7. Tissametteyyasuttaniddeso

Atha tissametteyyasuttaniddesaṃ vakkhati –

49.

Methunamanuyuttassa[iccāyasmā tisso metteyyo]

Vighātaṃ brūhi mārisa;

Sutvāna tava sāsanaṃ, viveke sikkhissāmase.

Methunamanuyuttassāti. Methunadhammo nāma yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullo odakantiko rahasso dvayaṃdvayasamāpatti. Kiṃkāraṇā vuccati methunadhammo? Ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti – taṃkāraṇā vuccati methunadhammo. Yathā ubho kalahakārakā methunakāti vuccanti, ubho bhaṇḍanakārakā methunakāti vuccanti, ubho bhassakārakā methunakāti vuccanti, ubho vivādakārakā methunakāti vuccanti, ubho adhikaraṇakārakā methunakāti vuccanti, ubho vādino methunakāti vuccanti, ubho sallāpakā methunakāti vuccanti; evamevaṃ ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti – taṃkāraṇā vuccati methunadhammo.

Methunamanuyuttassāti. Methunadhamme yuttassa payuttassa āyuttassa samāyuttassa taccaritassa tabbahulassa taggarukassa tanninnassa tappoṇassa tappabbhārassa tadadhimuttassa tadadhipateyyassāti – methunamanuyuttassa.

Iccāyasmā tisso metteyyoti. Iccāti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ – iccāti. Āyasmāti piyavacanaṃ garuvacanaṃ sagāravavacanaṃ sappatissavacanametaṃ – āyasmāti. Tissoti tassa therassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo. Metteyyoti tassa therassa gottaṃ saṅkhā samaññā paññatti vohāroti – iccāyasmā tisso metteyyo.

Vighātaṃ brūhi mārisāti. Vighātanti vighātaṃ upaghātaṃ pīḷanaṃ ghaṭṭanaṃ upaddavaṃ upasaggaṃ brūhi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi [uttāniṃ karohi (ka.)] pakāsehi. Mārisāti piyavacanaṃ garuvacanaṃ sagāravavacanaṃ sappatissavacanametaṃ mārisāti – vighātaṃ brūhi mārisa.

Sutvāna tava sāsananti. Tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhiṃ sutvā suṇitvā uggahetvā upadhārayitvā upalakkhayitvāti – sutvāna tava sāsanaṃ.

Viveke sikkhissāmaseti. Vivekoti tayo vivekā – kāyaviveko, cittaviveko, upadhiviveko. Katamo kāyaviveko? Idha bhikkhu vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palāsapuñjaṃ , kāyena vivitto viharati. So eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko raho nisīdati , eko caṅkamaṃ adhiṭṭhāti, eko carati, eko viharati iriyati vattati pāleti yapeti yāpeti – ayaṃ kāyaviveko.

Katamo cittaviveko? Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi cittaṃ vivittaṃ hoti, dutiyaṃ jhānaṃ samāpannassa vitakkavicārehi cittaṃ vivittaṃ hoti, tatiyaṃ jhānaṃ samāpannassa pītiyā cittaṃ vivittaṃ hoti, catutthaṃ jhānaṃ samāpannassa sukhadukkhehi cittaṃ vivittaṃ hoti, ākāsānañcāyatanaṃ samāpannassa rūpasaññāya paṭighasaññāya nānattasaññāya cittaṃ vivittaṃ hoti, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññāya cittaṃ vivittaṃ hoti, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññāya cittaṃ vivittaṃ hoti, nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññāya cittaṃ vivittaṃ hoti, sotāpannassa sakkāyadiṭṭhiyā vicikicchāya sīlabbataparāmāsā diṭṭhānusayā vicikicchānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti, sakadāgāmissa oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti, anāgāmissa anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti, arahato rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā tadekaṭṭhehi ca kilesehi bahiddhā ca sabbanimittehi cittaṃ vivittaṃ hoti – ayaṃ cittaviveko.

Katamo upadhiviveko? Upadhi vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Upadhiviveko vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ – ayaṃ upadhiviveko. Kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ; cittaviveko ca parisuddhacittānaṃ paramavodānapattānaṃ; upadhiviveko ca nirūpadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ. Viveke sikkhissāmaseti. So thero pakatiyā sikkhitasikkho. Api ca dhammadesanaṃ upādāya dhammadesanaṃ sāvento [yācanto (sī. syā.)] evamāha – viveke sikkhissāmaseti.

Tenāha thero tissametteyyo –

‘‘Methunamanuyuttassa , [iccāyasmā tisso metteyyo]

Vighātaṃ brūhi mārisa;

Sutvāna tava sāsanaṃ, viveke sikkhissāmase’’ti.

50.

Methunamanuyuttassa[metteyyāti bhagavā]

Mussate vāpi sāsanaṃ;

Micchā ca paṭipajjati, etaṃ tasmiṃ anāriyaṃ.

Methunamanuyuttassāti. Methunadhammo nāma yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullo odakantiko rahasso dvayaṃdvayasamāpatti. Kiṃkāraṇā vuccati methunadhammo? Ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti – taṃkāraṇā vuccati methunadhammo. Yathā ubho kalahakārakā methunakāti vuccanti, ubho bhaṇḍanakārakā methunakāti vuccanti, ubho bhassakārakā methunakāti vuccanti, ubho vivādakārakā methunakāti vuccanti, ubho adhikaraṇakārakā methunakāti vuccanti, ubho vādino methunakāti vuccanti, ubho sallāpakā methunakāti vuccanti; evamevaṃ ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti – taṃkāraṇā vuccati methunadhammo.

Methunamanuyuttassāti. Methunadhamme yuttassa payuttassa āyuttassa samāyuttassa taccaritassa tabbahulassa taggarukassa tanninnassa tappoṇassa tappabbhārassa tadadhimuttassa tadadhipateyyassāti – methunamanuyuttassa.

Metteyyāti bhagavā taṃ theraṃ gottena ālapati. Bhagavāti gāravādhivacanaṃ. Api ca bhaggarāgoti bhagavā, bhaggadosoti bhagavā, bhaggamohoti bhagavā, bhaggamānoti bhagavā, bhaggadiṭṭhīti bhagavā, bhaggakaṇḍakoti [bhaggakaṇḍakoti (sī. syā.)] bhagavā, bhaggakilesoti bhagavā, bhaji vibhaji pavibhaji dhammaratananti bhagavā, bhavānaṃ antakaroti bhagavā, bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā, bhaji vā bhagavā araññavanapatthāni [araññe vanapatthāni (sī.)] pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni [manussarāhaseyyakāni (sī. syā.)] paṭisallānasāruppānīti bhagavā, bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā, bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā, bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā, bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānassatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā, bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ [abhiññāṇānaṃ (sī.)] channaṃ buddhadhammānanti bhagavā. Bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ. Vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti – metteyyāti bhagavā.

Mussate vāpi sāsananti. Dvīhi kāraṇehi sāsanaṃ mussati – pariyattisāsanampi mussati, paṭipattisāsanampi mussati. Katamaṃ pariyattisāsanaṃ? Yaṃ tassa pariyāpuṭaṃ – suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ – idaṃ pariyattisāsanaṃ. Tampi mussati sammussati pamussati sampamussati paribāhiro hotīti – evampi mussate vāpi sāsanaṃ.

Katamaṃ paṭipattisāsanaṃ? Sammāpaṭipadā anulomapaṭipadā apaccanīkapaṭipadā anvatthapaṭipadā dhammānudhammapaṭipadā sīlesu paripūrakāritā indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satisampajaññaṃ cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo – idaṃ paṭipattisāsanaṃ. Tampi mussati sammussati pamussati sampamussati paribāhiro hotīti. Evampi mussate vāpi sāsanaṃ.

Micchāca paṭipajjatīti. Pāṇampi hanati, adinnampi ādiyati , sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇatīti – micchā ca paṭipajjati.

Etaṃ tasmiṃ anāriyanti. Etaṃ tasmiṃ puggale anariyadhammo bāladhammo mūḷhadhammo aññāṇadhammo amarāvikkhepadhammo, yadidaṃ micchāpaṭipadāti – etaṃ tasmiṃ anāriyaṃ.

Tenāha bhagavā –

‘‘Methunamanuyuttassa, [metteyyāti bhagavā]

Mussate vāpi sāsanaṃ;

Micchā ca paṭipajjati, etaṃ tasmiṃ anāriya’’nti.

51.

Eko pubbe caritvāna, methunaṃ yo nisevati;

Yānaṃ bhantaṃva taṃ loke, hīnamāhu puthujjanaṃ.

Eko pubbe caritvānāti. Dvīhi kāraṇehi eko pubbe caritvāna – pabbajjāsaṅkhātena vā gaṇāvavassaggaṭṭhena vā. Kathaṃ pabbajjāsaṅkhātena eko pubbe caritvāna? Sabbaṃ gharāvāsapalibodhaṃ chinditvā puttadārapalibodhaṃ chinditvā ñātipalibodhaṃ chinditvā mittāmaccapalibodhaṃ chinditvā sannidhipalibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko carati viharati iriyati vattati pāleti yapeti yāpeti. Evaṃ pabbajjāsaṅkhātena eko pubbe caritvāna.

Kathaṃ gaṇāvavassaggaṭṭhena eko pubbe caritvāna? So evaṃ pabbajito samāno eko araññavanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni. So eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko raho nisīdati, eko caṅkamaṃ adhiṭṭhāti, eko carati viharati iriyati vattati pāleti yapeti yāpeti. Evaṃ gaṇāvavassaggaṭṭhena eko pubbe caritvāna.

Methunaṃ yo nisevatīti. Methunadhammo nāma yo so asaddhammo…pe… taṃkāraṇā vuccati methunadhammo. Methunaṃ yo nisevatīti . Yo aparena samayena buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattitvā methunaṃ dhammaṃ sevati nisevati saṃsevati paṭisevatīti – methunaṃ yo nisevati.

Yānaṃ bhantaṃva taṃ loketi. Yānanti hatthiyānaṃ assayānaṃ goyānaṃ ajayānaṃ meṇḍayānaṃ oṭṭhayānaṃ kharayānaṃ bhantaṃ adantaṃ akāritaṃ avinītaṃ uppathaṃ gaṇhāti, visamaṃ khāṇumpi pāsāṇampi abhiruhati, yānampi ārohanakampi bhañjati, papātepi papatati. Yathā taṃ bhantaṃ yānaṃ adantaṃ akāritaṃ avinītaṃ uppathaṃ gaṇhāti; evamevaṃ so vibbhantako bhantayānapaṭibhāgo uppathaṃ gaṇhāti, micchādiṭṭhiṃ gaṇhāti…pe… micchāsamādhiṃ gaṇhāti. Yathā taṃ bhantaṃ yānaṃ adantaṃ akāritaṃ avinītaṃ visamaṃ khāṇumpi pāsāṇampi abhiruhati; evamevaṃ so vibbhantako bhantayānapaṭibhāgo visamaṃ kāyakammaṃ abhiruhati, visamaṃ vacīkammaṃ abhiruhati, visamaṃ manokammaṃ abhiruhati, visamaṃ pāṇātipātaṃ abhiruhati, visamaṃ adinnādānaṃ abhiruhati, visamaṃ kāmesumicchācāraṃ abhiruhati, visamaṃ musāvādaṃ abhiruhati, visamaṃ pisuṇavācaṃ abhiruhati, visamaṃ pharusavācaṃ abhiruhati, visamaṃ samphappalāpaṃ abhiruhati , visamaṃ abhijjhaṃ abhiruhati, visamaṃ byāpādaṃ abhiruhati, visamaṃ micchādiṭṭhiṃ abhiruhati, visame saṅkhāre abhiruhati, visame pañca kāmaguṇe abhiruhati, visame nīvaraṇe abhiruhati. Yathā taṃ bhantaṃ yānaṃ adantaṃ akāritaṃ avinītaṃ yānampi ārohanakampi bhañjati; evamevaṃ so vibbhantako bhantayānapaṭibhāgo niraye attānaṃ bhañjati , tiracchānayoniyaṃ attānaṃ bhañjati, pettivisaye attānaṃ bhañjati, manussaloke attānaṃ bhañjati, devaloke attānaṃ bhañjati. Yathā taṃ bhantaṃ yānaṃ adantaṃ akāritaṃ avinītaṃ papāte papatati; evamevaṃ so vibbhantako bhantayānapaṭibhāgo jātipapātampi papatati, jarāpapātampi papatati, byādhipapātampi papatati, maraṇapapātampi papatati, sokaparidevadukkhadomanassupāyāsapapātampi papatati. Loketi apāyaloke manussaloketi – yānaṃ bhantaṃva taṃ loke.

Hīnamāhu puthujjananti. Puthujjanāti kenaṭṭhena puthujjanā? Puthu kilese janentīti puthujjanā, puthu avihatasakkāyadiṭṭhikāti puthujjanā, puthu satthārānaṃ mukhullokikāti puthujjanā, puthu sabbagatīhi avuṭṭhitāti puthujjanā , puthu nānābhisaṅkhāre [nānābhisaṅkhārehi (syā.)] abhisaṅkharontīti puthujjanā, puthu nānāoghehi vuyhantīti puthujjanā, puthu nānāsantāpehi santapantīti puthujjanā, puthu nānāpariḷāhehi paridayhantīti puthujjanā, puthu pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhosannā [ajjhopannā (sī. syā.)] laggā laggitā palibuddhāti puthujjanā, puthu pañcahi nīvaraṇehi āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitāti puthujjanā. Hīnamāhu puthujjananti. Puthujjanaṃ hīnaṃ nihīnaṃ omakaṃ lāmakaṃ chatukkaṃ parittanti evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – hīnamāhu puthujjanaṃ.

Tenāha bhagavā –

‘‘Eko pubbe caritvāna, methunaṃ yo nisevati;

Yānaṃ bhantaṃva taṃ loke, hīnamāhu puthujjana’’nti.

52.

Yaso kitti ca yā pubbe, hāyate vāpi tassa sā;

Etampi disvā sikkhetha, methunaṃ vippahātave.

Yaso kitti ca yā pubbe, hāyate vāpi tassa sāti. Katamo yaso? Idhekacco pubbe samaṇabhāve sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ – ayaṃ yaso. Katamā kitti? Idhekacco pubbe samaṇabhāve kittivaṇṇagato hoti paṇḍito viyatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno – suttantikoti vā vinayadharoti vā dhammakathikoti vā āraññikoti vā piṇḍapātikoti vā paṃsukūlikoti vā tecīvarikoti vā sapadānacārikoti vā khalupacchābhattikoti vā nesajjikoti vā yathāsanthatikoti vā paṭhamassa jhānassa lābhīti vā dutiyassa jhānassa lābhīti vā tatiyassa jhānassa lābhīti vā catutthassa jhānassa lābhīti vā ākāsānañcāyatanasamāpattiyā lābhīti vā viññāṇañcāyatanasamāpattiyā lābhīti vā ākiñcaññāyatanasamāpattiyā lābhīti vā nevasaññānāsaññāyatanasamāpattiyā lābhīti vā, ayaṃ kittīti – yaso kitti ca yā pubbe.

Hāyatevāpi tassa sāti. Tassa aparena samayena buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattassa so ca yaso sā ca kitti hāyati parihāyati paridhaṃsati paripatati antaradhāyati vippalujjatīti – yaso kitti ca yā pubbe hāyate vāpi tassa sā.

Etampi disvā sikkhetha methunaṃ vippahātaveti. Etanti pubbe samaṇabhāve yaso kitti ca, aparabhāge buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattassa ayaso ca akitti ca; etaṃ sampattiṃ vipattiṃ. Disvāti passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti – etampi disvā. Sikkhethāti tisso sikkhā – adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā. Katamā adhisīlasikkhā? Idha bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Khuddako sīlakkhandho, mahanto sīlakkhandho. Sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā – ayaṃ adhisīlasikkhā.

Katamā adhicittasikkhā? Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati…pe… dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja viharati – ayaṃ adhicittasikkhā.

Katamā adhipaññāsikkhā? Idha bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. So idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti, ime āsavāti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti , ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti – ayaṃ adhipaññāsikkhā. Methunadhammo nāma yo so asaddhammo…pe… taṃkāraṇā vuccati methunadhammo.

Etampidisvā sikkhetha, methunaṃ vippahātaveti. Methunadhammassa pahānāya vūpasamāya paṭinissaggāya paṭipassaddhiyā adhisīlampi sikkheyya, adhicittampi sikkheyya, adhipaññampi sikkheyya. Imā tisso sikkhāyo āvajjanto sikkheyya, jānanto sikkheyya, passanto sikkheyya, paccavekkhanto sikkheyya, cittaṃ adhiṭṭhahanto sikkheyya, saddhāya adhimuccanto sikkheyya, vīriyaṃ paggaṇhanto sikkheyya, satiṃ upaṭṭhapento sikkheyya, cittaṃ samādahanto sikkheyya, paññāya pajānanto sikkheyya, abhiññeyyaṃ abhijānanto sikkheyya, pariññeyyaṃ parijānanto sikkheyya, pahātabbaṃ pajahanto sikkheyya, bhāvetabbaṃ bhāvento sikkheyya, sacchikātabbaṃ sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyyāti – etampi disvā sikkhetha, methunaṃ vippahātave.

Tenāha bhagavā –

‘‘Yaso kitti ca yā pubbe, hāyate vāpi tassa sā;

Etampi disvā sikkhetha, methunaṃ vippahātave’’ti.

53.

Saṅkappehi pareto so, kapaṇo viya jhāyati;

Sutvā paresaṃ nigghosaṃ, maṅku hoti tathāvidho.

Saṅkappehipareto so, kapaṇo viya jhāyatīti. Kāmasaṅkappena byāpādasaṅkappena vihiṃsāsaṅkappena diṭṭhisaṅkappena phuṭṭho pareto samohito samannāgato pihito kapaṇo viya mando viya momūho viya jhāyati pajjhāyati nijjhāyati apajjhāyati [avajjhāyati (syā.)]. Yathā ulūko rukkhasākhāyaṃ mūsikaṃ magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, yathā kotthu nadītīre macche magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, yathā biḷāro sandhisamalasaṅkaṭire mūsikaṃ magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, yathā gadrabho vahacchinno sandhisamalasaṅkaṭire jhāyati pajjhāyati nijjhāyati apajjhāyati; evamevaṃ so vibbhantako kāmasaṅkappena byāpādasaṅkappena vihiṃsāsaṅkappena diṭṭhisaṅkappena phuṭṭho pareto samohito samannāgato pihito kapaṇo viya mando viya momūho viya jhāyati pajjhāyati nijjhāyati apajjhāyatīti – saṅkappehi pareto so kapaṇo viya jhāyati.

Sutvāparesaṃ nigghosaṃ, maṅku hoti tathāvidhoti. Paresanti upajjhāyā vā ācariyā vā samānupajjhāyakā vā samānācariyakā vā mittā vā sandiṭṭhā vā sambhattā vā sahāyā vā codenti – ‘‘tassa te, āvuso, alābhā, tassa te dulladdhaṃ, yaṃ tvaṃ evarūpaṃ uḷāraṃ satthāraṃ labhitvā evaṃ svākkhāte dhammavinaye pabbajitvā evarūpaṃ ariyagaṇaṃ labhitvā hīnassa methunadhammassa kāraṇā buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattosi. Saddhāpi nāma te nāhosi kusalesu dhammesu, hirīpi nāma te nāhosi kusalesu dhammesu, ottappampi nāma te nāhosi kusalesu dhammesu, vīriyampi nāma te nāhosi kusalesu dhammesu, satipi nāma te nāhosi kusalesu dhammesu, paññāpi nāma te nāhosi kusalesu dhammesū’’ti. Tesaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhiṃ sutvā suṇitvā uggahetvā upadhārayitvā upalakkhayitvā maṅku hoti, pīḷito ghaṭṭito byādhito domanassito hoti. Tathāvidhoti tathāvidho tādiso tassaṇṭhito tappakāro tappaṭibhāgo. Yo so vibbhantakoti – sutvā paresaṃ nigghosaṃ maṅku hoti tathāvidho.

Tenāha bhagavā –

‘‘Saṅkappehi pareto so, kapaṇo viya jhāyati;

Sutvā paresaṃ nigghosaṃ, maṅku hoti tathāvidho’’ti.

54.

Atha satthāni kurute, paravādehi codito;

Esa khvassa mahāgedho, mosavajjaṃ pagāhati[saṃgāhati (ka.)].

Atha satthāni kurute, paravādehi coditoti. Athāti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ – athāti. Satthānīti tīṇi satthāni – kāyasatthaṃ, vacīsatthaṃ, manosatthaṃ. Tividhaṃ kāyaduccaritaṃ kāyasatthaṃ, catubbidhaṃ vacīduccaritaṃ vacīsatthaṃ, tividhaṃ manoduccaritaṃ manosatthaṃ. Paravādehi coditoti. Upajjhāyehi vā ācariyehi vā samānupajjhāyakehi vā samānācariyakehi vā mittehi vā sandiṭṭhehi vā sambhattehi vā sahāyehi vā codito sampajānamusā bhāsati. ‘‘Abhirato ahaṃ, bhante, ahosiṃ pabbajjāya. Mātā me posetabbā, tenamhi vibbhanto’’ti bhaṇati . ‘‘Pitā me posetabbo , tenamhi vibbhanto’’ti bhaṇati. ‘‘Bhātā me posetabbo… bhaginī me posetabbā… putto me posetabbo… dhītā me posetabbā… mittā me posetabbā… amaccā me posetabbā… ñātakā me posetabbā… sālohitā me posetabbā, tenamhi vibbhanto’’ti bhaṇati. Vacīsatthaṃ karoti saṅkaroti janeti sañjaneti nibbatteti abhinibbattetīti – atha satthāni kurute, paravādehi codito.

Esa khvassa mahāgedhoti. Eso tassa mahāgedho mahāvanaṃ mahāgahanaṃ mahākantāro mahāvisamo mahākuṭilo mahāpaṅko mahāpalipo mahāpalibodho mahābandhanaṃ, yadidaṃ sampajānamusāvādoti – esa khvassa mahāgedho.

Mosavajjaṃ pagāhatīti. Mosavajjaṃ vuccati musāvādo. Idhekacco sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho – ‘‘ehambho purisa, yaṃ jānāsi taṃ vadehī’’ti, so ajānaṃ vā āha – ‘‘jānāmī’’ti, ‘‘jānaṃ’’ vā āha – ‘‘na jānāmī’’ti, apassaṃ vā āha – ‘‘passāmī’’ti, passaṃ vā āha – ‘‘na passāmī’’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsati – idaṃ vuccati mosavajjaṃ.

Api ca tīhākārehi musāvādo hoti. Pubbevassa hoti – ‘‘musā bhaṇissa’’nti, bhaṇantassa hoti – ‘‘musā bhaṇāmī’’ti, bhaṇitassa hoti – ‘‘musā mayā bhaṇita’’nti. Imehi tīhākārehi musāvādo hoti. Api ca catūhākārehi musāvādo hoti. Pubbevassa hoti – ‘‘musā bhaṇissa’’nti, bhaṇantassa hoti – ‘‘musā bhaṇāmī’’ti, bhaṇitassa hoti – ‘‘musā mayā bhaṇita’’nti, vinidhāya diṭṭhiṃ. Imehi catūhākārehi musāvādo hoti. Api ca pañcahākārehi… chahākārehi… sattahākārehi… aṭṭhahākārehi musāvādo hoti. Pubbevassa hoti – ‘‘musā bhaṇissa’’nti, bhaṇantassa hoti – ‘‘musā bhaṇāmī’’ti, bhaṇitassa hoti – ‘‘musā mayā bhaṇita’’nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya saññaṃ, vinidhāya bhāvaṃ. Imehi aṭṭhahākārehi musāvādo hoti. Mosavajjaṃ pagāhatīti. Mosavajjaṃ pagāhati ogāhati ajjhogāhati pavisatīti – mosavajjaṃ pagāhati.

Tenāha bhagavā –

‘‘Atha satthāni kurute, paravādehi codito;

Esa khvassa mahāgedho, mosavajjaṃ pagāhatī’’ti.

55.

Paṇḍitoti samaññāto, ekaccariyaṃ[ekacariyaṃ (sī. syā.)]adhiṭṭhito;

Sa cāpi methune yutto, mandova parikissati.

Paṇḍitoti samaññātoti. Idhekacco pubbe samaṇabhāve kitti vaṇṇagato hoti – ‘‘paṇḍito viyatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno suttantikoti vā vinayadharoti vā dhammakathikoti vā…pe… nevasaññānāsaññāyatanasamāpattiyā lābhī’’ti vā . Evaṃ ñāto hoti paññāto samaññāto hotīti – paṇḍitoti samaññāto.

Ekaccariyaṃ adhiṭṭhitoti. Dvīhi kāraṇehi ekaccariyaṃ adhiṭṭhito – pabbajjāsaṅkhātena vā gaṇāvavassaggaṭṭhena vā. Kathaṃ pabbajjāsaṅkhātena ekaccariyaṃ adhiṭṭhito? Sabbaṃ gharāvāsapalibodhaṃ chinditvā…pe… evaṃ pabbajjāsaṅkhātena ekaccariyaṃ adhiṭṭhito. Kathaṃ gaṇāvavassaggaṭṭhena ekaccariyaṃ adhiṭṭhito? So evaṃ pabbajito samāno eko araññavanapatthāni pantāni…pe… evaṃ gaṇāvavassaggaṭṭhena ekaccariyaṃ adhiṭṭhitoti – ekaccariyaṃ adhiṭṭhito.

Sa cāpi methune yuttoti. Methunadhammo nāma yo so asaddhammo gāmadhammo…pe… taṃkāraṇā vuccati methunadhammo. Sa cāpi methune yuttoti. So aparena samayena buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattitvā methunadhamme yutto [yutto saṃyutto (sī.)] payutto āyutto samāyuttoti – sa cāpi methune yutto.

Mandova parikissatīti. Kapaṇo viya mando viya momūho viya kissati parikissati parikilissati. Pāṇampi hanati, adinnampi ādiyati, sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati. Evampi kissati parikissati parikilissati. Tamenaṃ rājāno gahetvā vividhā kammakāraṇā kārenti – kasāhipi tāḷenti, vettehipi tāḷenti, addhadaṇḍakehipi tāḷenti, hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti , kaṇṇanāsampi chindanti, bilaṅgathālikampi karonti, saṅkhamuṇḍikampi karonti, rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi karonti, cirakavāsikampi karonti, eṇeyyakampi karonti, baḷisamaṃsikampi karonti, kahāpaṇikampi karonti, khārāpatacchikampi [khārāpaṭicchakampi (ka.)] karonti, palighaparivattikampi karonti, palālapīṭhakampi karonti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsaṃ chindanti. Evampi kissati parikissati parikilissati.

Atha vā kāmataṇhāya abhibhūto pariyādinnacitto bhoge pariyesanto nāvāya mahāsamuddaṃ pakkhandati, sītassa purakkhato uṇhassa purakkhato ḍaṃsamakasavātātapasarīsapasamphassehi pīḷiyamāno khuppipāsāya miyyamāno tigumbaṃ gacchati, takkolaṃ gacchati, takkasīlaṃ gacchati, kālamukhaṃ gacchati, purapūraṃ gacchati, vesuṅgaṃ gacchati, verāpathaṃ gacchati, javaṃ gacchati, tāmaliṃ [kamaliṃ (syā.), taṃmaliṃ (ka.)] gacchati, vaṅgaṃ gacchati, eḷabandhanaṃ gacchati, suvaṇṇakūṭaṃ gacchati, suvaṇṇabhūmiṃ gacchati, tambapāṇiṃ gacchati, suppādakaṃ gacchati, bhārukacchaṃ gacchati, suraṭṭhaṃ gacchati, bhaṅgalokaṃ gacchati, bhaṅgaṇaṃ gacchati, saramataṃ gaṇaṃ gacchati, yonaṃ gacchati , paramayonaṃ [pīnaṃ (syā.)] gacchati, vinakaṃ [navakaṃ (sī.)] gacchati, mūlapadaṃ gacchati, marukantāraṃ gacchati, jaṇṇupathaṃ gacchati, ajapathaṃ gacchati, meṇḍapathaṃ gacchati, saṅkupathaṃ gacchati, chattapathaṃ gacchati, vaṃsapathaṃ gacchati, sakuṇapathaṃ gacchati, mūsikapathaṃ gacchati, daripathaṃ gacchati, vettācāraṃ gacchati. Evampi kissati parikissati parikilissati.

Gavesanto na vindati, alābhamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Evampi kissati parikissati parikilissati.

Gavesanto vindati, laddhāpi ārakkhamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedeti – ‘‘kinti me bhoge neva rājāno hareyyuṃ, na corā hareyyuṃ, na aggī daheyyuṃ, na udakaṃ vaheyya, na apiyā dāyādā hareyyu’’nti. Tassa evaṃ ārakkhato gopayato te bhogā vippalujjanti. So vippayogamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Evampi kissati parikissati parikilissatīti – sa cāpi methune yutto, mandova parikissati.

Tenāha bhagavā –

‘‘Paṇḍitoti samaññāto, ekaccariyaṃ adhiṭṭhito;

Sa cāpi methune yutto, mandova parikissatī’’ti.

56.

Etamādīnavaṃ ñatvā, muniṃ pubbāpare idha;

Ekaccariyaṃ daḷhaṃ kayirā, na nisevetha methunaṃ.

Etamādīnavaṃ ñatvā, muni pubbāpare idhāti. Etanti pubbe samaṇabhāve yaso ca kitti ca, aparabhāge buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattassa ayaso ca akitti ca; etaṃ sampattiṃ vipattiñca. Ñatvāti jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Munīti. Monaṃ vuccati ñāṇaṃ. Yā paññā pajānanā…pe… saṅgajālamaticca so muni. Idhāti imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ dhamme imasmiṃ vinaye imasmiṃ dhammavinaye imasmiṃ pāvacane imasmiṃ brahmacariye imasmiṃ satthusāsane imasmiṃ attabhāve imasmiṃ manussaloketi – etamādīnavaṃ ñatvā muni pubbāpare idha.

Ekaccariyaṃ daḷhaṃ kayirāti. Dvīhi kāraṇehi ekaccariyaṃ daḷahaṃ kareyya – pabbajjāsaṅkhātena vā gaṇāvavassaggaṭṭhena vā. Kathaṃ pabbajjāsaṅkhātena ekaccariyaṃ daḷhaṃ kareyya? Sabbaṃ gharāvāsapalibodhaṃ chinditvā puttadārapalibodhaṃ chinditvā ñātipalibodhaṃ chinditvā mittāmaccapalibodhaṃ chinditvā sannidhipalibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyya. Evaṃ pabbajjāsaṅkhātena ekaccariyaṃ daḷhaṃ kareyya.

Kathaṃ gaṇāvavassaggaṭṭhena ekaccariyaṃ daḷhaṃ kareyya? So evaṃ pabbajito samāno eko araññavanapatthāni pantāni senāsanāni paṭiseveyya appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni. So eko gaccheyya, eko tiṭṭheyya, eko nisīdeyya, eko seyyaṃ kappeyya, eko gāmaṃ piṇḍāya paviseyya, eko paṭikkameyya, eko raho nisīdeyya, eko caṅkamaṃ adhiṭṭheyya, eko careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyya. Evaṃ gaṇāvavassaggaṭṭhena ekaccariyaṃ daḷhaṃ kareyyāti – ekaccariyaṃ daḷhaṃ kareyya, thiraṃ kareyya, daḷhaṃ samādāno assa, avaṭṭhitasamādāno assa kusalesu dhammesūti – ekaccariyaṃ daḷhaṃ kayirā.

Na nisevetha methunanti. Methunadhammo nāma yo so asaddhammo gāmadhammo…pe… taṃkāraṇā vuccati methunadhammo. Methunadhammaṃ na seveyya na niseveyya na saṃseveyya na paṭiseveyya na careyya na samācareyya na samādāya vatteyyāti – na nisevetha methunaṃ.

Tenāha bhagavā –

‘‘Etamādīnavaṃ ñatvā, muni pubbāpare idha;

Ekaccariyaṃ daḷhaṃ kayirā, na nisevetha methuna’’nti.

57.

Vivekaññeva sikkhetha, etaṃ ariyānamuttamaṃ;

Na tena seṭṭho maññetha, sa ve nibbānasantike.

Vivekaññeva sikkhethāti. Vivekoti tayo vivekā – kāyaviveko, cittaviveko, upadhiviveko. Katamo kāyaviveko…pe… ayaṃ upadhiviveko. Kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ. Cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ. Upadhiviveko ca nirūpadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ. Sikkhāti tisso sikkhā – adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā…pe… ayaṃ adhipaññāsikkhā. Vivekaññeva sikkhethāti vivekaññeva sikkheyya ācareyya samācareyya samādāya vatteyyāti – vivekaññeva sikkhetha.

Etaṃ ariyānamuttamanti. Ariyā vuccanti buddhā ca buddhasāvakā ca paccekabuddhā ca. Ariyānaṃ etaṃ aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ yadidaṃ vivekacariyāti – etaṃ ariyānamuttamaṃ.

Na tena seṭṭho maññethāti. Kāyavivekacariyāya unnatiṃ na kareyya, unnamaṃ na kareyya, mānaṃ na kareyya, thāmaṃ na kareyya, thambhaṃ na kareyya, na tena mānaṃ janeyya, na tena thaddho assa patthaddho paggahitasiroti – tena seṭṭho na maññetha.

Save nibbānasantiketi. So nibbānassa santike sāmantā āsanne avidūre upakaṭṭheti – sa ve nibbānasantike.

Tenāha bhagavā –

‘‘Vivekaññeva sikkhetha, etaṃ ariyānamuttamaṃ;

Na tena seṭṭho maññetha, sa ve nibbānasantike’’ti.

58.

Rittassa munino carato, kāmesu anapekkhino;

Oghatiṇṇassa pihayanti, kāmesu gadhitā pajā.

Rittassa munino caratoti. Rittassa vivittassa pavivittassa , kāyaduccaritena rittassa vivittassa pavivittassa. Vacīduccaritena…pe… manoduccaritena… rāgena… dosena… mohena… kodhena… upanāhena… makkhena… paḷāsena… issāya… macchariyena… māyāya… sāṭheyyena… thambhena… sārambhena… mānena… atimānena… madena… pamādena… sabbakilesehi… sabbaduccaritehi… sabbadarathehi… sabbapariḷāhehi… sabbasantāpehi… sabbākusalābhisaṅkhārehi rittassa vivittassa pavivittassa. Muninoti. Monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so muni. Caratoti carato viharato iriyato vattato pālayato yapayato yāpayatoti – rittassa munino carato.

Kāmesu anapekkhinoti. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvā kāmesu anapekkhamāno cattakāmo vantakāmo muttakāmo pahīnakāmo paṭinissaṭṭhakāmo, vītarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto [sītībhūto (sī.)] sukhappaṭisaṃvedī brahmabhūtena attanā viharatīti – kāmesu anapekkhino.

Oghatiṇṇassa pihayanti, kāmesu gadhitā pajāti. Pajāti sattādhivacanaṃ pajā kāmesu rattā giddhā gadhitā mucchitā ajjhosannā laggā laggitā palibuddhā. Te kāmoghaṃ tiṇṇassa bhavoghaṃ tiṇṇassa diṭṭhoghaṃ tiṇṇassa avijjoghaṃ tiṇṇassa sabbasaṅkhārapathaṃ tiṇṇassa uttiṇṇassa nittiṇṇassa atikkantassa samatikkantassa vītivattassa pāraṃ gatassa pāraṃ pattassa antaṃ gatassa antaṃ pattassa koṭiṃ gatassa koṭiṃ pattassa pariyantaṃ gatassa pariyantaṃ pattassa vosānaṃ gatassa vosānaṃ pattassa tāṇaṃ gatassa tāṇaṃ pattassa leṇaṃ gatassa leṇaṃ pattassa saraṇaṃ gatassa saraṇaṃ pattassa abhayaṃ gatassa abhayaṃ pattassa accutaṃ gatassa accutaṃ pattassa amataṃ gatassa amataṃ pattassa nibbānaṃ gatassa nibbānaṃ pattassa icchanti sādiyanti patthayanti pihayanti abhijappanti. Yathā iṇāyikā ānaṇyaṃ [āṇaṇyaṃ (aṭṭha.)] patthenti pihayanti, yathā ābādhikā ārogyaṃ patthenti pihayanti, yathā bandhanabaddhā bandhanamokkhaṃ patthenti pihayanti, yathā dāsā bhujissaṃ patthenti pihayanti, yathā kantāraddhānapakkhandā [kantāraddhānapakkhantā (sī.), kantāraddhānapakkhannā (syā.)] khemantabhūmiṃ patthenti pihayanti; evamevaṃ pajā kāmesu rattā giddhā gadhitā mucchitā ajjhosannā laggā laggitā palibuddhā te kāmoghaṃ tiṇṇassa bhavoghaṃ tiṇṇassa…pe… nibbānaṃ gatassa nibbānaṃ pattassa icchanti sādiyanti patthayanti pihayanti abhijappantīti – oghatiṇṇassa pihayanti, kāmesu gadhitā pajā.

Tenāha bhagavā –

‘‘Rittassa munino carato, kāmesu anapekkhino;

Oghatiṇṇassa pihayanti, kāmesu gadhitā pajā’’ti.

Tissametteyyasuttaniddeso sattamo.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app