7. Satipaṭṭhānavibhaṅgo

1. Suttantabhājanīyaṃ uddesavāravaṇṇanā

355. Idāni tadanantare satipaṭṭhānavibhaṅge cattāroti gaṇanaparicchedo. Tena na tato heṭṭhā na uddhanti satipaṭṭhānaparicchedaṃ dīpeti. Satipaṭṭhānāti tayo satipaṭṭhānā – satigocaropi, tidhā paṭipannesu sāvakesu satthuno paṭidhānunayavītivattatāpi, satipi. ‘‘Catunnaṃ, bhikkhave, satipaṭṭhānānaṃ samudayañca atthaṅgamañca desessāmi. Taṃ suṇātha…pe… ko ca, bhikkhave, kāyassa samudayo? Āhārasamudayā kāyassa samudayo’’tiādīsu (saṃ. ni. 5.408) hi satigocaro satipaṭṭhānanti vuccati. Tathā ‘‘kāyo upaṭṭhānaṃ, no sati. Sati upaṭṭhānañceva sati cā’’tiādīsu (paṭi. ma. 3.35). Tassattho – patiṭṭhāti asminti paṭṭhānaṃ. Kā patiṭṭhāti? Sati. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ, padhānaṃ ṭhānanti vā paṭṭhānaṃ; satiyā paṭṭhānaṃ satipaṭṭhānaṃ hatthiṭṭhānaassaṭṭhānādīni viya.

‘‘Tayo satipaṭṭhānā yadariyo sevati, yadariyo sevamāno satthā gaṇaṃ anusāsitumarahatī’’ti (ma. ni. 3.304, 311) ettha tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatā satipaṭṭhānanti vuttā. Tassattho – paṭṭhapetabbato paṭṭhānaṃ, pavattayitabbatoti attho. Kena paṭṭhapetabbatoti? Satiyā; satiyā paṭṭhānaṃ satipaṭṭhānaṃ. ‘‘Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrentī’’tiādīsu (ma. ni. 3.147) pana satiyeva satipaṭṭhānanti vuccati. Tassattho – patiṭṭhātīti paṭṭhānaṃ, upaṭṭhāti okkanditvā pakkhanditvā pavattatīti attho; satiyeva paṭṭhānaṭṭhena satipaṭṭhānaṃ; athavā saraṇaṭṭhena sati, upaṭṭhānaṭṭhena paṭṭhānaṃ. Iti sati ca sā paṭṭhānañcātipi satipaṭṭhānaṃ. Idamidha adhippetaṃ. Yadi evaṃ, kasmā satipaṭṭhānāti bahuvacanaṃ katanti? Satiyā bahuttā; ārammaṇabhedena hi bahukā tā satiyoti.

Kasmā pana bhagavatā cattārova satipaṭṭhānā vuttā, anūnā anadhikāti? Veneyyahitattā. Taṇhācaritadiṭṭhicaritasamathayānikavipassanāyānikesu hi mandatikkhavasena dvidhā pavattesu mandassa taṇhācaritassa oḷārikaṃ kāyānupassanāsatipaṭṭhānaṃ visuddhimaggo, tikkhassa sukhumaṃ vedanānupassanāsatipaṭṭhānaṃ. Diṭṭhicaritassapi mandassa nātippabhedagataṃ cittānupassanāsatipaṭṭhānaṃ visuddhimaggo, tikkhassa atippabhedagataṃ dhammānupassanāsatipaṭṭhānaṃ. Samathayānikassa ca mandassa akicchena adhigantabbanimittaṃ paṭhamaṃ satipaṭṭhānaṃ visuddhimaggo, tikkhassa oḷārikārammaṇe asaṇṭhahanato dutiyaṃ. Vipassanāyānikassāpi mandassa nātippabhedagatārammaṇaṃ tatiyaṃ, tikkhassa atippabhedagatārammaṇaṃ catutthaṃ. Iti cattārova vuttā, anūnā anadhikāti.

Subhasukhaniccaattabhāvavipallāsappahānatthaṃ vā. Kāyo hi asubho. Tattha subhavipallāsavipallatthā sattā. Tesaṃ tattha asubhabhāvadassanena tassa vipallāsassa pahānatthaṃ paṭhamaṃ satipaṭṭhānaṃ vuttaṃ. Sukhaṃ, niccaṃ, attāti gahitesupi ca vedanādīsu vedanā dukkhā, cittaṃ aniccaṃ, dhammā anattā. Etesu ca sukhaniccaattabhāvavipallāsavipallatthā sattā. Tesaṃ tattha dukkhādibhāvadassanena tesaṃ vipallāsānaṃ pahānatthaṃ sesāni tīṇi vuttānīti. Evaṃ subhasukhaniccaattabhāvavipallāsappahānatthaṃ vā cattārova vuttā anūnā anadhikāti veditabbā. Na kevalañca vipallāsapahānatthameva, atha kho caturoghayogāsavaganthaupādānaagatippahānatthampi catubbidhāhārapariññatthañca cattārova vuttāti veditabbā. Ayaṃ tāva pakaraṇanayo.

Aṭṭhakathāyaṃ pana ‘‘saraṇavasena ceva ekattasamosaraṇavasena ca ekameva satipaṭṭhānaṃ ārammaṇavasena cattāroti etadeva vuttaṃ. Yathā hi catudvāre nagare pācīnato āgacchantā pācīnadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā pācīnadvārena nagarameva pavisanti, dakkhiṇato, pacchimato, uttarato āgacchantā uttaradisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā uttaradvārena nagarameva pavisanti, evaṃ sampadamidaṃ veditabbaṃ. Nagaraṃ viya hi nibbānamahānagaraṃ, dvāraṃ viya aṭṭhaṅgiko lokuttaramaggo. Pācīnadisādayo viya kāyādayo.

Yathā pācīnato āgacchantā pācīnadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā pācīnadvārena nagarameva pavisanti, evaṃ kāyānupassanāmukhena āgacchantā cuddasavidhena kāyānupassanaṃ bhāvetvā kāyānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti. Yathā dakkhiṇato āgacchantā dakkhiṇadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā dakkhiṇadvārena nagarameva pavisanti, evaṃ vedanānupassanāmukhena āgacchantā navavidhena vedanānupassanaṃ bhāvetvā vedanānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti. Yathā pacchimato āgacchantā pacchimadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā pacchimadvārena nagarameva pavisanti, evaṃ cittānupassanāmukhena āgacchantā soḷasavidhena cittānupassanaṃ bhāvetvā cittānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti. Yathā uttarato āgacchantā uttaradisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā uttaradvārena nagarameva pavisanti, evaṃ dhammānupassanāmukhena āgacchantā pañcavidhena dhammānupassanaṃ bhāvetvā dhammānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osarantīti. Evaṃ saraṇavasena ceva ekattasamosaraṇavasena ca ekameva satipaṭṭhānaṃ ārammaṇavasena cattāroti vuttāti veditabbā.

Idha bhikkhūti ettha kiñcāpi bhagavatā devaloke nisīditvā ayaṃ satipaṭṭhānavibhaṅgo kathito, ekabhikkhupi tattha bhagavato santike nisinnako nāma natthi. Evaṃ santepi yasmā ime cattāro satipaṭṭhāne bhikkhū bhāventi, bhikkhugocarā hi ete, tasmā idha bhikkhūti ālapati. Kiṃ panete satipaṭṭhāne bhikkhūyeva bhāventi, na bhikkhunīādayoti? Bhikkhunīādayopi bhāventi. Bhikkhū pana aggaparisā. Iti aggaparisattā idha bhikkhūti ālapati. Paṭipattiyā vā bhikkhubhāvadassanato evamāha. Yo hi imaṃ paṭipattiṃ paṭipajjati, so bhikkhu nāma hoti. Paṭipannako hi devo vā hotu manusso vā, bhikkhūti saṅkhaṃ gacchatiyeva. Yathāha –

‘‘Alaṅkato cepi samañcareyya,

Santo danto niyato brahmacārī;

Sabbesu bhūtesu nidhāya daṇḍaṃ,

So brāhmaṇo so samaṇo sa bhikkhū’’ti. (dha. pa. 142);

Kāyānupassanāuddesavaṇṇanā

Ajjhattanti niyakajjhattaṃ adhippetaṃ. Tasmā ajjhattaṃ kāyeti attano kāyeti attho. Tattha kāyeti rūpakāye. Rūpakāyo hi idha aṅgapaccaṅgānaṃ kesādīnañca dhammānaṃ samūhaṭṭhena, hatthikāyaassakāyarathakāyādayo viya, kāyoti adhippeto. Yathā ca samūhaṭṭhena evaṃ kucchitānaṃ āyaṭṭhena. Kucchitānañhi paramajegucchānaṃ so āyotipi kāyo. Āyoti uppattideso. Tatrāyaṃ vacanattho – āyanti tatoti āyo. Ke āyanti? Kucchitā kesādayo. Iti kucchitānaṃ kesādīnaṃ āyoti kāyo.

Kāyānupassīti kāyaṃ anupassanasīlo, kāyaṃ vā anupassamāno kāyeti ca vatvāpi puna kāyānupassīti dutiyaṃ kāyaggahaṇaṃ asammissato vavatthānaghanavinibbhogādidassanatthaṃ katanti veditabbaṃ. Tena na kāye vedanānupassī cittadhammānupassī vā; atha kho kāye kāyānupassī yevāti kāyasaṅkhāte vatthusmiṃ kāyānupassanākārasseva dassanena asammissato vavatthānaṃ dassitaṃ hoti. Tathā na kāye aṅgapaccaṅgavinimuttaekadhammānupassī, nāpi kesalomādivinimuttaitthipurisānupassī. Yopi cettha kesalomādiko bhūtupādāyasamūhasaṅkhāto kāyo, tatthāpi na bhūtupādāyavinimuttaekadhammānupassī; atha kho rathasambhārānupassako viya aṅgapaccaṅgasamūhānupassī, nagarāvayavānupassako viya kesalomādisamūhānupassī, kadalikkhandhapattavaṭṭivinibhuñjako viya rittamuṭṭhiviniveṭhako viya ca bhūtupādāyasamūhānupassīyevāti nānappakārato samūhavasena kāyasaṅkhātassa vatthuno dassanena ghanavinibbhogo dassito hoti. Na hettha yathāvuttasamūhavinimutto kāyo vā itthī vā puriso vā añño vā koci dhammo dissati. Yathāvuttadhammasamūhamatteyeva pana tathā tathā sattā micchābhinivesaṃ karonti. Tenāhu porāṇā –

‘‘Yaṃ passati na taṃ diṭṭhaṃ, yaṃ diṭṭhaṃ taṃ na passati;

Apassaṃ bajjhate mūḷho, bajjhamāno na muccatī’’ti.

Ghanavinibbhogādidassanatthanti vuttaṃ. Ādisaddena cettha ayampi attho veditabbo – ayañhi etasmiṃ kāye kāyānupassīyeva, na aññadhammānupassī. Kiṃ vuttaṃ hoti? Yathā anudakabhūtāyapi marīciyā udakānupassino honti, na evaṃ aniccadukkhānattaasubhabhūteyeva imasmiṃ kāye niccasukhaattasubhabhāvānupassī; atha kho kāyānupassī aniccadukkhānattaasubhākārasamūhānupassīyevāti vuttaṃ hoti. Atha vā yvāyaṃ mahāsatipaṭṭhāne ‘‘idha, bhikkhave, bhikkhu araññagato vā…pe… so satova assasatī’’tiādinā (dī. ni. 2.374; ma. ni. 1.107) nayena assāsapassāsādicuṇṇakajātaaṭṭhikapariyosāno kāyo vutto, yo ca ‘‘idhekacco pathavīkāyaṃ aniccato anupassati, tathā āpokāyaṃ, tejokāyaṃ, vāyokāyaṃ, kesakāyaṃ, lomakāyaṃ, chavikāyaṃ, cammakāyaṃ, maṃsakāyaṃ, rudhirakāyaṃ, nhārukāyaṃ, aṭṭhikāyaṃ, aṭṭhimiñjakāya’’nti paṭisambhidāyaṃ kāyo vutto, tassa sabbassa imasmiṃyeva kāye anupassanato kāye kāyānupassīti evampi attho daṭṭhabbo.

Atha vā kāye ahanti vā mamanti vā evaṃ gahetabbassa kassaci ananupassanato, tassa tasseva pana kesalomādikassa nānādhammasamūhassa anupassanato kāye kesādidhammasamūhasaṅkhāte kāyānupassīti evamattho daṭṭhabbo. Apica ‘‘imasmiṃ kāye aniccato anupassati, no niccato’’tiādinā (paṭi. ma. 3.35) anukkamena paṭisambhidāyaṃ āgatanayassa sabbasseva aniccalakkhaṇādino ākārasamūhasaṅkhātassa kāyassa anupassanatopi kāye kāyānupassīti evampi attho daṭṭhabbo.

Tathā hi ayaṃ kāye kāyānupassanāpaṭipadaṃ paṭipanno bhikkhu imaṃ kāyaṃ aniccānupassanādīnaṃ sattannaṃ anupassanānaṃ vasena aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. So taṃ aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati , nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahatīti (paṭi. ma. 3.35) veditabbo.

Viharatīti catūsu iriyāpathavihāresu aññataravihārasamāyogaparidīpanametaṃ, ekaṃ iriyāpathabādhanaṃ aparena iriyāpathena vicchinditvā apatamānaṃ attabhāvaṃ harati pavattetīti attho.

Bahiddhākāyeti parassa kāye. Ajjhattabahiddhā kāyeti kālena attano kāye, kālena parassa kāye. Paṭhamanayena hi attano kāye kāyapariggaho vutto, dutiyanayena parassa kāye, tatiyanayena kālena attano kālena parassa kāye. Ajjhattabahiddhā pana ghaṭitārammaṇaṃ nāma natthi. Paguṇakammaṭṭhānassa pana aparāparaṃ sañcaraṇakālo ettha kathito. Ātāpīti kāyapariggāhakavīriyasamāyogaparidīpanametaṃ. So hi yasmā tasmiṃ samaye yaṃ taṃ vīriyaṃ tīsu bhavesu kilesānaṃ ātāpanato ātāpoti vuccati, tena samannāgato hoti, tasmā ātāpīti vuccati.

Sampajānoti kāyapariggāhakena sampajaññasaṅkhātena ñāṇena samannāgato. Satimāti kāyapariggāhikāya satiyā samannāgato. Ayaṃ pana yasmā satiyā ārammaṇaṃ pariggahetvā paññāya anupassati, na hi sativirahitassa anupassanā nāma atthi, tenevāha – ‘‘satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī’’ti (saṃ. ni. 5.234), tasmā ettha ‘‘kāye kāyānupassī viharatī’’ti ettāvatā kāyānupassanāsatipaṭṭhānakammaṭṭhānaṃ vuttaṃ hoti. Atha vā yasmā anātāpino antosaṅkhepo antarāyakaro hoti, asampajāno upāyapariggahe anupāyaparivajjane ca sammuyhati, muṭṭhassatī upāyāpariccāge anupāyāpariggahe ca asamatthova hoti, tenassa taṃ kammaṭṭhānaṃ na sampajjati; tasmā yesaṃ dhammānaṃ ānubhāvena taṃ sampajjati tesaṃ dassanatthaṃ ‘‘ātāpī sampajāno satimā’’ti idaṃ vuttanti veditabbaṃ.

Iti kāyānupassanāsatipaṭṭhānaṃ sampayogaṅgañca dassetvā idāni pahānaṅgaṃ dassetuṃ vineyya loke abhijjhādomanassanti vuttaṃ. Tattha vineyyāti tadaṅgavinayena vā vikkhambhanavinayena vā vinayitvā. Loketi ettha yvāyaṃ ajjhattādibhedo kāyo pariggahito sveva idha loko nāma. Tasmiṃ loke abhijjhādomanassaṃ vinayitvāti attho. Yasmā panettha abhijjhāgahaṇena kāmacchando, domanassaggahaṇena byāpādo saṅgahaṃ gacchati, tasmā nīvaraṇapariyāpannabalavadhammadvayadassanena nīvaraṇappahānaṃ vuttaṃ hotīti veditabbaṃ.

Visesena cettha abhijjhāvinayena kāyasampattimūlakassa anurodhassa, domanassavinayena kāyavipattimūlakassa virodhassa, abhijjhāvinayena ca kāye abhiratiyā, domanassavinayena kāyabhāvanāya anabhiratiyā, abhijjhāvinayena kāye abhūtānaṃ subhasukhabhāvādīnaṃ pakkhepassa, domanassavinayena kāye bhūtānaṃ asubhāsukhabhāvādīnaṃ apanayanassa ca pahānaṃ vuttaṃ. Tena yogāvacarassa yogānubhāvo yogasamatthatā ca dīpitā hoti. Yogānubhāvo hi esa yadidaṃ anurodhavirodhavippamutto, aratiratisaho, abhūtapakkhepabhūtāpanayanavirahito ca hoti. Anurodhavirodhavippamutto cesa aratiratisaho abhūtaṃ apakkhipanto bhūtañca anapanento yogasamattho hotīti.

Aparo nayo – ‘‘kāye kāyānupassī’’ti ettha anupassanāya kammaṭṭhānaṃ vuttaṃ. Viharatīti ettha vuttavihārena kammaṭṭhānikassa kāyapariharaṇaṃ. Ātāpītiādīsu ātāpena sammappadhānaṃ, satisampajaññena sabbatthikakammaṭṭhānaṃ, kammaṭṭhānapariharaṇūpāyo vā; satiyā vā kāyānupassanāvasena paṭiladdhasamatho, sampajaññena vipassanā , abhijjhādomanassavinayena bhāvanāphalaṃ vuttanti veditabbaṃ. Ayaṃ tāva kāyānupassanāsatipaṭṭhānuddesassa atthavaṇṇanā.

Vedanānupassanādiuddesavaṇṇanā

Vedanānupassanāsatipaṭṭhānuddesādīsupi ajjhattādīni vuttanayeneva veditabbāni. Etesupi hi attano vedanādīsu, parassa vedanādīsu, kālena attano kālena parassa vedanādīsūti tividho pariggaho vutto. Vedanāsu vedanānupassītiādīsu ca vedanādīnaṃ punavacane payojanaṃ kāyānupassanāyaṃ vuttanayeneva veditabbaṃ. Vedanāsu vedanānupassī, citte cittānupassī, dhammesu dhammānupassīti ettha pana vedanāti tisso vedanā. Tā ca lokiyā eva; cittampi lokiyaṃ, tathā dhammā. Tesaṃ vibhāgo niddesavāre pākaṭo bhavissati. Kevalaṃ panidha yathā vedanā anupassitabbā tathā anupassanto ‘‘vedanāsu vedanānupassī’’ti veditabbo. Esa nayo cittadhammesu. Kathañca vedanā anupassitabbāti? Sukhā tāva vedanā dukkhato, dukkhā sallato, adukkhamasukhā aniccato. Yathāha –

‘‘Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;

Adukkhamasukhaṃ santaṃ, addakkhi naṃ aniccato;

Sa ve sammadaso bhikkhu, upasanto carissatī’’ti. (saṃ. ni. 4.253);

Sabbā eva cetā dukkhātipi anupassitabbā. Vuttañcetaṃ – ‘‘yaṃ kiñci vedayitaṃ taṃ dukkhasminti vadāmī’’ti (saṃ. ni. 4.259). Sukhadukkhatopi ca anupassitabbā, yathāha – ‘‘sukhā kho, āvuso visākha, vedanā ṭhitisukhā, vipariṇāmadukkhā’’ti (ma. ni. 1.465) sabbaṃ vitthāretabbaṃ. Apica aniccādisattānupassanāvasenapi (paṭi. ma. 3.35) anupassitabbā. Sesaṃ niddesavāreyeva pākaṭaṃ bhavissati.

Cittadhammesupi cittaṃ tāva ārammaṇādhipatisahajātabhūmikammavipākakiriyādinānattabhedānaṃ aniccādinupassanānaṃ niddesavāre āgatasarāgādibhedānañca vasena anupassitabbaṃ. Dhammā salakkhaṇasāmaññalakkhaṇānaṃ suññatādhammassa aniccādisattānupassanānaṃ niddesavāre āgatasantāsantādibhedānañca vasena anupassitabbā. Sesaṃ vuttanayameva. Kāmañcettha yassa kāyasaṅkhāte loke abhijjhādomanassaṃ pahīnaṃ, tassa vedanādilokesupi taṃ pahīnameva. Nānāpuggalavasena pana nānācittakkhaṇikasatipaṭṭhānabhāvanāvasena ca sabbattha vuttaṃ. Yato vā ekattha pahīnaṃ, sesesupi pahīnaṃ hoti. Tenevassa tattha pahānadassanatthampi evaṃ vuttanti veditabbanti.

Uddesavāravaṇṇanā niṭṭhitā.

Kāyānupassanāniddesavaṇṇanā

356. Idāni seyyathāpi nāma cheko vilīvakārako thūlakilañjasaṇhakilañjacaṅkoṭakapeḷāpuṭādīni upakaraṇāni kattukāmo ekaṃ mahāveḷuṃ labhitvā catudhā chinditvā tato ekekaṃ veḷukhaṇḍaṃ gahetvā phāletvā taṃ taṃ upakaraṇaṃ kareyya, yathā vā pana cheko suvaṇṇakāro nānāvihitaṃ piḷandhanavikatiṃ kattukāmo suparisuddhaṃ suvaṇṇaghaṭikaṃ labhitvā catudhā bhinditvā tato ekekaṃ koṭṭhāsaṃ gahetvā taṃ taṃ piḷandhanaṃ kareyya, evameva bhagavā satipaṭṭhānadesanāya sattānaṃ anekappakāraṃ visesādhigamaṃ kattukāmo ekameva sammāsatiṃ ‘‘cattāro satipaṭṭhānā – idha bhikkhu ajjhattaṃ kāye kāyānupassī viharatī’’tiādinā nayena ārammaṇavasena catudhā bhinditvā tato ekekaṃ satipaṭṭhānaṃ gahetvā vibhajanto kathañca bhikkhu ajjhattaṃ kāyetiādinā nayena niddesavāraṃ vattumāraddho.

Tattha kathañcātiādi vitthāretuṃ kathetukamyatāpucchā. Ayaṃ panettha saṅkhepattho – kena ca ākārena kena pakārena bhikkhu ajjhattaṃ kāye kāyānupassī viharatīti? Sesapucchāvāresupi eseva nayo. Idha bhikkhūti imasmiṃ sāsane bhikkhu. Ayañhettha idha-saddo ajjhattādivasena sabbappakārakāyānupassanānibbattakassa puggalassa sannissayabhūtasāsanaparidīpano aññasāsanassa tathābhāvapaṭisedhano ca. Vuttañhetaṃ – ‘‘idheva, bhikkhave, samaṇo…pe… suññā parappavādā samaṇebhi aññehī’’ti (ma. ni. 1.139; a. ni. 4.241). Tena vuttaṃ ‘‘imasmiṃ sāsane bhikkhū’’ti.

Ajjhattaṃ kāyanti attano kāyaṃ. Uddhaṃ pādatalāti pādatalato upari. Adho kesamatthakāti kesaggato heṭṭhā. Tacapariyantanti tiriyaṃ tacaparicchinnaṃ. Pūraṃ nānappakārassa asucino paccavekkhatīti nānappakārakesādiasucibharito ayaṃ kāyoti passati. Kathaṃ? Atthi imasmiṃ kāye kesā…pe… muttanti. Tattha atthīti saṃvijjanti. Imasminti yvāyaṃ uddhaṃ pādatalā adho kesamatthakā tiriyaṃ tacapariyanto pūro nānappakārassa asucinoti vuccati tasmiṃ. Kāyeti sarīre. Sarīrañhi asucisañcayato kucchitānaṃ kesādīnañceva cakkhurogādīnañca rogasatānaṃ āyabhūtato kāyoti vuccati.

Kesā lomāti ete kesādayo dvattiṃsākārā. Tattha atthi imasmiṃ kāye kesā, atthi imasmiṃ kāye lomāti evaṃ sambandho veditabbo. Imasmiñhi pādatalato paṭṭhāya upari, kesamatthakā paṭṭhāya heṭṭhā, tacato paṭṭhāya tiriyantatoti ettake byāmamatte kaḷevare sabbākārenapi vicinanto na koci kiñci muttaṃ vā maṇiṃ vā veḷuriyaṃ vā agaruṃ vā kuṅkumaṃ vā kappūraṃ vā vāsacuṇṇādiṃ vā aṇumattampi sucibhāvaṃ passati, atha kho paramaduggandhajegucchaṃ assirīkadassanaṃ nānappakāraṃ kesalomādibhedaṃ asuciṃyeva passati. Tena vuttaṃ – atthi imasmiṃ kāye kesā lomā…pe… muttanti. Ayamettha padasambandhato vaṇṇanā.

Imaṃ pana kammaṭṭhānaṃ bhāvetvā arahattaṃ pāpuṇitukāmena kulaputtena āditova catubbidhaṃ sīlaṃ sodhetvā suparisuddhasīle patiṭṭhitena, yvāyaṃ dasasu palibodhesu palibodho atthi taṃ upacchinditvā, paṭikkūlamanasikārakammaṭṭhānabhāvanāya paṭhamajjhānaṃ nibbattetvā, jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā, arahattaṃ anāgāmiphalādīsu vā aññataraṃ pattassa sabbantimena paricchedena sāṭṭhakathāya pāḷiyā kataparicayassa tantiācariyassāpi kalyāṇamittassa santike uggahetabbaṃ. Visuddhaṃ tathārūpaṃ kalyāṇamittaṃ ekavihāre alabhantena tassa vasanaṭṭhānaṃ gantvā uggahetabbaṃ. Tattha catubbidhasīlavisodhanañceva (visuddhi. 1.19) palibodho (visuddhi. 1.41) ca palibodhupacchedo ca ācariyassa santikaṃ upasaṅkamanavidhānañca sabbampi visuddhimagge vitthārato kathitaṃ. Tasmā taṃ tattha kathitanayeneva veditabbaṃ.

Ācariyena pana kammaṭṭhānaṃ kathentena tividhena kathetabbaṃ. Eko bhikkhu pakatiyā uggahitakammaṭṭhāno hoti. Tassa ekaṃ dve nisajjavāre sajjhāyaṃ kāretvā kathetabbaṃ. Eko santike vasitvā uggaṇhitukāmo hoti. Tassa āgatāgatavelāya kathetabbaṃ. Eko uggaṇhitvā aññattha gantukāmo hoti. Tassa nātipapañcaṃ nātisaṅkhepaṃ katvā nijjaṭaṃ niggaṇṭhikaṃ kammaṭṭhānaṃ kathetabbaṃ. Kathentena kiṃ ācikkhitabbanti? Sattadhā uggahakosallaṃ dasadhā ca manasikārakosallaṃ ācikkhitabbaṃ.

Tattha vacasā manasā vaṇṇato saṇṭhānato disato okāsato paricchedatoti evaṃ sattadhā uggahakosallaṃ ācikkhitabbaṃ. Imasmiñhi paṭikkūlamanasikārakammaṭṭhāne yopi tipiṭako hoti, tenapi manasikārakāle paṭhamaṃ vācāya sajjhāyo kātabbo. Ekaccassa hi sajjhāyaṃ karontasseva kammaṭṭhānaṃ pākaṭaṃ hoti, malayavāsīmahādevattherassa santike uggahitakammaṭṭhānānaṃ dvinnaṃ therānaṃ viya. Thero kira tehi kammaṭṭhānaṃ yācito ‘cattāro māse imaṃ evaṃ sajjhāyaṃ karothā’ti dvattisākārapāḷiṃ adāsi. Te, kiñcāpi tesaṃ dve tayo nikāyā paguṇā, padakkhiṇaggāhitāya pana cattāro māse dvattiṃsākāraṃ sajjhāyantāva sotāpannā ahesuṃ.

Tasmā kammaṭṭhānaṃ kathentena ācariyena antevāsiko vattabbo – ‘paṭhamaṃ tāva vācāya sajjhāyaṃ karohī’ti. Karontena ca tacapañcakādīni paricchinditvā anulomapaṭilomavasena sajjhāyo kātabbo. ‘‘Kesā lomā nakhā dantā taco’’ti hi vatvā puna paṭilomato ‘‘taco dantā nakhā lomā kesā’’ti vattabbaṃ. Tadanantaraṃ vakkapañcake ‘‘maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakka’’nti vatvā puna paṭilomato ‘‘vakkaṃ aṭṭhimiñjaṃ aṭṭhi nhāru maṃsaṃ taco dantā nakhā lomā kesā’’ti vattabbaṃ. Tato papphāsapañcake ‘‘hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsa’’nti vatvā puna paṭilomato ‘‘papphāsaṃ pihakaṃ kilomakaṃ yakanaṃ hadayaṃ vakkaṃ aṭṭhimiñjaṃ aṭṭhi nhāru maṃsaṃ taco dantā nakhā lomā kesā’’ti vattabbaṃ.

Tato imaṃ tantiṃ anāruḷhampi paṭisambhidāmagge (paṭi. ma. 1.4) āgataṃ matthaluṅgaṃ karīsāvasāne tantiṃ āropetvā imasmiṃ matthaluṅgapañcake ‘‘antaṃ antaguṇaṃ udariyaṃ karīsaṃ matthaluṅga’’nti vatvā puna paṭilomato ‘‘matthaluṅgaṃ karīsaṃ udariyaṃ antaguṇaṃ antaṃ papphāsaṃ pihakaṃ kilomakaṃ yakanaṃ hadayaṃ vakkaṃ aṭṭhimiñjaṃ aṭṭhi nhāru maṃsaṃ taco dantā nakhā lomā kesā’’ti vattabbaṃ.

Tato medachakke ‘‘pittaṃ semhaṃ pubbo lohitaṃ sedo medo’’ti vatvā puna paṭilomato ‘‘medo sedo lohitaṃ pubbo semhaṃ pittaṃ matthaluṅgaṃ karīsaṃ udariyaṃ antaguṇaṃ antaṃ papphāsaṃ pihakaṃ kilomakaṃ yakanaṃ hadayaṃ vakkaṃ aṭṭhimiñjaṃ aṭṭhi nhāru maṃsaṃ taco dantā nakhā lomā kesā’’ti vattabbaṃ.

Tato muttachakke ‘‘assu vasā kheḷo siṅghāṇikā lasikā mutta’’nti vatvā puna paṭilomato ‘‘muttaṃ lasikā siṅghāṇikā kheḷo vasā assu medo sedo lohitaṃ pubbo semhaṃ pittaṃ matthaluṅgaṃ karīsaṃ udariyaṃ antaguṇaṃ antaṃ papphāsaṃ pihakaṃ kilomakaṃ yakanaṃ hadayaṃ vakkaṃ aṭṭhimiñjaṃ aṭṭhi nhāru maṃsaṃ taco dantā nakhā lomā kesā’’ti evaṃ kālasatampi kālasahassampi kālasatasahassampi vācāya sajjhāyo kātabbo. Vacasā sajjhāyena hi kammaṭṭhānatanti paguṇā hoti; na ito cito ca cittaṃ vidhāvati; koṭṭhāsā pākaṭā honti, hatthasaṅkhalikā viya khāyanti, vatipādapanti viya ca khāyanti. Yathā ca pana vacasā, tatheva manasāpi sajjhāyo kātabbo. Vacasā sajjhāyo hi manasā sajjhāyassa paccayo hoti. Manasā sajjhāyo lakkhaṇapaṭivedhassa paccayo hoti. Lakkhaṇapaṭivedho maggaphalapaṭivedhassa paccayo hoti.

Vaṇṇato’ti kesādīnaṃ vaṇṇo vavatthapetabbo. ‘Saṇṭhānato’ti tesaṃyeva saṇṭhānaṃ vavatthapetabbaṃ . ‘Disato’ti imasmiṃ sarīre nābhito uddhaṃ uparimā disā, adho heṭṭhimā disā. Tasmā ‘‘ayaṃ koṭṭhāso imissā nāma disāyā’’ti disā vavatthapetabbā. ‘Okāsato’ti ‘‘ayaṃ koṭṭhāso imasmiṃ nāma okāse patiṭṭhito’’ti evaṃ tassa tassa okāso vavatthapetabbo. ‘Paricchedato’ti sabhāgaparicchedo visabhāgaparicchedoti dve paricchedā. Tattha ‘‘ayaṃ koṭṭhāso heṭṭhā ca upari ca tiriyañca iminā nāma paricchinno’’ti evaṃ sabhāgaparicchedo veditabbo. ‘‘Kesā na lomā, lomāpi na kesā’’ti evaṃ amissīkatavasena visabhāgaparicchedo veditabbo.

Evaṃ sattadhā uggahakosallaṃ ācikkhantena pana ‘‘idaṃ kammaṭṭhānaṃ asukasmiṃ sutte paṭikkūlavasena kathitaṃ, asukasmiṃ dhātuvasenā’’ti ñatvā ācikkhitabbaṃ. Idañhi mahāsatipaṭṭhāne (dī. ni. 2.372; ma. ni. 1.105 ādayo) paṭikkūlavaseneva kathitaṃ, mahāhatthipadopama (ma. ni. 1.300 ādayo) -mahārāhulovāda (ma. ni. 2.113 ādayo) -dhātuvibhaṅgesu (ma. ni. 3.342 ādayo) dhātuvasena kathitaṃ. Kāyagatāsatisutte (ma. ni. 3.153 ādayo) pana yassa vaṇṇato upaṭṭhāti, taṃ sandhāya cattāri jhānāni vibhattāni. Tattha dhātuvasena kathitaṃ vipassanākammaṭṭhānaṃ hoti, paṭikkūlavasena kathitaṃ samathakammaṭṭhānaṃ. Tadetaṃ idha samathakammaṭṭhānaṃ avisesato sabbasādhāraṇavasena kathitanti vadantiyevāti.

Evaṃ sattadhā uggahakosallaṃ ācikkhitvā ‘‘anupubbato, nātisīghato, nātisaṇikato, vikkhepapaṭibāhanato, paṇṇattisamatikkamanato, anupubbamuñcanato, appanāto, tayo ca suttantā’’ti evaṃ dasadhā manasikārakosallaṃ ācikkhitabbaṃ. Tattha ‘anupubbato’ti idañhi sajjhāyakaraṇato paṭṭhāya anupaṭipāṭiyā manasikātabbaṃ, na ekantarikāya. Ekantarikāya hi manasikaronto yathā nāma akusalo puriso dvattiṃsapadaṃ nisseṇiṃ ekantarikāya ārohanto kilantakāyo patati, na ārohanaṃ sampādeti; evameva bhāvanāsampattivasena adhigantabbassa assādassa anadhigamā kilantacitto patati, na bhāvanaṃ sampādeti.

Anupubbato manasikarontenāpi ca ‘nātisīghato’ manasikātabbaṃ. Atisīghato manasikaroto hi yathā nāma tiyojanaṃ maggaṃ paṭipajjitvā okkamanavissajjanaṃ asallakkhetvā sīghena javena sattakkhattumpi gamanāgamanaṃ karoto purisassa kiñcāpi addhānaṃ parikkhayaṃ gacchati, atha kho pucchitvāva gantabbaṃ hoti; evameva kevalaṃ kammaṭṭhānaṃ pariyosānaṃ pāpuṇāti, avibhūtaṃ pana hoti, na visesaṃ āvahati. Tasmā nātisīghato manasikātabbaṃ.

Yathā ca nātisīghato evaṃ ‘nātisaṇikato’pi. Atisaṇikato manasikaroto hi yathā nāma tadaheva tiyojanaṃ maggaṃ gantukāmassa purisassa antarāmagge rukkhapabbatagahanādīsu vilambamānassa maggo parikkhayaṃ na gacchati, dvīhatīhena pariyosāpetabbo hoti; evameva kammaṭṭhānaṃ pariyosānaṃ na gacchati, visesādhigamassa paccayo na hoti.

Vikkhepapaṭibāhanato’ti kammaṭṭhānaṃ vissajjetvā bahiddhā puthuttārammaṇe cetaso vikkhepo paṭibāhitabbo. Appaṭibāhato hi yathā nāma ekapadikaṃ papātamaggaṃ paṭipannassa purisassa akkamanapadaṃ asallakkhetvā ito cito ca vilokayato padavāro virajjhati, tato sataporise papāte patitabbaṃ hoti; evameva bahiddhā vikkhepe sati kammaṭṭhānaṃ parihāyati, paridhaṃsati. Tasmā vikkhepapaṭibāhanato manasikātabbaṃ.

Paṇṇattisamatikkamanato’ti yā ayaṃ ‘‘kesā lomā’’ti ādikā paṇṇatti taṃ atikkamitvā paṭikkūlanti cittaṃ ṭhapetabbaṃ. Yathā hi udakadullabhakāle manussā araññe udapānaṃ disvā tattha tālapaṇṇādikaṃ kiñcideva saññāṇaṃ bandhitvā tena saññāṇena āgantvā nhāyanti ceva pivanti ca, yadā pana tesaṃ abhiṇhasañcārena āgatāgatapadaṃ pākaṭaṃ hoti, tadā saññāṇena kiccaṃ na hoti, icchiticchitakkhaṇe gantvā nhāyanti ceva pivanti ca; evameva pubbabhāge ‘kesā lomā’ti paṇṇattivasena manasikaroto paṭikkūlabhāvo pākaṭo hoti. Atha ‘kesā lomā’ti paṇṇattiṃ samatikkamitvā paṭikkūlabhāveyeva cittaṃ ṭhapetabbaṃ.

Anupubbamuñcanato’ti yo yo koṭṭhāso na upaṭṭhāti, taṃ taṃ muñcantena anupubbamuñcanato manasikātabbaṃ. Ādikammikassa hi ‘kesā’ti manasikaroto manasikāro gantvā ‘mutta’nti imaṃ pariyosānakoṭṭhāsameva āhacca tiṭṭhati. ‘Mutta’nti ca manasikaroto manasikāro gantvā ‘kesā’ti imaṃ ādikoṭṭhāsameva āhacca tiṭṭhati. Athassa manasikaroto keci koṭṭhāsā upaṭṭhahanti, keci na upaṭṭhahanti. Tena ye ye upaṭṭhahanti tesu tesu tāva kammaṃ kātabbaṃ, yāva dvīsu upaṭṭhitesu tesampi eko suṭṭhutaraṃ upaṭṭhahati. Evaṃ upaṭṭhitaṃ pana tameva punappunaṃ manasikarontena appanā uppādetabbā.

Tatrāyaṃ upamā – yathā hi dvattiṃsatālake tālavane vasantaṃ makkaṭaṃ gahetukāmo luddo ādimhi ṭhitatālassa paṇṇaṃ sarena vijjhitvā ukkuṭṭhiṃ kareyya; atha so makkaṭo paṭipāṭiyā tasmiṃ tasmiṃ tāle patitvā pariyantatālameva gaccheyya; tatthapi gantvā luddena tatheva kate puna teneva nayena āditālaṃ āgaccheyya; so evaṃ punappunaṃ paṭipāṭiyā gacchanto ukkuṭṭhukkuṭṭhiṭṭhāneyeva uṭṭhahitvā puna anukkamena ekasmiṃ tāle nipatitvā tassa vemajjhe makuḷatālapaṇṇasūciṃ daḷhaṃ gahetvā vijjhiyamānopi na uṭṭhaheyya, evaṃsampadamidaṃ daṭṭhabbaṃ.

Tatridaṃ opammasaṃsandanaṃ – yathā hi tālavane dvattiṃsatālā, evaṃ imasmiṃ kāye dvattiṃsa koṭṭhāsā; makkaṭo viya cittaṃ; luddo viya yogāvacaro; makkaṭassa dvattiṃsatālake tālavane nivāso viya yogino cittassa dvattiṃsakoṭṭhāsake kāye ārammaṇavasena anusaṃcaraṇaṃ; luddena ādimhi ṭhitatālassa paṇṇaṃ sarena vijjhitvā ukkuṭṭhiyā katāya makkaṭassa tasmiṃ tasmiṃ tāle patitvā pariyantatālagamanaṃ viya yogino ‘kesā’ti manasikāre āraddhe paṭipāṭiyā gantvā pariyosānakoṭṭhāse eva cittassa saṇṭhānaṃ; puna paccāgamanepi eseva nayo; punappunaṃ paṭipāṭiyā gacchamānassa makkaṭassa ukkuṭṭhukkuṭṭhiṭṭhāne uṭṭhānaṃ viya punappunaṃ manasikaroto kesuci kesuci upaṭṭhitesu anupaṭṭhahante vissajjetvā upaṭṭhitesu parikammakaraṇaṃ; anukkamena ekasmiṃ tāle nipatitvā tassa vemajjhe makuḷatālapaṇṇasūciṃ daḷhaṃ gahetvā vijjhiyamānassāpi anuṭṭhānaṃ viya avasāne dvīsu upaṭṭhitesu yo suṭṭhutaraṃ upaṭṭhāti tameva punappunaṃ manasikaritvā appanāya uppādanaṃ.

Aparāpi upamā – yathā nāma piṇḍapātiko bhikkhu dvattiṃsakulaṃ gāmaṃ upanissāya vasanto paṭhamagehe eva dve bhikkhā labhitvā parato ekaṃ vissajjeyya; punadivase tisso labhitvā parato dve vissajjeyya; tatiyadivase ādimhiyeva pattapūraṃ labhitvā āsanasālaṃ gantvā paribhuñjeyya, evaṃsampadamidaṃ daṭṭhabbaṃ. Dvattiṃsakulagāmo viya hi dvattiṃsākāro; piṇḍapātiko viya yogāvacaro; tassa taṃ gāmaṃ upanissāya vāso viya yogino dvattiṃsākāre parikammakaraṇaṃ; paṭhamagehe dve bhikkhā labhitvā parato ekissā vissajjanaṃ viya dutiyadivase tisso labhitvā parato dvinnaṃ vissajjanaṃ viya ca manasikaroto manasikaroto anupaṭṭhahante anupaṭṭhahante vissajjetvā upaṭṭhitesu upaṭṭhitesu yāva koṭṭhāsadvaye parikammakaraṇaṃ; tatiyadivase ādimhiyeva pattapūraṃ labhitvā āsanasālāyaṃ nisīditvā paribhogo viya dvīsu yo suṭṭhutaraṃ upaṭṭhahati tameva punappunaṃ manasikaritvā appanāya uppādanaṃ.

Appanāto’ti appanākoṭṭhāsato. Kesādīsu ekekasmiṃ koṭṭhāse appanā hotīti veditabbāti ayamettha adhippāyo.

Tayo ca suttantā’ti adhicittaṃ, sītibhāvo, bojjhaṅgakosallanti ime tayo suttantā vīriyasamādhiyojanatthaṃ veditabbāti ayamettha adhippāyo. Tattha –

‘‘Adhicittamanuyuttena, bhikkhave, bhikkhunā tīṇi nimittāni kālena kālaṃ manasikātabbāni…kālena kālaṃ samādhinimittaṃ manasikātabbaṃ, kālena kālaṃ paggahanimittaṃ manasikātabbaṃ, kālena kālaṃ upekkhānimittaṃ manasikātabbaṃ. Sace, bhikkhave, adhicittamanuyutto bhikkhu ekantaṃ samādhinimittaṃyeva manasikareyya, ṭhānaṃ taṃ cittaṃ kosajjāya saṃvatteyya. Sace, bhikkhave, adhicittamanuyutto bhikkhu ekantaṃ paggahanimittaṃyeva manasikareyya, ṭhānaṃ taṃ cittaṃ uddhaccāya saṃvatteyya. Sace, bhikkhave, adhicittamanuyutto bhikkhu ekantaṃ upekkhānimittaṃyeva manasikareyya, ṭhānaṃ taṃ cittaṃ na sammāsamādhiyeyya āsavānaṃ khayāya. Yato ca kho, bhikkhave, adhicittamanuyutto bhikkhu kālena kālaṃ samādhinimittaṃ, paggahanimittaṃ, upekkhānimittaṃ manasikaroti, taṃ hoti cittaṃ mudu ca kammaniyañca pabhassarañca, na ca pabhaṅgu, sammā samādhiyati āsavānaṃ khayāya.

‘‘Seyyathāpi, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsī vā ukkaṃ bandhati, ukkaṃ bandhitvā ukkāmukhaṃ ālimpeti, ukkāmukhaṃ ālimpetvā saṇḍāsena jātarūpaṃ gahetvā ukkāmukhe pakkhipeyya, ukkāmukhe pakkhipitvā kālena kālaṃ abhidhamati, kālena kālaṃ udakena paripphoseti, kālena kālaṃ ajjhupekkhati . Sace, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ ekantaṃ abhidhameyya, ṭhānaṃ taṃ jātarūpaṃ ḍaheyya. Sace, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ ekantaṃ udakena paripphoseyya, ṭhānaṃ taṃ jātarūpaṃ nibbāyeyya. Sace, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ ekantaṃ ajjhupekkheyya, ṭhānaṃ taṃ jātarūpaṃ na sammā paripākaṃ gaccheyya.

‘‘Yato ca kho, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ kālena kālaṃ abhidhamati, kālena kālaṃ udakena paripphoseti, kālena kālaṃ ajjhupekkhati, taṃ hoti jātarūpaṃ mudu ca kammaniyañca pabhassarañca, na ca pabhaṅgu, sammā upeti kammāya; yassā yassā ca piḷandhanavikatiyā ākaṅkhati – yadi paṭṭikāya yadi kuṇḍalāya yadi gīveyyakāya yadi suvaṇṇamālāya, tañcassa atthaṃ anubhoti.

‘‘Evameva kho, bhikkhave, adhicittamanuyuttena…pe… sammā samādhiyati āsavānaṃ khayāya; yassa yassa ca abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññā sacchikiriyāya, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane’’ti (a. ni. 3.103) idaṃ suttaṃ adhicittanti veditabbaṃ.

‘‘Chahi, bhikkhave, dhammehi samannāgato bhikkhu bhabbo anuttaraṃ sītibhāvaṃ sacchikātuṃ. Katamehi chahi? Idha, bhikkhave, bhikkhu yasmiṃ samaye cittaṃ niggahetabbaṃ tasmiṃ samaye cittaṃ niggaṇhāti, yasmiṃ samaye cittaṃ paggahetabbaṃ tasmiṃ samaye cittaṃ paggaṇhāti, yasmiṃ samaye cittaṃ sampahaṃsitabbaṃ tasmiṃ samaye cittaṃ sampahaṃseti, yasmiṃ samaye cittaṃ ajjhupekkhitabbaṃ tasmiṃ samaye cittaṃ ajjhupekkhati, paṇītādhimuttiko ca hoti nibbānābhirato ca. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu bhabbo anuttaraṃ sītibhāvaṃ sacchikātu’’nti (a. ni. 6.85) idaṃ suttaṃ sītibhāvoti veditabbaṃ.

Bojjhaṅgakosallaṃ pana ‘‘evameva kho, bhikkhave, yasmiṃ samaye līnaṃ cittaṃ hoti, akālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāyā’’ti (saṃ. ni. 5.234) saṃyuttamahāvagge bojjhaṅgasaṃyutte āgatameva.

Iti idaṃ sattavidhaṃ uggahakosallaṃ suggahitaṃ katvā imañca dasavidhaṃ manasikārakosallaṃ suṭṭhu vavatthapetvā tena yoginā ubhayakosallavasena kammaṭṭhānaṃ sādhukaṃ uggahetabbaṃ. Sace panassa ācariyena saddhiṃ ekavihāreyeva phāsu hoti, evaṃ vitthārena akathāpetvā kammaṭṭhānamanuyuñjantena visesaṃ labhitvā uparūpari kathāpetabbaṃ. Aññattha vasitukāmena yathāvuttena vidhinā vitthārato kathāpetvā punappunaṃ parivattetvā sabbaṃ gaṇṭhiṭṭhānaṃ chinditvā kammaṭṭhānabhāvanāya ananurūpaṃ senāsanaṃ pahāya mahāvāsatādiaṭṭhārasadosavajjite anurūpe vihāre viharantena khuddakapalibodhupacchedaṃ katvā yo tāva rāgacarito hoti, tena yasmā rāgo pahātabbo, tasmā paṭikkūlamanasikāre parikammaṃ kātabbaṃ.

Karontena pana kesesu tāva nimittaṃ gahetabbaṃ. Kathaṃ? Ekaṃ vā dve vā kese luñcitvā hatthatale ṭhapetvā vaṇṇo tāva vavatthapetabbo. Chinnaṭṭhānepi kese oloketuṃ vaṭṭati; udakapatte vā yāgupatte vā oloketumpi vaṭṭatiyeva. Kāḷakakāle disvā kāḷakāti manasikātabbā; setakāle setāti. Missakakāle pana ussadavasena manasikātabbā honti. Yathā ca kesesu, evaṃ sakalepi tacapañcake disvāva nimittaṃ gahetabbaṃ. Evaṃ nimittaṃ gahetvā sabbakoṭṭhāsesu vaṇṇasaṇṭhānadisokāsaparicchedavasena vavatthapetvā vaṇṇasaṇṭhānagandhaāsayokāsavasena pañcadhā paṭikkūlato vavatthapetabbā.

Tatrāyaṃ sabbakoṭṭhāsesu anupubbakathā – kesā tāva pakativaṇṇena kāḷakā addāriṭṭhakavaṇṇā, saṇṭhānato dīghavaṭṭalikā tulādaṇḍasaṇṭhānā, disato uparimadisāya jātā, okāsato ubhosu passesu kaṇṇacūḷikāhi, purato nalāṭantena, pacchato galavāṭakena paricchinnā. Sīsakaṭāhaveṭhanaṃ allacammaṃ kesānaṃ okāso. Paricchedato kesā sīsaveṭhanacamme vīhaggamattaṃ pavisitvā patiṭṭhitena heṭṭhā attano mūlatalena, upari ākāsena, tiriyaṃ aññamaññena paricchinnā. Dve kesā ekato natthīti ayaṃ sabhāgaparicchedo.

‘Kesā na lomā, lomā na kesā’ti evaṃ avasesehi ekatiṃsakoṭṭhāsehi amissīkatā kesā nāma pāṭiyekko koṭṭhāsoti ayaṃ visabhāgaparicchedo. Idaṃ kesānaṃ vaṇṇādito vavatthāpanaṃ.

Idaṃ pana tesaṃ vaṇṇādivasena pañcadhā paṭikkūlato vavatthāpanaṃ – kesā ca nāmete vaṇṇatopi paṭikkūlā, saṇṭhānatopi gandhatopi āsayatopi okāsatopi paṭikkūlā. Manuññepi hi yāgupatte vā bhattapatte vā kesavaṇṇaṃ kiñci disvā ‘kesamissakamidaṃ, haratha na’nti jigucchanti. Evaṃ kesā vaṇṇato paṭikkūlā. Rattiṃ bhuñjantāpi kesasaṇṭhānaṃ akkavākaṃ vā makacivākaṃ vā chupitvāpi tatheva jigucchanti. Evaṃ saṇṭhānato paṭikkūlā.

Telamakkhanapupphadhūmādisaṅkhāravirahitānañca kesānaṃ gandho paramajeguccho hoti, tato jegucchataro aggimhi pakkhittānaṃ. Kesā hi vaṇṇasaṇṭhānato appaṭikkūlāpi siyuṃ, gandhena pana paṭikkūlāyeva. Yathā hi daharassa kumārassa vaccaṃ vaṇṇato haḷiddivaṇṇaṃ, saṇṭhānatopi haliddipiṇḍasaṇṭhānaṃ; saṅkhāraṭṭhāne chaḍḍitañca uddhumātakakāḷasunakhasarīraṃ vaṇṇato tālapakkavaṇṇaṃ, saṇṭhānato vaṭṭetvā vissaṭṭhamudiṅgasaṇṭhānaṃ, dāṭhāpissa sumanamakuḷasadisāti ubhayampi vaṇṇasaṇṭhānato siyā appaṭikkūlaṃ, gandhena pana paṭikkūlameva; evaṃ kesāpi siyuṃ vaṇṇasaṇṭhānato appaṭikkūlā, gandhena pana paṭikkūlā evāti.

Yathā pana asuciṭṭhāne gāmanissandena jātāni sūpeyyapaṇṇāni nāgarikamanussānaṃ jegucchāni honti aparibhogāni, evaṃ kesāpi pubbalohitamuttakarīsapittasemhādinissandena jātattā atijegucchāti idaṃ nesaṃ ‘āsayato’ pāṭikulyaṃ. Ime ca kesā nāma gūtharāsimhi uṭṭhitakaṇṇikaṃ viya ekattiṃsakoṭṭhāsarāsimhi jātā. Te susānasaṅkāraṭṭhānādīsu jātasākaṃ viya, parikhādīsu jātakamalakuvalayādipupphaṃ viya ca asuciṭṭhāne jātattā paramajegucchāti idaṃ tesaṃ ‘okāsato’ pāṭikkūlyaṃ.

Yathā ca kesānaṃ, evaṃ sabbakoṭṭhāsānaṃ vaṇṇasaṇṭhānagandhāsayokāsavasena pañcadhā paṭikkūlatā vavatthapetabbā. Vaṇṇasaṇṭhānadisokāsaparicchedavasena pana sabbepi visuṃ visuṃ vavatthapetabbā.

Tattha lomā tāva pakativaṇṇato na kesā viya asambhinnakāḷakā, kāḷapiṅgalā pana honti; saṇṭhānato onataggatālamūlasaṇṭhānā; disato dvīsu disāsu jātā; okāsato ṭhapetvā kesānaṃ patiṭṭhitokāsañca hatthapādatalāni ca yebhuyyena avasesasarīraveṭhanacamme jātā; paricchedato sarīraveṭhanacamme likkhāmattaṃ pavisitvā patiṭṭhitena heṭṭhā attano mūlatalena, upari ākāsena, tiriyaṃ aññamaññena paricchinnā. Dve lomā ekato natthi. Ayaṃ tesaṃ sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisoyeva.

Nakhāti vīsatiyā nakhapaṭṭānaṃ nāmaṃ. Te sabbepi vaṇṇato setā; saṇṭhānato macchasakalikasaṇṭhānā; disato pādanakhā heṭṭhimadisāya jātā, hatthanakhā uparimadisāyāti dvīsu disāsu jātā; okāsato aṅgulīnaṃ aggapiṭṭhesu patiṭṭhitā; paricchedato dvīsu disāsu aṅgulikoṭimaṃsehi, anto aṅgulipiṭṭhimaṃsena, bahi ceva agge ca ākāsena, tiriyaṃ aññamaññena paricchinnā. Dve nakhā ekato natthi. Ayaṃ nesaṃ sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisoyeva.

Dantāti paripuṇṇadantassa dvattiṃsa dantaṭṭhikāni. Tepi vaṇṇato setā; saṇṭhānato anekasaṇṭhānā. Tesañhi heṭṭhimāya tāva dantapāḷiyā majjhe cattāro dantā mattikāpiṇḍe paṭipāṭiyā ṭhapitaalābubījasaṇṭhānā. Tesaṃ ubhosu passesu ekeko ekamūlako ekakoṭiko mallikamakuḷasaṇṭhāno. Tato ekeko dvimūlako dvikoṭiko yānakaupatthambhanikasaṇṭhāno. Tato dve dve timūlā tikoṭikā. Tato dve dve catumūlā catukoṭikāti. Uparimapāḷiyāpi eseva nayo . Disato uparimadisāya jātā. Okāsato dvīsu hanukaṭṭhikesu patiṭṭhitā. Paricchedato heṭṭhā hanukaṭṭhike patiṭṭhitena attano mūlatalena, upari ākāsena, tiriyaṃ aññamaññena paricchinnā. Dve dantā ekato natthi. Ayaṃ nesaṃ sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisoyeva.

Tacoti sakalasarīraṃ veṭhetvā ṭhitacammaṃ. Tassa upari kāḷasāmapītādivaṇṇā chavi nāma, yā sakalasarīratopi saṅkaḍḍhiyamānā badaraṭṭhimattā hoti. Taco pana vaṇṇato setoyeva. So cassa setabhāvo aggijālābhighātapaharaṇapahārādīhi viddhaṃsitāya chaviyā pākaṭo hoti. Saṇṭhānato sarīrasaṇṭhānova hoti. Ayamettha saṅkhepo.

Vitthārato pana pādaṅgulittaco kosakārakakosasaṇṭhāno. Piṭṭhipādattaco puṭabandhaupāhanasaṇṭhāno. Jaṅghattaco bhattapuṭakatālapaṇṇasaṇṭhāno. Ūruttaco taṇḍulabharitadīghatthavikasaṇṭhāno. Ānisadattaco udakapūritapaṭaparissāvanasaṇṭhāno. Piṭṭhittaco phalakonaddhacammasaṇṭhāno. Kucchittaco vīṇādoṇikonaddhacammasaṇṭhāno. Urattaco yebhuyyena caturassasaṇṭhāno. Ubhayabāhuttaco tūṇīronaddhacammasaṇṭhāno. Piṭṭhihatthattaco khurakosakasaṇṭhāno, phaṇakatthavikasaṇṭhāno vā. Hatthaṅgulittaco kuñcikākosakasaṇṭhāno. Gīvattaco galakañcukasaṇṭhāno. Mukhattaco chiddāvacchiddo kīṭakulāvakasaṇṭhāno. Sīsattaco pattatthavikasaṇṭhānoti.

Tacapariggaṇhakena ca yogāvacarena uttaroṭṭhato paṭṭhāya upari mukhaṃ ñāṇaṃ pesetvā paṭhamaṃ tāva mukhaṃ pariyonandhitvā ṭhitacammaṃ vavatthapetabbaṃ. Tato nalāṭaṭṭhicammaṃ. Tato thavikāya pakkhittapattassa ca thavikāya ca antarena hatthamiva sīsaṭṭhikassa ca sīsacammassa ca antarena ñāṇaṃ pesetvā aṭṭhikena saddhiṃ cammassa ekābaddhabhāvaṃ viyojentena sīsacammaṃ vavatthapetabbaṃ. Tato khandhacammaṃ. Tato anulomena paṭilomena ca dakkhiṇahatthacammaṃ. Atha teneva nayena vāmahatthacammaṃ. Tato piṭṭhicammaṃ. Taṃ taṃ vavatthapetvā anulomena ca paṭilomena ca dakkhiṇapādacammaṃ. Atha teneva nayena vāmapādacammaṃ. Tato anukkameneva vatthiudarahadayagīvacammāni vavatthapetabbāni. Atha gīvācammānantaraṃ heṭṭhimahanucammaṃ vavatthapetvā adharoṭṭhapariyosānaṃ pāpetvā niṭṭhapetabbaṃ. Evaṃ oḷārikoḷārikaṃ pariggaṇhantassa sukhumampi pākaṭaṃ hoti.

Disato dvīsu disāsu jāto. Okāsato sakalasarīraṃ pariyonandhitvā ṭhito. Paricchedato heṭṭhā patiṭṭhitatalena, upari ākāsena paricchinno. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisoyeva.

Maṃsanti nava maṃsapesisatāni. Taṃ sabbampi vaṇṇato rattaṃ kiṃsukapupphasadisaṃ; saṇṭhānato jaṅghapiṇḍikamaṃsaṃ tālapaṇṇapuṭabhattasaṇṭhānaṃ, ūrumaṃsaṃ nisadapotakasaṇṭhānaṃ, ānisadamaṃsaṃ uddhanakoṭisaṇṭhānaṃ, piṭṭhimaṃsaṃ tālaguḷapaṭalasaṇṭhānaṃ, phāsukadvayamaṃsaṃ potthalikāya kucchiyaṃ tanumattikālepanasaṇṭhānaṃ, thanamaṃsaṃ vaṭṭetvā avakkhittamattikāpiṇḍasaṇṭhānaṃ, bāhudvayamaṃsaṃ diguṇaṃ katvā ṭhapitaniccammamahāmūsikasaṇṭhānaṃ. Evaṃ oḷārikoḷārikaṃ maṃsaṃ pariggaṇhantassa sukhumampi pākaṭaṃ hoti. Disato dvīsu disāsu jātaṃ. Okāsato sādhikāni tīṇi aṭṭhisatāni anulimpetvā ṭhitaṃ. Paricchedato heṭṭhā aṭṭhisaṅghāte patiṭṭhitatalena, upari tacena, tiriyaṃ aññamaññena paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Nhārū’ti nava nhārusatāni. Vaṇṇato sabbepi nhārū setā; saṇṭhānato nānāsaṇṭhānā. Etesu hi gīvāya uparibhāgato paṭṭhāya pañca mahānhārū sarīraṃ vinaddhamānā hadayassa purimapassena otiṇṇā, pañca pacchimapassena, pañca dakkhiṇapassena, pañca vāmapassena, dakkhiṇahatthaṃ vinaddhamānāpi hatthassa purimapassena pañca, pacchimapassena pañca, tathā vāmahatthaṃ vinaddhamānāpi. Dakkhiṇapādaṃ vinaddhamānāpi pādassa purimapassena pañca, pacchimapassena pañca, tathā vāmapādaṃ vinaddhamānāpīti. Evaṃ sarīradhārakā nāma saṭṭhi mahānhārū kāyaṃ vinaddhamānā otiṇṇā, ye kaṇḍarātipi vuccanti. Te sabbepi kandalamakuḷasaṇṭhānā.

Aññe pana taṃ taṃ padesaṃ ajjhottharitvā ṭhitā tato sukhumatarā suttarajjukasaṇṭhānā. Aññe tato sukhumatarā pūtilatāsaṇṭhānā. Aññe tato sukhumatarā mahāvīṇātantisaṇṭhānā. Aññe thūlasuttakasaṇṭhānā. Hatthapādapiṭṭhiyaṃ nhārū sakuṇapādasaṇṭhānā. Sīsanhārū dārakānaṃ sīsajālakasaṇṭhānā. Piṭṭhinhārū ātape pasāritaallajālasaṇṭhānā. Avasesā taṃtaṃaṅgapaccaṅgānugatā nhārū sarīre paṭimukkajālakañcukasaṇṭhānā. Disato dvīsu disāsu jātā. Okāsato sakalasarīre aṭṭhīni ābandhitvā ṭhitā. Paricchedato heṭṭhā tiṇṇaṃ aṭṭhisatānaṃ upari patiṭṭhitatalehi, upari maṃsacammāni āhacca ṭhitapadesehi, tiriyaṃ aññamaññena paricchinnā. Ayaṃ nesaṃ sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisoyeva.

Aṭṭhīti ṭhapetvā dvattiṃsa dantaṭṭhīni avasesāni catusaṭṭhi hatthaṭṭhīni, catusaṭṭhi pādaṭṭhīni, catusaṭṭhi maṃsanissitāni muduaṭṭhīni, dve paṇhikaṭṭhīni, ekekasmiṃ pāde dve gopphakaṭṭhīni, dve jaṅghaṭṭhīni, dve jaṇṇukaṭṭhīni, dve ūruṭṭhīni, dve kaṭiṭṭhīni, aṭṭhārasa piṭṭhikaṇṭakaṭṭhīni, catuvīsati phāsukaṭṭhīni, cuddasa uraṭṭhīni, ekaṃ hadayaṭṭhi, dve akkhakaṭṭhīni, dve koṭṭhaṭṭhīni, dve bāhaṭṭhīni, dve dve aggabāhaṭṭhīni, satta gīvaṭṭhīni, dve hanukaṭṭhīni, ekaṃ nāsikaṭṭhi, dve akkhiṭṭhīni, dve kaṇṇaṭṭhīni, ekaṃ nalāṭaṭṭhi, ekaṃ muddhaṭṭhi, nava sīsakapālaṭṭhīnīti evaṃ timattāni aṭṭhisatāni.

Tāni sabbānipi vaṇṇato setāni, saṇṭhānato nānāsaṇṭhānāni. Tattha hi aggapādaṅguliṭṭhīni katakabījasaṇṭhānāni. Tadanantarāni majjhapabbaṭṭhīni panasaṭṭhisaṇṭhānāni. Mūlapabbaṭṭhīni paṇavasaṇṭhānāni. Piṭṭhipādaṭṭhīni koṭṭhitakandalakandarāsisaṇṭhānāni. Paṇhikaṭṭhi ekaṭṭhitālaphalabījasaṇṭhānaṃ. Gopphakaṭṭhīni bandhakīḷāgoḷakasaṇṭhānāni. Jaṅghaṭṭhīnaṃ gopphakaṭṭhīsu patiṭṭhitaṭṭhānaṃ anapanītatacasindikaḷīrasaṇṭhānaṃ. Khuddakajaṅghaṭṭhikaṃ dhanukadaṇḍasaṇṭhānaṃ, mahantaṃ milātasappapiṭṭhisaṇṭhānaṃ. Jaṇṇukaṭṭhi ekato parikkhīṇapheṇakasaṇṭhānaṃ.

Tattha jaṅghaṭṭhikassa patiṭṭhitaṭṭhānaṃ atikhiṇaggagosiṅgasaṇṭhānaṃ. Ūruṭṭhi duttacchitavāsipharasudaṇḍakasaṇṭhānaṃ. Tassa kaṭiṭṭhimhi patiṭṭhitaṭṭhānaṃ kīḷāgoḷakasaṇṭhānaṃ. Tena kaṭiṭṭhino patiṭṭhitaṭṭhānaṃ aggacchinnamahāpunnāgaphalasaṇṭhānaṃ. Kaṭiṭṭhīni dvepi ekābaddhāni hutvā kumbhakārakauddhanasaṇṭhānāni, pāṭiyekkaṃ kammārakūṭayottakasaṇṭhānāni. Koṭiyaṃ ṭhitaānisadaṭṭhi adhomukhaṃ katvā gahitasappaphaṇasaṇṭhānaṃ sattasu ṭhānesu chiddāvachiddaṃ. Piṭṭhikaṇṭakaṭṭhīni abbhantarato uparūpari ṭhapitasīsakapaṭṭaveṭhakasaṇṭhānāni, bāhirato vaṭṭanāvaḷisaṇṭhānāni. Tesaṃ antarantarā kakacadantasadisā dve tayo kaṇṭakā honti. Catuvīsatiyā phāsukaṭṭhīsu aparipuṇṇāni aparipuṇṇāsitasaṇṭhānāni, paripuṇṇāni paripuṇṇāsitasaṇṭhānāni. Sabbānipi odātakukkuṭassa pasāritapakkhasaṇṭhānāni.

Cuddasa uraṭṭhīni jiṇṇasandamānikapañjarasaṇṭhānāni. Hadayaṭṭhi dabbiphaṇasaṇṭhānaṃ. Akkhakaṭṭhīni khuddakalohavāsidaṇḍasaṇṭhānāni. Koṭṭhaṭṭhīni ekato parikkhīṇasīhaḷakudālasaṇṭhānāni. Bāhuṭṭhīni ādāsadaṇḍakasaṇṭhānāni. Aggabāhuṭṭhīni yamakatālakandasaṇṭhānāni. Maṇibandhaṭṭhīni ekato allīyāpetvā ṭhapitasīsakapaṭṭaveṭhakasaṇṭhānāni. Piṭṭhihatthaṭṭhīni koṭṭitakandalakandarāsisaṇṭhānāni. Hatthaṅgulīsu mūlapabbaṭṭhīni paṇavasaṇṭhānāni; majjhapabbaṭṭhīni aparipuṇṇapanasaṭṭhisaṇṭhānāni; aggapabbaṭṭhīni katakabījasaṇṭhānāni. Satta gīvaṭṭhīni daṇḍena vijjhitvā paṭipāṭiyā ṭhapitavaṃsakaḷīracakkalikasaṇṭhānāni. Heṭṭhimahanukaṭṭhi kammārānaṃ ayokūṭayottakasaṇṭhānaṃ, uparimaṃ avalekhanasatthakasaṇṭhānaṃ.

Akkhikūpanāsākūpaṭṭhīni apanītamiñjataruṇatālaṭṭhisaṇṭhānāni. Nalāṭaṭṭhi adhomukhaṭhapitasaṅkhathālakakapālasaṇṭhānaṃ. Kaṇṇacūḷikaṭṭhīni nhāpitakhurakosakasaṇṭhānāni. Nalāṭakaṇṇacūḷikānaṃ upari paṭṭabandhanokāse aṭṭhi saṅkuṭitaghaṭapuṇṇapaṭalakhaṇḍasaṇṭhānaṃ. Muddhaṭṭhi mukhacchinnavaṅkanāḷikerasaṇṭhānaṃ. Sīsaṭṭhīni sibbetvā ṭhapitajajjaralābukaṭāhasaṇṭhānāni.

Disato dvīsu disāsu jātāni. Okāsato avisesena sakalasarīre ṭhitāni. Visesena panettha sīsaṭṭhīni gīvaṭṭhīsu patiṭṭhitāni, gīvaṭṭhīni piṭṭhikaṇṭakaṭṭhīsu, piṭṭhikaṇṭakaṭṭhīni kaṭiṭṭhīsu, kaṭiṭṭhīni ūruṭṭhīsu, ūruṭṭhīni jaṇṇukaṭṭhīsu, jaṇṇukaṭṭhīni jaṅghaṭṭhīsu, jaṅghaṭṭhīni gopphakaṭṭhīsu, gopphakaṭṭhīni piṭṭhipādaṭṭhīsu patiṭṭhitāni. Paricchedato anto aṭṭhimiñjena, upari maṃsena, agge mūle ca aññamaññena paricchinnāni. Ayaṃ nesaṃ sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Aṭṭhimiñjanti tesaṃ tesaṃ aṭṭhīnaṃ abbhantaragataṃ miñjaṃ. Taṃ vaṇṇato setaṃ. Saṇṭhānato mahantamahantānaṃ aṭṭhīnaṃ abbhantaragataṃ veḷunāḷiyaṃ pakkhittaseditamahāvettaggasaṇṭhānaṃ, khuddānukhuddakānaṃ abbhantaragataṃ veḷuyaṭṭhipabbesu pakkhittaseditatanuvettaggasaṇṭhānaṃ. Disato dvīsu disāsu jātaṃ. Okāsato aṭṭhīnaṃ abbhantare patiṭṭhitaṃ. Paricchedato aṭṭhīnaṃ abbhantaratalehi paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Vakkanti ekabandhanā dve maṃsapiṇḍā. Taṃ vaṇṇato mandarattaṃ pāḷibhaddakaṭṭhivaṇṇaṃ. Saṇṭhānato dārakānaṃ yamakakīḷāgoḷakasaṇṭhānaṃ, ekavaṇṭapaṭibaddhaambaphaladvayasaṇṭhānaṃ vā. Disato uparimāya disāya jātaṃ. Okāsato galavāṭakā nikkhantena ekamūlena thokaṃ gantvā dvidhā bhinnena thūlanhārunā vinibaddhaṃ hutvā hadayamaṃsaṃ parikkhipitvā ṭhitaṃ. Paricchedato vakkaṃ vakkabhāgena paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Hadayanti hadayamaṃsaṃ. Taṃ vaṇṇato rattaṃ padumapattapiṭṭhivaṇṇaṃ. Saṇṭhānato bāhirapattāni apanetvā adhomukhaṭhapitapadumamakuḷasaṇṭhānaṃ. Bahi maṭṭhaṃ; anto kosātakīphalassa abbhantarasadisaṃ. Paññavantānaṃ thokaṃ vikasitaṃ, mandapaññānaṃ makuḷitameva. Anto cassa punnāgaṭṭhipatiṭṭhānamatto āvāṭako hoti, yattha aḍḍhapasatamattaṃ lohitaṃ saṇṭhāti; yaṃ nissāya manodhātu manoviññāṇadhātu ca vattanti. Taṃ panetaṃ rāgacaritassa rattaṃ hoti, dosacaritassa kāḷakaṃ, mohacaritassa maṃsadhovanudakasadisaṃ, vitakkacaritassa kulatthayūsavaṇṇaṃ, saddhācaritassa kaṇikārapupphavaṇṇaṃ, paññācaritassa acchaṃ vippasannaṃ anāvilaṃ paṇḍaraṃ parisuddhaṃ niddhotajātimaṇi viya jutimantaṃ khāyati. Disato uparimāya disāya jātaṃ. Okāsato sarīrabbhantare dvinnaṃ thanānaṃ majjhe patiṭṭhitaṃ. Paricchedato hadayaṃ hadayabhāgena paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Yakananti yamakamaṃsapaṭalaṃ. Taṃ vaṇṇato rattapaṇḍukadhātukaṃ, nātirattakumudassa pattapiṭṭhivaṇṇaṃ. Saṇṭhānato mūle ekaṃ, agge yamakaṃ koviḷārapattasaṇṭhānaṃ . Tañca dandhānaṃ ekameva hoti mahantaṃ, paññavantānaṃ dve vā tīṇi vā khuddakāni. Disato uparimadisāya jātaṃ. Okāsato dvinnaṃ thanānaṃ abbhantare dakkhiṇapassaṃ nissāya ṭhitaṃ. Paricchedato yakanaṃ yakanabhāgena paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Kilomakanti paṭicchannāpaṭicchannabhedato duvidhaṃ pariyonahanamaṃsaṃ. Taṃ duvidhampi vaṇṇato setaṃ, dukūlapilotikavaṇṇaṃ. Saṇṭhānato attano okāsasaṇṭhānaṃ. Disato paṭicchannakilomakaṃ uparimāya disāya jātaṃ. Itaraṃ dvīsu disāsu jātaṃ. Okāsato paṭicchannakilomakaṃ hadayañca vakkañca paṭicchādetvā ṭhitaṃ. Apaṭicchannakilomakaṃ sakalasarīre cammassa heṭṭhato maṃsaṃ pariyonaddhitvā ṭhitaṃ. Paricchedato heṭṭhā maṃsena, upari cammena, tiriyaṃ kilomakabhāgena paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Pihakanti udarajivhāmaṃsaṃ. Taṃ vaṇṇato nīlaṃ nigguṇḍikapupphavaṇṇaṃ. Saṇṭhānato sattaṅgulappamāṇaṃ abandhanaṃ kāḷavacchakajivhāsaṇṭhānaṃ. Disato uparimāya disāya jātaṃ. Okāsato hadayassa vāmapasse udarapaṭalassa matthakapassaṃ nissāya ṭhitaṃ, yasmiṃ paharaṇappahārena bahi nikkhante sattānaṃ jīvitakkhayo hoti. Paricchedato pihakabhāgena paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Papphāsanti dvattiṃsamaṃsakhaṇḍappabhedaṃ papphāsamaṃsaṃ. Taṃ vaṇṇato rattaṃ nātipakkaudumbaraphalavaṇṇaṃ. Saṇṭhānato visamacchinnabahalapūvakhaṇḍasaṇṭhānaṃ. Abbhantare asitapītānaṃ abhāve uggatena kammajatejusmanā abbhāhatattā saṅkhāditapalālapiṇḍamiva nirasaṃ nirojaṃ. Disato uparimāya disāya jātaṃ. Okāsato sarīrabbhantare dvinnaṃ thanānamantare hadayañca yakanañca paṭicchādetvā olambantaṃ ṭhitaṃ. Paricchedato phapphāsabhāgena paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Antanti purisassa dvattiṃsa hatthā, itthiyā aṭṭhavīsatihatthā ekavīsatiyā ṭhānesu obhaggā antavaṭṭi. Tadetaṃ vaṇṇato setaṃ sakkharasudhāvaṇṇaṃ . Saṇṭhānato lohitadoṇiyaṃ ābhujitvā ṭhapitasīsacchinnasappasaṇṭhānaṃ. Disato dvīsu disāsu jātaṃ. Okāsato upari galavāṭake heṭṭhā ca karīsamagge vinibandhattā galavāṭakakarīsamaggapariyante sarīrabbhantare ṭhitaṃ. Paricchedato antabhāgena paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Antaguṇanti antabhogaṭṭhānesu bandhanaṃ. Taṃ vaṇṇato setaṃ dakasītalikamūlavaṇṇaṃ. Saṇṭhānato dakasītalikamūlasaṇṭhānameva. Disato dvīsu disāsu jātaṃ. Okāsato kudāḷapharasukammādīni karontānaṃ yantākaḍḍhanakāle yantasuttamiva, yantaphalakāni antabhoge ekato agaḷante ābandhitvā pādapuñchanarajjumaṇḍalakassa antarā taṃ sibbetvā ṭhitarajjukā viya ekavīsatiyā ṭhānesu antabhogānaṃ antarā ṭhitaṃ. Paricchedato antaguṇabhāgena paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Udariyanti udare bhavaṃ asitapitakhāyitasāyitaṃ. Taṃ vaṇṇato ajjhohaṭāhāravaṇṇaṃ. Saṇṭhānato parissāvane sithilabandhataṇḍulasaṇṭhānaṃ. Disato uparimāya disāya jātaṃ. Okāsato udare ṭhitaṃ. Udaraṃ nāma ubhato nippīḷiyamānassa allasāṭakassa majjhe sañjātaphoṭakasadisaṃ antapaṭalaṃ; bahi maṭṭhaṃ, anto maṃsakasambukapaliveṭhanakiliṭṭhapāvārakapupphakasadisaṃ, kuthitapanasatacassa abbhantarasadisantipi vattuṃ vaṭṭati; yattha takkoṭakā, gaṇḍuppādakā, tālahīrakā, sūcimukhakā, paṭatantasuttakā iccevamādidvattiṃsakulappabhedā kimayo ākulabyākulā saṇḍasaṇḍacārino hutvā nivasanti; ye pānabhojanādimhi avijjamāne ullaṅghitvā viravantā hadayamaṃsaṃ abhihananti, pānabhojanādiajjhoharaṇavelāya ca uddhaṃmukhā hutvā paṭhamajjhohaṭe dve tayo ālope turitaturitā vilumpanti; yaṃ tesaṃ kimīnaṃ sūtigharaṃ, vaccakuṭi, gilānasālā, susānañca hoti.

Yattha seyyathāpi nāma caṇḍālagāmadvāre candanikāya nidāghasamaye thūlaphusitake deve vassante udakena vuyhamānaṃ muttakarīsacammaaṭṭhinhārukhaṇḍakheḷasiṅghāṇikalohitappabhuti nānākuṇapajātaṃ nipatitvā kaddamodakāluḷitaṃ dvīhatīhaccayena sañjātakimikulaṃ sūriyātapavegasantāpakuthitaṃ upari pheṇapubbulake muñcantaṃ abhinīlavaṇṇaṃ paramaduggandhajegucchaṃ neva upagantuṃ na daṭṭhuṃ araharūpataṃ āpajjitvā tiṭṭhati, pageva ghāyituṃ vā sāyituṃ vā; evameva nānappakārapānabhojanādidantamusalasañcuṇṇitaṃ jivhāhatthaparivattitakheḷalālāpalibuddhaṃ taṅkhaṇavigatavaṇṇagandharasādisampadaṃ tantavāyakhalisuvānavamathusadisaṃ nipatitvā pittasemhavātapaliveṭhitaṃ hutvā udaraggisantāpavegakuthitaṃ kimikulākulaṃ uparūpari pheṇapubbulakāni muñcantaṃ paramakasambuduggandhajegucchabhāvaṃ āpajjitvā tiṭṭhati; yaṃ sutvāpi pānabhojanādīsu amanuññatā saṇṭhāti, pageva paññācakkhunā avaloketvā, yattha ca patitaṃ pānabhojanādi pañcadhā vibhāgaṃ gacchati – ekaṃ bhāgaṃ pāṇakā khādanti, ekaṃ bhāgaṃ udaraggi jhāpeti, eko bhāgo muttaṃ hoti, eko karīsaṃ, eko rasabhāvaṃ āpajjitvā soṇitamaṃsādīni upabrūhayati. Paricchedato udarapaṭalena ceva udariyabhāgena ca paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Karīsanti vaccaṃ. Taṃ vaṇṇato yebhuyyena ajjhohaṭāhāravaṇṇameva hoti. Saṇṭhānato okāsasaṇṭhānaṃ. Disato heṭṭhimāya disāya jātaṃ. Okāsato pakkāsaye ṭhitaṃ. Pakkāsayo nāma heṭṭhā nābhipiṭṭhikaṇṭakamūlānamantare antāvasāne ubbedhena aṭṭhaṅgulamatto veḷunāḷikasadiso, yattha seyyathāpi nāma uparūpari bhūmibhāge patitaṃ vassodakaṃ ogaḷitvā heṭṭhā bhūmibhāgaṃ pūretvā tiṭṭhati; evameva yaṃ kiñci āmāsaye patitaṃ pānabhojanādikaṃ udaragginā pheṇuddehakaṃ pakkaṃ pakkaṃ nisadāya pisitamiva saṇhabhāvaṃ āpajjitvā antabilena ogaḷitvā ogaḷitvā madditvā veḷupabbe pakkhipamānapaṇḍumattikā viya sannicitaṃ hutvā tiṭṭhati. Paricchedato pakkāsayapaṭalena ceva karīsabhāgena ca paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Matthaluṅganti sīsakaṭāhabbhantare ṭhitamiñjarāsi. Taṃ vaṇṇato setaṃ ahicchattakapiṇḍikavaṇṇaṃ, dadhibhāvaṃ asampattaduṭṭhakhīravaṇṇantipi vattuṃ vaṭṭati. Saṇṭhānato okāsasaṇṭhānaṃ. Disato uparimāya disāya jātaṃ. Okāsato sīsakaṭāhabbhantare cattāro sibbinimagge nissāya samodhānetvā ṭhapitā cattāro piṭṭhapiṇḍā viya samohitaṃ tiṭṭhati. Paricchedato sīsakaṭāhassa abbhantaratalehi ceva matthaluṅgabhāgena ca paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Pittanti dve pittāni – baddhapittañca abaddhapittañca. Tattha baddhapittaṃ vaṇṇato bahalamadhukatelavaṇṇaṃ, abaddhapittaṃ milātaākulitapupphavaṇṇaṃ. Taṃ saṇṭhānato ubhayampi okāsasaṇṭhānaṃ. Disato baddhapittaṃ uparimāya disāya jātaṃ, itaraṃ dvīsu disāsu jātaṃ. Okāsato abaddhapittaṃ ṭhapetvā kesalomadantanakhānaṃ maṃsavinimuttaṭṭhānañceva thaddhasukkhacammañca udakamiva telabinduṃ avasesasarīraṃ byāpetvā ṭhitaṃ, yamhi kupite akkhīni pītakāni honti bhamanti, gattaṃ kampati kaṇḍuyati. Baddhapittaṃ hadayapapphāsānamantare yakanamaṃsaṃ nissāya patiṭṭhite mahākosātakīkosakasadise pittakosake ṭhitaṃ, yamhi kupite sattā ummattakā honti, vipallatthacittā hirottappaṃ chaḍḍetvā akattabbaṃ karonti, abhāsitabbaṃ bhāsanti, acintetabbaṃ cintenti. Paricchedato pittabhāgena paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Semhanti sarīrabbhantare ekapattapūrappamāṇaṃ semhaṃ. Taṃ vaṇṇato setaṃ nāgabalapaṇṇarasavaṇṇaṃ. Saṇṭhānato okāsasaṇṭhānaṃ. Disato uparimāya disāya jātaṃ. Okāsato udarapaṭale ṭhitaṃ, yaṃ pānabhojanādīni ajjhoharaṇakāle seyyathāpi nāma udake sevālapaṇakaṃ kaṭṭhe vā kapāle vā patante chijjitvā dvidhā hutvā puna ajjhottharitvā tiṭṭhati, evameva pānabhojanādimhi nipatante chijjitvā dvidhā hutvā puna ajjhottharitvā tiṭṭhati; yamhi ca mandībhūte pakkagaṇḍo viya pūtikukkuṭaṇḍamiva ca udaraṃ paramajegucchaṃ kuṇapagandhaṃ hoti; tato uggatena ca gandhena uddekopi mukhampi duggandhaṃ pūtikuṇapasadisaṃ hoti; so ca puriso ‘apehi, duggandhaṃ vāyasī’ti vattabbataṃ āpajjati; yañca vaḍḍhitvā bahalattamāpannaṃ pidhānaphalakamiva vaccakuṭiyā udarapaṭalassa abbhantareyeva kuṇapagandhaṃ sannirujjhitvā tiṭṭhati. Paricchedato semhabhāgena paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Pubboti pūtilohitavasena pavattapubbo. So vaṇṇato paṇḍupalāsavaṇṇo, matakasarīre pana pūtibahalācāmavaṇṇo hoti. Saṇṭhānato okāsasaṇṭhāno. Disato dvīsu disāsu jāto. Okāsato pana pubbassa okāso nāma nibaddho natthi yattha so sannicito tiṭṭheyya; yatra yatra pana khāṇukaṇṭakappaharaṇaggijālādīhi abhihate sarīrappadese lohitaṃ saṇṭhahitvā paccati, gaṇḍapiḷakādayo vā uppajjanti, tatra tatreva tiṭṭhati. Paricchedato pubbabhāgena paricchinno . Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Lohitanti dve lohitāni – sannicitalohitañca saṃsaraṇalohitañca. Tattha sannicitalohitaṃ vaṇṇato nipakkabahalalākhārasavaṇṇaṃ, saṃsaraṇalohitaṃ acchalākhārasavaṇṇaṃ. Saṇṭhānato ubhayampi okāsasaṇṭhānaṃ. Disato sannicitalohitaṃ uparimāya disāya jātaṃ, itaraṃ dvīsu disāsu jātaṃ. Okāsato saṃsaraṇalohitaṃ, ṭhapetvā kesalomadantanakhānaṃ maṃsavinimmuttaṭṭhānañceva thaddhasukkhacammañca, dhamanijālānusārena sabbaṃ upādinnakasarīraṃ pharitvā ṭhitaṃ; sannicitalohitaṃ yakanaṭṭhānassa heṭṭhābhāgaṃ pūretvā ekapattapūramattaṃ hadayavakkapapphāsānaṃ upari thokaṃ thokaṃ paggharantaṃ vakkahadayayakanapapphāse temayamānaṃ ṭhitaṃ. Tasmiñhi vakkahadayādīni atemente sattā pipāsitā honti. Paricchedato lohitabhāgena paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Sedoti lomakūpādīhi paggharaṇakaāpodhātu. So vaṇṇato vippasannatilatelavaṇṇo. Saṇṭhānato okāsasaṇṭhāno. Disato dvīsu disāsu jāto. Okāsato sedassokāso nāma nibaddho natthi, yattha so lohitaṃ viya sadā tiṭṭheyya; yadā pana aggisantāpasūriyasantāpautuvikārādīhi sarīraṃ santappati tadā udakato abbuḷhamattavisamacchinnabhisamūḷālakumudanāḷakalāpo viya sabbakesalomakūpavivarehi paggharati. Tasmā tassa saṇṭhānampi kesalomakūpavivarānaṃyeva vasena veditabbaṃ. Sedapariggaṇhakena ca yoginā kesalomakūpavivare pūretvā ṭhitavaseneva sedo manasikātabbo. Paricchedato sedabhāgena paricchinno. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Medoti thinasineho. So vaṇṇato phālitahaliddivaṇṇo. Saṇṭhānato thūlasarīrassa tāva cammamaṃsantare ṭhapitahaliddivaṇṇadukūlapilotikasaṇṭhāno hoti, kisasarīrassa jaṅghamaṃsaṃ ūrumaṃsaṃ piṭṭhikaṇṭakanissitaṃ piṭṭhamaṃsaṃ udaravaṭṭimaṃsanti etāni nissāya diguṇaṃ tiguṇaṃ katvā ṭhapitahaliddivaṇṇadukūlapilotikasaṇṭhāno. Disato dvīsu disāsu jāto. Okāsato thūlassa sakalasarīraṃ pharitvā, kisassa jaṅghamaṃsādīni nissāya ṭhito, yaṃ sinehasaṅkhaṃ gatampi paramajegucchattā neva muddhani telatthāya, na nāsātelādīnaṃ atthāya gaṇhanti. Paricchedato heṭṭhā maṃsena, upari cammena, tiriyaṃ medabhāgena paricchinno. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Assūti akkhīhi pagdharaṇakaāpodhātu. Taṃ vaṇṇato vippasannatilatelavaṇṇaṃ. Saṇṭhānato okāsasaṇṭhānaṃ. Disato uparimāya disāya jātaṃ. Okāsato akkhikūpakesu ṭhitaṃ. Na cetaṃ pittakosake pittamiva akkhikūpakesu sadā sannicitaṃ tiṭṭhati; yadā pana sattā somanassajātā mahāhasitaṃ hasanti, domanassajātā rodanti paridevanti tathārūpaṃ visabhāgāhāraṃ āharanti, yadā ca nesaṃ akkhīni dhūmarajapaṃsukādīhi abhihaññanti, tadā etehi somanassadomanassavisabhāgāhārautūhi samuṭṭhahitvā akkhikūpake pūretvā tiṭṭhati vā paggharati vā. Assupariggaṇhakena pana yoginā akkhikūpake pūretvā ṭhitavaseneva pariggaṇhitabbaṃ. Paricchedato assubhāgena paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Vasāti vilīnasneho. Sā vaṇṇato nāḷikeratelavaṇṇā, ācāme āsittatelavaṇṇātipi vattuṃ vaṭṭati. Saṇṭhānato nhānakāle pasannaudakassa upari paribbhamantasinehabinduvisaṭasaṇṭhānā. Disato dvīsu disāsu jātā. Okāsato yebhuyyena hatthatalahatthapiṭṭhipādatalapādapiṭṭhināsāpuṭanalāṭaaṃsakūṭesu ṭhitā. Na cesā etesu okāsesu sadā vilīnāva hutvā tiṭṭhati; yadā pana aggisantāpasūriyasantāpautuvisabhāgadhātuvisabhāgehi te padesā usmā jātā honti, tadā tattha nhānakāle pasannaudakūpari sinehabinduvisaṭo viya ito cito ca saṃsarati. Paricchedato vasābhāgena paricchinnā . Ayamassā sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Kheḷoti antomukhe pheṇamissā āpodhātu. So vaṇṇato seto pheṇavaṇṇo. Saṇṭhānato okāsasaṇṭhāno, pheṇasaṇṭhānatotipi vattuṃ vaṭṭati. Disato uparimāya disāya jāto. Okāsato ubhohi kapolapassehi oruyha jivhāya ṭhito. Na cesa ettha sadā sannicito hutvā tiṭṭhati. Yadā pana sattā tathārūpaṃ āhāraṃ passanti vā saranti vā uṇhatittakaṭukaloṇambilānaṃ vā kiñci mukhe ṭhapenti, yadā vā nesaṃ hadayaṃ ākilāyati, kismiñcideva vā jigucchā uppajjati, tadā kheḷo uppajjitvā ubhohi kapolapassehi oruyha jivhāya saṇṭhāti. Aggajivhāya cesa tanuko hoti, mūlajivhāya bahalo; mukhe pakkhittañca puthukaṃ vā taṇḍulaṃ vā aññaṃ vā kiñci khādanīyaṃ, nadīpuḷine khatakūpakasalilaṃ viya, parikkhayaṃ agacchantova temetuṃ samattho hoti. Paricchedato kheḷabhāgena paricchinno. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Siṅghāṇikāti matthaluṅgato paggharaṇakaasuci. Sā vaṇṇato taruṇatālaṭṭhimiñjavaṇṇā. Saṇṭhānato okāsasaṇṭhānā. Disato uparimāya disāya jātā. Okāsato nāsāpuṭe pūretvā ṭhitā. Na cesā ettha sadā sannicitā hutvā tiṭṭhati; atha kho yathā nāma puriso paduminīpattena dadhiṃ bandhitvā heṭṭhā kaṇṭakena vijjheyya, atha tena chiddena dadhimatthu gaḷitvā bahi pateyya, evameva yadā sattā rodanti vā visabhāgāhārautuvasena vā sañjātadhātukkhobhā honti, tadā antosīsato pūtisemhabhāvaṃ āpannaṃ matthaluṅgaṃ gaḷitvā tālumatthakavivarena otaritvā nāsāpuṭe pūretvā tiṭṭhati vā paggharati vā. Siṅghāṇikā pariggaṇhakena pana yoginā nāsāpuṭe pūretvā ṭhitavaseneva pariggaṇhitabbā. Paricchedato siṅghāṇikābhāgena paricchinnā. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Lasikāti sarīrasandhīnaṃ abbhantare picchilakuṇapaṃ. Sā vaṇṇato kaṇikāraniyyāsavaṇṇā. Saṇṭhānato okāsasaṇṭhānā. Disato dvīsu disāsu jātā. Okāsato aṭṭhisandhīnaṃ abbhañjanakiccaṃ sādhayamānā asītisatasandhīnaṃ abbhantare ṭhitā. Yassa cesā mandā hoti, tassa uṭṭhahantassa nisīdantassa abhikkamantassa paṭikkamantassa sammiñjantassa pasārentassa aṭṭhikāni kaṭakaṭāyanti, accharāsaddaṃ karonto viya vicarati, ekayojanadviyojanamattampi addhānaṃ gatassa vāyodhātu kuppati, gattāni dukkhanti. Yassa pana bahukā hoti tassa uṭṭhānanisajjādīsu na aṭṭhīni kaṭakaṭāyanti, dīghampi addhānaṃ gatassa na vāyodhātu kuppati, na gattāni dukkhanti. Paricchedato lasikābhāgena paricchinnā. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Muttanti vaṇṇato māsakhārodakavaṇṇaṃ. Saṇṭhānato adhomukhaṭhapitaudakakumbhantaragataudakasaṇṭhānaṃ. Disato heṭṭhimāya disāya jātaṃ. Okāsato vatthissa abbhantare ṭhitaṃ. Vatthi nāma vatthipuṭo vuccati, yattha seyyathāpi nāma candanikāya pakkhitte amukhe ravaṇaghaṭe candanikaraso pavisati, na cassa pavisanamaggo paññāyati; evameva sarīrato muttaṃ pavisati, na cassa pavisanamaggo paññāyati, nikkhamanamaggo pana pākaṭo hoti; yamhi ca muttassa bharite ‘passāvaṃ karomā’ti sattānaṃ āyūhanaṃ hoti. Paricchedato vatthiabbhantarena ceva muttabhāgena ca paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Evañhi kesādike koṭṭhāse vaṇṇasaṇṭhānadisokāsaparicchedavasena vavatthapetvā anupubbato nātisīghato nātisaṇikatotiādinā nayena vaṇṇasaṇṭhānagandhāsayokāsavasena pañcadhā ‘paṭikkūlā paṭikkūlā’ti manasikaroto paṇṇattisamatikkamavasena, seyyathāpi cakkhumato purisassa dvattiṃsavaṇṇānaṃ kusumānaṃ ekasuttagaṇṭhitaṃ mālaṃ olokentassa sabbapupphāni apubbāpariyamiva pākaṭāni honti, evameva ‘‘atthi imasmiṃ kāye kesā’’ti imaṃ kāyaṃ olokentassa sabbe te dhammā apubbāpariyamiva pākaṭā honti. Tena vuttaṃ manasikārakosallakathāyaṃ ‘‘ādikammikassa hi ‘kesā’ti manasikaroto manasikāro gantvā ‘mutta’nti imaṃ pariyosānakoṭṭhāsameva āhacca tiṭṭhatī’’ti.

Sace pana bahiddhāpi manasikāraṃ upasaṃharati, athassa evaṃ sabbakoṭṭhāsesu pākaṭībhūtesu āhiṇḍantā manussatiracchānādayo sattākāraṃ vijahitvā koṭṭhāsarāsivaseneva upaṭṭhahanti; tehi ca ajjhohariyamānaṃ pānabhojanādi koṭṭhāsarāsimhi pakkhipiyamānamiva upaṭṭhāti. Athassa anupubbamuñcanādivasena ‘paṭikūlā paṭikūlā’ti punappunaṃ manasikaroto anukkamena appanā uppajjati.

Tattha kesādīnaṃ vaṇṇasaṇṭhānadisokāsaparicchedavasena upaṭṭhānaṃ uggahanimittaṃ, sabbākārato paṭikūlavasena upaṭṭhānaṃ paṭibhāganimittaṃ. Taṃ punappunaṃ āvajjentassa manasikarontassa takkāhataṃ vitakkāhataṃ karontassa cattāro khandhā paṭikūlārammaṇā honti, paṭhamajjhānavasena appanā pavattati. Pubbabhāge parikammaupacāracittāni savitakkasavicārāni sappītikāni somanassasahagatāni paṭikūlanimittārammaṇāni; appanāpi savitakkasavicārā sappītikā somanassasahagatāva. Bhūmantarena pana mahaggatā rūpāvacarā honti. Paṭikkūlepi ca etasmiṃ ārammaṇe ānisaṃsadassāvitāya somanassaṃ uppajjati, ekattārammaṇabaleneva vā taṃ uppajjati. Dutiyajjhānādīni panettha na nibbattanti. Kasmā? Oḷārikattā. Idañhi ārammaṇaṃ oḷārikaṃ. Vitakkabalenevettha cittekaggatā jāyati, na vitakkasamatikkamenāti. Ayaṃ tāva samathavasena kammaṭṭhānakathā.

Avisesato pana sādhāraṇavasena evaṃ veditabbaṃ – idañhi kammaṭṭhānaṃ bhāvetukāmena kammaṭṭhānaṃ uggahetvā sajjhāyakāle eva kesādīnaṃ vaṇṇanimittasaṇṭhānanimittadisānimittaokāsanimittaparicchedanimittāni vācāya pothetvā pothetvā ekekakoṭṭhāse ‘ayaṃ etaṃsarikkhako’ti tividhena sajjhāyo kātabbo. Kathaṃ? Tacapañcake tāva heṭṭhā vuttanayeneva anulomato pañcāhaṃ, paṭilomato pañcāhaṃ, anulomapaṭilomato pañcāhanti addhamāsaṃ sajjhāyo kātabbo. Tato ācariyassa santikaṃ gantvā vakkapañcakaṃ uggaṇhitvā tatheva addhamāsaṃ sajjhāyo kātabbo. Tato te dasapi koṭṭhāse ekato katvā addhamāsaṃ. Puna papphāsapañcakādīsupi ekekaṃ uggaṇhitvā addhamāsaṃ. Tato te pañcadasapi koṭṭhāse addhamāsaṃ. Matthaluṅgapañcakaṃ addhamāsaṃ. Tato tevīsati koṭṭhāse addhamāsaṃ. Medachakkaṃ addhamāsaṃ. Tato te chabbīsatipi koṭṭhāse ekato katvā addhamāsaṃ. Muttachakkaṃ addhamāsaṃ. Tato sabbepi dvattiṃsa koṭṭhāse ekato katvā addhamāsanti evaṃ cha māse sajjhāyo kātabbo.

Tattha – upanissayasampannassa sappaññassa bhikkhuno kammaṭṭhānaṃ uggaṇhantasseva koṭṭhāsā upaṭṭhahanti, ekaccassa na upaṭṭhahanti. Tena ‘na upaṭṭhahantī’ti vīriyaṃ na vissajjetabbaṃ. Yattakā koṭṭhāsā upaṭṭhahanti tattake gahetvā sajjhāyo kātabbo. Evaṃ kammaṭṭhānaṃ kathentena pana neva paññavato na mandapaññassa vasena kathetabbaṃ, majjhimapaññassa vasena kathetabbaṃ. Majjhimapaññassa hi vasena ācariyā chahi māsehi paricchinditvā tantiṃ ṭhapayiṃsu. Yassa pana ettāvatāpi koṭṭhāsā pākaṭā na honti, tena tato parampi sajjhāyo kātabbo eva; no ca kho aparicchinditvā, cha cha māse paricchinditvāva kātabbo.

Sajjhāyaṃ karontena vaṇṇo na paccavekkhitabbo, na lakkhaṇaṃ manasikātabbaṃ, koṭṭhāsavaseneva sajjhāyo kātabbo. Ācariyenāpi ‘vaṇṇavasena sajjhāyaṃ karohī’ti niyametvā na kathetabbaṃ. Niyametvā kathite ko dosoti? Sampattiyampi vipattisaññāāpajjanaṃ. Sace hi ācariyena ‘vaṇṇavasena sajjhāyaṃ karohī’ti vutte imassa bhikkhuno tathā karontassa kammaṭṭhānaṃ vaṇṇato na upaṭṭhāti, paṭikūlavasena vā dhātuvasena vā upaṭṭhāti, athesa ‘na idaṃ kammaṭṭhānaṃ vilakkhaṇa’nti saññī hoti, ācariyena kathitameva kappetvā gaṇhāti. ‘Paṭikūlavasena sajjhāyaṃ karohī’ti vuttepi sace tassa tathā karontassa paṭikkūlato na upaṭṭhāti, vaṇṇavasena vā dhātuvasena vā upaṭṭhāti, athesa ‘nayidaṃ kammaṭṭhānaṃ vilakkhaṇa’nti saññī hoti, ācariyena kathitameva kappetvā gaṇhāti. ‘Dhātuvasena taṃ sajjhāyaṃ karohī’ti vuttepi sace tassa tathā karontassa dhātuto na upaṭṭhāti, vaṇṇavasena vā paṭikūlavasena vā upaṭṭhāti, athesa ‘nayidaṃ kammaṭṭhānaṃ vilakkhaṇa’nti saññī hoti, ācariyena kathitameva kappetvā gaṇhāti. Ayaṃ ācariyena niyametvā kathite doso.

Kinti pana vattabbo hotīti? ‘Koṭṭhāsavasena sajjhāyaṃ karohī’ti vattabbo. Kathaṃ? ‘Kesakoṭṭhāso lomakoṭṭhāsoti sajjhāyaṃ karohī’ti vattabbo. Sace panassa evaṃ koṭṭhāsavasena sajjhāyaṃ karontassa vaṇṇato upaṭṭhāti, athānena ovādācariyassa ācikkhitabbaṃ – ‘ahaṃ dvattiṃsākāraṃ koṭṭhāsavasena sajjhāyaṃ karomi; mayhaṃ pana vaṇṇato upaṭṭhātī’ti. Ācariyena ‘kammaṭṭhānaṃ viya akammaṭṭhānaṃ, vilakkhaṇaṃ eta’nti na visaṃvādetabbaṃ. ‘Sādhu, sappurisa, pubbe tayā vaṇṇakasiṇe parikammaṃ katapubbaṃ bhavissati. Etadeva kammaṭṭhānaṃ tuyhaṃ sappāyaṃ. Vaṇṇavaseneva sajjhāyaṃ karohī’ti vattabbo. Tenapi vaṇṇavaseneva sajjhāyo kātabbo.

So evaṃ karonto ajjhattaṃ nīlakaṃ pītakaṃ lohitakaṃ odātakanti cattāri vaṇṇakasiṇāni labhati. Kathaṃ? Tassa hi kesalomapittesu ceva akkhīnañca kāḷakaṭṭhāne vaṇṇaṃ ‘nīlaṃ nīla’nti manasikarontassa catukkapañcakajjhānāni uppajjanti; jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇāti. Medasmiṃ pana akkhīnañca pītakaṭṭhāne vaṇṇaṃ ‘pītakaṃ pītaka’nti manasikarontassa catukkapañcakajjhānāni uppajjanti; jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇāti. Maṃsalohitesu pana akkhīnañca rattaṭṭhāne vaṇṇaṃ ‘lohitakaṃ lohitaka’nti manasikarontassa catukkapañcakajjhānāni uppajjanti; jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇāti. Nakhadantacammaaṭṭhīsu pana akkhīnañca paṇḍaraṭṭhāne vaṇṇaṃ ‘odātaṃ odāta’nti manasikarontassa catukkapañcakajjhānāni uppajjanti, jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇāti. Idaṃ vaṇṇavasena abhiniviṭṭhassa bhikkhuno yāva arahattā nigamanaṃ.

Aparassa koṭṭhāsavasena sajjhāyaṃ karontassa paṭikūlato upaṭṭhāti. Athānena ovādācariyassa ācikkhitabbaṃ. Ācariyena ‘kammaṭṭhānaṃ viya akammaṭṭhānaṃ, vilakkhaṇaṃ eta’nti na visaṃvādetabbaṃ. ‘Sādhu, sappurisa, pubbe tayā paṭikūlamanasikāre yogo kato bhavissati. Etadeva kammaṭṭhānaṃ tuyhaṃ sappāyaṃ. Paṭikūlavaseneva sajjhāyaṃ karohī’ti vattabbo. Tenapi paṭikūlavasena sajjhāyo kātabbo. Tassa kesā nāma ‘ajaññā duggandhā jegucchā paṭikūlā’ti evaṃ paṭikūlavasena sajjhāyaṃ karontassa paṭikūlārammaṇe paṭhamajjhānaṃ nibbattati. So jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇāti. Idaṃ paṭikūlavasena abhiniviṭṭhassa bhikkhuno yāva arahattā nigamanaṃ.

Aparassa koṭṭhāsavasena sajjhāyaṃ karontassa dhātuto upaṭṭhāti. Dhātuto upaṭṭhahantaṃ kīdisaṃ hutvā upaṭṭhātīti? Kesā tāva vammikamatthake jātakunthatiṇakāni viya hutvā upaṭṭhahanti. Lomā purāṇagāmaṭṭhāne jātadabbatiṇakāni viya. Nakhā daṇḍakesu ṭhapitamadhukaphalaṭṭhikosakā viya. Dantā mattikāpiṇḍe pavesetvā ṭhapitaalābubījāni viya. Taco vīṇāpabbake pariyonaddhaallagocammaṃ viya, maṃsaṃ bhittiyaṃ anulittamattikā viya. Nhāru dabbasambhārabaddhavallī viya. Aṭṭhi ussāpetvā ṭhapitabhittidabbasambhāro viya. Aṭṭhimiñjaṃ mahāveḷumhi pakkhittaseditavettaggaṃ viya. Vakkaṃ, hadayaṃ, yakanaṃ, kilomakaṃ, pihakaṃ, papphāsanti ime cha koṭṭhāsā sūnakāragharaṃ viya hutvā upaṭṭhahanti. Dvattiṃsahatthaṃ antaṃ lohitadoṇiyaṃ saṃvellitvā ṭhapitagharasappo viya. Antaguṇaṃ pādapuñchanake sibbitarajjukā viya. Udariyaṃ parissāvane sithilabandhataṇḍulaṃ viya. Karīsaṃ veṇupabbe pakkhittapaṇḍumattikā viya. Matthaluṅgaṃ omadditvā ṭhapitā cattāro taṇḍulapiṭṭhapiṇḍā viya. Dvādasavidhā āpodhātu paṭipāṭiyā ṭhapitesu dvādasasu udakasarāvakesu pūritaudakaṃ viya hutvā upaṭṭhāti.

Athānena ovādācariyassa ācikkhitabbaṃ. Ācariyena ‘kammaṭṭhānaṃ viya akammaṭṭhānaṃ, vilakkhaṇaṃ eta’nti na visaṃvādetabbaṃ. ‘Sādhu, sappurisa, pubbe tayā dhātumanasikāre yogo kato bhavissati. Etadeva kammaṭṭhānaṃ tuyhaṃ sappāyaṃ. Dhātuvaseneva sajjhāyaṃ karohī’ti vattabbo. Tenapi dhātuvasena sajjhāyo kātabbo.

Tatridaṃ manasikāramukheneva sajjhāyavidhānaṃ – idha bhikkhu ‘kesā sīsaṃ pariyonaddhitvā ṭhitacamme jātā. Te na jānanti ‘mayaṃ sīsaṃ pariyonaddhitvā ṭhitacamme jātā’ti; sīsaṃ pariyonaddhitvā ṭhitacammampi na jānāti ‘kesā mayi jātā’ti; acetanā ete abyākatā suññā thaddhā patthinnā pathavīdhātu esā’ti manasikaroti. ‘Lomā sarīraṃ pariyonahanacamme jātā. Te na jānanti ‘mayaṃ sarīraṃ pariyonahanacamme jātā’ti. Sarīraṃ pariyonahanacammampi na jānāti ‘lomā mayi jātā’ti etepi acetanā. Nakhā aṅgulīnaṃ aggesu jātā. Te na jānanti ‘mayaṃ aṅgulīnaṃ aggesu jātā’ti. Aṅgulīnaṃ aggānipi na jānanti ‘nakhā amhesu jātā’ti. Etepi acetanā. Dantā hanukaṭṭhike jātā. Te na jānanti ‘mayaṃ hanukaṭṭhike jātā’ti. Hanukaṭṭhikampi na jānāti ‘dantā mayi jātā’ti. Etepi acetanā. Taco na jānāti ‘sarīraṃ mayā pariyonaddha’nti. Sarīrampi na jānāti ‘ahaṃ tacena pariyonaddha’nti. Ayampi acetano. Maṃsaṃ na jānāti ‘mayā sarīraṃ anulitta’nti. Sarīrampi na jānāti ‘ahaṃ maṃsena anulitta’nti. Idampi acetanaṃ. Nhāru na jānāti ‘ahaṃ aṭṭhipuñjaṃ ābandhitvā ṭhita’nti. Aṭṭhipuñjopi na jānāti ‘nhārujālenāhaṃ ābaddho’ti. Idampi acetanaṃ.

Sīsaṭṭhi na jānāti ‘ahaṃ gīvaṭṭhike patiṭṭhita’nti. Gīvaṭṭhikampi na jānāti ‘mayi sīsaṭṭhikaṃ patiṭṭhita’nti. Gīvaṭṭhi na jānāti ‘ahaṃ piṭṭhikaṇṭake ṭhita’nti. Piṭṭhikaṇṭaṭṭhikopi kaṭiṭṭhikaṃ ūruṭṭhikaṃ jaṅghaṭṭhikaṃ gopphakaṭṭhikaṃ na jānāti ‘ahaṃ paṇhikaṭṭhike patiṭṭhita’nti. Paṇhikaṭṭhikampi na jānāti ‘ahaṃ gopphakaṭṭhikaṃ ukkhipitvā ṭhitanti…pe… gīvaṭṭhikaṃ na jānāti ‘ahaṃ sīsaṭṭhikaṃ ukkhipitvā ṭhita’nti.

Paṭipāṭiyā aṭṭhīni ṭhitāni koṭiyā,

Anekasandhiyamito na kehici;

Baddho nahārūhi jarāya codito,

Acetano kaṭṭhakaliṅgarūpamo.

‘Idampi acetanaṃ. Aṭṭhimiñjaṃ; vakkaṃ…pe… matthaluṅgaṃ acetanaṃ abyākataṃ suññaṃ thaddhaṃ patthinnaṃ pathavīdhātū’ti manasikaroti. ‘Pittaṃ semhaṃ…pe… muttaṃ acetanaṃ abyākataṃ suññaṃ yūsagataṃ āpodhātū’ti manasikaroti.

Ime dve mahābhūte pariggaṇhantassa udare ussadā tejodhātu pākaṭā hoti, nāsāya ussadā vāyodhātu pākaṭā hoti. Ime cattāro mahābhūte pariggaṇhantassa upādārūpaṃ pākaṭaṃ hoti. Mahābhūtaṃ nāma upādārūpena paricchinnaṃ, upādārūpaṃ mahābhūtena. Yathā ātapo nāma chāyāya paricchinno, chāyā ātapena; evameva mahābhūtaṃ upādārūpena paricchinnaṃ , upādārūpaṃ mahābhūtena. Athassa evaṃ ‘‘cattāri mahābhūtāni tevīsati upādārūpāni rūpakkhandho’’ti rūpakkhandhaṃ pariggaṇhantassa āyatanadvāravasena arūpino khandhā pākaṭā honti. Iti rūpārūpapariggaho pañcakkhandhā honti, pañcakkhandhā dvādasāyatanāni honti, dvādasāyatanāni aṭṭhārasa dhātuyo hontīti khandhāyatanadhātuvasena yamakatālakandhaṃ phālento viya dve koṭṭhāse katvā nāmarūpaṃ vavatthapeti.

So ‘‘idaṃ nāmarūpaṃ na ahetu na appaccayā nibbattaṃ, sahetu sappaccayā nibbattaṃ. Ko panassa hetu? Ko pana paccayo’’ti upaparikkhanto ‘‘avijjāpaccayā taṇhāpaccayā kammapaccayā āhārapaccayā cā’’ti tassa paccayaṃ vavatthapetvā ‘‘atītepi paccayā ceva paccayasamuppannadhammā ca anāgatepi etarahipi paccayā ceva paccayasamuppannadhammā ca, tato uddhaṃ satto vā puggalo vā natthi, suddhasaṅkhārapuñjo evā’’ti – evaṃ tīsu addhāsu kaṅkhaṃ vitarati. Ayaṃ pana vipassanāsaṅkhārasallakkhaṇā ñātapariññā nāma.

Evaṃ saṅkhāre sallakkhetvā ṭhitassa pana bhikkhussa dasabalassa sāsane mūlaṃ otiṇṇaṃ nāma hoti, patiṭṭhā laddhā nāma, cūḷasotāpanno nāma hoti niyatagatiko. Tathārūpaṃ pana utusappāyaṃ, puggalasappāyaṃ, bhojanasappāyaṃ, dhammasavaṇasappāyaṃ labhitvā ekāsane ekapallaṅkavaragato tīṇi lakkhaṇāni āropetvā vipassanāpaṭipāṭiyā saṅkhāre sammasanto arahattaṃ gaṇhātīti idaṃ dhātuvasena abhiniviṭṭhassa bhikkhuno yāva arahattā nigamanaṃ.

Yassa pana neva vaṇṇato upaṭṭhāti na paṭikūlato na suññato tena ‘na me upaṭṭhātī’ti na kammaṭṭhānaṃ vissajjetvā nisīditabbaṃ, koṭṭhāsamanasikāreyeva pana yogo kātabbo. Porāṇakattherā kira ‘koṭṭhāsamanasikārova pamāṇa’nti āhaṃsu. Iccassa punappunaṃ koṭṭhāsavasena sajjhāyaṃ karontassa koṭṭhāsā paguṇā honti. Kadā pana paguṇā nāma hontīti? Yadā ‘kesā’ti āvajjitamatte manasikāro gantvā ‘matthaluṅga’nti antimakoṭṭhāse patiṭṭhāti, ‘matthaluṅga’nti āvajjitamatte manasikāro āgantvā ‘kesā’ti ādikoṭṭhāse patiṭṭhāti.

Athassa yathā nāma cakkhumato purisassa dvattiṃsavaṇṇānaṃ pupphānaṃ ekasuttaganthitaṃ mālaṃ olokentassa paṭipāṭiyā vā pana nikhāte dvattiṃsavatipāde paṭikkamitvā olokentassa paṭipāṭiyāva dvattiṃsavaṇṇāni pupphāni vatipādā vā pākaṭā honti, evameva dvattiṃsa koṭṭhāsā upaṭṭhahanti, vicarantā tiracchānagatāpi manussāpi sattāti na upaṭṭhahanti, koṭṭhāsāti upaṭṭhahanti, khādanīyabhojanīyaṃ koṭṭhāsantare pakkhippamānaṃ viya hoti.

Koṭṭhāsānaṃ paguṇakālato paṭṭhāya tīsu mukhesu ekena mukhena vimuccissati. Kammaṭṭhānaṃ vaṇṇato vā paṭikūlato vā suññato vā upaṭṭhāti . Yathā nāma pūve pacitukāmā itthī madditvā ṭhapitapiṭṭhato yaṃ yaṃ icchati taṃ taṃ pacati, yathā vā pana same bhūmippadese ṭhapitaṃ udakapūraṃ kumbhaṃ yato yato āvijjhanti tato tatova udakaṃ nikkhamati; evameva koṭṭhāsānaṃ paguṇakālato paṭṭhāya tīsu mukhesu ekena mukhena vimuccissati. Ākaṅkhamānassa vaṇṇato, ākaṅkhamānassa paṭikūlato, ākaṅkhamānassa suññato kammaṭṭhānaṃ upaṭṭhahissatiyeva. Ayaṃ ettako uggahasandhi nāma. Imasmiṃ uggahasandhismiṃ ṭhatvā arahattaṃ pattā bhikkhu gaṇanapathaṃ vītivattā.

Yassa pana uggahasandhismiṃ kammaṭṭhānaṃ na upaṭṭhāti, tena kammaṭṭhānaṃ uggahetvā, sace yattha ācariyo vasati, so āvāso sappāyo hoti, iccetaṃ kusalaṃ; no ce, sappāyaṭṭhāne vasitabbaṃ. Vasantena aṭṭhārasa vihāradose (visuddhi. 1.52) vajjetvā pañcaṅgasamannāgate senāsane vasitabbaṃ, sayampi pañcaṅgasamannāgatena bhavitabbaṃ. Tato pacchābhattaṃ piṇḍapātapaṭikkantena rattiṭṭhānaṃ vā divāṭṭhānaṃ vā pavisitvā kammaṭṭhānaṃ manasikātabbaṃ.

Kathaṃ? Ādito tāva heṭṭhā vuttanayeneva anupubbato manasikātabbaṃ, na ekantarikā. Anupubbato manasikaronto hi dvattiṃsapadaṃ nisseṇiṃ padapaṭipāṭiyā akkamanto pāsādaṃ āruyha pāsādānisaṃsaṃ anubhavanakapuriso viya ‘kesā lomā’ti paṭipāṭiyā kammaṭṭhānaṃ manasikaronto kammaṭṭhānato ca na parihāyati, pāsādānisaṃsasadise ca nava lokuttaradhamme anubhavati. Anupubbato manasikarontenāpi ca nātisīghato nātisaṇikato manasikātabbaṃ. Atisīghato manasikarontassa hi kiñcāpi kammaṭṭhānaṃ paguṇaṃ hoti, avibhūtaṃ pana hoti. Tattha opammaṃ heṭṭhā vuttameva.

Atisaṇikato manasikarontassa kammaṭṭhānaṃ pariyosānaṃ na gacchati, antarāva osakkitabbaṃ hoti. Yathā hi puriso tiyojanaṃ maggaṃ sāyaṃ kacchaṃ bandhitvā paṭipanno nikkhantaṭṭhānato paṭṭhāya sītalacchāyaṃ disvā vissamati, ramaṇīyaṃ vālikatalaṃ disvā piṭṭhiṃ pasāreti, vanapokkharaṇiṃ disvā pānīyaṃ pivati nhāyati, pabbataṃ disvā āruyha pabbatarāmaṇeyyakaṃ passati, taṃ antarāyeva sīho vā byaggho vā dīpi vā hanati, corā vā pana viluppanti ceva hananti ca; evameva atisaṇikaṃ manasikarontassa kammaṭṭhānaṃ pariyosānaṃ na gacchati, antarāva osakkitabbaṃ hoti.

Tasmā nātisīghaṃ nātisaṇikaṃ ekadivasaṃ tiṃsavāre manasikātabbaṃ; pātova dasa vāre, majjhanhike dasavāre, sāyanhe dasa vāre sajjhāyo kātabbo, no kātuṃ na vaṭṭati. Yathā hi pātova uṭṭhāya mukhaṃ no dhovituṃ na vaṭṭati, khādanīyaṃ bhojanīyaṃ no khādituṃ no bhuñjituṃ na vaṭṭati; etaṃ pana vaṭṭeyya; idameva ekantena no kātuṃ na vaṭṭati; karonto mahantaṃ atthaṃ gahetvā tiṭṭhati. Yathā hi ekassa purisassa tīṇi khettāni; ekaṃ khettaṃ aṭṭhakumbhaṃ deti, ekaṃ soḷasa, ekaṃ dvattiṃsa; tena tīṇipi khettāni paṭijaggituṃ asakkontena dve chaḍḍetvā ekaṃ dvattiṃsakumbhadāyakameva paṭijaggitabbaṃ; tattheva kasanavapananiddānādīni kātabbāni; tadevassa itaresu dvīsu uṭṭhānakadāyaṃ dassati; evameva sesaṃ mukhadhovanādikammaṃ chaḍḍetvāpi ettheva kammaṃ kātabbaṃ, no kātuṃ na vaṭṭati. Karonto mahantaṃ atthaṃ gaṇhitvā tiṭṭhatīti ettāvatā majjhimā paṭipadā nāma kathitā.

Evaṃ paṭipannenāpi vikkhepo paṭibāhitabbo. Kammaṭṭhānañhi vissajjetvā citte bahiddhā vikkhepaṃ gacchante kammaṭṭhānato parihāyati, vaṭṭabhayaṃ samatikkamituṃ na sakkoti. Yathā hi eko puriso sahassuddhāraṃ sādhetvā vaḍḍhiṃ labhitvā addhānaṃ paṭipanno antarāmagge kumbhīlamakaragāharakkhasasamuṭṭhitāya gambhīragirikandarāya upari atthataṃ ekapadikaṃ daṇḍakasetuṃ āruyha gacchanto akkamanapadaṃ vissajjetvā ito cito ca olokento paripatitvā kumbhīlādibhattaṃ hoti, evameva ayampi kammaṭṭhānaṃ vissajjetvā sacitte bahiddhā vikkhepaṃ gacchante kammaṭṭhānato parihāyati, vaṭṭabhayaṃ samatikkamituṃ na sakkoti.

Tatridaṃ opammasaṃsandanaṃ – purisassa sahassuddhāraṃ sādhetvā vaḍḍhiṃ laddhakālo viya hi imassa bhikkhuno ācariyasantike kammaṭṭhānassa uggahitakālo; antarā gambhīragirikandarā viya saṃsāro; tassa kumbhīlādīhi daṭṭhakālo viya vaṭṭamūlakāni mahādukkhāni; ekapadikadaṇḍakasetu viya imassa bhikkhuno sajjhāyavīthi; tassa purisassa ekapadikaṃ daṇḍakasetuṃ āruyha akkamanapadaṃ vissajjetvā ito cito ca olokentassa paripatitvā kumbhīlādīnaṃ bhattabhāvaṃ āpannakālo viya imassa bhikkhuno kammaṭṭhānaṃ vissajjetvā bahiddhā vikkhittacittassa kammaṭṭhānato parihāyitvā vaṭṭabhayaṃ samatikkamituṃ asamatthabhāvo veditabbo.

Tasmā kesā manasikātabbā. Kese manasikaritvā cittuppādassa bahiddhā vikkhepaṃ paṭibāhitvā suddhacitteneva ‘lomā nakhā dantā taco’ti manasikātabbaṃ. Evaṃ manasikaronto kammaṭṭhānato na parihāyati, vaṭṭabhayaṃ samatikkamati. Opammaṃ panettha tadeva parivattetvā veditabbaṃ. Sahassuddhāraṃ sādhetvā vaḍḍhiṃ labhitvā chekassa purisassa daṇḍakasetuṃ āruyha nivāsanapārupanaṃ saṃvidhāya dhātupatthaddhakāyaṃ katvā sotthinā paratīragamanaṃ viya chekassa bhikkhuno kese manasikaritvā cittuppādassa bahiddhā vikkhepaṃ paṭibāhitvā suddhacitteneva ‘lomā nakhā dantā taco’ti manasikarontassa kammaṭṭhānato aparihāyitvā vaṭṭabhayaṃ samatikkamanaṃ veditabbaṃ.

Evaṃ bahiddhā vikkhepaṃ paṭibāhantenāpi heṭṭhā vuttanayeneva paṇṇattiṃ samatikkamanato manasikātabbaṃ. ‘Kesā lomā’ti paṇṇattiṃ vissajjetvā ‘paṭikūlaṃ paṭikūla’nti sati ṭhapetabbā. Paṭhamaṃyeva pana paṭikūlato na upaṭṭhāti . Yāva na upaṭṭhāti tāva paṇṇatti na vissajjetabbā. Yadā upaṭṭhāti tadā paṇṇattiṃ vissajjetvā ‘paṭikūla’nti manasikātabbaṃ. Karontena ca heṭṭhā vuttanayeneva pañcahākārehi paṭikūlato manasikātabbā. Tacapañcakasmiñhi vaṇṇasaṇṭhānagandhāsayokāsavaseneva pañcavidhampi pāṭikūlyaṃ labbhati. Sesesupi yaṃ yaṃ labbhati, tassa tassa vasena manasikāro pavattetabbo.

Tattha kesādayo pañca koṭṭhāsā subhanimittaṃ rāgaṭṭhāniyaṃ iṭṭhārammaṇanti saṅkhaṃ gatā. Ye keci rajjanakasattā nāma, sabbe te imesu pañcasu koṭṭhāsesu rajjanti. Ayaṃ pana bhikkhu mahājanassa rajjanaṭṭhāne ‘paṭikūla’nti appanaṃ pāpeti. Tattha appanāppattito paṭṭhāya parato akilamantova appanaṃ pāpuṇāti.

Tatridaṃ opammaṃ – yathā hi cheko dhanuggaho rājānaṃ ārādhetvā satasahassuṭṭhānakaṃ gāmavaraṃ labhitvā sannaddhapañcāvudho tattha gacchanto antarāmagge dvattiṃsa core disvā tesu pañcacorajeṭṭhake ghāteyya; tesaṃ ghātitakālato paṭṭhāya tesu dve ekamaggaṃ paṭipajjamānā nāma na honti; evaṃsampadamidaṃ daṭṭhabbaṃ. Dhanuggahassa rājānaṃ ārādhetvā gāmavaraṃ laddhakālo viya hi imassa bhikkhuno ācariyasantike kammaṭṭhānaṃ uggahetvā ṭhitakālo; dvattiṃsa corā viya dvattiṃsa koṭṭhāsā; pañca corajeṭṭhakā viya kesādayo pañca; corajeṭṭhakānaṃ ghātitakālo viya imassa bhikkhuno sabbasattānaṃ rajjanaṭṭhāne tacapañcake ‘paṭikūla’nti appanāya pāpitakālo; sesacorānaṃ pāṇippahāreneva palāyitakālo viya sesakoṭṭhāsesu akilamantasseva appanāppatti veditabbā.

Evaṃ paṇṇattiṃ samatikkamantena ca anupubbamuñcanato manasikāro pavattetabbo – kese manasikarontena manasikaronteneva kesesu sāpekkhena hutvā lomesu sati pesetabbā. Yāva lomā na upaṭṭhahanti tāva ‘kesā kesā’ti manasikātabbā. Yadā pana lomā upaṭṭhahanti tadā kese vissajjetvā lomesu sati upaṭṭhapetabbā. Evaṃ nakhādīsupi manasikāro pavattetabbo.

Tatridaṃ opammaṃ – yathā hi jalūkā gacchamānā yāva purato patiṭṭhaṃ na labhati tāva pacchato naṅguṭṭhena gahitaṭṭhānaṃ na muñcati; yadā pana purato patiṭṭhaṃ labhati tadā naṅguṭṭhaṃ ukkhipitvā mukhena gahitaṭṭhāne ṭhapeti; evameva kese manasikarontena manasikaronteneva kesesu sāpekkhena hutvā lomesu sati pesetabbā. Yāva lomā na upaṭṭhahanti tāva ‘kesā kesā’ti manasikātabbā. Yadā lomā upaṭṭhahanti tadā kese vissajjetvā lomesu sati upaṭṭhapetabbā. Evaṃ nakhādīsupi manasikāro pavattetabbo.

Evaṃ pavattentena appanā hotīti vuttamanasikārakosallaṃ sampādetabbaṃ. Kathaṃ? Idañhi appanākammaṭṭhānaṃ manasikarontassa appanaṃ pāpuṇāti; paṭhamaṃyeva tāva na upaṭṭhāti; anamataggasmiñhi saṃsāravaṭṭe ca nānārammaṇesu vaḍḍhitaṃ cittaṃ ‘kesā’ti āvajjitamatte sajjhāyasotānusārena gantvā matthaluṅge patiṭṭhāti. ‘Matthaluṅga’nti āvajjitamatte sajjhāyasotānusārena āgantvā kesesu patiṭṭhāti. Manasikarontassa manasikarontassa pana so so koṭṭhāso upaṭṭhāti. Sati samādhināpi tiṭṭhamānā pavattati. Tena yo yo koṭṭhāso adhikataraṃ upaṭṭhāti tattha tattha dviguṇena yogaṃ katvā appanā pāpetabbā. Evaṃ appanāya pāpitakālato paṭṭhāya sesakoṭṭhāsesu akilamanto appanaṃ pāpeti. Tattha tālavanamakkaṭova opammaṃ.

Apicettha evampi yojanā veditabbā – dvattiṃsatālakasmiñhi tālavane makkaṭo paṭivasati. Taṃ gahetukāmo luddo koṭiyaṃ ṭhitatālamūle ṭhatvā ukkuṭṭhimakāsi. Mānajātiko makkaṭo taṃ taṃ tālaṃ laṅghitvā pariyantatāle aṭṭhāsi. Luddo tatthapi gantvā ukkuṭṭhimakāsi. Makkaṭo puna tatheva purimatāle patiṭṭhāsi. So aparāparaṃ anubandhiyamāno kilamanto tassa tasseva tālassa mūle ṭhatvā ukkuṭṭhukkuṭṭhikāle uṭṭhahitvā gacchanto gacchanto atikilamanto ekassa tālassa makuḷapaṇṇasūciṃ daḷhaṃ gahetvā dhanukoṭiyā vijjhitvā gaṇhantopi na palāyati.

Tattha dvattiṃsa tālā viya dvattiṃsa koṭṭhāsā; makkaṭo viya cittaṃ; luddo viya yogāvacaro; luddena tālamūle ṭhatvā ukkuṭṭhikāle mānajātikassa makkaṭassa palāyitvā pariyantakoṭiyaṃ ṭhitakālo viya anamatagge saṃsāravaṭṭe ca nānārammaṇesu vaḍḍhitacittassa ‘kesā’ti āvajjitamatte sajjhāyasotānusārena gantvā matthaluṅge patiṭṭhānaṃ; pariyantakoṭiyaṃ ṭhatvā ukkuṭṭhe orimakoṭiṃ āgamanakālo viya ‘matthaluṅga’nti āvajjitamatte sajjhāyasotānusārena gantvā kesesu patiṭṭhānaṃ; aparāparaṃ anubandhiyamānassa kilamantassa ukkuṭṭhukkuṭṭhiṭṭhāne uṭṭhānakālo viya manasikarontassa manasikarontassa tasmiṃ tasmiṃ koṭṭhāse upaṭṭhahante satiyā patiṭṭhāya patiṭṭhāya gamanaṃ; dhanukoṭiyā vijjhitvā gaṇhantassāpi apalāyanakālo viya yo koṭṭhāso adhikataraṃ upaṭṭhāti, tasmiṃ dviguṇaṃ manasikāraṃ katvā appanāya pāpanaṃ.

Tattha appanāya pāpitakālato paṭṭhāya sesakoṭṭhāsesu akilamantova appanaṃ pāpessati. Tasmā ‘paṭikūlaṃ paṭikūla’nti punappunaṃ āvajjitabbaṃ samannāharitabbaṃ, takkāhataṃ vitakkāhataṃ kātabbaṃ. Evaṃ karontassa cattāro khandhā paṭikūlārammaṇā honti, appanaṃ pāpuṇāti. Pubbabhāgacittāni parikammaupacārasaṅkhātāni savitakkasavicārānīti sabbaṃ heṭṭhā vuttasadisameva. Ekaṃ pana koṭṭhāsaṃ manasikarontassa ekameva paṭhamajjhānaṃ nibbattati. Pāṭiyekkaṃ manasikarontassa dvattiṃsa paṭhamajjhānāni nibbattanti. Hatthe gahitapañhāvatthu pākatikameva.

So taṃ nimittanti so bhikkhu taṃ kammaṭṭhānanimittaṃ. Āsevatīti sevati bhajati. Bhāvetīti vaḍḍheti. Bahulīkarotīti punappunaṃ karoti. Svāvatthitaṃ vavatthapetīti suvavatthitaṃ karoti. Bahiddhā kāye cittaṃ upasaṃharatīti evaṃ katvā bahiddhā parassa kāye attano cittaṃ upasaṃharati ṭhapeti peseti.

Atthissa kāyeti atthi assa kāye. Ajjhattabahiddhākāye cittaṃ upasaṃharatīti kālena attano kālena paresaṃ kāye cittaṃ upanāmeti. Atthikāyeti idaṃ yasmā na ekantena attano kāyo nāpi parasseva kāyo adhippeto, tasmā vuttaṃ. Ettha pana attano jīvamānakasarīre ‘paṭikūla’nti parikammaṃ karontassa appanāpi upacārampi jāyati. Parassa jīvamānakasarīre ‘paṭikūla’nti manasikarontassa neva appanā jāyati, na upacāraṃ. Nanu ca dasasu asubhesu ubhayampetaṃ jāyatīti? Āma, jāyati. Tāni hi anupādinnakapakkhe ṭhitāni. Tasmā tattha appanāpi upacārampi jāyati. Idaṃ pana upādinnakapakkhe ṭhitaṃ. Tenevettha ubhayampetaṃ na jāyati. Asubhānupassanāsaṅkhātā pana vipassanābhāvanā hotīti veditabbā. Imasmiṃ pabbe kiṃ kathitanti? Samathavipassanā kathitā.

Idānettha evaṃ sabbaṃ manasikārasādhāraṇaṃ pakiṇṇakaṃ veditabbaṃ. Etesañhi –

Nimittato lakkhaṇato, dhātuto atha suññato;

Khandhādito ca viññeyyo, kesādīnaṃ vinicchayo.

Tattha ‘nimittato’ti dvattiṃsākāre saṭṭhisataṃ nimittāni, yesaṃ vasena yogāvacaro dvattiṃsākāraṃ koṭṭhāsato pariggaṇhāti, seyyathidaṃ – kesassa vaṇṇanimittaṃ, saṇṭhānanimittaṃ, disānimittaṃ, okāsanimittaṃ, paricchedanimittanti pañca nimittāni honti. Lomādīsupi eseva nayo.

Lakkhaṇato’ti dvattiṃsākāre aṭṭhavīsatisataṃ lakkhaṇāni honti, yesaṃ vasena yogāvacaro dvattiṃsākāraṃ lakkhaṇato manasikaroti, seyyathidaṃ – kese thaddhattalakkhaṇaṃ, ābandhattalakkhaṇaṃ, uṇhattalakkhaṇaṃ, vitthambhanalakkhaṇanti cattāri lakkhaṇāni honti. Lomādīsupi eseva nayo.

Dhātuto’ti dvattiṃsākāre ‘‘catudhāturo ayaṃ, bhikkhu, puriso’’ti vuttāsu dhātūsu aṭṭhavīsatisataṃ dhātuyo honti, yāsaṃ vasena yogāvacaro dvattiṃsākāraṃ dhātuto pariggaṇhāti, seyyathidaṃ – kese kakkhaḷatā pathavīdhātu, ābandhanatā āpodhātu, uṇhatā tejodhātu, vitthambhanatā vāyodhātūti catasso dhātuyo honti. Lomādīsupi eseva nayo.

Suññato’ti dvattiṃsākāre channavuti suññatā honti, yāsaṃ vasena yogāvacaro dvattiṃsākāraṃ suññato vipassati, seyyathidaṃ – kesā suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vāti. Kese tāva attasuññatā, attaniyasuññatā, niccabhāvasuññatāti tisso suññatā honti. Lomādīsupi eseva nayo.

Khandhādito’ti dvattiṃsākāre kesādīsu khandhādivasena pariggayhamānesu kesā kati khandhā honti, kati āyatanāni, kati dhātuyo, kati saccāni, kati satipaṭṭhānānītiādinā nayena pettha vinicchayo viññātabbo.

357. Evaṃ ajjhattādibhedato tividhena kāyānupassanaṃ vitthārato dassetvā idāni ‘‘kāyānupassī viharati ātāpī sampajāno’’tiādīni padāni bhājetvā dassetuṃ anupassītiādi āraddhaṃ. Tattha yāya anupassanāya kāyānupassī nāma hoti, taṃ dassetuṃ tattha katamā anupassanā? Yā paññā pajānanātiādi vuttaṃ. Ātāpītiādīsupi eseva nayo.

Tattha paññā pajānanātiādīni heṭṭhā cittuppādakaṇḍavaṇṇanāyaṃ (dha. sa. aṭṭha. 16) vuttanayeneva veditabbāni. Upetotiādīni sabbāni aññamaññavevacanāni. Apica āsevanavasena upeto, bhāvanāvasena suṭṭhu upetoti samupetoUpāgato samupāgato, upapanno sampannoti imesupi dvīsu dukesu ayameva nayo. Bahulīkāravasena pana samannāgatoti evamettha yojanā veditabbā. Iminā ātāpena upetoti ādīsupi eseva nayo.

Viharatīti pade ‘tattha katamo vihāro’ti pucchaṃ akatvā puggalādhiṭṭhānāya desanāya desento iriyatītiādimāha. Tassattho – catunnaṃ iriyāpathānaṃ aññatarasamaṅgībhāvato iriyati. Tehi iriyāpathacatukkehi kāyasakaṭavattanena vattati. Ekaṃ iriyāpathadukkhaṃ aparena iriyāpathena bādhitvā ciraṭṭhitikabhāvena sarīrakkhanato pāleti. Ekasmiṃ iriyāpathe asaṇṭhahitvā sabbiriyāpathavatanato yapeti. Tena tena iriyāpathena tathā tathā kāyassa yāpanato yāpeti. Cirakālavattāpanato carati. Iriyāpathena iriyāpathaṃ vicchinditvā jīvitaharaṇato viharati.

362.Sveva kāyo lokoti yasmiṃ kāye kāyānupassī viharati, sveva kāyo lujjanapalujjanaṭṭhena loko. Yasmā panassa kāye pahīyamānaṃ abhijjhādomanassaṃ vedanādīsupi pahīyati eva, tasmā pañcapi upādānakkhandhā lokoti vuttaṃ.

Santātiādīsupi nirodhavasena santatāya santā. Bhāvanāya samitattā samitā. Vatthupariññāya appavattivūpasamavasena vūpasantā. Nirodhasaṅkhātaṃ atthaṃ gatāti atthaṅgatā. Punappunaṃ nibbattiyā paṭibāhitattā ativiya atthaṃ gatāti abbhatthaṅgatā. Appitāti vināsitā, appavattiyaṃ ṭhapitātipi attho. Byappitāti suvināsitā, ativiya appavattiyaṃ ṭhapitātipi attho. Yathā puna na anvassavanti evaṃ sositattā sositā. Suṭṭhu sositāti visositā, sukkhāpitāti attho. Vigatantā katāti byantī katā. Ettha ca anupassanāya kammaṭṭhānavihārena kammaṭṭhānikassa kāyapariharaṇaṃ, ātāpena sammappadhānaṃ, satisampajaññena kammaṭṭhānapariharaṇūpāyo; satiyā vā kāyānupassanāvasena paṭiladdho samatho, sampajaññena vipassanā, abhijjhādomanassavinayena bhāvanāphalaṃ vuttanti veditabbaṃ.

Kāyānupassanāniddesavaṇṇanā niṭṭhitā.

Vedanānupassanāniddesavaṇṇanā

363. Vedanānupassanāniddesepi heṭṭhā vuttasadisaṃ vuttanayeneva veditabbaṃ. Sukhaṃ vedanaṃ vedayamānotiādīsu pana sukhaṃ vedananti kāyikaṃ vā cetasikaṃ vā sukhaṃ vedanaṃ vedayamāno ‘ahaṃ sukhaṃ vedanaṃ vedayāmī’ti pajānātīti attho. Tattha kāmaṃ uttānaseyyakāpi dārakā thaññapivanādikāle sukhaṃ vedayamānā ‘sukhaṃ vedanaṃ vedayāmā’ti pajānanti, na panetaṃ evarūpaṃ jānanaṃ sandhāya vuttaṃ. Evarūpañhi jānanaṃ sattūpaladdhiṃ nappajahati, sattasaññaṃ na ugghāṭeti, kammaṭṭhānaṃ vā satipaṭṭhānabhāvanā vā na hoti. Imassa pana bhikkhuno jānanaṃ sattūpaladdhiṃ pajahati, sattasaññaṃ ugghāṭeti, kammaṭṭhānañceva satipaṭṭhānabhāvanā ca hoti. ‘Idañhi ko vedayati, kassa vedanā, kiṃ kāraṇā vedanā’ti evaṃ sampajānavediyanaṃ sandhāya vuttaṃ.

Tattha ko vedayatīti? Na koci satto vā puggalo vā vedayati. Kassa vedanāti? Na kassaci sattassa vā puggalassa vā vedanā. Kiṃ kāraṇā vedanāti? Vatthuārammaṇā ca panesā vedanā. Tasmā esa evaṃ pajānāti – ‘taṃ taṃ sukhādīnaṃ vatthuṃ ārammaṇaṃ katvā vedanāva vedayati; taṃ pana vedanāpavattiṃ upādāya ‘ahaṃ vedayāmī’ti vohāramattaṃ hotī’ti. Evaṃ vatthuṃ ārammaṇaṃ katvā vedanāva vedayatīti sallakkhento ‘esa sukhaṃ vedanaṃ vedayāmī’ti pajānātīti veditabbo, cittalapabbate aññataro thero viya.

Thero kira aphāsukakāle balavavedanāya nitthunanto aparāparaṃ parivattati. Tameko daharo āha – ‘‘kataraṃ vo, bhante, ṭhānaṃ rujatī’’ti? ‘‘Āvuso, pāṭiyekkaṃ rujanaṭṭhānaṃ nāma natthi; vatthuṃ ārammaṇaṃ katvā vedanāva vedayatī’’ti. ‘‘Evaṃ jānanakālato paṭṭhāya adhivāsetuṃ vaṭṭati no, bhante’’ti. ‘‘Adhivāsemi, āvuso’’ti. ‘‘Adhivāsanā, bhante, seyyo’’ti. Thero adhivāsesi. Vāto yāva hadayā phālesi. Mañcake antāni rāsīkatāni ahesuṃ. Thero daharassa dassesi – ‘‘vaṭṭatāvuso, ettakā adhivāsanā’’ti? Daharo tuṇhī ahosi. Thero vīriyasamādhiṃ yojetvā sahapaṭisambhidāhi arahattaṃ pāpuṇitvā samasīsī hutvā parinibbāyi.

Yathā ca sukhaṃ, evaṃ dukkhaṃ…pe… nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayamāno ‘nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmī’’ti pajānāti. Iti bhagavā rūpakammaṭṭhānaṃ kathetvā arūpakammaṭṭhānaṃ kathento vedanāvasena kathesi. Duvidhañhi kammaṭṭhānaṃ – rūpakammaṭṭhānaṃ arūpakammaṭṭhānañca; rūpapariggaho arūpapariggahotipi etadeva vuccati. Tattha bhagavā rūpakammaṭṭhānaṃ kathento saṅkhepamanasikāravasena vā vitthāramanasikāravasena vā catudhātuvavatthānaṃ kathesi. Tadubhayampi visuddhimagge sabbākārato dassitameva.

Arūpakammaṭṭhānaṃ pana kathento yebhuyyena vedanāvasena kathesi. Tividho hi arūpakammaṭṭhāne abhiniveso – phassavasena, vedanāvasena, cittavasenāti. Kathaṃ? Ekaccassa hi saṃkhittena vā vitthārena vā pariggahite rūpakammaṭṭhāne tasmiṃ ārammaṇe cittacetasikānaṃ paṭhamābhinipāto taṃ ārammaṇaṃ phusanto uppajjamāno phasso pākaṭo hoti. Ekaccassa taṃ ārammaṇaṃ anubhavantī uppajjamānā vedanā pākaṭā hoti. Ekaccassa taṃ ārammaṇaṃ pariggahetvā vijānantaṃ uppajjamānaṃ viññāṇaṃ pākaṭaṃ hoti.

Tattha yassa phasso pākaṭo hoti, sopi ‘na kevalaṃ phassova uppajjati; tena saddhiṃ tadevārammaṇaṃ anubhavamānā vedanāpi uppajjati, sañjānamānā saññāpi, cetayamānā cetanāpi, vijānanamānaṃ viññāṇampi uppajjatī’ti phassapañcamakeyeva pariggaṇhāti. Yassa vedanā pākaṭā hoti, sopi ‘na kevalaṃ vedanāva uppajjati; tāya saddhiṃ tadevārammaṇaṃ phusamāno phassopi uppajjati, sañjānanamānā saññāpi, cetayamānā cetanāpi, vijānanamānaṃ viññāṇampi uppajjatī’ti phassapañcamakeyeva pariggaṇhāti. Yassa viññāṇaṃ pākaṭaṃ hoti, sopi ‘na kevalaṃ viññāṇameva uppajjati; tena saddhiṃ tadevārammaṇaṃ phusamāno phassopi uppajjati, anubhavamānā vedanāpi, sañjānanamānā saññāpi, cetayamānā cetanāpi uppajjatī’ti phassapañcamakeyeva pariggaṇhāti.

So ‘ime phassapañcamakā dhammā kiṃnissitā’ti upadhārento ‘vatthunissitā’ti pajānāti. Vatthu nāma karajakāyo; yaṃ sandhāya vuttaṃ ‘‘idañca pana me viññāṇaṃ etthasitaṃ, etthapaṭibaddha’’nti (dī. ni. 1.235). So atthato bhūtāni ceva upādārūpāni ca. Evamettha vatthu rūpaṃ, phassapañcamakā nāmanti nāmarūpameva passati. Rūpañcettha rūpakkhandho, nāmaṃ cattāro arūpino khandhāti pañcakkhandhamattaṃ hoti. Nāmarūpavinimuttā hi pañcakkhandhā pañcakkhandhavinimuttaṃ vā nāmarūpaṃ natthi.

So ‘ime pañcakkhandhā kiṃhetukā’ti upaparikkhanto ‘avijjādihetukā’ti passati; tato paccayo ceva paccayuppannañca idaṃ; añño satto vā puggalo vā natthi; suddhasaṅkhārapuñjamattamevāti sappaccayanāmarūpavasenava tilakkhaṇaṃ āropetvā vipassanāpaṭipāṭiyā ‘aniccaṃ dukkhaṃ anattā’ti sammasanto vicarati. So ‘ajja ajjā’ti paṭivedhaṃ ākaṅkhamāno tathārūpe divase utusappāyaṃ, puggalasappāyaṃ, bhojanasappāyaṃ, dhammasavanasappāyaṃ vā labhitvā ekapallaṅkena nisinnova vipassanaṃ matthakaṃ pāpetvā arahatte patiṭṭhāti. Evaṃ imesaṃ tiṇṇampi janānaṃ yāva arahattā kammaṭṭhānaṃ kathitaṃ hoti.

Idha pana bhagavā arūpakammaṭṭhānaṃ kathento vedanāvasena kathesi. Phassavasena vā hi viññāṇavasena vā kathiyamānaṃ na pākaṭaṃ hoti, andhakāraṃ viya khāyati. Vedanāvasena pana pākaṭaṃ hoti. Kasmā? Vedanānaṃ uppattipākaṭatāya. Sukhadukkhavedanānañhi uppatti pākaṭā. Yadā sukhaṃ uppajjati, sakalasarīraṃ khobhentaṃ maddantaṃ pharamānaṃ abhisandayamānaṃ satadhotasappiṃ khādāpayantaṃ viya, satapākatelaṃ makkhāpayamānaṃ viya, udakaghaṭasahassena pariḷāhaṃ nibbāpayamānaṃ viya, ‘aho sukhaṃ! Aho sukhanti’! Vācaṃ nicchārayamānameva uppajjati. Yadā dukkhaṃ uppajjati, sakalasarīraṃ khobhentaṃ maddantaṃ pharamānaṃ abhisandayamānaṃ tattaphālaṃ pavesentaṃ viya, vilīnatambalohena āsiñcantaṃ viya, sukkhatiṇavanappatimhi araññe dāruukkākalāpaṃ pakkhipamānaṃ viya ‘aho dukkhaṃ! Aho dukkhanti!’ Vippalāpayamānameva uppajjati. Iti sukhadukkhavedanānaṃ uppatti pākaṭā hoti.

Adukkhamasukhā pana duddīpanā andhakārā avibhūtā. Sā sukhadukkhānaṃ apagame sātāsātapaṭikkhepavasena majjhattākārabhūtā adukkhamasukhā vedanāti nayato gaṇhantassa pākaṭā hoti. Yathā kiṃ? Antarā piṭṭhipāsāṇaṃ āruhitvā palāyantassa migassa anupathaṃ gacchanto migaluddako piṭṭhipāsāṇassa orabhāge aparabhāgepi padaṃ disvā majjhe apassantopi ‘ito āruḷho, ito oruḷho, majjhe piṭṭhipāsāṇe iminā padesena gato bhavissatī’ti nayato jānāti. Evaṃ āruḷhaṭṭhāne padaṃ viya hi sukhāya vedanāya uppatti pākaṭā hoti; oruḷhaṭṭhāne padaṃ viya dukkhāya vedanāya uppatti pākaṭā hoti. ‘Ito āruḷho, ito oruḷho, majjhe evaṃ gato’ti nayato gahaṇaṃ viya sukhadukkhānaṃ apagame sātāsātapaṭikkhepavasena majjhattākārabhūtā adukkhamasukhā vedanāti nayato gaṇhantassa pākaṭā hoti.

Evaṃ bhagavā paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ kathento vedanāvasena vinivattetvā dassesi; na kevalañca idheva evaṃ dasseti, dīghanikāyamhi mahānidāne, sakkapañhe, mahāsatipaṭṭhāne , majjhimanikāyamhi satipaṭṭhāne ca cūḷataṇhāsaṅkhaye, mahātaṇhāsaṅkhaye, cūḷavedalle, mahāvedalle, raṭṭhapālasutte, māgaṇḍiyasutte, dhātuvibhaṅge, āneñjasappāye, saṃyuttanikāyamhi cūḷanidānasutte, rukkhopame, parivīmaṃsanasutte, sakale vedanāsaṃyutteti evaṃ anekesu suttesu paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ vedanāvasena vinivattetvā dassesi. Yathā ca tesu tesu, evaṃ imasmimpi satipaṭṭhānavibhaṅge paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ vedanāvasena vinivattetvā dassesi.

Tattha sukhaṃ vedanantiādīsu ayaṃ aparopi pajānanapariyāyo – sukhaṃ vedanaṃ vedayāmīti pajānātīti sukhavedanākkhaṇe dukkhāya vedanāya abhāvato sukhaṃ vedanaṃ vedayamāno ‘sukhaṃ vedanaṃ vedayāmī’ti pajānāti. Tena yā pubbe bhūtapubbā dukkhā vedanā, tassā idāni abhāvato imissā ca sukhāya ito paṭhamaṃ abhāvato vedanā nāma aniccā addhuvā vipariṇāmadhammāti itiha tattha sampajāno hoti. Vuttampi cetaṃ bhagavatā –

‘‘Yasmiṃ, aggivessana, samaye sukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti, na adukkhamasukhaṃ vedanaṃ vedeti, sukhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Yasmiṃ , aggivessana, samaye dukkhaṃ…pe… adukkhamasukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na dukkhaṃ vedanaṃ vedeti, adukkhamasukhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Sukhāpi kho, aggivessana , vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Dukkhāpi kho…pe… adukkhamasukhāpi kho, aggivessana, vedanā aniccā saṅkhatā…pe… nirodhadhammā. Evaṃ passaṃ, aggivessana, sutavā ariyasāvako sukhāyapi vedanāya nibbindati, dukkhāyapi vedanāya nibbindati, adukkhamasukhāyapi vedanāya nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti; ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti (ma. ni. 2.205).

Sāmisaṃvā sukhantiādīsu sāmisā sukhā nāma pañcakāmaguṇāmisanissitā cha gehassitasomanassavedanā; nirāmisā sukhā nāma cha nekkhammassitasomanassavedanā; sāmisā dukkhā nāma cha gehassitadomanassavedanā; nirāmisā dukkhā nāma cha nekkhammassitadomanassavedanā; sāmisā adukkhamasukhā nāma cha gehasitaupekkhāvedanā; nirāmisā adukkhamasukhā nāma cha nekkhammassitaupekkhāvedanā. Tāsaṃ vibhāgo uparipaṇṇāse pāḷiyaṃ (ma. ni. 3.304 ādayo) āgatoyeva. So taṃ nimittanti so taṃ vedanānimittaṃ. Bahiddhā vedanāsūti parapuggalassa vedanāsu. Sukhaṃ vedanaṃ vedayamānanti parapuggalaṃ sukhavedanaṃ vedayamānaṃ. Ajjhattabahiddhāti kālena attano kālena parassa vedanāsu cittaṃ upasaṃharati. Imasmiṃ vāre yasmā neva attā, na paro niyamito; tasmā vedanāpariggahamattameva dassetuṃ ‘‘idha bhikkhu sukhaṃ vedanaṃ sukhā vedanā’’tiādi vuttaṃ. Sesamettha uttānameva. Imasmiṃ pana pabbe suddhavipassanāva kathitāti.

Vedanānupassanāniddesavaṇṇanā niṭṭhitā.

Cittānupassanāniddesavaṇṇanā

365. Cittānupassanāniddesepi heṭṭhā vuttasadisaṃ vuttanayeneva veditabbaṃ. Sarāgaṃ vā cittantiādīsu pana sarāganti aṭṭhavidhaṃ lobhasahagataṃ. Vītarāganti lokiyakusalābyākataṃ. Idaṃ pana yasmā sammasanaṃ na dhammasamodhānaṃ, tasmā idha ekapadepi lokuttaraṃ na labbhati. Yasmā pahānekaṭṭhavasena rāgādīhi saha vattanti pahīyanti, tasmā dvīsu padesu nippariyāyena na labbhantīti na gahitāni. Sesāni cattāri akusalacittāni neva purimapadaṃ, na pacchimapadaṃ bhajanti. Sadosanti duvidhaṃ domanassasahagataṃ. Vītadosanti lokiyakusalābyākataṃ. Sesāni dasa akusalacittāni neva purimapadaṃ, na pacchimapadaṃ bhajanti. Samohanti vicikicchāsahagatañceva uddhaccasahagatañcāti duvidhaṃ. Yasmā pana moho sabbākusalesu uppajjati, tasmā sesānipi idha vaṭṭanti eva. Imasmiṃ yeva hi duke dvādasākusalacittāni pariyādiṇṇānīti. Vītamohanti lokiyakusalābyākataṃ. Saṃkhittanti thinamiddhānupatitaṃ. Etañhi saṅkuṭitacittaṃ nāma. Vikkhittanti uddhaccasahagataṃ. Etañhi pasaṭacittaṃ nāma.

Mahaggatanti rūpāvacaraṃ arūpāvacarañca. Amahaggatanti kāmāvacaraṃ. Sauttaranti kāmāvacaraṃ. Anuttaranti rūpāvacarañca arūpāvacarañca. Tatrāpi sauttaraṃ rūpāvacaraṃ, anuttaraṃ arūpāvacarameva. Samāhitanti yassa appanāsamādhi upacārasamādhi vā atthi. Asamāhitanti ubhayasamādhivirahitaṃ. Vimuttanti tadaṅgavikkhambhanavimuttīhi vinimuttaṃ. Avimuttanti ubhayavimuttirahitaṃ; samucchedapaṭippassaddhinissaraṇavimuttīnaṃ pana idha okāsova natthi. Sarāgamassa cittanti sarāgaṃ assa cittaṃ. Sesaṃ heṭṭhā vuttanayattā uttānatthameva. Imasmimpi pabbe suddhavipassanāva kathitāti.

Cittānupassanāniddesavaṇṇanā niṭṭhitā.

Dhammānupassanāniddesavaṇṇanā

Nīvaraṇapabbavaṇṇanā

367. Ettāvatā yasmā kāyānupassanāya rūpakkhandhapariggahova kathito, vedanānupassanāya vedanākkhandhapariggahova cittānupassanāya viññāṇakkhandhapariggahova tasmā idāni sampayuttadhammasīsena saññāsaṅkhārakkhandhapariggahampi kathetuṃ dhammānupassanaṃ dassento kathañca bhikkhūtiādimāha. Tattha santanti abhiṇhasamudācāravasena saṃvijjamānaṃ. Asantanti asamudācāravasena vā pahīnattā vā avijjamānaṃ. Yathā cāti yena kāraṇena kāmacchandassa uppādo hoti. Tañca pajānātīti tañca kāraṇaṃ pajānāti. Iminā nayena sabbapadesu attho veditabbo.

Tattha subhanimitte ayonisomanasikārena kāmacchandassa uppādo hoti. Subhanimittaṃ nāma subhampi subhanimittaṃ, subhārammaṇampi subhanimittaṃ. Ayonisomanasikāro nāma anupāyamanasikāro uppathamanasikāro, anicce niccanti vā dukkhe sukhanti vā anattani attāti vā asubhe subhanti vā manasikāro. Taṃ tattha bahulaṃ pavattayato kāmacchando uppajjati. Tenāha bhagavā –

‘‘Atthi, bhikkhave, subhanimittaṃ. Tattha ayonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Asubhanimitte pana yonisomanasikārenassa pahānaṃ hoti. Asubhanimittaṃ nāma asubhampi asubhanimittaṃ, asubhārammaṇampi asubhanimittaṃ. Yonisomanasikāro nāma upāyamanasikāro pathamanasikāro, anicce aniccanti vā dukkhe dukkhanti vā anattani anattāti vā asubhe asubhanti vā manasikāro. Taṃ tattha bahulaṃ pavattayato kāmacchando pahīyati. Tenāha bhagavā –

‘‘Atthi, bhikkhave, asubhanimittaṃ. Tattha yonisomanasikārabahulīkāro ayamanāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya, vepullāyā’’ti (saṃ. ni. 5.232).

Apica cha dhammā kāmacchandassa pahānāya saṃvattanti – asubhanimittassa uggaho, asubhabhāvanānuyogo, indriyesu guttadvāratā, bhojane mattaññutā, kalyāṇamittatā, sappāyakathāti. Dasavidhañhi asubhanimittaṃ uggaṇhantassāpi kāmacchando pahīyati, bhāventassāpi; indriyesu pihitadvārassāpi ; catunnaṃ pañcannaṃ ālopānaṃ okāse sati udakaṃ pivitvā yāpanasīlatāya bhojane mattaññunopi. Tena vuttaṃ –

‘‘Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno’’ti. (theragā. 983);

Asubhakammikatissattherasadise asubhabhāvanārate kalyāṇamitte sevantassāpi kāmacchando pahīyati; ṭhānanisajjādīsu dasaasubhanissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā kāmacchandassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnassa kāmacchandassa arahattamaggena āyatiṃ anuppādo hotīti pajānāti.

Paṭighanimitte ayonisomanasikārena pana byāpādassa uppādo hoti. Tattha paṭighampi paṭighanimittaṃ nāma; paṭighārammaṇampi paṭighanimittaṃ. Ayonisomanasikāro sabbattha ekalakkhaṇova. Taṃ tasmiṃ nimitte bahulaṃ pavattayato byāpādo uppajjati. Tenāha bhagavā –

‘‘Atthi, bhikkhave, paṭighanimittaṃ. Tattha ayonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Mettāya pana cetovimuttiyā yonisomanasikārenassa pahānaṃ hoti. Tattha mettāti vutte appanāpi upacāropi vaṭṭati; cetovimuttīti appanāva. Yonisomanasikāro vuttalakkhaṇova. Taṃ tattha bahulaṃ pavattayato byāpādo pahīyati. Tenāha bhagavā –

‘‘Atthi , bhikkhave, mettācetovimutti. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya, vepullāyā’’ti (saṃ. ni. 5.232 thokaṃ visadisaṃ).

Apica cha dhammā byāpādassa pahānāya saṃvattanti – mettānimittassa uggaho, mettābhāvanānuyogo, kammassakatāpaccavekkhaṇā, paṭisaṅkhānabahulīkatā , kalyāṇamittatā, sappāyakathāti. Odissakānodissakadisāpharaṇānañhi aññataravasena mettaṃ uggaṇhantassāpi byāpādo pahīyati. Odhiso anodhiso disāpharaṇavasena mettaṃ bhāventassāpi. ‘Tvaṃ etassa kuddho kiṃ karissasi, kimassa sīlādīni vināsetuṃ sakkhissasi? Nanu tvaṃ attano kammena āgantvā attano kammeneva gamissasi? Parassa kujjhanaṃ nāma vītaccitaṅgāratattaayosalākagūthādīni gahetvā parassa paharitukāmatāsadisaṃ hoti. Esopi tava kuddho kiṃ karissati? Kiṃ te sīlādīni vināsetuṃ sakkhissati? Esa attano kammenāgantvā attano kammeneva gamissati; appaṭicchitapaheṇakaṃ viya paṭivātakhittarajomuṭṭhi viya ca etassevesa kodho matthake patissatī’ti. Evaṃ attano ca parassa ca kammassakataṃ paccavekkhatopi, ubhayakammassakataṃ paccavekkhitvā paṭisaṅkhāne ṭhitassāpi, assaguttattherasadise mettābhāvanārate kalyāṇamitte sevantassāpi byāpādo pahīyati; ṭhānanisajjādīsu mettānissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā byāpādassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnassa byāpādassa anāgāmimaggena āyatiṃ anuppādo hotīti pajānāti.

Aratītiādīsu ayonisomanasikārena thinamiddhassa uppādo hoti. Arati nāma ukkaṇṭhitatā. Tandī nāma kāyālasiyatā. Vijambhikā nāma kāyavināmanā. Bhattasammado nāma bhattamucchā bhattapariḷāho. Cetaso līnattaṃ nāma cittassa līnākāro. Imesu aratiādīsu ayonisomanasikāraṃ bahulaṃ pavattayato thinamiddhaṃ uppajjati. Tenāha bhagavā –

‘‘Atthi, bhikkhave, arati tandī vijambhikā bhattasammado cetaso ca līnattaṃ. Tattha ayonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā thinamiddhassa uppādāya , uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Ārambhadhātuādīsu pana yonisomanasikārenassa pahānaṃ hoti. Ārambhadhātu nāma paṭhamārambhavīriyaṃ. Nikkamadhātu nāma kosajjato nikkhantattā tato balavataraṃ. Parakkamadhātu nāma paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavataraṃ. Imasmiṃ tippabhede vīriye yonisomanasikāraṃ bahulaṃ pavattayato thinamiddhaṃ pahīyati. Tenāha bhagavā –

‘‘Atthi, bhikkhave, ārambhadhātu, nikkamadhātu, parakkamadhātu. Tattha yonisomanasikārabahulīkāro – ayamanāhāro anuppannassa vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya, vepullāyā’’ti (saṃ. ni. 5.232).

Apica cha dhammā thinamiddhassa pahānāya saṃvattanti – atibhojane nimittaggāho, iriyāpathasamparivattanatā, ālokasaññāmanasikāro, abbhokāsavāso, kalyāṇamittatā, sappāyakathāti. Āharahatthaka bhuttavamitaka tatravaṭṭaka alaṃsāṭaka kākamāsakabhojanaṃ bhuñjitvā rattiṭṭhānadivāṭṭhāne nisinnassa hi samaṇadhammaṃ karoto thinamiddhaṃ mahāhatthī viya ottharantaṃ āgacchati. Catupañcaālopaokāsaṃ pana ṭhapetvā pānīyaṃ pivitvā yāpanasīlassa bhikkhuno taṃ na hotīti atibhojane nimittaṃ gaṇhantassāpi thinamiddhaṃ pahīyati. Yasmiṃ iriyāpathe thinamiddhaṃ okkamati tato aññaṃ parivattentassāpi, rattiṃ candālokadīpālokaukkāloke divā sūriyālokaṃ manasikarontassāpi, abbhokāse vasantassāpi, mahākassapattherasadise pahīnathinamiddhe kalyāṇamitte sevantassāpi thinamiddhaṃ pahīyati; ṭhānanisajjādīsu dhutaṅganissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā thinamiddhassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnassa thinamiddhassa arahattamaggena āyatiṃ anuppādo hotīti pajānāti.

Cetaso avūpasame ayonisomanasikārena uddhaccakukkuccassa uppādo hoti. Avūpasamo nāma avūpasantākāro; uddhaccakukkuccamevetaṃ atthato. Tattha ayonisomanasikāraṃ bahulaṃ pavattayato uddhaccakukkuccaṃ uppajjati. Tenāha bhagavā –

‘‘Atthi , bhikkhave, cetaso avūpasamo. Tattha ayonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Samādhisaṅkhāte pana cetaso vūpasame yonisomanasikārenassa pahānaṃ hoti. Tenāha bhagavā –

‘‘Atthi, bhikkhave, cetaso vūpasamo. Tattha yonisomanasikārabahulīkāro – ayamanāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya, vepullāyā’’ti (saṃ. ni. 5.232).

Apica cha dhammā uddhaccakukkuccassa pahānāya saṃvattanti – bahussutatā, paripucchakatā, vinaye pakataññutā, vuḍḍhasevitā , kalyāṇamittatā, sappāyakathāti. Bāhusaccenapi hi ekaṃ vā dve vā tayo vā cattāro vā pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi uddhaccakukkuccaṃ pahīyati. Kappiyākappiyaparipucchābahulassāpi, vinayapaññattiyaṃ ciṇṇavasībhāvatāya pakataññunopi, vuḍḍhe mahallakatthere upasaṅkamantassāpi, upālittherasadise vinayadhare kalyāṇamitte sevantassapi uddhaccakukkuccaṃ pahīyati; ṭhānanisajjādīsu kappiyākappiyanissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā uddhaccakukkuccassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīne uddhaccakukkucce uddhaccassa arahattamaggena kukkuccassa anāgāmimaggena āyatiṃ anuppādo hotīti pajānāti.

Vicikicchāṭhānīyesu dhammesu ayonisomanasikārena vicikicchāya uppādo hoti. Vicikicchāṭhānīyā dhammā nāma punappunaṃ vicikicchāya kāraṇattā vicikicchāva. Tattha ayonisomanasikāraṃ bahulaṃ pavattayato vicikicchā uppajjati. Tenāha bhagavā –

‘‘Atthi, bhikkhave, vicikicchāṭhānīyā dhammā. Tattha ayonisomanasikārabahulīkāro – ayamāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Kusalādidhammesu yonisomanasikārena panassā pahānaṃ hoti. Tenāha bhagavā –

‘‘Atthi, bhikkhave, kusalākusalā dhammā, sāvajjānavajjā dhammā, hīnappaṇītā dhammā, kaṇhasukkasappaṭibhāgā dhammā. Tattha yonisomanasikārabahulīkāro – ayamanāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya, vepullāyā’’ti (saṃ. ni. 5.232).

Apica cha dhammā vicikicchāya pahānāya saṃvattanti – bahussutatā, paripucchakatā, vinaye pakataññutā, adhimokkhabahulatā, kalyāṇamittatā, sappāyakathāti. Bāhusaccenapi hi ekaṃ vā…pe… pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi vicikicchā pahīyati. Tīṇi ratanāni ārabbha paripucchābahulassāpi, vinaye ciṇṇavasībhāvassāpi, tīsu ratanesu okappaniyasaddhāsaṅkhātaadhimokkhabahulassāpi , saddhādhimutte vakkalittherasadise kalyāṇamitte sevantassāpi vicikicchā pahīyati. Ṭhānanissajjādīsu tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā vicikicchāya pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnāya vicikicchāya sotāpattimaggena āyatiṃ anuppādo hotīti pajānāti.

Nīvaraṇapabbavaṇṇanā.

Bojjhaṅgapabbavaṇṇanā

Bojjhaṅgapabbe santanti paṭilābhavasena vijjamānaṃ. Asantanti appaṭilābhavasena avijjamānaṃ. Yathā ca anuppannassātiādīsu pana satisambojjhaṅgassa tāva –

‘‘Atthi , bhikkhave, satisambojjhaṅgaṭṭhānīyā dhammā. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.183) – evaṃ uppādo hoti. Tattha satiyeva satisambojjhaṅgaṭṭhānīyā dhammā. Yonisomanasikāro vuttalakkhaṇoyeva. Taṃ tattha bahulaṃ pavattayato satisambojjhaṅgo uppajjati.

Apica cattāro dhammā satisambojjhaṅgassa uppādāya saṃvattanti – satisampajaññaṃ, muṭṭhassatipuggalaparivajjanatā, upaṭṭhitassatipuggalasevanatā, tadadhimuttatāti. Abhikkantādīsu hi sattasu ṭhānesu satisampajaññena, bhattanikkhittakākasadise muṭṭhassatipuggale parivajjanena, tissadattattheraabhayattherasadise upaṭṭhitassatipuggale sevanena, ṭhānanisajjādīsu satisamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatāya ca satisambojjhaṅgo uppajjati. Evaṃ catūhi kāraṇehi uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Dhammavicayasambojjhaṅgassa pana –

‘‘Atthi, bhikkhave, kusalākusalā dhammā…pe… kaṇhasukkasappaṭibhāgā dhammā. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232) –

Evaṃ uppādo hoti.

Apica satta dhammā dhammavicayasambojjhaṅgassa uppādāya saṃvattanti – paripucchakatā, vatthuvisadakiriyā, indriyasamattapaṭipādanā, duppaññapuggalaparivajjanā, paññavantapuggalasevanā, gambhīrañāṇacariyapaccavekkhaṇā, tadadhimuttatāti. Tattha paripucchakatāti khandhadhātuāyatanaindriyabalabojjhaṅgamaggaṅgajhānasamathavipassanānaṃ atthasannissitaparipucchābahulatā. Vatthuvisadakiriyāti ajjhattikabāhirānaṃ vatthūnaṃ visadabhāvakaraṇaṃ. Yadā hissa kesanakhalomāni dīghāni honti, sarīraṃ vā ussannadosañceva sedamalamakkhitañca, tadā ajjhattikaṃ vatthu avisadaṃ hoti aparisuddhaṃ. Yadā pana cīvaraṃ jiṇṇaṃ kiliṭṭhaṃ duggandhaṃ hoti, senāsanaṃ vā uklāpaṃ, tadā bāhiraṃ vatthu avisadaṃ hoti aparisuddhaṃ. Tasmā kesādichedanena uddhaṃvirecanaadhovirecanādīhi sarīrasallahukabhāvakaraṇena, ucchādananhāpanena ca ajjhattikavatthu visadaṃ kātabbaṃ. Sūcikammadhovanarajanaparibhaṇḍakaraṇādīhi bāhiravatthu visadaṃ kātabbaṃ. Etasmiñhi ajjhattikabāhiravatthumhi avisade uppannesu cittacetasikesu ñāṇampi avisadaṃ hoti aparisuddhaṃ; aparisuddhāni dīpakapallakavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Visade pana ajjhattikabāhiravatthumhi uppannesu cittacetasikesu ñāṇampi visadaṃ hoti parisuddhāni dīpakapallakavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Tena vuttaṃ ‘‘vatthuvisadakiriyā dhammavicayasambojjhaṅgassa uppādāya saṃvattatī’’ti.

Indriyasamattapaṭipādanā nāma saddhādīnaṃ indriyānaṃ samabhāvakaraṇaṃ. Sace hissa saddhindriyaṃ balavaṃ hoti, itarāni mandāni, tato vīriyindriyaṃ paggahakiccaṃ, satindriyaṃ upaṭṭhānakiccaṃ, samādhindriyaṃ avikkhepakiccaṃ, paññindriyaṃ dassanakiccaṃ kātuṃ na sakkoti. Tasmā taṃ dhammasabhāvapaccavekkhaṇena vā yathā vā manasikaroto balavaṃ jātaṃ, tathā amanasikārena hāpetabbaṃ. Vakkalittheravatthu cettha nidassanaṃ. Sace pana vīriyindriyaṃ balavaṃ hoti, atha neva saddhindriyaṃ adhimokkhakiccaṃ kātuṃ sakkoti, na itarāni itarakiccabhedaṃ. Tasmā taṃ passaddhādibhāvanāya hāpetabbaṃ. Tatrāpi soṇattheravatthu dassetabbaṃ. Evaṃ sesesupi ekassa balavabhāve sati itaresaṃ attano kiccesu asamatthatā veditabbā.

Visesato panettha saddhāpaññānaṃ samādhivīriyānañca samataṃ pasaṃsanti. Balavasaddho hi mandapañño muddhappasanno hoti, avatthusmiṃ pasīdati. Balavapañño mandasaddho kerāṭikapakkhaṃ bhajati, bhesajjasamuṭṭhito viya rogo atekiccho hoti ‘cittuppādamatteneva kusalaṃ hotī’ti atidhāvitvā dānādīni puññāni akaronto niraye uppajjati. Ubhinnaṃ pana samatāya vatthusmiṃyeva pasīdati. Balavasamādhiṃ pana mandavīriyaṃ, samādhissa kosajjapakkhattā, kosajjaṃ adhibhavati. Balavavīriyaṃ mandasamādhiṃ, vīriyassa uddhaccapakkhattā, uddhaccaṃ adhibhavati. Samādhi pana vīriyena saṃyojito kosajje patituṃ na labhati. Vīriyaṃ samādhinā saṃyojitaṃ uddhacce patituṃ na labhati. Tasmā tadubhayampi samaṃ kātabbaṃ. Ubhayasamatāya hi appanā hoti . Apica samādhikammikassa balavatīpi saddhā vaṭṭati. Evaṃ so saddahanto okappento appanaṃ pāpuṇissati.

Samādhipaññāsu pana samādhikammikassa ekaggatā balavatī vaṭṭati. Evañhi so appanaṃ pāpuṇāti. Vipassanākammikassa paññā balavatī vaṭṭati. Evañhi so lakkhaṇapaṭivedhaṃ pāpuṇāti. Ubhinnaṃ pana samatāya appanā hotiyeva. Sati pana sabbattha balavatī vaṭṭati. Sati hi cittaṃ uddhaccapakkhikānaṃ saddhāvīriyapaññānaṃ vasena uddhaccapātato, kosajjapakkhikena ca samādhinā kosajjapātato rakkhati. Tasmā sā, loṇadhūpanaṃ viya sabbabyañjanesu, sabbakammikaamacco viya ca sabbarājakiccesu, sabbattha icchitabbā. Tenāha ‘‘sati ca pana sabbatthikā vuttā bhagavatā. Kiṃ kāraṇā? Cittañhi satipaṭisaraṇaṃ, ārakkhapaccupaṭṭhānā ca sati; na vinā satiyā cittassa paggahaniggaho hotī’’ti.

Duppaññapuggalaparivajjanā nāma khandhādibhede anogāḷhapaññānaṃ dummedhapuggalānaṃ ārakā parivajjanaṃ. Paññavantapuggalasevanā nāma samapaññāsalakkhaṇapariggāhikāya udayabbayapaññāya samannāgatapuggalasevanā. Gambhīrañāṇacariyapaccavekkhaṇā nāma gambhīresu khandhādīsu pavattāya gambhīrapaññāya pabhedapaccavekkhaṇā. Tadadhimuttatā nāma ṭhānanisajjādīsu dhammavicayasambojjhaṅgasamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatā. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Vīriyasambojjhaṅgassa –

‘‘Atthi, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232) –

Evaṃ uppādo hoti.

Apica ekādasa dhammā vīriyasambojjhaṅgassa uppādāya saṃvattanti – apāyabhayapaccavekkhaṇatā, ānisaṃsadassāvitā, gamanavīthipaccavekkhaṇatā, piṇḍapātāpacāyanatā , dāyajjamahattapaccavekkhaṇatā, satthumahattapaccavekkhaṇatā, jātimahattapaccavekkhaṇatā, sabrahmacārimahattapaccavekkhaṇatā, kusītapuggalaparivajjanatā, āraddhavīriyapuggalasevanatā, tadadhimuttatāti.

Tattha nirayesu pañcavidhabandhanakammakāraṇato paṭṭhāya mahādukkhaṃ anubhavanakālepi, tiracchānayoniyaṃ jālakkhipakumīnādīhi gahitakālepi, pācanakaṇṭakādippahārāvitunnassa pana sakaṭavahanādikālepi, pettivisaye anekānipi vassasahassāni ekaṃ buddhantarampi khuppipāsāhi āturībhūtakālepi, kālakañjikaasuresu saṭṭhihatthaasītihatthappamāṇena aṭṭhicammamatteneva attabhāvena vātātapādidukkhānubhavanakālepi na sakkā vīriyasambojjhaṅgaṃ uppādetuṃ. ‘Ayameva te, bhikkhu, kālo vīriyakaraṇāyā’ti evaṃ apāyabhayaṃ paccavekkhantassāpi vīriyasambojjhaṅgo uppajjati. ‘Na sakkā kusītena nava lokuttaradhammā laddhuṃ; āraddhavīriyeneva sakkā; ayamānisaṃso vīriyassā’ti evaṃ ānisaṃsadassāvinopi uppajjati. ‘Sabbabuddhapaccekabuddhamahāsāvakeheva te gatamaggo gantabbo; so ca na sakkā kusītena gantu’nti evaṃ gamanavīthiṃ paccavekkhantassāpi uppajjati. ‘Ye taṃ piṇḍapātādīhi upaṭṭhahanti, ime te manussā neva ñātakā, na dāsakammakarā, nāpi taṃ nissāya ‘jīvissāmā’ti te paṇītāni piṇḍapātādīni denti; atha kho attano kārānaṃ mahapphalataṃ paccāsiṃsamānā denti. Satthārāpi ‘ayaṃ ime paccaye paribhuñjitvā kāyadaḷhībahulo sukhaṃ viharissatī’ti na evañca sampassatā tuyhaṃ paccayā anuññatā; atha kho ‘ayaṃ ime paribhuñjamāno samaṇadhammaṃ katvā vaṭṭadukkhato muccissatī’ti te paccayā anuññātā. So dāni tvaṃ kusīto viharanto na taṃ piṇḍapātaṃ apacāyissasi. Āraddhavīriyasseva hi piṇḍapātāpacāyanaṃ nāma hotī’ti evaṃ piṇḍapātāpacāyanaṃ paccavekkhantassāpi uppajjati, mahāmittattherassa viya.

Thero kira kassakaleṇe nāma paṭivasati. Tassa ca gocaragāme ekā mahāupāsikā theraṃ puttaṃ katvā paṭijaggati. Sā ekadivasaṃ araññaṃ gacchantī dhītaraṃ āha – ‘‘amma, asukasmiṃ ṭhāne purāṇataṇḍulā, asukasmiṃ khīraṃ, asukasmiṃ sappi, asukasmiṃ phāṇitaṃ. Tava bhātikassa ayyamittassa āgatakāle bhattaṃ pacitvā khīrasappiphāṇitehi saddhiṃ dehi , tvañca bhuñjeyyāsī’’ti. ‘‘Tvaṃ pana kiṃ bhuñjissasi, ammā’’ti? ‘‘Ahaṃ pana hiyyo pakkaṃ pārivāsikabhattaṃ kañjiyena bhuttamhī’’ti. ‘‘Divā kiṃ bhuñjissasi, ammā’’ti? ‘‘Sākapaṇṇaṃ pakkhipitvā kaṇataṇḍulehi ambilayāguṃ pacitvā ṭhapehi, ammā’’ti.

Thero cīvaraṃ pārupitvā pattaṃ nīharantova taṃ saddaṃ sutvā attānaṃ ovadi – ‘mahāupāsikā kira kañjiyena pārivāsikabhattaṃ bhuñji; divāpi kaṇapaṇṇambilayāguṃ bhuñjissati; tuyhaṃ atthāya pana purāṇataṇḍulādīni ācikkhati. Taṃ nissāya kho panesā neva khettaṃ, na vatthuṃ, na bhattaṃ, na vatthaṃ paccāsīsati; tisso pana sampattiyo patthayamānā deti. Tvaṃ etissā tā sampattiyo dātuṃ sakkhissasi, na sakkhissasīti? Ayaṃ kho pana piṇḍapāto tayā sarāgena sadosena samohena na sakkā bhuñjitu’nti pattaṃ thavikāya pakkhipitvā gaṇṭhikaṃ muñcitvā nivattitvā kassakaleṇameva gantvā pattaṃ heṭṭhāmañce cīvaraṃ cīvaravaṃse ṭhapetvā ‘arahattaṃ apāpuṇitvā na nikkhamissāmī’ti vīriyaṃ adhiṭṭhahitvā nisīdi. Dīgharattaṃ appamatto hutvā nivutthabhikkhu vipassanaṃ vaḍḍhetvā purebhattameva arahattaṃ patvā vikasamānamiva padumaṃ mahākhīṇāsavo sitaṃ karontova nisīdi. Leṇadvāre rukkhamhi adhivatthā devatā –

‘‘Namo te purisājañña, namo te purisuttama;

Yassa te āsavā khīṇā, dakkhiṇeyyosi mārisā’’ti.

Udānaṃ udānetvā – ‘bhante, piṇḍāya paviṭṭhānaṃ tumhādisānaṃ arahantānaṃ bhikkhaṃ datvā mahallakitthiyo dukkhā muccissantī’ti āha.

Thero uṭṭhahitvā dvāraṃ vivaritvā kālaṃ olokento ‘pātoyevā’ti ñatvā pattacīvaramādāya gāmaṃ pāvisi. Dārikāpi bhattaṃ sampādetvā ‘idāni me bhātā āgamissati, idāni me bhātā āgamissatīti dvāraṃ vivaritvā olokayamānā nisīdi. Sā, there gharadvāraṃ sampatte, pattaṃ gahetvā sappiphāṇitayojitassa khīrapiṇḍapātassa pūretvā hatthe ṭhapesi. Thero ‘sukhaṃ hotū’ti anumodanaṃ katvā pakkāmi. Sāpi taṃ olokayamānā aṭṭhāsi.

Therassa hi tadā ativiya parisuddho chavivaṇṇo ahosi, vippasannāni indriyāni, mukhaṃ bandhanā muttatālapakkaṃ viya ativiya virocittha. Mahāupāsikā araññā āgantvā – ‘‘kiṃ, amma, bhātiko te āgato’’ti pucchi. Sā sabbaṃ taṃ pavattiṃ ārocesi. Upāsikā ‘ajja me puttassa pabbajitakiccaṃ matthakaṃ patta’nti ñatvā ‘‘abhiramati te, amma, bhātā buddhasāsane, na ukkaṇṭhatī’’ti āha.

Mahantaṃ kho panetaṃ satthu dāyajjaṃ yadidaṃ satta ariyadhanāni nāma. Taṃ na sakkā kusītena gahetuṃ. Yathā hi vippaṭipannaṃ puttaṃ mātāpitaro ‘ayaṃ amhākaṃ aputto’ti paribāhiraṃ karonti; so tesaṃ accayena dāyajjaṃ na labhati; evaṃ kusītopi idaṃ ariyadhanadāyajjaṃ na labhati, āraddhavīriyova labhatīti dāyajjamahattaṃ paccavekkhatopi uppajjati. ‘Mahā kho pana te satthā. Satthuno hi te mātukucchismiṃ paṭisandhigaṇhanakālepi abhinikkhamanepi abhisambodhiyampi dhammacakkapavattanayamakapāṭihāriyadevorohanaāyusaṅkhāravossajjanesupi parinibbānakālepi dasasahassilokadhātu kampittha. Yuttaṃ nu te evarūpassa satthuno sāsane pabbajitvā kusītena bhavitu’nti evaṃ satthumahattaṃ paccavekkhatopi uppajjati.

‘Jātiyāpi tvaṃ idāni na lāmakajātikosi; asambhinnāya mahāsammatapaveṇiyā āgate okkākarājavaṃse jāto; sirisuddhodanamahārājassa ca mahāmāyādeviyā ca nattā; rāhulabhaddassa kaniṭṭho. Tayā nāma evarūpena jinaputtena hutvā na yuttaṃ kusītena viharitu’nti evaṃ jātimahattaṃ paccavekkhatopi uppajjati. ‘Sāriputtamoggallānā ceva asītimahāsāvakā ca vīriyeneva lokuttaradhammaṃ paṭivijjhiṃsu. Tvaṃ etesaṃ sabrahmacārīnaṃ maggaṃ paṭipajjasi, nappaṭipajjasī’ti evaṃ sabrahmacārimahattaṃ paccavekkhatopi uppajjati.

Kucchiṃ pūretvā ṭhitaajagarasadise vissaṭṭhakāyikacetasikavīriye kusītapuggale parivajjentassāpi āraddhavīriye pahitatte puggale sevantassāpi ṭhānanisajjādīsu viriyuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Pītisambojjhaṅgassa –

‘‘Atthi , bhikkhave, pītisambojjhaṅgaṭṭhānīyā dhammā. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232) –

Evaṃ uppādo hoti. Tattha pītiyeva pītisambojjhaṅgaṭṭhānīyā dhammā nāma. Tassā uppādakamanasikāro yonisomanasikāro nāma.

Apica ekādasa dhammā pītisambojjhaṅgassa uppādāya saṃvattanti – buddhānussati, dhammasaṅghasīlacāgadevatānussati, upasamānussati, lūkhapuggalaparivajjanatā, siniddhapuggalasevanatā, pasādanīyasuttantapaccavekkhaṇatā, tadadhimuttatāti.

Buddhaguṇe anussarantassāpi hi yāva upacārā sakalasarīraṃ pharamāno pītisambojjhaṅgo uppajjati; dhammasaṅghaguṇe anussarantassāpi, dīgharattaṃ akkhaṇḍaṃ katvā rakkhitaṃ catupārisuddhisīlaṃ paccavekkhantassāpi, gihino dasasīlaṃ pañcasīlaṃ paccavekkhantassāpi, dubbhikkhabhayādīsu paṇītaṃ bhojanaṃ sabrahmacārīnaṃ datvā ‘evaṃ nāma adamhā’ti cāgaṃ paccavekkhantassāpi, gihinopi evarūpe kāle sīlavantānaṃ dinnadānaṃ paccavekkhantassāpi, yehi guṇehi samannāgatā devatā devattaṃ pattā tathārūpānaṃ guṇānaṃ attani atthitaṃ paccavekkhantassāpi, samāpattiyā vikkhambhite kilese saṭṭhipi sattatipi vassāni na samudācarantīti paccavekkhantassāpi, cetiyadassanabodhidassanatheradassanesu asakkaccakiriyāya saṃsūcitalūkhabhāve buddhādīsu pasādasinehābhāvena gadrabhapiṭṭhe rajasadise lūkhapuggale parivajjentassāpi, buddhādīsu pasādabahule muducitte siniddhapuggale sevantassāpi, ratanattayaguṇaparidīpake pasādanīyasuttante paccavekkhantassāpi, ṭhānanisajjādīsu pītiuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Passaddhisambojjhaṅgassa –

‘‘Atthi , bhikkhave, kāyapassaddhi cittapassaddhi. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232) –

Evaṃ uppādo hoti. Apica satta dhammā passaddhisambojjhaṅgassa uppādāya saṃvattanti – paṇītabhojanasevanatā, utusukhasevanatā , iriyāpathasukhasevanatā, majjhattapayogatā, sāraddhakāyapuggalaparivajjanatā, passaddhikāyapuggalasevanatā, tadadhimuttatāti. Paṇītañhi siniddhaṃ sappāyabhojanaṃ bhuñjantassāpi, sītuṇhesu utūsu ṭhānādīsu ca iriyāpathesu sappāyaṃ utuñca iriyāpathañca sevantassāpi passaddhi uppajjati. Yo pana mahāpurisajātiko sabbautuiriyāpathakkhamova hoti, na taṃ sandhāyetaṃ vuttaṃ. Yassa sabhāgavisabhāgatā atthi, tasseva visabhāge utuiriyāpathe vajjetvā sabhāge sevantassāpi uppajjati. Majjhattapayogo vuccati attano ca parassa ca kammassakatapaccavekkhaṇā; iminā majjhattapayogena uppajjati. Yo leḍḍudaṇḍādīhi paraṃ viheṭhayamānova vicarati, evarūpaṃ sāraddhakāyaṃ puggalaṃ parivajjentassāpi, saṃyatapādapāṇiṃ passaddhakāyaṃ puggalaṃ sevantassāpi, ṭhānanisajjādīsu passaddhiuppādanatthāya ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Samādhisambojjhaṅgassa –

‘‘Atthi, bhikkhave, samathanimittaṃ abyagganimittaṃ. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232) –

Evaṃ uppādo hoti. Tattha samathova samathanimittaṃ, avikkhepaṭṭhena ca abyagganimittanti.

Apica ekādasa dhammā samādhisambojjhaṅgassa uppādāya saṃvattanti – vatthuvisadakiriyatā , indriyasamattapaṭipādanatā, nimittakusalatā, samaye cittassa paggaṇhanatā, samaye cittassa niggahaṇanatā, samaye sampahaṃsanatā, samaye ajjhupekkhaṇatā, asamāhitapuggalaparivajjanatā, samāhitapuggalasevanatā, jhānavimokkhapaccavekkhaṇatā, tadadhimuttatāti. Tattha vatthuvisadakiriyatā ca indriyasamattapaṭipādanatā ca vuttanayeneva veditabbā.

Nimittakusalatā nāma kasiṇanimittassa uggahaṇakusalatā. Samaye cittassa paggahaṇanatāti yasmiṃ samaye atisithilavīriyatādīhi līnaṃ cittaṃ hoti, tasmiṃ samaye dhammavicayavīriyapītisambojjhaṅgasamuṭṭhāpanena tassa paggaṇhanaṃ. Samaye cittassa niggahaṇanatāti yasmiṃ samaye accāraddhavīriyatādīhi uddhaṭaṃ cittaṃ hoti, tasmiṃ samaye passaddhisamādhiupekkhāsambojjhaṅgasamuṭṭhāpanena tassa niggaṇhanaṃ. Samaye sampahaṃsanatāti yasmiṃ samaye cittaṃ paññāpayogamandatāya vā upasamasukhānadhigamena vā nirassādaṃ hoti, tasmiṃ samaye aṭṭhasaṃvegavatthupaccavekkhaṇena saṃvejeti. Aṭṭha saṃvegavatthūni nāma jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti. Ratanattayaguṇānussaraṇena ca pasādaṃ janeti. Ayaṃ vuccati samaye sampahaṃsanatāti.

Samaye ajjhupekkhanatā nāma yasmiṃ samaye sammāpaṭipattiṃ āgamma alīnaṃ anuddhaṭaṃ anirassādaṃ ārammaṇe samappavattaṃ samathavīthipaṭipannaṃ cittaṃ hoti, tadāyaṃ paggahaniggahasampahaṃsanesu na byāpāraṃ āpajjati sārathī viya samappavattesu assesu. Ayaṃ vuccati samaye ajjhupekkhanatāti. Asamāhitapuggalaparivajjanatā nāma upacāraṃ vā appanaṃ vā appattānaṃ vikkhittacittānaṃ puggalānaṃ ārakā parivajjanaṃ. Samāhitapuggalasevanatā nāma upacārena vā appanāya vā samāhitacittānaṃ sevanā bhajanā payirupāsanā. Tadadhimuttatā nāma ṭhānanisajjādīsu samādhiuppādanatthaṃyeva ninnapoṇapabbhāracittatā. Evañhi paṭipajjato esa uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Upekkhāsambojjhaṅgassa –

‘‘Atthi, bhikkhave, upekkhāsambojjhaṅgaṭṭhānīyā dhammā. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232) –

Evaṃ uppādo hoti. Tattha upekkhāva upekkhāsambojjhaṅgaṭṭhānīyā dhammā nāma. Apica pañca dhammā upekkhāsambojjhaṅgassa uppādāya saṃvattanti – sattamajjhattatā, saṅkhāramajjhattatā, sattasaṅkhārakelāyanapuggalaparivajjanatā, sattasaṅkhāramajjhattapuggalasevanatā, tadadhimuttatāti.

Tattha dvīhākārehi sattamajjhattataṃ samuṭṭhāpeti – ‘tvaṃ attano kammena āgantvā attanova kammena gamissasi. Esopi attano kammena āgantvā attanova kammena gamissati. Tvaṃ kaṃ kelāyasī’ti evaṃ kammassakatapaccavekkhaṇena ca ‘paramatthato sattoyeva natthi. So tvaṃ kaṃ kelāyasī’ti evaṃ nissattapaccavekkhaṇena ca. Dvīhevākārehi saṅkhāramajjhattataṃ samuṭṭhāpeti – ‘idaṃ cīvaraṃ anupubbena vaṇṇavikārañceva jiṇṇabhāvañca upagantvā pādapuñchanacoḷakaṃ hutvā yaṭṭhikoṭiyā chaḍḍanīyaṃ bhavissati. Sace panassa sāmiko bhaveyya, nāssa evaṃ vinassituṃ dadeyyā’ti evaṃ assāmikabhāvapaccavekkhaṇena ca. ‘Anaddhaniyaṃ idaṃ tāvakālika’nti evaṃ tāvakālikabhāvapaccavekkhaṇena ca. Yathā ca cīvare, evaṃ pattādīsupi yojanā kātabbā.

Sattasaṅkhārakelāyanapuggalaparivajjanatāti ettha yo puggalo gihī vā attano puttadhītādike, pabbajito vā attano antevāsikasamānupajjhāyakādike mamāyati, sahattheneva nesaṃ kesacchedanasūcikammacīvaradhovanarajanapattapacanādīni karoti, muhuttampi apassanto ‘asuko sāmaṇero kuhiṃ? Asuko daharo kuhi’nti? Bhantamigo viya ito cito ca āloketi; aññena kesacchedanādīnaṃ atthāya ‘muhuttaṃ tāva asukaṃ pesethā’ti yāciyamānopi ‘amhepi taṃ attano kammaṃ na kārema, tumhe naṃ gahetvā kilamessathā’ti na deti – ayaṃ sattakelāyano nāma.

Yo pana cīvarapattathālakakattarayaṭṭhiādīni mamāyati, aññassa hatthena parāmasitumpi na deti, tāvakālikaṃ yācitopi ‘mayampi imaṃ mamāyantā na paribhuñjāma, tumhākaṃ kiṃ dassāmā’ti vadati – ayaṃ saṅkhārakelāyano nāma. Yo pana tesu dvīsupi vatthūsu majjhatto udāsīno – ayaṃ sattasaṅkhāramajjhatto nāma. Iti ayaṃ upekkhāsambojjhaṅgo evarūpe sattasaṅkhārakelāyanapuggale ārakā parivajjentassāpi, sattasaṅkhāramajjhattapuggale sevantassāpi, ṭhānanisajjādīsu taduppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti. Sesaṃ sabbattha uttānatthamevāti.

Bojjhaṅgapabbavaṇṇanā.

Imesupi dvīsu pabbesu suddhavipassanāva kathitā. Iti ime cattāro satipaṭṭhānā pubbabhāge nānācittesu labbhanti. Aññeneva hi cittena kāyaṃ pariggaṇhāti, aññena vedanaṃ, aññena cittaṃ, aññena dhamme pariggaṇhāti; lokuttaramaggakkhaṇe pana ekacitteyeva labbhanti. Ādito hi kāyaṃ pariggaṇhitvā āgatassa vipassanāsampayuttā sati kāyānupassanā nāma. Tāya satiyā samannāgato puggalo kāyānupassī nāma. Vipassanaṃ ussukkāpetvā ariyamaggaṃ pattassa maggakkhaṇe maggasampayuttā sati kāyanupassanā nāma. Tāya satiyā samannāgato puggalo kāyānupassī nāma. Vedanaṃ pariggaṇhitvā…. Cittaṃ pariggaṇhitvā…. Dhamme pariggaṇhitvā āgatassa vipassanāsampayuttā sati dhammānupassanā nāma. Tāya satiyā samannāgato puggalo dhammānupassī nāma. Vipassanaṃ ussukkāpetvā ariyamaggaṃ pattassa maggakkhaṇe maggasampayuttā sati dhammānupassanā nāma. Tāya satiyā samannāgato puggalo dhammānupassī nāma. Evaṃ tāva desanā puggale tiṭṭhati. Kāye pana ‘subha’nti vipallāsappahānā kāyapariggāhikā sati maggena samijjhatīti kāyānupassanā nāma. Vedanāya ‘sukha’nti vipallāsappahānā vedanāpariggāhikā sati maggena samijjhatīti vedanānupassanā nāma. Citte ‘nicca’nti vipallāsappahānā cittapariggāhikā sati maggena samijjhatīti cittānupassanā nāma. Dhammesu ‘attā’ti vipallāsappahānā dhammapariggāhikā sati maggena samijjhatīti dhammānupassanā nāma. Iti ekāva maggasampayuttā sati catukiccasādhanaṭṭhena cattāri nāmāni labhati. Tena vuttaṃ – ‘lokuttaramaggakkhaṇe pana ekacitteyeva labbhantī’ti.

Suttantabhājanīyavaṇṇanā.

2. Abhidhammabhājanīyavaṇṇanā

374. Abhidhammabhājanīye lokuttarasatipaṭṭhānavasena desanāya āraddhattā yathā kāyādiārammaṇesu lokiyasatipaṭṭhānesu tanti ṭhapitā, evaṃ aṭṭhapetvā sabbānipi kāyānupassādīni satipaṭṭhānāni dhammasaṅgaṇiyaṃ (dha. sa. 355 ādayo) vibhattassa desanānayassa mukhamattameva dassentena niddiṭṭhāni.

Tattha nayabhedo veditabbo. Kathaṃ? Kāyānupassanāya tāva sotāpattimagge jhānābhinivese suddhikapaṭipadā, suddhikasuññatā, suññatapaṭipadā, suddhikaappaṇihitaṃ, appaṇihitapaṭipadāti imesu pañcasu ṭhānesu dvinnaṃ dvinnaṃ catukkapañcakanayānaṃ vasena dasa nayā honti. Evaṃ sesesupīti vīsatiyā abhinivesesu dve nayasatāni. Tāni catūhi adhipatīhi catuguṇitāni aṭṭha. Iti suddhikāni dve sādhipatīni aṭṭhāti sabbampi nayasahassaṃ hoti. Tathā vedanānupassanādīsu suddhikasatipaṭṭhāne cāti sotāpattimagge pañca nayasahassāni. Yathā ca sotāpattimagge, evaṃ sesamaggesupīti kusale vīsati nayasahassāni; suññatāpaṇihitānimittādibhedesu pana tato tiguṇe vipāke saṭṭhi nayasahassānīti. Evameva sakiccasādhakānañceva saṃsiddhikakiccānañca kusalavipākasatipaṭṭhānānaṃ niddesavasena duvidho kāyānupassanādivasena ca suddhikavasena ca kusale pañcannaṃ vipāke pañcannanti dasannaṃ niddesavārānaṃ vasena dasappabhedo asītinayasahassapatimaṇḍito abhidhammabhājanīyaniddeso.

3. Pañhāpucchakavaṇṇanā

386. Pañhāpucchake pāḷianusāreneva satipaṭṭhānānaṃ kusalādibhāvo veditabbo. Ārammaṇattikesu pana sabbānipi etāni appamāṇaṃ nibbānaṃ ārabbha pavattanato appamāṇārammaṇāneva, na maggārammaṇāni; sahajātahetuvasena pana maggahetukāni; vīriyaṃ vā vīmaṃsaṃ vā jeṭṭhakaṃ katvā maggabhāvanākāle maggādhipatīni; chandacittajeṭṭhakāya maggabhāvanāya navattabbāni maggādhipatīnīti phalakālepi navattabbāneva; atītādīsu ekārammaṇabhāvenapi navattabbāni; nibbānassa pana bahiddhādhammattā bahiddhārammaṇāni nāma hontīti. Evametasmiṃ pañhāpucchake nibbattitalokuttarāneva satipaṭṭhānāni kathitāni. Sammāsambuddhena hi suttantabhājanīyasmiṃyeva lokiyalokuttaramissakā satipaṭṭhānā kathitā; abhidhammabhājanīyapañhāpucchakesu pana lokuttarāyevāti. Evamayaṃ satipaṭṭhānavibhaṅgopi teparivaṭṭaṃ nīharitvā bhājetvā dassitoti.

Sammohavinodaniyā vibhaṅgaṭṭhakathāya

Satipaṭṭhānavibhaṅgavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app