6. Jarāsuttaniddeso

Atha jarāsuttaniddesaṃ vakkhati –

39.

Appaṃvata jīvitaṃ idaṃ, oraṃ vassasatāpi miyyati[mīyati (sī.)];

Yo cepi aticca jīvati, atha kho so jarasāpi miyyati.

Appaṃ vata jīvitaṃ idanti. Jīvitanti āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ. Api ca, dvīhi kāraṇehi appakaṃ jīvitaṃ thokaṃ jīvitaṃ – ṭhitiparittatāya vā appakaṃ jīvitaṃ, sarasaparittatāya vā appakaṃ jīvitaṃ. Kathaṃ ṭhitiparittatāya vā appakaṃ jīvitaṃ? Atīte cittakkhaṇe jīvittha, na jīvati na jīvissati; anāgate cittakkhaṇe jīvissati, na jīvati na jīvittha; paccuppanne cittakkhaṇe jīvati, na jīvittha na jīvissati.

‘‘Jīvitaṃ attabhāvo ca, sukhadukkhā ca kevalā;

Ekacittasamāyuttā, lahuso vattate khaṇo.

‘‘Cullāsītisahassāni, kappā tiṭṭhanti ye marū;

Na tveva tepi jīvanti, dvīhi cittehi saṃyutā [samohitā (sī. syā. ka.)].

‘‘Ye niruddhā marantassa, tiṭṭhamānassa vā idha;

Sabbepi sadisā khandhā, gatā appaṭisandhikā.

‘‘Anantarā ca ye bhaggā, ye ca bhaggā anāgatā;

Tadantare niruddhānaṃ, vesamaṃ natthi lakkhaṇe.

‘‘Anibbattena na jāto, paccuppannena jīvati;

Cittabhaggā mato loko, paññatti paramatthiyā.

‘‘Yathā ninnā pavattanti, chandena pariṇāmitā;

Acchinnadhārā vattanti, saḷāyatanapaccayā.

‘‘Anidhānagatā bhaggā, puñjo natthi anāgate;

Nibbattā ye ca tiṭṭhanti, āragge sāsapūpamā.

‘‘Nibbattānañca dhammānaṃ, bhaṅgo nesaṃ purakkhato;

Palokadhammā tiṭṭhanti, purāṇehi amissitā.

‘‘Adassanato āyanti, bhaṅgā gacchanti dassanaṃ;

Vijjuppādova ākāse, uppajjanti vayanti cā’’ti.

Evaṃ ṭhitiparittatāya appakaṃ jīvitaṃ.

Kathaṃ sarasaparittatāya appakaṃ jīvitaṃ? Assāsūpanibaddhaṃ [assāsūpanibandhaṃ (ka.)] jīvitaṃ, passāsūpanibaddhaṃ jīvitaṃ, assāsapassāsūpanibaddhaṃ jīvitaṃ, mahābhūtūpanibaddhaṃ jīvitaṃ, kabaḷīkārāhārūpanibaddhaṃ jīvitaṃ, usmūpanibaddhaṃ jīvitaṃ, viññāṇūpanibaddhaṃ jīvitaṃ. Mūlampi imesaṃ dubbalaṃ, pubbahetūpi imesaṃ dubbalā, ye paccayā tepi dubbalā, yepi pabhāvikā tepi dubbalā, sahabhūpi imesaṃ dubbalā, sampayogāpi imesaṃ dubbalā, sahajāpi imesaṃ dubbalā, yāpi payojikā sāpi dubbalā. Aññamaññaṃ ime niccadubbalā, aññamaññaṃ anavaṭṭhitā ime. Aññamaññaṃ paripātayanti ime, aññamaññassa hi natthi tāyitā, na cāpi ṭhapenti aññamaññaṃ ime. Yopi nibbattako so na vijjati.

‘‘Na ca kenaci koci hāyati, gandhabbā ca ime hi sabbaso;

Purimehi pabhāvikā ime, yepi pabhāvikā te pure matā;

Purimāpi ca pacchimāpi ca, aññamaññaṃ na kadāci maddasaṃsū’’ti.

Evaṃ sarasaparittatāya appakaṃ jīvitaṃ.

Api ca, cātumahārājikānaṃ [cātummahārājikānaṃ (sī. syā.)] devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhanīyaṃ jīvitaṃ naciraṭṭhitikaṃ jīvitaṃ. Tāvatiṃsānaṃ devānaṃ…pe… yāmānaṃ devānaṃ… tusitānaṃ devānaṃ… nimmānaratīnaṃ devānaṃ… paranimmitavasavattīnaṃ devānaṃ… brahmakāyikānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhanīyaṃ jīvitaṃ naciraṭṭhitikaṃ jīvitaṃ. Vuttañhetaṃ bhagavatā – ‘‘appamidaṃ, bhikkhave, manussānaṃ āyu, gamaniyo samparāyo, mantāya boddhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇaṃ. Yo, bhikkhave, ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo.

‘‘Appamāyu manussānaṃ, hīḷeyya naṃ suporiso;

Careyyādittasīsova natthi maccussanāgamo.

‘‘Accayanti ahorattā, jīvitaṃ uparujjhati;

Āyu khiyyati maccānaṃ, kunnadīnaṃva odaka’’nti.

Appaṃ vata jīvitaṃ idaṃ.

Oraṃ vassasatāpi miyyatīti. Kalalakālepi cavati marati antaradhāyati vippalujjati, abbudakālepi cavati marati antaradhāyati vippalujjati, pesikālepi cavati marati antaradhāyati vippalujjati, ghanakālepi cavati marati antaradhāyati vippalujjati, pasākhakālepi cavati marati antaradhāyati vippalujjati, jātamattopi cavati marati antaradhāyati vippalujjati, sūtigharepi [pasūtighare (syā.), sūtikaghare (ka.)] cavati marati antaradhāyati vippalujjati, addhamāsikopi cavati marati antaradhāyati vippalujjati, māsikopi cavati marati antaradhāyati vippalujjati, dvemāsikopi…pe… temāsikopi… catumāsikopi… pañcamāsikopi cavati marati antaradhāyati vippalujjati, chamāsikopi… sattamāsikopi… aṭṭhamāsikopi… navamāsikopi… dasamāsikopi… saṃvaccharikopi cavati marati antaradhāyati vippalujjati, dvevassikopi… tivassikopi… catuvassikopi… pañcavassikopi … chavassikopi… sattavassikopi… aṭṭhavassikopi… navavassikopi… dasavassikopi… vīsativassikopi… tiṃsavassikopi… cattārīsavassikopi… paññāsavassikopi… saṭṭhivassikopi… sattativassikopi… asītivassikopi… navutivassikopi cavati marati antaradhāyati vippalujjatīti – oraṃ vassasatāpi miyyati.

Yocepi aticca jīvatīti. Yo vassasataṃ atikkamitvā jīvati so ekaṃ vā vassaṃ jīvati, dve vā vassāni jīvati, tīṇi vā vassāni jīvati, cattāri vā vassāni jīvati, pañca vā vassāni jīvati…pe… dasa vā vassāni jīvati, vīsati vā vassāni jīvati, tiṃsaṃ vā vassāni jīvati, cattārīsaṃ vā vassāni jīvatīti – yo cepi aticca jīvati. Atha kho so jarasāpi miyyatīti. Yadā jiṇṇo hoti vuddho mahallako addhagato vayoanuppatto khaṇḍadanto palitakeso vilūnaṃ khalitasiro [khalitaṃ siro (sī.)] valinaṃ tilakāhatagatto vaṅko bhoggo daṇḍaparāyano, so jarāyapi cavati marati antaradhāyati vippalujjati, natthi maraṇamhā mokkho.

‘‘Phalānamiva pakkānaṃ, pāto patanato [papatato (sī.)] bhayaṃ;

Evaṃ jātāna maccānaṃ, niccaṃ maraṇato bhayaṃ.

‘‘Yathāpi kumbhakārassa, katā mattikabhājanā;

Sabbe bhedanapariyantā, evaṃ maccāna jīvitaṃ.

‘‘Daharā ca mahantā ca, ye bālā ye ca paṇḍitā;

Sabbe maccuvasaṃ yanti, sabbe maccuparāyanā.

‘‘Tesaṃ maccuparetānaṃ, gacchataṃ paralokato;

Na pitā tāyate puttaṃ, ñātī vā pana ñātake.

‘‘Pekkhataññeva ñātīnaṃ, passa lālappataṃ puthu;

Ekamekova maccānaṃ, govajjho viya niyyati;

Evamabbhāhato loko, maccunā ca jarāya cā’’ti.

Atha kho so jarasāpi miyyati.

Tenāha bhagavā –

‘‘Appaṃ vata jīvitaṃ idaṃ, oraṃ vassasatāpi miyyati;

Yo cepi aticca jīvati, atha kho so jarasāpi miyyatī’’ti.

40.

Socantijanā mamāyite, na hi santi niccā pariggahā;

Vinābhāvaṃ santamevidaṃ, iti disvā nāgāramāvase.

Socanti janā mamāyiteti. Janāti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca. Mamattāti dve mamattā – taṇhāmamattañca diṭṭhimamattañca…pe… idaṃ taṇhāmamattaṃ…pe… idaṃ diṭṭhimamattaṃ. Mamāyitaṃ vatthuṃ acchedasaṅkinopi socanti, acchijjantepi socanti, acchinnepi socanti. Mamāyitaṃ vatthuṃ vipariṇāmasaṅkinopi socanti, vipariṇāmantepi socanti, vipariṇatepi socanti kilamanti paridevanti urattāḷiṃ kandanti sammohaṃ āpajjantīti – socanti janā mamāyite.

Nahi santi niccā pariggahāti. Dve pariggahā – taṇhāpariggaho ca diṭṭhipariggaho ca…pe… ayaṃ taṇhāpariggaho…pe… ayaṃ diṭṭhipariggaho. Taṇhāpariggaho anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammo. Diṭṭhipariggahopi anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammo. Vuttañhetaṃ bhagavatā – ‘‘passatha no tumhe, bhikkhave, taṃ pariggahaṃ yvāyaṃ pariggaho nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatī’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Sādhu, bhikkhave! Ahampi kho etaṃ, bhikkhave, pariggahaṃ na samanupassāmi, yvāyaṃ pariggaho nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatī’’ti. Pariggahā niccā dhuvā sassatā avipariṇāmadhammā natthi na santi na saṃvijjanti na labbhantīti – na hi santi niccā pariggahā.

Vinābhāvaṃ santamevidanti. Nānābhāve vinābhāve aññathābhāve sante saṃvijjamāne upalabbhiyamāne. Vuttañhetaṃ bhagavatā – ‘‘alaṃ, ānanda! Mā soci mā paridevi. Nanu etaṃ, ānanda, mayā paṭikacceva [paṭigacceva (sī.)] akkhātaṃ – ‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo. Taṃ kutettha, ānanda, labbhā – yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjī’ti! Netaṃ ṭhānaṃ vijjati. Purimānaṃ purimānaṃ khandhānaṃ dhātūnaṃ āyatanānaṃ vipariṇāmaññathābhāvā pacchimā pacchimā khandhā ca dhātuyo ca āyatanāni ca pavattantī’’ti – vinābhāvaṃ santamevidaṃ.

Iti disvā nāgāramāvaseti. Itīti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ. Itīti iti disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mamattesūti – iti disvā. Nāgāramāvaseti sabbaṃ gharāvāsapalibodhaṃ chinditvā puttadārapalibodhaṃ chinditvā ñātipalibodhaṃ chinditvā mittāmaccapalibodhaṃ chinditvā sannidhipalibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyāti – iti disvā nāgāramāvase.

Tenāha bhagavā –

‘‘Socanti janā mamāyite, na hi santi niccā pariggahā;

Vinābhāvaṃ santamevidaṃ, iti disvā nāgāramāvase’’ti.

41.

Maraṇenapi taṃ pahīyati[pahiyyati (ka.)]yaṃ puriso mamidanti maññati;

Etampividitvāna[etaṃ disvāna (sī. ka.)]paṇḍito, na mamattāya nametha māmako.

Maraṇenapi taṃ pahīyatīti. Maraṇanti yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccumaraṇaṃ kālaṃkiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassupacchedo. Tanti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ. Pahīyatīti pahīyati jahīyati vijahīyati antaradhāyati vippalujjati. Bhāsitampi hetaṃ –

‘‘Pubbeva maccaṃ vijahanti bhogā, maccova ne pubbataraṃ jahāti;

Asassatā bhogino kāmakāmī, tasmā na socāmahaṃ sokakāle.

‘‘Udeti āpūrati veti cando, attaṃ gametvāna paleti sūriyo;

Viditā mayā sattuka lokadhammā, tasmā na socāmahaṃ sokakāle’’ti.

Maraṇenapi taṃ pahīyati. Yaṃ puriso mamidanti maññatīti. Yanti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ. Purisoti saṅkhā samaññā paññatti vohāro [lokavohāro (syā.)] nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo. Mamidanti maññatīti taṇhāmaññanāya maññati, diṭṭhimaññanāya maññati, mānamaññanāya maññati, kilesamaññanāya maññati, duccaritamaññanāya maññati, payogamaññanāya maññati, vipākamaññanāya maññatīti – yaṃ puriso mamidanti maññati.

Etampi viditvāna paṇḍitoti. Etaṃ ādīnavaṃ ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mamattesūti, etampi viditvā paṇḍito dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti – etampi viditvāna paṇḍito.

Na mamattāya nametha māmakoti. Mamattāti dve mamattā – taṇhāmamattañca diṭṭhimamattañca…pe… idaṃ taṇhāmamattaṃ…pe… idaṃ diṭṭhimamattaṃ. Māmakoti buddhamāmako dhammamāmako saṅghamāmako. So bhagavantaṃ mamāyati, bhagavā taṃ puggalaṃ pariggaṇhāti. Vuttañhetaṃ bhagavatā – ‘‘ye te, bhikkhave, bhikkhū kuhā thaddhā [baddhā (ka.) itivu. 108] lapā siṅgī unnaḷā asamāhitā, na me te, bhikkhave, bhikkhū māmakā; apagatā ca te, bhikkhave, bhikkhū imasmā dhammavinayā. Na ca te imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Ye ca kho te, bhikkhave, bhikkhū nikkuhā nillapā dhīrā atthaddhā susamāhitā, te kho me, bhikkhave, bhikkhū māmakā; anapagatā ca te, bhikkhave, bhikkhū imasmā dhammavinayā. Te ca imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti’’.

‘‘Kuhā thaddhā lapā siṅgī, unnaḷā asamāhitā;

Na te dhamme virūhanti, sammāsambuddhadesite.

‘‘Nikkuhā nillapā dhīrā, atthaddhā susamāhitā;

Te ve dhamme virūhanti, sammāsambuddhadesite’’.

Na mamattāya nametha māmakoti. Māmako taṇhāmamattaṃ pahāya diṭṭhimamattaṃ paṭinissajjitvā mamattāya na nameyya na onameyya, na taṃninno assa na tappoṇo na tappabbhāro na tadadhimutto na tadadhipateyyoti – na mamattāya nametha māmako.

Tenāha bhagavā –

‘‘Maraṇenapi taṃ pahīyati, yaṃ puriso mamidanti maññati;

Etampi viditvāna paṇḍito, na mamattāya nametha māmako’’ti.

42.

Supinenayathāpi saṅgataṃ, paṭibuddho puriso na passati;

Evampi piyāyitaṃ janaṃ, petaṃ kālaṅkataṃ[kālakataṃ (sī. syā.)]na passati.

Supinena yathāpi saṅgatanti. Saṅgataṃ samāgataṃ samāhitaṃ sannipatitanti – supinena yathāpi saṅgataṃ. Paṭibuddhopuriso na passatīti yathā puriso supinagato candaṃ passati, sūriyaṃ passati, mahāsamuddaṃ passati, sineruṃ pabbatarājānaṃ passati, hatthiṃ passati, assaṃ passati, rathaṃ passati, pattiṃ passati, senābyūhaṃ passati, ārāmarāmaṇeyyakaṃ passati, vanarāmaṇeyyakaṃ…pe… bhūmirāmaṇeyyakaṃ… pokkharaṇīrāmaṇeyyakaṃ passati; paṭibuddho na kiñci passatīti – paṭibuddho puriso na passati.

Evampi piyāyitaṃ jananti. Evanti opammasampaṭipādanaṃ. Piyāyitaṃ jananti mamāyitaṃ janaṃ mātaraṃ vā pitaraṃ vā bhātaraṃ vā bhaginiṃ vā puttaṃ vā dhītaraṃ vā mittaṃ vā amaccaṃ vā ñātiṃ vā sālohitaṃ vāti – evampi piyāyitaṃ janaṃ.

Petaṃkālaṅkataṃ na passatīti. Peto vuccati mato. Kālaṅkataṃ na passati na dakkhati nādhigacchati na vindati na paṭilabhatīti – petaṃ kālaṅkataṃ na passati.

Tenāha bhagavā –

‘‘Supinena yathāpi saṅgataṃ, paṭibuddho puriso na passati;

Evampi piyāyitaṃ janaṃ, petaṃ kālaṅkataṃ na passatī’’ti.

43.

Diṭṭhāpisutāpi te janā, yesaṃ nāmamidaṃ pavuccati;

Nāmaṃyevāvasissati[nāmamevā’vasissati (sī. syā.)]akkheyyaṃ petassa jantuno.

Diṭṭhāpi sutāpi te janāti. Diṭṭhāti ye cakkhuviññāṇābhisambhūtā. Sutāti ye sotaviññāṇābhisambhūtā . Te janāti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā cāti – diṭṭhāpi sutāpi te janā.

Yesaṃ nāmamidaṃ pavuccatīti. Yesanti yesaṃ khattiyānaṃ brāhmaṇānaṃ vessānaṃ suddānaṃ gahaṭṭhānaṃ pabbajitānaṃ devānaṃ manussānaṃ. Nāmanti saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo. Pavuccatīti vuccati pavuccati kathīyati bhaṇīyati dīpīyati voharīyatīti – yesaṃ nāmamidaṃ pavuccati.

Nāmaṃyevāvasissati akkheyyanti. Rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ pahīyati jahīyati vijahīyati antaradhāyati vippalujjati, nāmaṃyevāvasissati. Akkheyyanti. Akkhātuṃ kathetuṃ bhaṇituṃ dīpayituṃ voharitunti – nāmaṃ evāvasissati akkheyyaṃ. Petassa jantunoti. Petassāti matassa kālaṅkatassa. Jantunoti sattassa narassa mānavassa posassa puggalassa jīvassa jāgussa jantussa indagussa manujassāti – petassa jantuno.

Tenāha bhagavā –

‘‘Diṭṭhāpi sutāpi te janā, yesaṃ nāmamidaṃ pavuccati;

Nāmaṃyevāvasissati, akkheyyaṃ petassa jantuno’’ti.

44.

Sokapparidevamaccharaṃna pajahanti giddhā mamāyite;

Tasmā munayo pariggahaṃ, hitvā acariṃsu khemadassino.

Sokapparidevamaccharaṃ na pajahanti giddhā mamāyiteti. Sokoti ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko antodāho antoparidāho [antoḍāho antopariḍāho (syā.)] cetaso parijjhāyanā domanassaṃ sokasallaṃ. Paridevoti ñātibyasanena vā phuṭṭhassa…pe… diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo vippalāpo lālappo lālappāyanā lālappāyitattaṃ. Macchariyanti pañca macchariyāni – āvāsamacchariyaṃ , kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ , dhammamacchariyaṃ. Yaṃ evarūpaṃ macchariyaṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa – idaṃ vuccati macchariyaṃ. Api ca khandhamacchariyampi macchariyaṃ, dhātumacchariyampi macchariyaṃ, āyatanamacchariyampi macchariyaṃ gāho – idaṃ vuccati macchariyaṃ. Gedho vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Mamattāti dve mamattā – taṇhāmamattañca diṭṭhimamattañca …pe… idaṃ taṇhāmamattaṃ…pe… idaṃ diṭṭhimamattaṃ. Mamāyitaṃ vatthuṃ acchedasaṅkinopi socanti, acchijjantepi socanti, acchinnepi socanti, mamāyitaṃ vatthuṃ vipariṇāmasaṅkinopi socanti, vipariṇāmantepi socanti, vipariṇatepi socanti, mamāyitaṃ vatthuṃ acchedasaṅkinopi paridevanti, acchijjantepi paridevanti, acchinnepi paridevanti. Mamāyitaṃ vatthuṃ vipariṇāmasaṅkinopi paridevanti, vipariṇāmantepi paridevanti, vipariṇatepi paridevanti. Mamāyitaṃ vatthuṃ rakkhanti gopenti pariggaṇhanti mamāyanti maccharāyanti; mamāyitasmiṃ vatthusmiṃ sokaṃ na jahanti, paridevaṃ na jahanti, macchariyaṃ na jahanti, gedhaṃ na jahanti nappajahanti na vinodenti na byantiṃ karonti na anabhāvaṃ gamentīti – sokapparidevamaccharaṃ nappajahanti giddhā mamāyite.

Tasmā munayo pariggahaṃ, hitvā acariṃsu khemadassinoti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā etaṃ ādīnavaṃ sampassamānā mamattesūti – tasmā. Munayoti monaṃ vuccati ñāṇaṃ. Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi. Tena ñāṇena samannāgatā munayo monappattā. Tīṇi moneyyāni – kāyamoneyyaṃ, vacīmoneyyaṃ, manomoneyyaṃ…pe… saṅgajālamaticca so muni. Pariggahoti dve pariggahā – taṇhāpariggaho ca diṭṭhipariggaho ca…pe… ayaṃ taṇhāpariggaho…pe… ayaṃ diṭṭhipariggaho. Munayo taṇhāpariggahaṃ pariccajitvā diṭṭhipariggahaṃ paṭinissajjitvā cajitvā pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvā acariṃsu vihariṃsu iriyiṃsu vattiṃsu pāliṃsu yapiṃsu yāpiṃsu. Khemadassinoti khemaṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Khemadassinoti khemadassino tāṇadassino leṇadassino saraṇadassino abhayadassino accutadassino amatadassino nibbānadassinoti – tasmā munayo pariggahaṃ hitvā acariṃsu khemadassino.

Tenāha bhagavā –

‘‘Sokapparidevamaccharaṃ, na jahanti giddhā mamāyite;

Tasmā munayo pariggahaṃ, hitvā acariṃsu khemadassino’’ti.

45.

Patilīnacarassa bhikkhuno, bhajamānassa vivittamāsanaṃ;

Sāmaggiyamāhutassa taṃ, yo attānaṃ bhavane na dassaye.

Patilīnacarassabhikkhunoti. Patilīnacarā vuccanti satta sekkhā [sekhā (sī. syā.)]. Arahā patilīno. Kiṃkāraṇā patilīnacarā vuccanti satta sekkhā? Te tato tato cittaṃ patilīnentā patikuṭentā pativaṭṭentā sanniruddhantā [sannirumbhentā (sī.)] sanniggaṇhantā sannivārentā rakkhantā gopentā caranti vicaranti viharanti iriyanti vattenti pālenti yapenti yāpenti, cakkhudvāre cittaṃ patilīnentā patikuṭentā pativaṭṭentā sanniruddhantā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti vicaranti viharanti iriyanti vattenti pālenti yapenti yāpenti, sotadvāre cittaṃ…pe… ghānadvāre cittaṃ… jivhādvāre cittaṃ… kāyadvāre cittaṃ… manodvāre cittaṃ patilīnentā patikuṭentā pativaṭṭentā sanniruddhantā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti vicaranti viharanti iriyanti vattenti pālenti yapenti yāpenti. Yathā kukkuṭapattaṃ vā nhārudaddulaṃ vā aggimhi pakkhittaṃ patilīyati patikuṭati pativaṭṭati na sampasāriyati; evameva tato tato cittaṃ patilīnentā patikuṭentā pativaṭṭentā sanniruddhantā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti vicaranti viharanti iriyanti vattenti pālenti yapenti yāpenti, cakkhudvāre cittaṃ…pe… sotadvāre cittaṃ… ghānadvāre cittaṃ… jivhādvāre cittaṃ… kāyadvāre cittaṃ… manodvāre cittaṃ patilīnentā patikuṭentā pativaṭṭentā sanniruddhantā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti vicaranti viharanti iriyanti vattenti pālenti yapenti yāpenti. Taṃkāraṇā patilīnacarā vuccanti satta sekkhā. Bhikkhunoti puthujjanakalyāṇakassa vā bhikkhuno sekkhassa vā bhikkhunoti – patilīnacarassa bhikkhuno.

Bhajamānassa vivittamāsananti āsanaṃ vuccati yattha nisīdanti – mañco pīṭhaṃ bhisi taṭṭikā cammakhaṇḍo tiṇasanthāro paṇṇasanthāro palālasanthāro. Taṃ āsanaṃ asappāyarūpadassanena rittaṃ vivittaṃ pavivittaṃ, asappāyasaddassavanena rittaṃ vivittaṃ pavivittaṃ, asappāyagandhaghāyanena… asappāyarasasāyanena… asappāyaphoṭṭhabbaphusanena… asappāyehi pañcahi kāmaguṇehi rittaṃ vivittaṃ pavivittaṃ. Taṃ vivittaṃ āsanaṃ bhajato sambhajato sevato nisevato saṃsevato paṭisevatoti – bhajamānassa vivittamāsanaṃ.

Sāmaggiyamāhutassa taṃ, yo attānaṃ bhavane na dassayeti. Sāmaggiyoti tisso sāmaggiyo – gaṇasāmaggī, dhammasāmaggī, anabhinibbattisāmaggī. Katamā gaṇasāmaggī? Bahu cepi bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti – ayaṃ gaṇasāmaggī. Katamā dhammasāmaggī? Cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Te ekato pakkhandanti pasīdanti sampatiṭṭhanti vimuccanti; na tesaṃ dhammānaṃ vivādo pavivādo atthi – ayaṃ dhammasāmaggī. Katamā anabhinibbattisāmaggī? Bahu cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti; na tesaṃ nibbānadhātuyā [tena (sī.)] ūnattaṃ vā puṇṇattaṃ vā paññāyati – ayaṃ anabhinibbattisāmaggī. Bhavaneti nerayikānaṃ nirayo bhavanaṃ, tiracchānayonikānaṃ tiracchānayoni bhavanaṃ, pettivisayikānaṃ pettivisayo bhavanaṃ, manussānaṃ manussaloko bhavanaṃ, devānaṃ devaloko bhavananti. Sāmaggiyamāhu tassa taṃ, yo attānaṃ bhavane na dassayeti. Tassesā sāmaggī etaṃ channaṃ etaṃ patirūpaṃ etaṃ anucchavikaṃ etaṃ anulomaṃ, yo evaṃ paṭicchanne niraye attānaṃ na dasseyya, tiracchānayoniyaṃ attānaṃ na dasseyya, pettivisaye attānaṃ na dasseyya, manussaloke attānaṃ na dasseyya, devaloke attānaṃ na dasseyyāti evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – sāmaggiyamāhu tassa taṃ, yo attānaṃ bhavane na dassaye.

Tenāha bhagavā –

‘‘Patilīnacarassa bhikkhuno, bhajamānassa vivittamāsanaṃ;

Sāmaggiyamāhu tassa taṃ, yo attānaṃ bhavane na dassaye’’ti.

46.

Sabbatthamunī anissito, na piyaṃ kubbati nopi appiyaṃ;

Tasmiṃ paridevamaccharaṃ, paṇṇe vāri yathā na limpati.

Sabbatthamunī anissitoti. Sabbaṃ vuccati dvādasāyatanāni – cakkhuñceva rūpā ca, sotañca saddā ca, ghānañca gandhā ca, jivhā ca rasā ca, kāyo ca phoṭṭhabbā ca, mano ca dhammā ca. Munīti. Monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so muni. Anissitoti . Dve nissayā – taṇhānissayo ca diṭṭhinissayo ca…pe… ayaṃ taṇhānissayo…pe… ayaṃ diṭṭhinissayo. Muni taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajjitvā cakkhuṃ anissito sotaṃ anissito ghānaṃ anissito jivhaṃ anissito kāyaṃ anissito manaṃ anissito rūpe… sadde… gandhe… rase… phoṭṭhabbe… dhamme… kulaṃ… gaṇaṃ… āvāsaṃ… lābhaṃ… yasaṃ… pasaṃsaṃ… sukhaṃ… cīvaraṃ… piṇḍapātaṃ… senāsanaṃ… gilānapaccayabhesajjaparikkhāraṃ… kāmadhātuṃ… rūpadhātuṃ… arūpadhātuṃ… kāmabhavaṃ… rūpabhavaṃ… arūpabhavaṃ… saññābhavaṃ… asaññābhavaṃ … nevasaññānāsaññābhavaṃ… ekavokārabhavaṃ… catuvokārabhavaṃ… pañcavokārabhavaṃ… atītaṃ… anāgataṃ… paccuppannaṃ… diṭṭhaṃ… sutaṃ… mutaṃ… viññātaṃ… sabbe dhamme anissito anallīno anupagato anajjhosito anadhimutto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – sabbattha muni anissito.

Na piyaṃ kubbati nopi appiyanti. Piyāti dve piyā – sattā vā saṅkhārā vā. Katame sattā piyā? Idha yassa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā puttā vā dhītarā vā mittā vā amaccā vā ñātī vā sālohitā vā – ime sattā piyā. Katame saṅkhārā piyā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā – ime saṅkhārā piyā. Appiyāti dve appiyā – sattā vā saṅkhārā vā. Katame sattā appiyā? Idha yassa te honti anatthakāmā ahitakāmā aphāsukāmā ayogakkhemakāmā jīvitā voropetukāmā – ime sattā appiyā. Katame saṅkhārā appiyā? Amanāpikā rūpā amanāpikā saddā amanāpikā gandhā amanāpikā rasā amanāpikā phoṭṭhabbā – ime saṅkhārā appiyā. Na piyaṃ kubbati nopi appiyanti. ‘‘Ayaṃ me satto piyo, ime ca saṅkhārā manāpā’’ti rāgavasena piyaṃ na karoti; ‘‘ayaṃ me satto appiyo, ime ca saṅkhārā amanāpā’’ti paṭighavasena appiyaṃ na karoti na janeti na sañjaneti na nibbatteti nābhinibbattetīti – na piyaṃ kubbati nopi appiyaṃ.

Tasmiṃ paridevamaccharaṃ paṇṇe vāri yathā na limpatīti. Tasminti tasmiṃ puggale arahante khīṇāsave. Paridevoti ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo vippalāpo lālappo lālappāyanā lālappāyitattaṃ. Macchariyanti pañca macchariyāni – āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ. Yaṃ evarūpaṃ macchariyaṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa – idaṃ vuccati macchariyaṃ. Api ca khandhamacchariyampi macchariyaṃ, dhātumacchariyampi macchariyaṃ, āyatanamacchariyampi macchariyaṃ gāho – idaṃ vuccati macchariyaṃ.

Paṇṇe vāri yathā na limpatīti. Paṇṇaṃ vuccati padumapattaṃ. Vāri vuccati udakaṃ. Yathā vāri padumapattaṃ na limpati na palimpati na upalimpati alittaṃ apalittaṃ anupalittaṃ, evameva tasmiṃ puggale arahante khīṇāsave paridevo macchariyañca na limpati na palimpati na upalimpati alittā apalittā anupalittā. So ca puggalo arahanto tehi kilesehi na limpati na palimpati na upalimpati alitto apalitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – tasmiṃ paridevamaccharaṃ paṇṇe vāri yathā na limpati.

Tenāha bhagavā –

‘‘Sabbattha munī anissito, na piyaṃ kubbati nopi appiyaṃ;

Tasmiṃ paridevamaccharaṃ, paṇṇe vāri yathā na limpatī’’ti.

47.

Udabindu yathāpi pokkhare, padume vāri yathā na limpati;

Evaṃ muni nopalimpati, yadidaṃ diṭṭhasutamutesu[diṭṭhasute mutesu (sī.), diṭṭhasutaṃ mutesu (syā. ka.)]vā.

Udabindu yathāpi pokkhareti. Udabindu vuccati udakathevo. Pokkharaṃ vuccati padumapattaṃ. Yathā udabindu padumapatte na limpati na palimpati na upalimpati alittaṃ apalittaṃ anupalittanti – udabindu yathāpi pokkhare. Padumevāri yathā na limpatīti. Padumaṃ vuccati padumapupphaṃ. Vāri vuccati udakaṃ. Yathā vāri padumapupphaṃ na limpati na palimpati na upalimpati alittaṃ apalittaṃ anupalittanti – padume vāri yathā na limpati.

Evaṃmuni nopalimpati, yadidaṃ diṭṭhasutamutesu vāti. Evanti opammasampaṭipādanaṃ. Munīti. Monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so muni. Lepāti dve lepā – taṇhālepo ca diṭṭhilepo ca…pe… ayaṃ taṇhālepo…pe… ayaṃ diṭṭhilepo. Muni taṇhālepaṃ pahāya diṭṭhilepaṃ paṭinissajjitvā diṭṭhe na limpati, sute na limpati, mute na limpati, viññāte na limpati na palimpati na upalimpati alitto apalitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – evaṃ muni nopalimpati, yadidaṃ diṭṭhasutamutesu vā.

Tenāha bhagavā –

‘‘Udabindu yathāpi pokkhare, padume vāri yathā na limpati;

Evaṃ muni nopalimpati, yadidaṃ diṭṭhasutamutesu vā’’ti.

48.

Dhono na hi tena maññati, yadidaṃ diṭṭhasutamutesu vā;

Nāññenavisuddhimicchati, na hi so rajjati no virajjati.

Dhono na hi tena maññati, yadidaṃ diṭṭhasutamutesu vāti. Dhonoti dhonā vuccati paññā. Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi. Kiṃkāraṇā dhonā vuccati paññā? Tāya paññāya kāyaduccaritaṃ dhutañca dhota ca sandhotañca niddhotañca, vacīduccaritaṃ…pe… manoduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca, rāgo dhuto ca dhoto ca sandhoto ca niddhoto ca, doso… moho… kodho… upanāho… makkho… paḷāso… issā… macchariyaṃ… māyā… sāṭheyyaṃ… thambho… sārambho… māno… atimāno… mado… pamādo… sabbe kilesā… sabbe duccaritā… sabbe darathā… sabbe pariḷāhā… sabbe santāpā… sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Taṃkāraṇā dhonā vuccati paññā.

Atha vā sammādiṭṭhiyā micchādiṭṭhi dhutā ca dhotā ca sandhotā ca niddhotā ca, sammāsaṅkappena micchāsaṅkappo dhuto ca dhoto ca sandhoto ca niddhoto ca, sammāvācāya micchāvācā dhutā ca… sammākammantena micchākammanto dhuto ca… sammāājīvena micchāājīvo dhuto ca… sammāvāyāmena micchāvāyāmo dhuto ca… sammāsatiyā micchāsati dhutā ca… sammāsamādhinā micchāsamādhi dhuto ca… sammāñāṇena micchāñāṇaṃ dhutañca… sammāvimuttiyā micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca.

Atha vā ariyena aṭṭhaṅgikena maggena sabbe kilesā… sabbe duccaritā… sabbe darathā… sabbe pariḷāhā… sabbe santāpā… sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Arahā imehi dhonehi dhammehi upeto samupeto upagato samupagato upapanno samupapanno samannāgato. Tasmā arahā dhono. So dhutarāgo dhutapāpo dhutakileso dhutapariḷāhoti – dhono.

Dhono na hi tena maññati, yadidaṃ diṭṭhasutamutesu vāti. Dhono diṭṭhaṃ na maññati, diṭṭhasmiṃ na maññati, diṭṭhato na maññati, diṭṭhā meti na maññati; sutaṃ na maññati, sutasmiṃ na maññati, sutato na maññati, sutaṃ meti na maññati; mutaṃ na maññati, mutasmiṃ na maññati, mutato na maññati, mutaṃ meti na maññati; viññātaṃ na maññati, viññātasmiṃ na maññati, viññātato na maññati, viññātaṃ meti na maññati. Vuttampi hetaṃ bhagavatā – ‘‘asmīti, bhikkhave, maññitametaṃ, ayamahamasmīti maññitametaṃ, bhavissanti maññitametaṃ, na bhavissanti maññitametaṃ, rūpī bhavissanti maññitametaṃ, arūpī bhavissanti maññitametaṃ, saññī bhavissanti maññitametaṃ, asaññī bhavissanti maññitametaṃ, nevasaññīnāsaññī bhavissanti maññitametaṃ. Maññitaṃ [maññitaṃ hi (sī.)], bhikkhave, rogo, maññitaṃ gaṇḍo, maññitaṃ sallaṃ, maññitaṃ upaddavo. Tasmātiha, bhikkhave, amaññamānena cetasā viharissāmāti, evañhi vo, bhikkhave, sikkhitabba’’nti – dhono na hi tena maññati yadidaṃ diṭṭhasutamutesu vā.

Nāññenavisuddhimicchatīti. Dhono aññena asuddhimaggena micchāpaṭipadāya aniyyānikapathena aññatra satipaṭṭhānehi aññatra sammappadhānehi aññatra iddhipādehi aññatra indriyehi aññatra balehi aññatra bojjhaṅgehi aññatra ariyā aṭṭhaṅgikā maggā suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ na icchati na sādiyati na pattheti na piheti nābhijappatīti – nāññena visuddhimicchati.

Na hi so rajjati no virajjatīti. Sabbe bālaputhujjanā rajjanti, puthujjanakalyāṇakaṃ upādāya satta sekkhā virajjanti; arahā neva rajjati no virajjati. Viratto so khayā rāgassa vītarāgattā, khayā dosassa vītadosattā, khayā mohassa vītamohattā. So vuṭṭhavāso ciṇṇacaraṇo…pe… jātijarāmaraṇasaṃsāro, natthi tassa punabbhavoti – na hi so rajjati no virajjati.

Tenāha bhagavā –

‘‘Dhono na hi tena maññati, yadidaṃ diṭṭhasutamutesu vā;

Nāññena visuddhimicchati, na hi so rajjati no virajjatī’’ti.

Jarāsuttaniddeso chaṭṭho.

 

 * Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app