11. Kalahavivādasuttaniddeso

Atha kalahavivādasuttaniddesaṃ vakkhati –

97.

Kutopahūtākalahā vivādā, paridevasokā sahamaccharā ca;

Mānātimānā sahapesuṇā ca, kutopahūtā te tadiṅgha brūhi.

Kutopahūtā kalahā vivādāti. Kalahoti ekena ākārena kalaho; vivādotipi taññeva. Yo kalaho so vivādo, yo vivādo so kalaho. Atha vā aparena ākārena vivādo vuccati kalahassa pubbabhāgo vivādo. Rājānopi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatīpi gahapatīhi vivadanti, mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi bhātarā vivadati, bhātāpi bhaginiyā vivadati, bhaginīpi bhātarā vivadati, sahāyopi sahāyena vivadati – ayaṃ vivādo. Katamo kalaho? Āgārikā daṇḍapasutā kāyena vācāya kalahaṃ karonti, pabbajitā āpattiṃ āpajjantā kāyena vācāya kalahaṃ karonti – ayaṃ kalaho.

Kutopahūtākalahā vivādāti. Kalahā ca vivādā ca kutopahūtā kutojātā kutosañjātā kutonibbattā kutoabhinibbattā kutopātubhūtā, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti kalahassa ca vivādassa ca mūlaṃ pucchati, hetuṃ pucchati , nidānaṃ pucchati, sambhavaṃ pucchati, pabhavaṃ pucchati, samuṭṭhānaṃ pucchati, āhāraṃ pucchati, ārammaṇaṃ pucchati, paccayaṃ pucchati, samudayaṃ pucchati papucchati yācati ajjhesati [ajjhosati (sī.)] pasādetīti – kutopahūtā kalahā vivādā.

Paridevasokā sahamaccharā cāti. Paridevoti ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena vā byasanena samannāgatassa, aññataraññatarena vā dukkhadhammena phuṭṭhassa, ādevo paridevo, ādevanā paridevanā, ādevitattaṃ paridevitattaṃ, vācā palāpo vippalāpo lālappo lālappāyanā lālappāyitattaṃ. Sokoti ñātibyasanena vā phuṭṭhassa, bhogarogasīladiṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena vā byasanena samannāgatassa, aññataraññatarena vā dukkhadhammena phuṭṭhassa, soko socanā socitattaṃ, antosoko antoparisoko, antoḍāho antopariḍāho, cetaso parijjhāyanā domanassaṃ sokasallaṃ. Maccharanti pañca macchariyāni – āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ. Yaṃ evarūpaṃ macchariyaṃ maccharāyanaṃ maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa – idaṃ vuccati macchariyaṃ. Api ca, khandhamacchariyampi macchariyaṃ , dhātumacchariyampi macchariyaṃ, āyatanamacchariyampi macchariyaṃ gāho. Idaṃ vuccati macchariyanti – paridevasokā sahamaccharā ca.

Mānātimānā sahapesuṇā cāti. Mānoti idhekacco mānaṃ janeti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Atimānoti idhekacco paraṃ atimaññati jātiyā vā gottena vā…pe… aññataraññatarena vā vatthunā. Pesuññanti idhekacco pisuṇavāco hoti – ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā, bhinnānaṃ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti – idaṃ vuccati pesuññaṃ. Api ca dvīhi kāraṇehi pesuññaṃ upasaṃharati – piyakamyatāya vā bhedādhippāyena vā. Kathaṃ piyakamyatāya pesuññaṃ upasaṃharati? Imassa piyo bhavissāmi, manāpo bhavissāmi, vissāsiko bhavissāmi, abbhantariko bhavissāmi, suhadayo bhavissāmīti – evaṃ piyakamyatāya pesuññaṃ upasaṃharati. Kathaṃ bhedādhippāyena pesuññaṃ upasaṃharati? Kathaṃ ime nānā assu, vinā assu, vaggā assu, dvidhā assu, dvejjhā assu, dve pakkhā assu, bhijjeyyuṃ na samāgaccheyyuṃ, dukkhaṃ na phāsu vihareyyunti – evaṃ bhedādhippāyena pesuññaṃ upasaṃharatīti – mānātimānā sahapesuṇā ca.

Kutopahūtā te tadiṅgha brūhīti. Kalaho ca vivādo ca paridevo ca soko ca macchariyañca māno ca atimāno ca pesuññañcāti – ime aṭṭha kilesā kutopahūtā kutojātā kutosañjātā kutonibbattā kutoabhinibbattā kutopātubhūtā, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti. Imesaṃ aṭṭhannaṃ kilesānaṃ mūlaṃ pucchati, hetuṃ pucchati, nidānaṃ pucchati, sambhavaṃ pucchati, pabhavaṃ pucchati, samuṭṭhānaṃ pucchati, āhāraṃ pucchati, ārammaṇaṃ pucchati, paccayaṃ pucchati, samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti – kutopahūtā te tadiṅghaṃ brūhīti. Iṅgha brūhi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti – kutopahūtā te tadiṅgha brūhi.

Tenāha so nimmito –

‘‘Kutopahūtā kalahā vivādā, paridevasokā sahamaccharā ca;

Mānātimānā sahapesuṇā ca, kutopahūtā te tadiṅgha brūhī’’ti.

98.

Piyappahūtā kalahā vivādā, paridevasokā sahamaccharā ca;

Mānātimānā sahapesuṇā ca, maccherayuttākalahā vivādā;

Vivādajātesu ca pesuṇāni.

Piyappahūtā kalahā vivādā, paridevasokā sahamaccharā cāti. Piyāti dve piyā – sattā vā saṅkhārā vā. Katame sattā piyā? Idha yassa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā putto vā dhītā vā mittā vā amaccā vā ñātī vā sālohitā vā – ime sattā piyā. Katame saṅkhārā piyā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā – ime saṅkhārā piyā.

Piyaṃ vatthuṃ acchedasaṅkinopi kalahaṃ karonti, acchijjantepi kalahaṃ karonti, acchinnepi kalahaṃ karonti. Piyaṃ vatthuṃ vipariṇāmasaṅkinopi kalahaṃ karonti, vipariṇāmantepi kalahaṃ karonti, vipariṇatepi kalahaṃ karonti. Piyaṃ vatthuṃ acchedasaṅkinopi vivadanti, acchijjantepi vivadanti, acchinnepi vivadanti. Piyaṃ vatthuṃ vipariṇāmasaṅkinopi vivadanti, vipariṇāmantepi vivadanti, vipariṇatepi vivadanti. Piyaṃ vatthuṃ acchedasaṅkinopi paridevanti, acchijjantepi paridevanti, acchinnepi paridevanti. Piyaṃ vatthuṃ vipariṇāmasaṅkinopi paridevanti, vipariṇāmantepi paridevanti, vipariṇatepi paridevanti. Piyaṃ vatthuṃ acchedasaṅkinopi socanti, acchijjantepi socanti, acchinnepi socanti. Piyaṃ vatthuṃ vipariṇāmasaṅkinopi socanti , vipariṇāmantepi socanti, vipariṇatepi socanti. Piyaṃ vatthuṃ rakkhanti gopenti pariggaṇhanti mamāyanti maccharāyanti.

Mānātimānā sahapesuṇā cāti. Piyaṃ vatthuṃ nissāya mānaṃ janenti, piyaṃ vatthuṃ nissāya atimānaṃ janenti. Kathaṃ piyaṃ vatthuṃ nissāya mānaṃ janenti? Mayaṃ lābhino manāpikānaṃ rūpānaṃ saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbānanti. Evaṃ piyaṃ vatthuṃ nissāya mānaṃ janenti. Kathaṃ piyaṃ vatthuṃ nissāya atimānaṃ janenti? Mayaṃ lābhino manāpikānaṃ rūpānaṃ saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbānaṃ, ime panaññe na lābhino manāpikānaṃ rūpānaṃ saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbānanti. Evaṃ piyaṃ vatthuṃ nissāya atimānaṃ janenti. Pesuññanti idhekacco pisuṇavāco hoti, ito sutvā amutra akkhātā imesaṃ bhedāya…pe… evaṃ bhedādhippāyena pesuññaṃ upasaṃharatīti…pe… mānātimānā sahapesuṇā ca.

Maccherayuttākalahā vivādāti. Kalaho ca vivādo ca paridevo ca soko ca māno ca atimāno ca pesuññañcāti – ime satta kilesā macchariye yuttā payuttā āyuttā samāyuttāti – maccherayuttā kalahā vivādā.

Vivādajātesuca pesuṇānīti. Vivāde jāte sañjāte nibbatte abhinibbatte pātubhūte pesuññaṃ upasaṃharanti; ito sutvā amutra akkhāyanti imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhāyanti amūsaṃ bhedāya. Iti samaggānaṃ vā bhettāro, bhinnānaṃ vā anuppadātāro, vaggārāmā vaggaratā vagganandī vaggakaraṇiṃ vācaṃ bhāsitāro honti – idaṃ vuccati pesuññaṃ. Api ca dvīhi kāraṇehi pesuññaṃ upasaṃharanti – piyakamyatāya vā bhedādhippāyena vā. Kathaṃ piyakamyatāya pesuññaṃ upasaṃharanti? Imassa piyā bhavissāma, manāpā bhavissāma, vissāsikā bhavissāma, abbhantarikā bhavissāma, suhadayā bhavissāmāti. Evaṃ piyakamyatāya pesuññaṃ upasaṃharanti. Kathaṃ bhedādhippāyena pesuññaṃ upasaṃharanti? ‘‘Kathaṃ ime nānā assu, vinā assu, vaggā assu, dvedhā assu, dvejjhā assu, dve pakkhā assu, bhijjeyyuṃ na samāgaccheyyuṃ, dukkhaṃ na phāsu vihareyyu’’nti – evaṃ bhedādhippāyena pesuññaṃ upasaṃharantīti – vivādajātesu ca pesuṇāni.

Tenāha bhagavā –

‘‘Piyappahūtā kalahā vivādā, paridevasokā sahamaccharā ca;

Mānātimānā sahapesuṇā ca, maccherayuttā kalahā vivādā;

Vivādajātesu ca pesuṇānī’’ti.

99.

Piyāsu lokasmiṃ kutonidānā, ye cāpi lobhā vicaranti loke;

Āsā ca niṭṭhā ca kutonidānā, ye samparāyāya narassa honti.

Piyā su lokasmiṃ kutonidānāti. Piyā kutonidānā kutojātā kutosañjātā kutonibbattā kutoabhinibbattā kutopātubhūtā, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti piyānaṃ mūlaṃ pucchati…pe… samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti – piyā su lokasmiṃ kutonidānā.

Ye cāpi lobhā vicaranti loketi. Ye cāpīti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca. Lobhāti yo lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitattaṃ abhijjhā lobho akusalamūlaṃ. Vicarantīti vicaranti viharanti iriyanti vattanti pālenti yapenti yāpenti. Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi – ye cāpi lobhā vicaranti loke.

Āsā ca niṭṭhā ca kutonidānāti. Āsā ca niṭṭhā ca kutonidānā kutojātā kutosañjātā kutonibbattā kutoabhinibbattā kutopātubhūtā, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti āsāya ca niṭṭhāya ca mūlaṃ pucchati…pe… samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti – āsā ca niṭṭhā ca kutonidānā. Ye samparāyāya narassa hontīti. Ye narassa parāyanā honti dīpā honti tāṇā honti leṇā honti saraṇā honti niṭṭhā parāyanā hontīti – ye samparāyāya narassa honti.

Tenāha so nimmito –

‘‘Piyā su lokasmiṃ kutonidānā, ye cāpi lobhā vicaranti loke;

Āsā ca niṭṭhā ca kutonidānā, ye samparāyāya narassa hontī’’ti.

100.

Chandānidānānipiyāni loke, ye cāpi[ye vāpi (syā.)]lobhā vicaranti loke;

Āsā ca niṭṭhā ca itonidānā, ye samparāyāya narassa honti.

Chandānidānāni piyāni loketi. Chandoti yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ. Api ca pañca chandā – pariyesanacchando, paṭilābhacchando, paribhogacchando, sannidhicchando, visajjanacchando. Katamo pariyesanacchando? Idhekacco ajjhositoyeva atthiko chandajāto rūpe pariyesati, sadde… gandhe… rase… phoṭṭhabbe pariyesati – ayaṃ pariyesanacchando. Katamo paṭilābhacchando? Idhekacco ajjhositoyeva atthiko chandajāto rūpe paṭilabhati, sadde… gandhe… rase… phoṭṭhabbe paṭilabhati – ayaṃ paṭilābhacchando. Katamo paribhogacchando? Idhekacco ajjhositoyeva atthiko chandajāto rūpe paribhuñjati, sadde… gandhe… rase… phoṭṭhabbe paribhuñjati – ayaṃ paribhogacchando. Katamo sannidhicchando? Idhekacco ajjhositoyeva atthiko chandajāto dhanasannicayaṃ karoti ‘‘āpadāsu bhavissatī’’ti – ayaṃ sannidhicchando. Katamo visajjanacchando? Idhekacco ajjhositoyeva atthiko chandajāto dhanaṃ visajjeti hatthārohānaṃ assārohānaṃ rathikānaṃ dhanuggahānaṃ pattikānaṃ ‘‘ime maṃ rakkhissanti gopissanti samparivārissantī’’ti – ayaṃ visajjanacchando. Piyānīti dve piyā – sattā vā saṅkhārā vā…pe… ime sattā piyā…pe… ime saṅkhārā piyā. Chandānidānāni piyāni loketi. Piyā chandanidānā chandasamudayā chandajātikā chandapabhavāti – chandānidānāni piyāni loke.

Yecāpi lobhā vicaranti loketi. Ye cāpīti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca. Lobhāti yo lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitattaṃ abhijjhā lobho akusalamūlaṃ. Vicarantīti vicaranti viharanti iriyanti vattanti pālenti yapenti yāpenti. Loketi apāyaloke…pe… āyatanaloketi – ye cāpi lobhā vicaranti loke.

Āsā ca niṭṭhā ca itonidānāti. Āsā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Niṭṭhāti idhekacco rūpe pariyesanto rūpaṃ paṭilabhati, rūpaniṭṭho hoti, sadde… gandhe… rase… phoṭṭhabbe… kulaṃ… gaṇaṃ… āvāsaṃ… lābhaṃ… yasaṃ… pasaṃsaṃ… sukhaṃ… cīvaraṃ… piṇḍapātaṃ… senāsanaṃ… gilānapaccayabhesajjaparikkhāraṃ … suttantaṃ… vinayaṃ… abhidhammaṃ… āraññikaṅgaṃ… piṇḍapātikaṅgaṃ… paṃsukūlikaṅgaṃ… tecīvarikaṅgaṃ… sapadānacārikaṅgaṃ… khalupacchābhattikaṅgaṃ… nesajjikaṅgaṃ… yathāsanthatikaṅgaṃ… paṭhamaṃ jhānaṃ… dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ… ākāsānañcāyatanasamāpattiṃ… viññāṇañcāyatanasamāpattiṃ… ākiñcaññāyatanasamāpattiṃ … nevasaññānāsaññāyatanasamāpattiṃ pariyesanto nevasaññānāsaññāyatanasamāpattiṃ paṭilabhati, nevasaññānāsaññāyatanasamāpattiniṭṭho hoti.

‘‘Āsāya kasate khettaṃ, bījaṃ āsāya vappati;

Āsāya vāṇijā yanti, samuddaṃ dhanahārakā;

Yāya āsāya tiṭṭhāmi, sā me āsā samijjhatī’’ti.

Āsāya samiddhi vuccate niṭṭhā. Āsāca niṭṭhā ca itonidānāti. Āsā ca niṭṭhā ca ito chandanidānā chandasamudayā chandajātikā chandapabhavāti – āsā ca niṭṭhā ca itonidānā.

Ye samparāyāya narassa hontīti. Ye narassa parāyanā honti dīpā honti tāṇā honti leṇā honti saraṇā honti niṭṭhā parāyanā hontīti – ye samparāyāya narassa honti.

Tenāha bhagavā –

‘‘Chandānidānāni piyāni loke, ye cāpi lobhā vicaranti loke;

Āsā ca niṭṭhā ca itonidānā, ye samparāyāya narassa hontī’’ti.

101.

Chando nu lokasmiṃ kutonidāno, vinicchayā cāpi[vāpi (sī. syā.)]kutopahūtā;

Kodho mosavajjañca kathaṃkathā ca, ye cāpi dhammā samaṇena vuttā.

Chando nu lokasmiṃ kutonidānoti. Chando kutonidāno kutojāto kutosañjāto kutonibbatto kutoabhinibbatto kutopātubhūto, kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavoti chandassa mūlaṃ pucchati…pe… samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti – chando nu lokasmiṃ kutonidāno.

Vinicchayācāpi kutopahūtāti. Vinicchayā kutopahūtā kutojātā kutosañjātā kutonibbattā kutoabhinibbattā kutopātubhūtā , kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti vinicchayānaṃ mūlaṃ pucchati…pe… samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti – vinicchayā cāpi kutopahūtā.

Kodho mosavajjañca kathaṃkathā cāti. Kodhoti yo evarūpo cittassa āghāto paṭighāto, paṭighaṃ paṭivirodho, kopo pakopo sampakopo, doso padoso sampadoso, cittassa byāpatti manopadoso, kodho kujjhanā kujjhitattaṃ, doso dussanā dussitattaṃ, byāpatti byāpajjanā byāpajjitattaṃ, virodho paṭivirodho, caṇḍikkaṃ asuropo anattamanatā cittassa. Mosavajjaṃ vuccati musāvādo. Kathaṃkathā vuccati vicikicchāti – kodho mosavajjañca kathaṃkathā ca.

Ye cāpi dhammā samaṇena vuttāti. Ye cāpīti ye kodhena ca mosavajjena ca kathaṃkathāya ca sahagatā sahajātā saṃsaṭṭhā sampayuttā, ekuppādā ekanirodhā ekavatthukā ekārammaṇā – ime vuccanti ye cāpi dhammā. Atha vā ye te kilesā aññajātikā aññavihitakā – ime vuccanti ye cāpi dhammā. Samaṇena vuttāti samaṇena samitapāpena brāhmaṇena bāhitapāpadhammena bhikkhunā bhinnakilesamūlena sabbākusalamūlabandhanā pamuttena vuttā pavuttā ācikkhitā desitā paññapitā paṭṭhapitā vivaṭā vibhattā uttānīkatā pakāsitāti – ye cāpi dhammā samaṇena vuttā.

Tenāha so nimmito –

‘‘Chando nu lokasmiṃ kutonidāno, vinicchatā cāpi kutopahūtā;

Kodho mosavajjañca kathaṃkathā ca, ye cāpi dhammā samaṇena vuttā’’ti.

102.

Sātaṃ asātanti yamāhu loke, tamūpanissāya pahoti chando;

Rūpesu disvā vibhavaṃ bhavañca, vinicchayaṃ kubbati[kūrute (syā.)]jantu loke.

Sātaṃ asātanti yamāhu loketi. Sātanti sukhā ca vedanā, iṭṭhañca vatthu [vatthuṃ (sī. ka.)]Asātanti dukkhā ca vedanā, aniṭṭhañca vatthu. Yamāhu loketi yaṃ āhaṃsu yaṃ kathenti yaṃ bhaṇanti yaṃ dīpenti yaṃ voharantīti – sātaṃ asātanti yamāhu loke.

Tamūpanissāyapahoti chandoti. Sātāsātaṃ nissāya, sukhadukkhaṃ nissāya, somanassadomanassaṃ nissāya, iṭṭhāniṭṭhaṃ nissāya, anunayapaṭighaṃ nissāya chando pahoti pabhavati jāyati sañjāyati nibbattati abhinibbattatīti – tamūpanissāya pahoti chando.

Rūpesu disvā vibhavaṃ bhavañcāti. Rūpesūti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ. Katamo rūpānaṃ bhavo? Yo rūpānaṃ bhavo jāti sañjāti nibbatti abhinibbatti pātubhāvo – ayaṃ rūpānaṃ bhavo. Katamo rūpānaṃ vibhavo? Yo rūpānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ – ayaṃ rūpānaṃ vibhavo. Rūpesu disvā vibhavaṃ bhavañcāti rūpesu bhavañca vibhavañca disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti – rūpesu disvā vibhavaṃ bhavañca.

Vinicchayaṃ kubbati jantu loketi. Vinicchayāti dve vinicchayā – taṇhāvinicchayo ca, diṭṭhivinicchayo ca. Kathaṃ taṇhāvinicchayaṃ karoti? Idhekaccassa anuppannā ceva bhogā na uppajjanti, uppannā ca bhogā parikkhayaṃ gacchanti. Tassa evaṃ hoti – ‘‘kena nu kho me upāyena anuppannā ceva bhogā na uppajjanti, uppannā ca bhogā parikkhayaṃ gacchantī’’ti. Tassa pana evaṃ hoti ‘‘surāmerayamajjappamādaṭṭhānānuyogaṃ anuyuttassa me anuppannā ceva bhogā na uppajjanti, uppannā ca bhogā parikkhayaṃ gacchanti; vikālavisikhācariyānuyogaṃ anuyuttassa me anuppannā ceva bhogā na uppajjanti, uppannā ca bhogā parikkhayaṃ gacchanti; samajjābhicaraṇaṃ anuyuttassa me… jutappamādaṭṭhānānuyogaṃ anuyuttassa me… pāpamittānuyogaṃ anuyuttassa me anuppannā ceva bhogā na uppajjanti, uppannā ca bhogā parikkhayaṃ gacchanti; ālasyānuyogaṃ anuyuttassa me anuppannā ceva bhogā na uppajjanti, uppannā ca bhogā parikkhayaṃ gacchantī’’ti evaṃ ñāṇaṃ katvā cha bhogānaṃ apāyamukhāni na sevati, cha bhogānaṃ āyamukhāni sevati. Evampi taṇhāvinicchayaṃ karoti.

Atha vā kasiyā vā vaṇijjāya vā gorakkhena vā issatthena [issattena (ka. sī. ka.) isu + sattha] vā rājaporisena vā sippaññatarena vā paṭipajjati. Evampi taṇhāvinicchayaṃ karoti. Kathaṃ diṭṭhivinicchayaṃ karoti? Cakkhusmiṃ uppanne jānāti – ‘‘attā me uppanno’’ti, cakkhusmiṃ antarahite jānāti – ‘‘attā me antarahito vigato me attā’’ti. Evampi diṭṭhivinicchayaṃ karoti. Sotasmiṃ… ghānasmiṃ… jivhāya… kāyasmiṃ… rūpasmiṃ… saddasmiṃ… gandhasmiṃ… rasasmiṃ… phoṭṭhabbasmiṃ uppanne jānāti – ‘‘attā me uppanno’’ti, phoṭṭhabbasmiṃ antarahite jānāti – ‘‘attā me antarahito vigato me attā’’ti. Evampi diṭṭhivinicchayaṃ karoti janeti sañjaneti nibbatteti abhinibbatteti. Jantūti satto naro mānavo…pe… manujo. Loketi apāyaloke …pe… āyatanaloketi – vinicchayaṃ kubbati jantu loke.

Tenāha bhagavā –

‘‘Sātaṃ asātanti yamāhu loke, tamūpanissāya pahoti chando;

Rūpesu disvā vibhavaṃ bhavañca, vinicchayaṃ kubbati jantu loke’’ti.

103.

Kodho mosavajjañca kathaṃkathā ca, etepi dhammā dvayameva sante;

Kathaṃkathī ñāṇapathāya sikkhe, ñatvā pavuttā samaṇena dhammā.

Kodho mosavajjañca kathaṃkathā cāti. Kodhoti yo evarūpo cittassa āghāto paṭighāto…pe… mosavajjaṃ vuccati musāvādo. Kathaṃkathā vuccati vicikicchā. Iṭṭhaṃ vatthuṃ nissāyapi kodho jāyati, aniṭṭhaṃ vatthuṃ nissāyapi kodho jāyati. Iṭṭhaṃ vatthuṃ nissāyapi musāvādo uppajjati, aniṭṭhaṃ vatthuṃ nissāyapi musāvādo uppajjati. Iṭṭhaṃ vatthuṃ nissāyapi kathaṃkathā uppajjati, aniṭṭhaṃ vatthuṃ nissāyapi kathaṃkathā uppajjati.

Kathaṃ aniṭṭhaṃ vatthuṃ nissāya kodho jāyati? Pakatiyā aniṭṭhaṃ vatthuṃ nissāya kodho jāyati. Anatthaṃ me acarīti kodho jāyati, anatthaṃ me caratīti kodho jāyati, anatthaṃ me carissatīti kodho jāyati; piyassa me manāpassa anatthaṃ acari … anatthaṃ carati… anatthaṃ carissatīti kodho jāyati; appiyassa me amanāpassa atthaṃ acari… atthaṃ carati… atthaṃ carissatīti kodho jāyati. Evaṃ aniṭṭhaṃ vatthuṃ nissāya kodho jāyati.

Kathaṃ iṭṭhaṃ vatthuṃ nissāya kodho jāyati? Iṭṭhaṃ vatthuṃ acchedasaṅkinopi kodho jāyati, acchijjantepi kodho jāyati, acchinnepi kodho jāyati. Iṭṭhaṃ vatthuṃ vipariṇāmasaṅkinopi kodho jāyati, vipariṇāmantepi kodho jāyati, vipariṇatepi kodho jāyati. Evaṃ iṭṭhaṃ vatthuṃ nissāya kodho jāyati.

Kathaṃ aniṭṭhaṃ vatthuṃ nissāya musāvādo uppajjati? Idhekacco andubandhanena [addubandhanena (syā. ka.)] vā baddho [bandho (syā. ka.)]; tassa bandhanassa mokkhatthāya sampajānamusā bhāsati… rajjubandhanena vā baddho… saṅkhalikabandhanena vā baddho… vettabandhanena vā baddho… latābandhanena vā baddho… pakkhepabandhanena vā baddho… parikkhepabandhanena vā baddho… gāmanigamanagararaṭṭhabandhanena vā baddho… janapadabandhanena vā baddho; tassa bandhanassa mokkhatthāya sampajānamusā bhāsati . Evaṃ aniṭṭhaṃ vatthuṃ nissāya musāvādo uppajjatīti.

Kathaṃ iṭṭhaṃ vatthuṃ nissāya musāvādo uppajjati? Idhekacco manāpikānaṃ [manāpānaṃ (sī.)] rūpānaṃ hetu sampajānamusā bhāsati… manāpikānaṃ saddānaṃ… gandhānaṃ… rasānaṃ… phoṭṭhabbānaṃ hetu… cīvarahetu… piṇḍapātahetu… senāsanahetu… gilānapaccayabhesajjaparikkhārahetu sampajānamusā bhāsati. Evaṃ iṭṭhaṃ vatthuṃ nissāya musāvādo uppajjati.

Kathaṃ aniṭṭhaṃ vatthuṃ nissāya kathaṃkathā uppajjati? ‘‘Muccissāmi [muñcissāmi (sī.)] nu kho cakkhurogato, na nu kho muccissāmi cakkhurogato. Muccissāmi nu kho sotarogato… ghānarogato… jivhārogato… kāyarogato… sīsarogato… kaṇṇarogato… mukharogato… muccissāmi nu kho dantarogato, na nu kho muccissāmi dantarogato’’ti. Evaṃ aniṭṭhaṃ vatthuṃ nissāya kathaṃkathā uppajjati.

Kathaṃ iṭṭhaṃ vatthuṃ nissāya kathaṃkathā uppajjati? ‘‘Labhissāmi nu kho manāpike [manāpiye (sī. ka.)] rūpe, na nu kho labhissāmi manāpike rūpe. Labhissāmi nu kho manāpike sadde… gandhe… rase… phoṭṭhabbe… kulaṃ… gaṇaṃ… āvāsaṃ… lābhaṃ… yasaṃ… pasaṃsaṃ… sukhaṃ… cīvaraṃ… piṇḍapātaṃ… senāsanaṃ… gilānapaccayabhesajjaparikkhāra’’nti. Evaṃ iṭṭhaṃ vatthuṃ nissāya kathaṃkathā uppajjatīti – kodho mosavajjañca kathaṃkathā ca.

Etepi dhammā dvayameva santeti. Sātāsāte sante, sukhadukkhe sante, somanassadomanasse sante, iṭṭhāniṭṭhe sante, anunayapaṭighe sante saṃvijjamāne atthi upalabbhamāneti – etepi dhammā dvayameva sante.

Kathaṃkathī ñāṇapathāya sikkheti. Ñāṇampi ñāṇapatho, ñāṇassa ārammaṇampi ñāṇapatho, ñāṇasahabhunopi dhammā ñāṇapatho. Yathā ariyamaggo ariyapatho, devamaggo devapatho, brahmamaggo brahmapatho; evameva ñāṇampi ñāṇapatho, ñāṇassa ārammaṇampi ñāṇapatho, ñāṇasahabhunopi dhammā ñāṇapatho.

Sikkheti tisso sikkhā – adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā. Katamā adhisīlasikkhā? Idha bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu, khuddako sīlakkhandho… mahanto sīlakkhandho… sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā – ayaṃ adhisīlasikkhā. Katamā adhicittasikkhā? Idha bhikkhu vivicceva kāmehi…pe… catutthaṃ jhānaṃ upasampajja viharati – ayaṃ adhicittasikkhā. Katamā adhipaññāsikkhā? Idha bhikkhu paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. So ‘‘idaṃ dukkha’’nti yathābhūtaṃ pajānāti…pe… ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti yathābhūtaṃ pajānāti, ‘‘ime āsavā’’ti yathābhūtaṃ pajānāti…pe… ‘‘ayaṃ āsavanirodhagāminī paṭipadā’’ti yathābhūtaṃ pajānāti – ayaṃ adhipaññāsikkhā.

Kathaṃkathīñāṇapathāya sikkheti. Kathaṃkathī puggalo sakaṅkho savilekho sadveḷhako savicikiccho, ñāṇādhigamāya ñāṇaphusanāya ñāṇasacchikiriyāya adhisīlampi sikkheyya, adhicittampi sikkheyya, adhipaññampi sikkheyya; imā tisso sikkhāyo āvajjanto sikkheyya, jānanto sikkheyya, passanto sikkheyya, paccavekkhanto sikkheyya, cittaṃ adhiṭṭhahanto sikkheyya, saddhāya adhimuccanto sikkheyya, vīriyaṃ paggaṇhanto sikkheyya, satiṃ upaṭṭhahanto sikkheyya, cittaṃ samādahanto sikkheyya, paññāya pajānanto sikkheyya, abhiññeyyaṃ abhijānanto sikkheyya, pariññeyyaṃ parijānanto sikkheyya, pahātabbaṃ pajahanto sikkheyya, bhāvetabbaṃ bhāvento sikkheyya, sacchikātabbaṃ sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyyāti – kathaṃkathī ñāṇapathāya sikkhe.

Ñatvā pavuttā samaṇena dhammāti. Ñatvāti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā vuttā pavuttā ācikkhitā desitā paññapitā paṭṭhapitā vivaṭā vibhattā uttānīkatā [uttāniṃ katā (ka.)] pakāsitā. ‘‘Sabbe saṅkhārā aniccā’’ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā vuttā pavuttā ācikkhitā desitā paññapitā paṭṭhapitā vivaṭā vibhattā uttānīkatā pakāsitā, ‘‘sabbe saṅkhārā dukkhā’’ti… ‘‘sabbe dhammā anattā’’ti… ‘‘avijjāpaccayā saṅkhārā’’ti…pe… ‘‘jātipaccayā jarāmaraṇa’’nti… ‘‘avijjānirodhā saṅkhāranirodho’’ti…pe… ‘‘jātinirodhā jarāmaraṇanirodho’’ti… ‘‘idaṃ dukkha’’nti…pe… ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti… ‘‘ime āsavā’’ti…pe… ‘‘ayaṃ āsavanirodhagāminī paṭipadā’’ti… ‘‘ime dhammā abhiññeyyā’’ti… ‘‘ime dhammā pariññeyyā’’ti… ‘‘ime dhammā pahātabbā’’ti… ‘‘ime dhammā bhāvetabbā’’ti… ‘‘ime dhammā sacchikātabbā’’ti… channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca… pañcannaṃ upādānakkhandhānaṃ… catunnaṃ mahābhūtānaṃ… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā vuttā pavuttā ācikkhitā desitā paññapitā paṭṭhapitā vivaṭā vibhattā uttānīkatā pakāsitā.

Vuttañhetaṃ bhagavatā – ‘‘abhiññāyāhaṃ, bhikkhave, dhammaṃ desemi, no anabhiññāya. Sanidānāhaṃ, bhikkhave, dhammaṃ desemi, no anidānaṃ. Sappāṭihāriyāhaṃ, bhikkhave, dhammaṃ desemi, no appāṭihāriyaṃ. Tassa mayhaṃ, bhikkhave, abhiññāya dhammaṃ desayato, no anabhiññāya, sanidānaṃ dhammaṃ desayato, no anidānaṃ, sappāṭihāriyaṃ dhammaṃ desayato, no appāṭihāriyaṃ, karaṇīyo ovādo, karaṇīyā anusāsanī. Alañca pana, bhikkhave, vo tuṭṭhiyā alaṃ pāmojjāya alaṃ somanassāya sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅghoti. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne dasasahassī lokadhātu akampitthā’’ti – ñatvā pavuttā samaṇena dhammā.

Tenāha bhagavā –

‘‘Kodho mosavajjañca kathaṃkathā ca, etepi dhammā dvayameva sante;

Kathaṃkathī ñāṇapathāya sikkhe, ñatvā pavuttā samaṇena dhammā’’ti.

104.

Sātaṃasātañca kutonidānā, kismiṃ asante na bhavanti hete;

Vibhavaṃ bhavañcāpi yametamatthaṃ, etaṃ me pabrūhi yatonidānaṃ.

Sātaṃ asātañca kutonidānāti. Sātā asātā kutonidānā kutojātā kutosañjātā kutonibbattā kutoabhinibbattā kutopātubhūtā, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti sātāsātānaṃ mūlaṃ pucchati…pe… samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti – sātaṃ asātañca kutonidānā.

Kismiṃ asante na bhavanti heteti. Kismiṃ asante asaṃvijjamāne natthi anupalabbhamāne sātāsātā na bhavanti nappabhavanti na jāyanti na sañjāyanti na nibbattanti na abhinibbattantīti – kismiṃ asante na bhavanti hete.

Vibhavaṃ bhavañcāpi yametamatthanti. Katamo sātāsātānaṃ bhavo? Yo sātāsātānaṃ bhavo pabhavo jāti sañjāti nibbatti abhinibbatti pātubhāvo – ayaṃ sātāsātānaṃ bhavo. Katamo sātāsātānaṃ vibhavo? Yo sātāsātānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ – ayaṃ sātāsātānaṃ vibhavo. Yametamatthanti yaṃ paramatthanti – vibhavaṃ bhavañcāpi yametamatthaṃ.

Etaṃ me pabrūhi yatonidānanti. Etanti yaṃ pucchāmi yaṃ yācāmi yaṃ ajjhesāmi yaṃ pasādemi. Pabrūhīti brūhi vadehi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti – etaṃ me pabrūhi. Yatonidānanti yaṃnidānaṃ yaṃsamudayaṃ yaṃjātikaṃ yaṃpabhavanti – etaṃ me pabrūhi yatonidānaṃ.

Tenāha so nimmito –

‘‘Sātaṃ asātañca kutonidānā, kismiṃ asante na bhavanti hete;

Vibhavaṃ bhavañcāpi yametamatthaṃ, etaṃ me pabrūhi yatonidāna’’nti.

105.

Phassanidānaṃ sātaṃ asātaṃ, phasse asante na bhavanti hete;

Vibhavaṃ bhavañcāpi yametamatthaṃ, etaṃ te pabrūmi itonidānaṃ.

Phassanidānaṃ sātaṃ asātanti. Sukhavedanīyaṃ phassaṃ paṭicca uppajjati sukhā vedanā. Yā tasseva sukhavedanīyassa phassassa nirodhā, yaṃ tajjaṃ vedayitaṃ sukhavedanīyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati, sā vūpasammati. Dukkhavedanīyaṃ phassaṃ paṭicca uppajjati dukkhā vedanā. Yā tasseva dukkhavedanīyassa phassassa nirodhā, yaṃ tajjaṃ vedayitaṃ dukkhavedanīyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati, sā vūpasammati. Adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. Yā tasseva adukkhamasukhavedanīyassa phassassa nirodhā, yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati, vūpasammati. Phassanidānaṃ sātaṃ asātanti . Sātāsātā phassanidānā phassasamudayā phassajātikā phassappabhavāti – phassanidānaṃ sātaṃ asātaṃ.

Phasse asante na bhavanti heteti. Phasse asante asaṃvijjamāne natthi anupalabbhamāne sātāsātā na bhavanti nappabhavanti na jāyanti na sañjāyanti na nibbattanti nābhinibbattanti na pātubhavantīti – phasse asante na bhavanti hete.

Vibhavaṃbhavañcāpi yametamatthanti. Bhavadiṭṭhipi phassanidānā, vibhavadiṭṭhipi phassanidānā. Yametamatthanti yaṃ paramatthanti – vibhavaṃ bhavañcāpi yametamatthaṃ.

Etaṃ te pabrūmi itonidānanti. Etanti yaṃ pucchasi yaṃ yācasi yaṃ ajjhesasi yaṃ pasādesi. Pabrūmīti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti – etaṃ te pabrūmi. Itonidānanti ito phassanidānaṃ phassasamudayaṃ phassajātikaṃ phassappabhavanti – etaṃ te pabrūmi itonidānaṃ.

Tenāha bhagavā –

‘‘Phassanidānaṃ sātaṃ asātaṃ, phasse asante na bhavanti hete;

Vibhavaṃ bhavañcāpi yametamatthaṃ, etaṃ te pabrūmi itonidāna’’nti.

106.

Phassonu lokasmiṃ kutonidāno, pariggahā cāpi[vāpi (sī. syā.)]kutopahūtā;

Kismiṃ asante na mamattamatthi, kismiṃ vibhūte na phusanti phassā.

Phasso nu lokasmiṃ kutonidānoti. Phasso kutonidāno kutojāto kutosañjāto kutonibbatto kutoabhinibbatto kutopātubhūto, kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavoti phassassa mūlaṃ pucchati hetuṃ pucchati…pe… samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti – phasso nu lokasmiṃ kutonidāno.

Pariggahā cāpi kutopahūtāti pariggahā kutopahūtā kutojātā kutosañjātā kutonibbattā kutoabhinibbattā kutopātubhūtā, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti pariggahānaṃ mūlaṃ pucchati hetuṃ pucchati…pe… samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti – pariggahā cāpi kutopahūtā.

Kismiṃasante na mamattamatthīti. Kismiṃ asante asaṃvijjamāne natthi anupalabbhamāne mamattā natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – kismiṃ asante na mamattamatthi.

Kismiṃvibhūte na phusanti phassāti. Kismiṃ vibhūte vibhavite atikkante samatikkante vītivatte phassā na phusantīti – kismiṃ vibhūte na phusanti phassā.

Tenāha so nimmito –

‘‘Phasso nu lokasmiṃ kutonidāno, pariggahā cāpi kutopahūtā;

Kismiṃ asante na mamattamatthi, kismiṃ vibhūte na phusanti phassā’’ti.

107.

Nāmañca rūpañca paṭicca phasso, icchānidānāni pariggahāni;

Icchāyasantyā na mamattamatthi, rūpe vibhūte na phusanti phassā.

Nāmañcarūpañca paṭicca phassoti. Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Cakkhu ca [cakkhuñca (bahūsu)] rūpā ca rūpasmiṃ cakkhusamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ. Evampi nāmañca rūpañca paṭicca phasso. Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Sotañca saddā ca rūpasmiṃ sotasamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ. Evampi nāmañca rūpañca paṭicca phasso. Ghānañca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Ghānañca gandhā ca rūpasmiṃ ghānasamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ. Evampi nāmañca rūpañca paṭicca phasso. Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Jivhā ca rasā ca rūpasmiṃ jivhāsamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ. Evampi nāmañca rūpañca paṭicca phasso. Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Kāyo ca phoṭṭhabbā ca rūpasmiṃ kāyasamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ. Evampi nāmañca rūpañca paṭicca phasso. Manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Vatthu rūpaṃ rūpasmiṃ, dhammā rūpino rūpasmiṃ manosamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ. Evampi nāmañca rūpañca paṭicca phasso.

Icchānidānāni pariggahānīti. Icchā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Pariggahāti dve pariggahā – taṇhāpariggaho ca diṭṭhipariggaho ca…pe… ayaṃ taṇhāpariggaho…pe… ayaṃ diṭṭhipariggaho. Icchānidānāni pariggahānīti. Pariggahā icchānidānā icchāhetukā icchāpaccayā icchākāraṇā icchāpabhavāti – icchānidānāni pariggahāni.

Icchāyasantyā na mamattamatthīti. Icchā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Mamattāti dve mamattā – taṇhāmamattañca diṭṭhimamattañca …pe… idaṃ taṇhāmamattaṃ …pe… idaṃ diṭṭhimamattaṃ. Icchāyasantyā na mamattamatthīti. Icchāya asantyā asaṃvijjamānāya natthi anupalabbhamānāya mamattā natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – icchāyasantyā na mamattamatthi.

Rūpe vibhūte na phusanti phassāti. Rūpeti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ. Rūpe vibhūteti catūhākārehi [catūhi kāraṇehi (syā.)] rūpaṃ vibhūtaṃ hoti – ñātavibhūtena [ñāṇavibhūtena (sī.), tadaṭṭhakathāyaṃ pana ñātavītivattenāti dissati], tīraṇavibhūtena, pahānavibhūtena, samatikkamavibhūtena. Kathaṃ ñātavibhūtena rūpaṃ vibhūtaṃ hoti? Rūpaṃ jānāti – ‘‘yaṃ kiñci rūpaṃ sabbaṃ rūpaṃ cattāri ca mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpa’’nti jānāti passati. Evaṃ ñātavibhūtena rūpaṃ vibhūtaṃ hoti.

Kathaṃ tīraṇavibhūtena rūpaṃ vibhūtaṃ hoti? Evaṃ ñātaṃ katvā rūpaṃ tīreti, aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto adhuvato atāṇato aleṇato asaraṇato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅkhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraṇadhammato, sokaparidevadukkhadomanassupāyāsadhammato saṃkilesikadhammato samudayato atthaṅgamato, assādato ādīnavato nissaraṇato tīreti. Evaṃ tīraṇavibhūtena rūpaṃ vibhūtaṃ hoti.

Kathaṃ pahānavibhūtena rūpaṃ vibhūtaṃ hoti? Evaṃ tīrayitvā rūpe chandarāgaṃ pajahati vinodeti byantiṃ karoti anabhāvaṃ gameti. Vuttañhetaṃ bhagavatā – ‘‘yo, bhikkhave, rūpe chandarāgo taṃ pajahatha. Evaṃ taṃ rūpaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhamma’’nti. Evaṃ pahānavibhūtena rūpaṃ vibhūtaṃ hoti.

Kathaṃ samatikkamavibhūtena rūpaṃ vibhūtaṃ hoti. Catasso arūpasamāpattiyo paṭiladdhassa rūpā vibhūtā honti vibhāvitā atikkantā samatikkantā vītivattā. Evaṃ samatikkamavibhūtena rūpaṃ vibhūtaṃ hoti. Imehi catūhi kāraṇehi rūpaṃ vibhūtaṃ hoti.

Rūpe vibhūte na phusanti phassāti. Rūpe vibhūte vibhāvite atikkante samatikkante vītivatte pañca phassā na phusanti – cakkhusamphasso, sotasamphasso, ghānasamphasso, jivhāsamphasso, kāyasamphassoti – rūpe vibhūte na phusanti phassā.

Tenāha bhagavā –

‘‘Nāmañca rūpañca paṭicca phasso, icchānidānāni pariggahāni;

Icchāyasantyā na mamattamatthi, rūpe vibhūte na phusanti phassā’’ti.

108.

Kathaṃsametassa vibhoti rūpaṃ, sukhaṃ dukhañcāpi[dukkhaṃ vāpi (syā.)]kathaṃ vibhoti;

Etaṃ me pabrūhi yathā vibhoti, taṃ jāniyāmāti[jānissāmāti (sī. ka.)]me mano ahu.

Kathaṃ sametassa vibhoti rūpanti. Kathaṃ sametassāti kathaṃ sametassa kathaṃ paṭipannassa kathaṃ iriyantassa kathaṃ vattentassa kathaṃ pālentassa kathaṃ yapentassa kathaṃ yāpentassa rūpaṃ vibhoti vibhāvīyati atikkamīyati samatikkamīyati [vibhāviyyati atikkamiyyati samatikkamiyyati (bahūsu)] vītivattīyatīti – kathaṃ sametassa vibhoti rūpaṃ.

Sukhaṃ dukhañcāpi kathaṃ vibhotīti sukhañca dukkhañca kathaṃ vibhoti vibhāvīyati atikkamīyati samatikkamīyati vītivattīyatīti – sukhaṃ dukhañcāpi kathaṃ vibhoti.

Etaṃ me pabrūhi yathā vibhotīti. Etanti yaṃ pucchāmi yaṃ yācāmi yaṃ ajjhesāmi yaṃ pasādemīti – etaṃ. Me pabrūhīti me pabrūhi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti – etaṃ me pabrūhi. Yathā vibhotīti yathā vibhoti vibhāvīyati atikkamīyati samatikkamīyati vītivattīyatīti – etaṃ me pabrūhi yathā vibhoti.

Taṃ jāniyāmāti me mano ahūti. Taṃ jāniyāmāti taṃ jāneyyāma ājāneyyāma vijāneyyāma paṭivijāneyyāma paṭivijjheyyāmāti – taṃ jāniyāma. Iti me mano ahūti iti me mano ahu, iti me cittaṃ ahu , iti me saṅkappo ahu, iti me viññāṇaṃ ahūti – taṃ jāniyāma iti me mano ahu.

Tenāha so nimmito –

‘‘Kathaṃ sametassa vibhoti rūpaṃ, sukhaṃ dukhañcāpi kathaṃ vibhoti;

Etaṃ me pabrūhi yathā vibhoti, taṃ jāniyāmāti me mano ahū’’ti.

109.

Na saññasaññī na visaññasaññī, nopi asaññī na vibhūtasaññī;

Evaṃ sametassa vibhoti rūpaṃ, saññānidānā hi papañcasaṅkhā.

Na saññasaññī na visaññasaññīti. Saññasaññino vuccanti ye pakatisaññāya ṭhitā, napi so pakatisaññāya ṭhito. Visaññasaññino vuccanti ummattakā ye ca khittacittā [ukkhittacittā (syā.)], napi so ummattako, nopi khittacittoti – na saññasaññī na visaññasaññī.

Nopiasaññī na vibhūtasaññīti. Asaññino vuccanti nirodhasamāpannā ye ca asaññasattā, napi so nirodhasamāpanno, napi asaññasatto. Vibhūtasaññino vuccanti ye catunnaṃ arūpasamāpattīnaṃ lābhino, napi so catunnaṃ arūpasamāpattīnaṃ lābhīti – nopi asaññī na vibhūtasaññī.

Evaṃsametassa vibhoti rūpanti. Idha bhikkhu sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ākāsānañcāyatanasamāpattipaṭilābhatthāya cittaṃ abhinīharati abhininnāmeti āruppamaggasamaṅgīti. Evaṃ sametassa evaṃ paṭipannassa evaṃ iriyantassa evaṃ vattentassa evaṃ pālentassa evaṃ yapentassa evaṃ yāpentassa rūpaṃ vibhoti vibhāvīyati atikkamīyati samatikkamīyati vītivattīyatīti – evaṃ sametassa vibhoti rūpaṃ.

Saññānidānā hi papañcasaṅkhāti. Papañcāyeva papañcasaṅkhā taṇhāpapañcasaṅkhā, diṭṭhipapañcasaṅkhā, mānapapañcasaṅkhā saññānidānā saññāsamudayā saññājātikā saññāpabhavāti – saññānidānā hi papañcasaṅkhā.

Tenāha bhagavā –

‘‘Na saññasaññī na visaññasaññī, nopi asaññī na vibhūtasaññī;

Evaṃ sametassa vibhoti rūpaṃ, saññānidānā hi papañcasaṅkhā’’ti.

110.

Yaṃtaṃ apucchimha akittayī no, aññaṃ taṃ pucchāma tadiṅgha brūhi;

Ettāvataggaṃnu vadanti heke, yakkhassa suddhiṃ idha paṇḍitāse;

Udāhu aññampi vadanti etto.

Yaṃ taṃ apucchimha akittayī noti. Yaṃ taṃ apucchimha ayācimha ajjhesimha pasādayimha. Akittayī noti kittitaṃ pakittitaṃ ācikkhitaṃ desitaṃ paññapitaṃ paṭṭhapitaṃ vivaṭaṃ vibhattaṃ uttānīkataṃ pakāsitanti – yaṃ taṃ apucchimha akittayī no.

Aññaṃ taṃ pucchāma tadiṅgha brūhīti. Aññaṃ taṃ pucchāma, aññaṃ taṃ yācāma, aññaṃ taṃ ajjhesāma, aññaṃ taṃ pasādema, uttariṃ taṃ pucchāma. Tadiṅgha brūhīti iṅgha brūhi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti – aññaṃ taṃ pucchāma tadiṅgha brūhi.

Ettāvataggaṃ nu vadanti heke yakkhassa suddhiṃ idha paṇḍitāseti. Eke samaṇabrāhmaṇā etā arūpasamāpattiyo aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ vadanti kathenti bhaṇanti dīpayanti voharanti. Yakkhassāti sattassa narassa mānavassa posassa puggalassa jīvassa jāgussa jantussa indagussa manujassa. Suddhinti suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ. Idha paṇḍitāseti idha paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti – ettāvataggaṃ nu vadanti heke yakkhassa suddhiṃ idha paṇḍitāse.

Udāhu aññampi vadanti ettoti. Udāhu eke samaṇabrāhmaṇā etā arūpasamāpattiyo atikkamitvā samatikkamitvā vītivattetvā etto arūpasamāpattito aññaṃ uttariṃ yakkhassa suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti – udāhu aññampi vadanti etto.

Tenāha so nimmito –

‘‘Yaṃ taṃ apucchimha akittayī no, aññaṃ taṃ pucchāma tadiṅgha brūhi;

Ettāvataggaṃ nu vadanti heke, yakkhassa suddhiṃ idha paṇḍitāse;

Udāhu aññampi vadanti etto’’ti.

111.

Ettāvataggampi vadanti heke, yakkhassa suddhiṃ idha paṇḍitāse;

Tesaṃ paneke samayaṃ vadanti, anupādisese kusalāvadānā.

Ettāvataggampi vadanti heke, yakkhassa suddhiṃ idha paṇḍitāseti. Santeke samaṇabrāhmaṇā sassatavādā, etā arūpasamāpattiyo aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ vadanti kathenti bhaṇanti dīpayanti voharanti. Yakkhassāti sattassa narassa mānavassa posassa puggalassa jīvassa jāgussa jantussa indagussa manujassa. Suddhinti suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ. Idha paṇḍitāseti idha paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti – ettāvataggampi vadanti heke yakkhassa suddhiṃ idha paṇḍitāse.

Tesaṃ paneke samayaṃ vadanti, anupādisese kusalāvadānāti tesaṃyeva samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ucchedavādā bhavatajjitā vibhavaṃ abhinandanti, te sattassa samaṃ upasamaṃ vūpasamaṃ nirodhaṃ paṭipassaddhinti vadanti, yato kiṃ, bho, ayaṃ attā kāyassa bhedā ucchijjati vinassati na hoti paraṃ maraṇā, ettāvatā anupādisesoti. Kusalāvadānāti kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti – tesaṃ paneke samayaṃ vadanti anupādisese kusalāvadānā.

Tenāha bhagavā –

‘‘Ettāvataggampi vadanti heke, yakkhassa suddhiṃ idha paṇḍitāse;

Tesaṃ paneke samayaṃ vadanti, anupādisese kusalāvadānā’’ti.

112.

Ete ca ñatvā upanissitāti, ñatvā munī nissaye so vīmaṃsī;

Ñatvāvimutto na vivādameti, bhavābhavāya na sameti dhīro.

Ete ca ñatvā upanissitāti. Eteti diṭṭhigatike. Upanissitāti sassatadiṭṭhinissitāti ñatvā, ucchedadiṭṭhinissitāti ñatvā, sassatucchedadiṭṭhinissitāti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti – ete ca ñatvā upanissitāti.

Ñatvā munī nissaye so vīmaṃsīti. Munīti. Monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so muni. Muni sassatadiṭṭhinissitāti ñatvā, ucchedadiṭṭhinissitāti ñatvā, sassatucchedadiṭṭhinissitāti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. So vīmaṃsīti paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti ñatvā muni nissaye so vīmaṃsī. Ñatvā vimutto na vivādametīti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā . Vimuttoti mutto vimutto parimutto suvimutto accantaanupādāvimokkhena. ‘‘Sabbe saṅkhārā aniccā’’ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mutto vimutto parimutto suvimutto accantaanupādāvimokkhena. ‘‘Sabbe saṅkhārā dukkhā’’ti… ‘‘sabbe dhammā anattā’’ti…pe… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mutto vimutto parimutto suvimutto accantaanupādāvimokkhenāti – ñatvā vimutto. Na vivādametīti na kalahaṃ karoti, na bhaṇḍanaṃ karoti, na viggahaṃ karoti, na vivādaṃ karoti, na medhagaṃ karoti. Vuttañhetaṃ bhagavatā – ‘‘evaṃ vimuttacitto kho, aggivessana, bhikkhu na kenaci saṃvadati, na kenaci vivadati, yañca loke vuttaṃ tena ca voharati aparāmasa’’nti – ñatvā vimutto na vivādameti.

Bhavābhavāya na sameti dhīroti. Bhavābhavāyāti bhavāya kammabhavāya punabbhavāya kāmabhavāya , kammabhavāya kāmabhavāya punabbhavāya rūpabhavāya, kammabhavāya rūpabhavāya punabbhavāya arūpabhavāya, kammabhavāya arūpabhavāya punabbhavāya punappunabbhavāya punappunagatiyā punappunaupapattiyā punappunapaṭisandhiyā punappunaattabhāvāya punappunābhinibbattiyā na sameti na samāgacchati na gaṇhāti na parāmasati nābhinivisati. Dhīroti dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti – bhavābhavāya na sameti dhīro.

Tenāha bhagavā –

‘‘Ete ca ñatvā upanissitāti, ñatvā munī nissaye so vīmaṃsī;

Ñatvā vimutto na vivādameti, bhavābhavāya na sameti dhīro’’ti.

Kalahavivādasuttaniddeso ekādasamo.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app