyā dhāvati, niraye dhāvati , tiracchānayoniyā dhāvati, pettivisaye dhāvati, manussaloke dhāvati, devaloke dhāvati, gatiyā gatiṃ, upapattiyā upapattiṃ, paṭisandhiyā paṭisandhiṃ, bhavena bhavaṃ, saṃsārena saṃsāraṃ, vaṭṭena vaṭṭaṃ dhāvati vidhāvati sandhāvati saṃsaratīti – yena sallena otiṇṇo disā sabbā vidhāvati.

Tameva sallamabbuyha, na dhāvati na sīdatīti. Tameva rāgasallaṃ dosasallaṃ mohasallaṃ mānasallaṃ diṭṭhisallaṃ sokasallaṃ kathaṃkathāsallaṃ abbuyha abbuhitvā uddharitvā samuddharitvā uppāṭayitvā samuppāṭayitvā [uppādayitvā samuppādayitvā (syā. ka.)] pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvā neva puratthimaṃ disaṃ dhāvati na pacchimaṃ disaṃ dhāvati na uttaraṃ disaṃ dhāvati na dakkhiṇaṃ disaṃ dhāvati. Te sallābhisaṅkhārā pahīnā; sallābhisaṅkhārānaṃ pahīnattā gatiyā na dhāvati, niraye na dhāvati, tiracchānayoniyā na dhāvati, pettivisaye na dhāvati, manussaloke na dhāvati, devaloke na dhāvati, na gatiyā gatiṃ, na upapattiyā upapattiṃ, na paṭisandhiyā paṭisandhiṃ, na bhavena bhavaṃ, na saṃsārena saṃsāraṃ, na vaṭṭena vaṭṭaṃ dhāvati vidhāvati sandhāvati saṃsaratīti – tameva sallamabbuyha na dhāvati. Na sīdatīti kāmoghe na sīdati, bhavoghe na sīdati, diṭṭhoghe na sīdati, avijjoghe na sīdati, na saṃsīdati na osīdati na avasīdati na gacchati na avagacchatīti – tameva sallamabbuyha, na dhāvati na sīdati.

Tenāha bhagavā –

‘‘Yena sallena otiṇṇo, disā sabbā vidhāvati;

Tameva sallamabbuyha, na dhāvati na sīdatī’’ti.

175.

Tatthasikkhānugīyanti, yāni loke gadhitāni;

Na tesu pasuto siyā, nibbijjha sabbaso kāme;

Sikkhe nibbānamattano.

Tattha sikkhānugīyanti, yāni loke gadhitānīti. Sikkhāti hatthisikkhā assasikkhā rathasikkhā dhanusikkhā sālākiyaṃ sallakattiyaṃ kāyatikicchaṃ bhūtiyaṃ komārabhaccaṃ [komāratikicchaṃ (syā.), komārasaccaṃ (ka.)]Anugīyantīti gīyanti niggīyanti kathīyanti bhaṇīyanti dīpīyanti voharīyanti. Atha vā gīyanti gaṇhīyanti uggaṇhīyanti dhārīyanti upadhārīyanti upalakkhīyanti gadhitapaṭilābhāya. Gadhitā vuccanti pañca kāmaguṇā – cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā, sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā. Kiṃkāraṇā gadhitā vuccanti pañca kāmaguṇā? Yebhuyyena devamanussā pañca kāmaguṇe icchanti sādiyanti patthayanti pihayanti abhijappanti taṃkāraṇā gadhitā vuccanti pañca kāmaguṇā. Loketi manussaloketi – tattha sikkhānugīyanti, yāni loke gadhitāni.

Na tesu pasuto siyāti. Tāsu vā sikkhāsu tesu vā pañcasu kāmaguṇesu na pasuto siyā, na tanninno assa, na tappoṇo, na tappabbhāro, na tadadhimutto, na tadadhipateyyoti – na tesu pasuto siyā.

Nibbijjhasabbaso kāmeti. Nibbijjhāti paṭivijjhitvā. ‘‘Sabbe saṅkhārā aniccā’’ti paṭivijjhitvā, ‘‘sabbe saṅkhārā dukkhā’’ti paṭivijjhitvā…pe… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti paṭivijjhitvā. Sabbasoti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ – sabbasoti. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmāti – nibbijjha sabbaso kāme.

Sikkhe nibbānamattanoti. Sikkhāti tisso sikkhā – adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā…pe… ayaṃ adhipaññāsikkhā. Nibbānamattanoti attano rāgassa nibbāpanāya dosassa nibbāpanāya mohassa nibbāpanāya…pe… sabbākusalābhisaṅkhārānaṃ samāya upasamāya vūpasamāya nibbāpanāya paṭinissaggāya paṭipassaddhiyā adhisīlampi sikkheyya adhicittampi sikkheyya adhipaññampi sikkheyya, imā tisso sikkhāyo āvajjanto sikkheyya jānanto sikkheyya…pe… sacchikātabbaṃ sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyyāti – sikkhe nibbānamattano.

Tenāha bhagavā –

‘‘Tattha sikkhānugīyanti, yāni loke gadhitāni;

Na tesu pasuto siyā, nibbijjha sabbaso kāme;

Sikkhe nibbānamattano’’ti.

176.

Saccosiyā appagabbho, amāyo rittapesuṇo;

Akkodhano lobhapāpaṃ, vevicchaṃ vitare muni.

Sacco siyā appagabbhoti. Sacco siyāti saccavācāya samannāgato siyā, sammādiṭṭhiyā samannāgato siyā, ariyena aṭṭhaṅgikena maggena samannāgato siyāti – sacco siyā. Appagabbhoti tīṇi pāgabbhiyāni – kāyikaṃ pāgabbhiyaṃ, vācasikaṃ pāgabbhiyaṃ, cetasikaṃ pāgabbhiyaṃ…pe… idaṃ cetasikaṃ pāgabbhiyaṃ. Yassimāni tīṇi pāgabbhiyāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni, so vuccati appagabbhoti – sacco siyā appagabbho.

Amāyo rittapesuṇoti. Māyā vuccati vañcanikā cariyā. Idhekacco kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā tassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati, mā maṃ jaññāti icchati, mā maṃ jaññāti saṅkappeti, mā maṃ jaññāti vācaṃ bhāsati, mā maṃ jaññāti kāyena parakkamati. Yā evarūpā māyā māyāvitā accasarā vañcanā nikati nikiraṇā pariharaṇā gūhanā parigūhanā chādanā paricchādanā anuttānīkammaṃ anāvikammaṃ vocchādanā pāpakiriyā – ayaṃ vuccati māyā. Yassesā māyā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati amāyo. Rittapesuṇoti pesuññanti idhekacco pisuṇavāco hoti…pe… evaṃ bhedādhippāyena pesuññaṃ upasaṃharati. Yassetaṃ pesuññaṃ pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhaṃ, so vuccati rittapesuṇo vivittapesuṇo pavivittapesuṇoti – amāyo rittapesuṇo.

Akkodhano lobhapāpaṃ, vevicchaṃ vitare munīti. Akkodhanoti hi kho vuttaṃ, api ca kodho tāva vattabbo. Dasahākārehi kodho jāyati. ‘‘Anatthaṃ me acarī’’ti kodho jāyati…pe… yasseso kodho pahīno samucchinno vūpasanto paṭipassaddho abhabbuppattiko ñāṇagginā daḍḍho, so vuccati akkodhano. Kodhassa pahīnattā akkodhano, kodhavatthussa pariññātattā akkodhano, kodhahetussa upacchinnattā akkodhano. Lobhoti yo lobho lubbhanā lubbhitattaṃ…pe… abhijjhā lobho akusalamūlaṃ. Vevicchaṃ vuccati pañca macchariyāni – āvāsamacchariyaṃ…pe… gāho vuccati macchariyaṃ. Munīti. Monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so muni. Akkodhano lobhapāpaṃ, vevicchaṃ vitare munīti. Muni lobhapāpañca vevicchañca atari uttari patari samatikkami vītivattayīti [vītivattīti (ka.)] – akkodhano lobhapāpaṃ, vevicchaṃ vitare muni.

Tenāha bhagavā –

‘‘Sacco siyā appagabbho, amāyo rittapesuṇo;

Akkodhano lobhapāpaṃ, vevicchaṃ vitare munī’’ti.

177.

Niddaṃtandiṃ sahe thīnaṃ, pamādena na saṃvase;

Atimāne na tiṭṭheyya, nibbānamanaso naro.

Niddaṃ tandiṃ sahe thīnanti. Niddāti yā kāyassa akalyatā akammaññatā onāho pariyonāho antosamorodho middhaṃ suppaṃ pacalāyikā suppaṃ suppanā suppitattaṃ. Tandinti yā tandī [tandi (sī. syā. ka.)] tandiyanā tandiyitattaṃ tandimanakatā ālasyaṃ ālasyāyatā ālasyāyitattaṃ. Thīnanti yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ, thinaṃ thiyanā thiyitattaṃ cittassa. Niddaṃ tandiṃ sahe thīnanti. Niddañca tandiñca thinañca sahe saheyya parisaheyya abhibhaveyya ajjhotthareyya pariyādiyeyya maddeyyāti – niddaṃ tandiṃ sahe thīnaṃ.

Pamādena na saṃvaseti. Pamādo vattabbo kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu. Cittassa vosaggo vosaggānuppādanaṃ [vossaggo vossaggānuppādanaṃ (bahūsu)] vā kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittacchandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo. Yo evarūpo pamādo pamajjanā pamajjitattaṃ – ayaṃ vuccati pamādo. Pamādena na saṃvaseti pamādena na vaseyya na saṃvaseyya na āvaseyya na parivaseyya, pamādaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, pamādā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti – pamādena na saṃvase.

Atimānena tiṭṭheyyāti. Atimānoti idhekacco paraṃ atimaññati jātiyā vā gottena vā…pe… aññataraññatarena vā vatthunā. Yo evarūpo māno maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa – ayaṃ vuccati atimāno. Atimāne na tiṭṭheyyāti. Atimāne na tiṭṭheyya na saṃtiṭṭheyya, atimānaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, atimānā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti – atimāne na tiṭṭheyya.

Nibbānamanaso naroti. Idhekacco dānaṃ dento sīlaṃ samādiyanto uposathakammaṃ karonto pānīyaṃ paribhojanīyaṃ upaṭṭhapento pariveṇaṃ sammajjanto cetiyaṃ vandanto cetiye gandhamālaṃ āropento cetiyaṃ padakkhiṇaṃ karonto yaṃ kiñci tedhātukaṃ kusalābhisaṅkhāraṃ abhisaṅkharonto na gatihetu na upapattihetu na paṭisandhihetu na bhavahetu na saṃsārahetu na vaṭṭahetu, sabbaṃ taṃ visaṃyogādhippāyo nibbānaninno nibbānapoṇo nibbānapabbhāro abhisaṅkharotīti. Evampi nibbānamanaso naro. Atha vā sabbasaṅkhāradhātuyā cittaṃ paṭivāpetvā [paṭivāsetvā (ka.)] amatāya dhātuyā cittaṃ upasaṃharati – ‘‘etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna’’nti. Evampi nibbānamanaso naro.

‘‘Na paṇḍitā upadhisukhassa hetu, dadanti dānāni punabbhavāya;

Kāmañca te upadhiparikkhayāya, dadanti dānaṃ apunabbhavāya.

‘‘Na paṇḍitā upadhisukhassa hetu, bhāventi jhānāni punabbhavāya;

Kāmañca te upadhiparikkhayāya, bhāventi jhānaṃ apunabbhavāya.

‘‘Te nibbuttiṃ āsisamānasā [āsiṃsamānā (sī.), abhimānā (syā.)] dadanti, tanninnacittā [tanninnā tañcittā (ka.)] tadadhimuttā;

Najjo yathā sāgaramajjhupetā [sāgaramajjhagatā (syā.)], bhavanti nibbānaparāyanā te’’ti.

Nibbānamanaso naro. Tenāha bhagavā –

‘‘Niddaṃ tandi sahe thīnaṃ, pamādena na saṃvase;

Atimāne na tiṭṭheyya, nibbānamanaso naro’’ti.

178.

Mosavajje na niyyetha,[nīyetha (ka.)]rūpe snehaṃ na kubbaye;

Mānañca parijāneyya, sāhasā virato care.

Mosavajjena niyyethāti. Mosavajjaṃ vuccati musāvādo. Idhekacco sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho – ‘‘ehambho purisa, yaṃ jānāsi taṃ vadehī’’ti, so ajānaṃ vā āha – ‘‘jānāmī’’ti, jānaṃ vā āha – ‘‘na jānāmī’’ti, apassaṃ vā āha – ‘‘passāmī’’ti, passaṃ vā āha – ‘‘na passāmī’’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti – idaṃ vuccati mosavajjaṃ. Api ca tīhākārehi…pe… catūhākārehi… pañcahākārehi… chahākārehi… sattahākārehi… aṭṭhahākārehi…pe… imehi aṭṭhahākārehi musāvādo hoti. Mosavajje na niyyethāti. Mosavajje na yāyeyya na niyyāyeyya na vaheyya na saṃhareyya, mosavajjaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, mosavajjā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti – mosavajje na niyyetha.

Rūpesnehaṃ na kubbayeti. Rūpanti cattāro ca mahābhūtā , catunnañca mahābhūtānaṃ upādāya rūpaṃ. Rūpe snehaṃ na kubbayeti. Rūpe snehaṃ na kareyya chandaṃ na kareyya pemaṃ na kareyya rāgaṃ na kareyya na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyyāti – rūpe snehaṃ na kubbaye.

Mānañcaparijāneyyāti. Mānoti ekavidhena māno – yā cittassa unnati. Duvidhena māno – attukkaṃsanamāno, paravambhanamāno. Tividhena māno – ‘‘seyyohamasmī’’ti māno, ‘‘sadisohamasmī’’ti māno, ‘‘hīnohamasmī’’ti māno. Catuvidhena māno – lābhena mānaṃ janeti, yasena mānaṃ janeti, pasaṃsāya mānaṃ janeti, sukhena mānaṃ janeti. Pañcavidhena māno – ‘‘lābhimhi manāpikānaṃ rūpāna’’nti mānaṃ janeti, ‘‘lābhimhi manāpikānaṃ saddānaṃ…pe… gandhānaṃ… rasānaṃ… phoṭṭhabbāna’’nti mānaṃ janeti. Chabbidhena māno – cakkhusampadāya mānaṃ janeti, sotasampadāya…pe… ghānasampadāya… jivhāsampadāya… kāyasampadāya… manosampadāya mānaṃ janeti. Sattavidhena māno – atimāno, mānātimāno, omāno, sadisamāno, adhimāno, asmimāno, micchāmāno. Aṭṭhavidhena māno – lābhena mānaṃ janeti, alābhena omānaṃ janeti, yasena mānaṃ janeti, ayasena omānaṃ janeti, pasaṃsāya mānaṃ janeti, nindāya omānaṃ janeti, sukhena mānaṃ janeti, dukkhena omānaṃ janeti. Navavidhena māno – seyyassa ‘‘seyyohamasmī’’ti māno, seyyassa ‘‘sadisohamasmī’’ti māno, seyyassa ‘‘hīnohamasmī’’ti māno, sadisassa ‘‘seyyohamasmī’’ti māno, sadisassa ‘‘sadisohamasmī’’ti māno, sadisassa ‘‘hīnohamasmī’’ti māno, hīnassa ‘‘seyyohamasmī’’ti māno, hīnassa ‘‘sadisohamasmī’’ti māno, hīnassa ‘‘hīnohamasmī’’ti māno. Dasavidhena māno – idhekacco mānaṃ janeti jātiyā vā gottena vā…pe… aññataraññatarena vā vatthunā. Yo evarūpo māno maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa – ayaṃ vuccati māno.

Mānañca parijāneyyāti. Mānaṃ tīhi pariññāhi parijāneyya – ñātapariññāya, tīraṇapariññāya, pahānapariññāya. Katamā ñātapariññā? Mānaṃ jānāti ayaṃ ekavidhena māno – yā cittassa unnati. Ayaṃ duvidhena māno – attukkaṃsanamāno paravambhanamāno…pe… ayaṃ dasavidhena māno – idhekacco mānaṃ janeti jātiyā vā gottena vā…pe… aññataraññatarena vā vatthunāti jānāti passati – ayaṃ ñātapariññā.

Katamā tīraṇapariññā? Etaṃ ñātaṃ katvā mānaṃ tīreti aniccato dukkhato…pe… nissaraṇato tīreti – ayaṃ tīraṇapariññā.

Katamā pahānapariññā? Evaṃ tīrayitvā mānaṃ pajahati vinodeti byantiṃ karoti anabhāvaṃ gameti – ayaṃ pahānapariññā. Mānañca parijāneyyāti mānaṃ imāhi tīhi pariññāhi parijāneyyāti – mānañca parijāneyya.

Sāhasā virato careti. Katamā sāhasā cariyā? Rattassa rāgacariyā sāhasā cariyā, duṭṭhassa dosacariyā sāhasā cariyā, mūḷhassa mohacariyā sāhasā cariyā, vinibaddhassa mānacariyā sāhasā cariyā, parāmaṭṭhassa diṭṭhicariyā sāhasā cariyā, vikkhepagatassa uddhaccacariyā sāhasā cariyā, aniṭṭhaṅgatassa vicikicchācariyā sāhasā cariyā, thāmagatassa anusayacariyā sāhasā cariyā – ayaṃ sāhasā cariyā. Sāhasā viratocareti sāhasā cariyāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyya careyya vicareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyāti – sāhasā virato care.

Tenāha bhagavā –

‘‘Mosavajje na niyyetha, rūpe snehaṃ na kubbaye;

Mānañca parijāneyya, sāhasā virato care’’ti.

179.

Purāṇaṃ nābhinandeyya, nave khantiṃ na kubbaye[khantimakubbaye (bahūsu)];

Hīyamāne na soceyya, ākāsaṃ[ākassaṃ (syā.)]na sito siyā.

Purāṇaṃnābhinandeyyāti. Purāṇaṃ vuccati atītā rūpavedanāsaññāsaṅkhāraviññāṇā. Atīte saṅkhāre taṇhāvasena diṭṭhivasena nābhinandeyya nābhivadeyya na ajjhoseyya, abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyyāti – purāṇaṃ nābhinandeyya.

Nave khantiṃ na kubbayeti. Navā vuccati paccuppannā rūpavedanāsaññāsaṅkhāraviññāṇā. Paccuppanne saṅkhāre taṇhāvasena diṭṭhivasena khantiṃ na kareyya chandaṃ na kareyya pemaṃ na kareyya rāgaṃ na kareyya na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyyāti – nave khantiṃ na kubbaye.

Hīyamānena soceyyāti. Hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne na soceyya na kilameyya na parāmaseyya na parideveyya na urattāḷiṃ kandeyya na sammohaṃ āpajjeyya. Cakkhusmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne, sotasmiṃ…pe… ghānasmiṃ… jivhāya… kāyasmiṃ… rūpasmiṃ… saddasmiṃ… gandhasmiṃ… rasasmiṃ… phoṭṭhabbasmiṃ… kulasmiṃ… gaṇasmiṃ… āvāsasmiṃ… lābhasmiṃ… yasasmiṃ… pasaṃsāya… sukhasmiṃ… cīvarasmiṃ… piṇḍapātasmiṃ… senāsanasmiṃ… gilānapaccayabhesajjaparikkhārasmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne na soceyya na kilameyya na parāmaseyya na parideveyya na urattāḷiṃ kandeyya na sammohaṃ āpajjeyyāti – hīyamāne na soceyya.

Ākāsaṃ na sito siyāti. Ākāsaṃ vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Kiṃkāraṇā ākāsaṃ vuccati taṇhā? Yāya taṇhāya rūpaṃ ākassati samākassati gaṇhāti parāmasati abhinivisati, vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ… gatiṃ… upapattiṃ… paṭisandhiṃ… bhavaṃ… saṃsāraṃ… vaṭṭaṃ ākassati samākassati gaṇhāti parāmasati abhinivisati; taṃkāraṇā ākāsaṃ vuccati taṇhā. Ākāsaṃ na sito siyāti. Taṇhānissito na siyā. Taṇhaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, taṇhāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti – ākāsaṃ na sito siyā.

Tenāha bhagavā –

‘‘Purāṇaṃ nābhinandeyya, nave khantiṃ na kubbaye;

Hīyamāne na soceyya, ākāsaṃ na sito siyā’’ti.

180.

Gedhaṃbrūmi mahoghoti, ājavaṃ[ācamaṃ (syā. ka.)]brūmi jappanaṃ;

Ārammaṇaṃ pakampanaṃ,[pakappanaṃ (syā. ka.)]kāmapaṅko duraccayo.

Gedhaṃ brūmi mahoghotīti. Gedho vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Mahogho vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Gedhaṃ brūmi mahoghotīti. Gedhaṃ ‘‘mahogho’’ti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti – gedhaṃ brūmi mahoghoti.

Ājavaṃbrūmi jappananti. Ājavā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Jappanāpi vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Ājavaṃ brūmi jappananti ājavaṃ ‘‘jappanā’’ti brūmi ācikkhāmi…pe… uttānīkaromi pakāsemīti – ājavaṃ brūmi jappanaṃ.

Ārammaṇaṃ pakampananti. Ārammaṇampi vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Pakampanāpi vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlanti – ārammaṇaṃ pakampanaṃ.

Kāmapaṅko duraccayoti. Kāmapaṅko kāmakaddamo kāmakileso kāmapalipo kāmapalibodho [kāmapalirodho (sī. ka.)] duraccayo durativatto duttaro duppataro dussamatikkamo dubbītivattoti – kāmapaṅko duraccayo.

Tenāha bhagavā –

‘‘Gedhaṃ brūmi mahoghoti, ājavaṃ brūmi jappanaṃ;

Ārammaṇaṃ pakampanaṃ, kāmapaṅko duraccayo’’ti.

181.

Saccā avokkamaṃ muni, thale tiṭṭhati brāhmaṇo;

Sabbaṃ so paṭinissajja, sa ve santoti vuccati.

Saccā avokkamaṃ munīti. Saccavācāya avokkamanto, sammādiṭṭhiyā avokkamanto, ariyā aṭṭhaṅgikā maggā avokkamanto. Munīti. Monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so munīti – saccā avokkamaṃ muni.

Thaletiṭṭhati brāhmaṇoti. Thalaṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo…pe… asito tādi pavuccate sa brahmā. Thale tiṭṭhati brāhmaṇoti. Thale tiṭṭhati dīpe tiṭṭhati tāṇe tiṭṭhati leṇe tiṭṭhati saraṇe tiṭṭhati abhaye tiṭṭhati accute tiṭṭhati amate tiṭṭhati nibbāne tiṭṭhatīti – thale tiṭṭhati brāhmaṇo.

Sabbaṃ so paṭinissajjāti. Sabbaṃ vuccati dvādasāyatanāni – cakkhu ceva rūpā ca …pe… mano ceva dhammā ca. Yato ajjhattikabāhiresu āyatanesu chandarāgo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo, ettāvatāpi sabbaṃ cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ. Yato taṇhā ca diṭṭhi ca māno ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, ettāvatāpi sabbaṃ cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ. Yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā , ettāvatāpi sabbaṃ cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhanti – sabbaṃ so paṭinissajja.

Sa ve santoti vuccatīti. So santo upasanto vūpasanto nibbuto paṭipassaddhoti vuccati kathīyati bhaṇīyati dīpīyati voharīyatīti – sa ve santoti vuccati.

Tenāha bhagavā –

‘‘Saccā avokkamaṃ muni, thale tiṭṭhati brāhmaṇo;

Sabbaṃ so paṭinissajja, sa ve santoti vuccatī’’ti.

182.

Save vidvā[viddhā (syā.)]sa vedagū, ñatvā dhammaṃ anissito;

Sammā so loke iriyāno, na pihetīdha kassaci.

Sa ve vidvā sa vedagūti. Vidvāti vidvā vijjāgato ñāṇī vibhāvī medhāvī. Vedagūti. Vedā vuccanti catūsu maggesu ñāṇaṃ…pe… sabbavedanāsu vītarāgo sabbavedamaticca vedagū soti – sa ve vidvā sa vedagū.

Ñatvādhammaṃ anissitoti. Ñatvāti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. ‘‘Sabbe saṅkhārā aniccā’’ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, ‘‘sabbe saṅkhārā dukkhā’’ti…pe… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Anissitoti dve nissayā – taṇhānissayo ca diṭṭhinissayo ca…pe… ayaṃ taṇhānissayo…pe… ayaṃ diṭṭhinissayo. Taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajjitvā cakkhuṃ anissito… sotaṃ anissito… ghānaṃ anissito…pe… diṭṭhasutamutaviññātabbe dhamme anissito anallīno anupagato anajjhosito anadhimutto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – ñatvā dhammaṃ anissito.

Sammā so loke iriyānoti. Yato ajjhattikabāhiresu āyatanesu chandarāgo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo, ettāvatāpi sammā so loke carati viharati iriyati vattati pāleti yapeti yāpeti…pe… yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, ettāvatāpi sammā so loke carati viharati iriyati vattati pāleti yapeti yāpetīti – sammā so loke iriyāno.

Na pihetīdha kassacīti. Pihā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Yassesā pihā taṇhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so kassaci na piheti khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vāti – na pihetīdha kassaci.

Tenāha bhagavā –

‘‘Sa ve vidvā sa vedagū, ñatvā dhammaṃ anissito;

Sammā so loke iriyāno, na pihetīdha kassacī’’ti.

183.

Yodha kāme accatari, saṅgaṃ loke duraccayaṃ;

Na so socati nājjheti, chinnasoto abandhano.

Yodhakāme accatari, saṅgaṃ loke duraccayanti. Yoti yo yādiso yathāyutto yathāvihito yathāpakāro yaṃ ṭhānappatto yaṃ dhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Saṅgāti satta saṅgā – rāgasaṅgo, dosasaṅgo, mohasaṅgo, mānasaṅgo, diṭṭhisaṅgo, kilesasaṅgo, duccaritasaṅgo. Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Saṅgaṃ loke duraccayanti. Yo kāme ca saṅge ca loke duraccaye durativatte duttare duppatare dussamatikkame dubbītivatte atari uttari patari samatikkami vītivattayīti – yodha kāme accatari, saṅgaṃ loke duraccayaṃ.

Naso socati nājjhetīti. Vipariṇataṃ vā vatthuṃ na socati, vipariṇatasmiṃ vā vatthusmiṃ na socati. ‘‘Cakkhu me vipariṇata’’nti na socati…pe… sotaṃ me… ghānaṃ me… jivhā me… kāyo me… rūpā me… saddā me… gandhā me… rasā me… phoṭṭhabbā me… kulaṃ me… gaṇo me… āvāso me… lābho me… yaso me… pasaṃsā me… sukhaṃ me… cīvaraṃ me… piṇḍapāto me… senāsanaṃ me… gilānapaccayabhesajjaparikkhārā me… mātā me… pitā me… bhātā me… bhaginī me… putto me… dhītā me… mittā me… amaccā me… ñātī me… ‘‘sālohitā me vipariṇatā’’ti na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatīti – na socati. Nājjhetīti najjheti na ajjheti na upanijjhāyati na nijjhāyati na pajjhāyati. Atha vā na jāyati na jiyyati na miyyati na cavati na upapajjatīti – nājjhetīti – na so socati nājjheti.

Chinnasoto abandhanoti. Sotaṃ vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Yassesā sotā taṇhā pahīnā samucchinnā…pe… ñāṇagginā daḍḍhā, so vuccati chinnasoto. Abandhanoti rāgabandhanaṃ dosabandhanaṃ mohabandhanaṃ mānabandhanaṃ diṭṭhibandhanaṃ kilesabandhanaṃ duccaritabandhanaṃ, yassete bandhanā pahīnā samucchinnā…pe… ñāṇagginā daḍḍhā, so vuccati abandhanoti – chinnasoto abandhano.

Tenāha bhagavā –

‘‘Yodha kāme accatari, saṅgaṃ loke duraccayaṃ;

Na so socati nājjheti, chinnasoto abandhano’’ti.

184.

Yaṃ pubbe taṃ visosehi, pacchā te māhu kiñcanaṃ;

Majjhe ce no gahessasi, upasanto carissasi.

Yaṃpubbe taṃ visosehīti. Atīte saṅkhāre ārabbha ye kilesā uppajjeyyuṃ te kilese sosehi visosehi sukkhāpehi visukkhāpehi abījaṃ karohi pajaha vinodehi byantiṃ karohi anabhāvaṃ gamehīti. Evampi yaṃ pubbe taṃ visosehi. Atha vā ye atītā kammābhisaṅkhārā avipakkavipākā te kammābhisaṅkhāre sosehi visosehi sukkhāpehi visukkhāpehi abījaṃ karohi pajaha vinodehi byantiṃ karohi anabhāvaṃ gamehīti. Evampi yaṃ pubbe taṃ visosehi.

Pacchā te māhu kiñcananti. Pacchā vuccati anāgataṃ. Anāgate saṅkhāre ārabbha yāni uppajjeyyuṃ rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ, imāni kiñcanāni [ime kiñcanā (ka.) passa dī. ni. 3.305] tuyhaṃ mā ahu mā akāsi mā janesi mā sañjanesi mā nibbattesi mā abhinibbattesi pajaha vinodehi byantiṃ karohi anabhāvaṃ gamehīti – pacchā te māhu kiñcanaṃ.

Majjhe ce no gahessasīti. Majjhaṃ vuccati paccuppannā rūpavedanāsaññāsaṅkhāraviññāṇā. Paccuppanne saṅkhāre taṇhāvasena diṭṭhivasena na gahessasi na uggahessasi na gaṇhissasi na parāmasissasi nābhinandissasi nābhicarissasi na ajjhosissasi, abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahissasi vinodessasi byantiṃ karissasi anabhāvaṃ gamessasīti – majjhe ce no gahessasi.

Upasanto carissasīti. Rāgassa santattā samitattā upasamitattā, dosassa santattā samitattā upasamitattā…pe… sabbākusalābhisaṅkhārānaṃ santattā samitattā upasamitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭipassaddhattā santo upasanto vūpasanto nibbuto paṭipassaddho carissasi viharissasi iriyissasi vattissasi pālissasi yapissasi yāpissasīti – upasanto carissasi.

Tenāha bhagavā –

‘‘Yaṃ pubbe taṃ visosehi, pacchā te māhu kiñcanaṃ;

Majjhe ce no gahessasi, upasanto carissasī’’ti.

185.

Sabbasonāmarūpasmiṃ, yassa natthi mamāyitaṃ;

Asatā ca na socati, sa ve loke na jīyati.

Sabbaso nāmarūpasmiṃ, yassa natthi mamāyitanti. Sabbasoti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ – sabbasoti. Nāmanti cattāro arūpino khandhā. Rūpanti cattāro ca mahābhūtā, catunnañca mahābhūtānaṃ upādāya rūpaṃ. Yassāti arahato khīṇāsavassa. Mamāyitanti dve mamattā – taṇhāmamattañca diṭṭhimamattañca…pe… idaṃ taṇhāmamattaṃ…pe… idaṃ diṭṭhimamattaṃ. Sabbaso nāmarūpasmiṃ, yassa natthi mamāyitanti sabbaso nāmarūpasmiṃ mamattā yassa natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – sabbaso nāmarūpasmiṃ, yassa natthi mamāyitaṃ.

Asatā ca na socatīti. Vipariṇataṃ vā vatthuṃ na socati, vipariṇatasmiṃ vā vatthusmiṃ na socati. ‘‘Cakkhu me vipariṇata’’nti na socati, sotaṃ me… ghānaṃ me… jivhā me… kāyo me… rūpā me… saddā me… gandhā me… rasā me… phoṭṭhabbā me… kulaṃ me… gaṇo me… āvāso me… lābho me…pe… ‘‘sālohitā me vipariṇatā’’ti na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatīti. Evampi asatā ca na socati.

Atha vā asatāya dukkhāya vedanāya phuṭṭho pareto samohito samannāgato na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatīti. Evampi asatā ca na socati. Atha vā cakkhurogena phuṭṭho pareto…pe… ḍaṃsamakasavātātapasarīsapasamphassena phuṭṭho pareto samohito samannāgato na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatīti. Evampi asatā ca na socati. Atha vā asante asaṃvijjamāne anupalabbhamāne ‘‘ahu vata me, taṃ vata me natthi , siyā vata me, taṃ vatāhaṃ na labhāmī’’ti na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatīti. Evampi asatā ca na socati.

Sa ve loke na jīyatīti. Yassa ‘‘mayhaṃ vā idaṃ paresaṃ vā ida’’nti kiñci rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ atthi, tassa jāni atthi.

Bhāsitampi hetaṃ –

‘‘Jīno [jiṇṇe (sī.), jinno (syā.)] rathassaṃ [rathasse (sī.) pañcakanipāte (ādimhi) maṇikuṇḍalajātakaṭṭhakathā oloketabbā] maṇikuṇḍale ca, putte ca dāre ca tatheva jīno;

Sabbesu bhogesu asevitesu, kasmā na santappasi sokakāle.

‘‘Pubbeva maccaṃ vijahanti bhogā, macco dhane pubbataraṃ jahāsi;

Asassatā [asassakā (sī.), assakā (syā.)] bhāvino kāmakāmī, tasmā na socāmahaṃ sokakāle.

‘‘Udeti āpūrati veti cando, andhaṃ tapetvāna [atthaṃ gamitvāna (bahūsu)] paleti sūriyo;

Viditā mayā sattuka lokadhammā, tasmā na socāmahaṃ sokakāle’’ti.

Yassa ‘‘mayhaṃ vā idaṃ paresaṃ vā ida’’nti kiñci rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi, tassa jāni natthi. Bhāsitampi hetaṃ – ‘‘‘nandasi, samaṇā’ti. ‘Kiṃ laddhā, āvuso’ti? ‘Tena hi, samaṇa, socasī’ti. ‘Kiṃ jīyittha, āvuso’ti? ‘Tena hi, samaṇa, neva nandasi na socasī’ti. ‘Evamāvuso’’’ti.

‘‘Cirassaṃ vata passāma, brāhmaṇaṃ parinibbutaṃ;

Anandiṃ anīghaṃ bhikkhuṃ, tiṇṇaṃ loke visattika’’nti.

Sa ve loke na jīyati. Tenāha bhagavā –

‘‘Sabbaso nāmarūpasmiṃ, yassa natthi mamāyitaṃ;

Asatā ca na socati, sa ve loke na jīyatī’’ti.

186.

Yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ;

Mamattaṃ so asaṃvindaṃ, natthi meti na socati.

Yassanatthi idaṃ meti, paresaṃ vāpi kiñcananti. Yassāti arahato khīṇāsavassa. Yassa ‘‘mayhaṃ vā idaṃ paresaṃ vā ida’’nti kiñci rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi na santi na saṃvijjati nupalabbhati, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti. Evampi yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ.

Vuttañhetaṃ bhagavatā – ‘‘nāyaṃ, bhikkhave, kāyo tumhākaṃ, napi aññesaṃ. Purāṇamidaṃ, bhikkhave, kammaṃ abhisaṅkhataṃ abhisañcetayitaṃ vedanīyaṃ daṭṭhabbaṃ. Tatra, bhikkhave, sutavā ariyasāvako paṭiccasamuppādaṃyeva sādhukaṃ yoniso manasikaroti – ‘iti imasmiṃ sati idaṃ hoti imassuppādā idaṃ uppajjati, imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhati, yadidaṃ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī’’’ti. Evampi yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ.

Vuttampi hetaṃ bhagavatā –

‘‘Suññato lokaṃ avekkhassu, mogharāja sadā sato;

Attānudiṭṭhiṃ ūhacca [uhacca (ka.) su. ni. 1125], evaṃ maccutaro siyā;

Evaṃ lokaṃ avekkhantaṃ, maccurājā na passatī’’ti.

Evampi yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ.

Vuttampi hetaṃ bhagavatā – ‘‘yaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Kiñca, bhikkhave, na tumhākaṃ? Rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Vedanā… saññā… saṅkhārā… viññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Taṃ kiṃ maññatha, bhikkhave, yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ, taṃ jano hareyya vā ḍaheyya [daheyya (sī. ka.) saṃ. ni. 3.33] vā yathāpaccayaṃ vā kareyya, api nu tumhākaṃ evamassa – ‘amhe jano harati vā ḍahati vā yathāpaccayaṃ vā karotī’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Taṃ kissa hetu’’? ‘‘Na hi no etaṃ, bhante, attā vā attaniyaṃ vā’’ti. ‘‘Evameva kho, bhikkhave, yaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Kiñca, bhikkhave, na tumhākaṃ? Rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Vedanā… saññā… saṅkhārā… viññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissatī’’ti. Evampi yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ. Bhāsitampi hetaṃ –

‘‘Suddhadhammasamuppādaṃ, suddhasaṅkhārasantatiṃ;

Passantassa yathābhūtaṃ, na bhayaṃ hoti gāmaṇi.

‘‘Tiṇakaṭṭhasamaṃ lokaṃ, yadā paññāya passati;

Nāññaṃ patthayate kiñci, aññatra appaṭisandhiyā’’ti [paṭisandhiyāti (sī.)].

Evampi yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ. Vajirā bhikkhunī māraṃ pāpimantaṃ etadavoca –

‘‘Kaṃ nu sattoti paccesi, māra diṭṭhigataṃ nu te;

Suddhasaṅkhārapuñjoyaṃ, nayidha sattupalabbhati.

‘‘Yathā hi [yathāpi (bahūsu) saṃ. ni. 1.171] aṅgasambhārā, hoti saddo ratho iti;

Evaṃ khandhesu santesu, hoti sattoti sammuti [sammati (syā.)].

‘‘Dukkhameva hi sambhoti, dukkhaṃ tiṭṭhati veti ca;

Nāññatra dukkhā sambhoti, nāññaṃ dukkhā nirujjhatī’’ti.

Evampi yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ. Vuttaṃñhetaṃ bhagavatā

‘‘Evameva kho, bhikkhave, bhikkhu rūpaṃ samannesati yāvatā rūpassa gati, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ samannesati yāvatā viññāṇassa gati. Tassa rūpaṃ samannesato yāvatā rūpassa gati, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ samannesato yāvatā viññāṇassa gati , yampissa taṃ hoti ‘aha’nti vā ‘mama’nti vā, ‘asmī’ti vā, tampi tassa na hotī’’ti. Evampi yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ.

Āyasmā, ānando, bhagavantaṃ etadavoca – ‘‘‘suñño loko, suñño loko’ti, bhante, vuccati. Kittāvatā nu kho, bhante, suñño lokoti vuccatī’’ti? ‘‘Yasmā kho, ānanda, suññaṃ attena vā attaniyena vā, tasmā suñño lokoti vuccati. Kiñcānanda, suññaṃ attena vā attaniyena vā? Cakkhu kho, ānanda, suññaṃ attena vā attaniyena vā. Rūpā suññā, cakkhuviññāṇaṃ suññaṃ, cakkhusamphasso suñño, yadidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi suññaṃ… sotaṃ suññaṃ… saddā suññā… ghānaṃ suññaṃ… gandhā suññā… jivhā suññā… rasā suññā… kāyo suñño… phoṭṭhabbā suññā… mano suñño… dhammā suññā… manoviññāṇaṃ suññaṃ… manosamphasso suñño, yadidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi suññaṃ attena vā attaniyena vā. Yasmā kho, ānanda, suññaṃ attena vā attaniyena vā, tasmā suñño lokoti vuccatī’’ti. Evampi yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ.

Mamattaṃ so asaṃvindanti. Mamattāti dve mamattā – taṇhāmamattañca diṭṭhimamattañca…pe… idaṃ taṇhāmamattaṃ…pe… idaṃ diṭṭhimamattaṃ. Taṇhāmamattaṃ pahāya diṭṭhimamattaṃ paṭinissajjitvā mamattaṃ avindanto asaṃvindanto anadhigacchanto appaṭilabhantoti – mamattaṃ so asaṃvindaṃ.

Natthi meti na socatīti. Vipariṇataṃ vā vatthuṃ na socati, vipariṇatasmiṃ vā vatthusmiṃ na socati. ‘‘Cakkhu me vipariṇata’’nti na socati, ‘‘sotaṃ me…pe… sālohitā me vipariṇatā’’ti na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatīti – natthi meti na socati.

Tenāha bhagavā –

‘‘Yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ;

Mamattaṃ so asaṃvindaṃ, natthi meti na socatī’’ti.

187.

Aniṭṭhurīananugiddho, anejo sabbadhī samo;

Tamānisaṃsaṃ pabrūmi, pucchito avikampinaṃ.

Aniṭṭhurī ananugiddho anejo sabbadhī samoti. Katamaṃ niṭṭhuriyaṃ? Idhekacco niṭṭhuriyo hoti, paralābhasakkāragarukāramānanavandanapūjanāsu issati usūyati [ussuyyati (syā.), ussūyati (ka.)] issaṃ bandhati. Yaṃ evarūpaṃ niṭṭhuriyaṃ niṭṭhuriyakammaṃ issā issāyanā issāyitattaṃ usūyā usūyanā usūyitattaṃ – idaṃ vuccati niṭṭhuriyaṃ. Yassetaṃ niṭṭhuriyaṃ pahīnaṃ samucchinnaṃ…pe… ñāṇagginā daḍḍhaṃ, so vuccati aniṭṭhurīti. Ananugiddhoti. Gedho vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Yasseso gedho pahīno samucchinno…pe… ñāṇagginā daḍḍho, so vuccati ananugiddho. So rūpe agiddho sadde…pe… diṭṭhasutamutaviññātabbesu dhammesu agiddho agadhito amucchito anajjhosanno, vītagedho vigatagedho cattagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho, vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo, nicchāto nibbuto sītibhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharatīti – aniṭṭhurī ananugiddho.

Anejo sabbadhī samoti. Ejā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Yassesā ejā taṇhā pahīnā samucchinnā…pe… ñāṇagginā daḍḍhā, so vuccati anejo. Ejāya pahīnattā anejo. So lābhepi na iñjati, alābhepi na iñjati, yasepi na iñjati, ayasepi na iñjati, pasaṃsāyapi na iñjati, nindāyapi na iñjati, sukhepi na iñjati, dukkhepi na iñjati, na calati na vedhati nappavedhati na sampavedhatīti – anejo. Sabbadhī samoti sabbaṃ vuccati dvādasāyatanāni. Cakkhu ceva rūpā ca…pe… mano ceva dhammā ca. Yato ajjhattikabāhiresu āyatanesu chandarāgo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo, so vuccati sabbadhi samo. So sabbattha tādi sabbattha majjhatto sabbattha upekkhakoti – anejo sabbadhī samo.

Tamānisaṃsaṃpabrūmi, pucchito avikampinanti. Avikampinaṃ puggalaṃ puṭṭho pucchito yācito ajjhesito pasādito ime cattāro ānisaṃse pabrūmi. Yo so aniṭṭhurī ananugiddho anejo sabbadhi samoti brūmi ācikkhāmi…pe… pakāsemīti – tamānisaṃsaṃ pabrūmi pucchito avikampinaṃ.

Tenāha bhagavā –

‘‘Aniṭṭhurī ananugiddho, anejo sabbadhī samo;

Tamānisaṃsaṃ pabrūmi, pucchito avikampina’’nti.

188.

Anejassavijānato, natthi kāci nisaṅkhati[nisaṅkhiti (bahūsu)];

Virato so viyārabbhā,[viyārambhā (bahūsu)]khemaṃ passati sabbadhi.

Anejassa vijānatoti. Ejā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Yassesā ejā taṇhā pahīnā samucchinnā…pe… ñāṇagginā daḍḍhā, so vuccati anejo. Ejāya pahīnattā anejo. So lābhepi na iñjati, alābhepi na iñjati, yasepi na iñjati, ayasepi na iñjati, pasaṃsāyapi na iñjati, nindāyapi na iñjati, sukhepi na iñjati, dukkhepi na iñjati na calati na vedhati nappavedhati na sampavedhatīti – anejassa. Vijānatoti jānato ājānato vijānato paṭivijānato paṭivijjhato. ‘‘Sabbe saṅkhārā aniccā’’ti jānato ājānato vijānato paṭivijānato paṭivijjhato, ‘‘sabbe saṅkhārā dukkhā’’ti…pe… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti jānato ājānato vijānato paṭivijānato paṭivijjhatoti – anejassa vijānato.

Natthi kāci nisaṅkhatīti. Nisaṅkhatiyo vuccanti puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro. Yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, ettāvatā nisaṅkhatiyo natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – natthi kāci nisaṅkhati.

Virato so viyārabbhāti. Viyārabbho vuccati puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro. Yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, ettāvatā ārabbhā viyārabbhā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – virato so viyārabbhā.

Khemaṃpassati sabbadhīti. Bhayakaro rāgo bhayakaro doso bhayakaro moho…pe… bhayakarā kilesā. Bhayakarassa rāgassa pahīnattā…pe… bhayakarānaṃ kilesānaṃ pahīnattā sabbattha khemaṃ passati sabbattha abhayaṃ passati sabbattha anītikaṃ passati sabbattha anupaddavaṃ passati sabbattha anupasaggaṃ passati sabbattha anupasaṭṭhattaṃ [passaddhaṃ (syā.)] passatīti – khemaṃ passati sabbadhi.

Tenāha bhagavā –

‘‘Anejassa vijānato, natthi kāci nisaṅkhati;

Virato so viyārabbhā, khemaṃ passati sabbadhī’’ti.

189.

Na samesu na omesu, na ussesu vadate muni;

Santo so vītamaccharo,[vītamacchero (sī.)]nādeti na nirassati. [iti bhagavā]

Na samesu na omesu, na ussesu vadate munīti. Munīti. Monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so muni. ‘‘Seyyohamasmī’’ti vā ‘‘sadisohamasmī’’ti vā ‘‘hīnohamasmī’’ti vā na vadati na katheti na bhaṇati na dīpayati na voharatīti – na samesu na omesu, na ussesu vadate muni.

Santo so vītamaccharoti. Santoti rāgassa santattā samitattā santo, dosassa…pe… mohassa… sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭipassaddhattā santo upasanto vūpasanto nibbuto paṭipassaddhoti – santo. So vītamaccharoti. Pañca macchariyāni āvāsamacchariyaṃ…pe… gāho vuccati macchariyaṃ. Yassetaṃ macchariyaṃ pahīnaṃ samucchinnaṃ…pe… ñāṇagginā daḍḍhaṃ, so vuccati vītamaccharo vigatamaccharo cattamaccharo vantamaccharo muttamaccharo pahīnamaccharo paṭinissaṭṭhamaccharoti – santo so vītamaccharo.

Nādetina nirassati, iti bhagavāti. Nādetīti rūpaṃ nādiyati na upādiyati na gaṇhāti na parāmasati nābhinivisati, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ… gatiṃ… upapattiṃ… paṭisandhiṃ… bhavaṃ… saṃsāraṃ… vaṭṭaṃ nādiyati na upādiyati na gaṇhāti na parāmasati nābhinivisatīti – nādeti. Na nirassatīti rūpaṃ na pajahati na vinodeti na byantiṃ karoti na anabhāvaṃ gameti, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ… gatiṃ… upapattiṃ … paṭisandhiṃ… bhavaṃ… saṃsāraṃ… vaṭṭaṃ na pajahati na vinodeti na byantiṃ karoti na anabhāvaṃ gameti. Bhagavāti gāravādhivacanaṃ…pe… sacchikā paññatti yadidaṃ bhagavāti.

Tenāha bhagavā –

‘‘Na samesu na omesu, na ussesu vadate muni;

Santo so vītamaccharo, nādeti na nirassati’’. [iti bhagavā]

Attadaṇḍasuttaniddeso pannarasamo.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app