16. Ñāṇavibhaṅgo

1. Ekakamātikādivaṇṇanā

751. Idāni tadanantare ñāṇavibhaṅge ekavidhena ñāṇavatthūtiādinā nayena paṭhamaṃ ekavidhādīhi dasavidhapariyosānehi dasahi paricchedehi mātikaṃ ṭhapetvā nikkhittapadānukkamena niddeso kato.

Tattha ekavidhenāti ekappakārena, ekakoṭṭhāsena vā. Ñāṇavatthūti ettha pana ñāṇañca taṃ vatthu ca nānappakārānaṃ sampattīnanti ñāṇavatthu; okāsaṭṭhena ñāṇassa vatthūtipi ñāṇavatthu. Idha pana purimenevatthena ñāṇavatthu veditabbaṃ. Teneva ekavidhaparicchedāvasāne ‘‘yāthāvakavatthuvibhāvanā paññā – evaṃ ekavidhena ñāṇavatthū’’ti vuttaṃ. Pañca viññāṇāti cakkhuviññāṇādīni pañca. Na hetūtiādīni heṭṭhā dhammasaṅgahaṭṭhakathāyaṃ (dha. sa. aṭṭha. 1.6) vuttanayeneva veditabbāni. Saṅkhepato panettha yaṃ vattabbaṃ taṃ niddesavāre āvi bhavissati. Yathā cettha, evaṃ dukamātikādipadesupi yaṃ vattabbaṃ taṃ tattheva āvi bhavissati. Nikkhepaparicchedamattaṃ panettha evaṃ veditabbaṃ. Ettha hi ‘‘na hetu ahetukā’’tiādīhi tāva dhammasaṅgahamātikāvasena, ‘‘aniccā jarābhibhūtā’’tiādīhi amātikāvasenāti saṅkhepato duvidhehi pabhedato aṭṭhasattatiyā padehi ekakamātikā nikkhittā.

Dukānurūpehi pana pañcatiṃsāya dukehi dukamātikā nikkhittā.

Tikānurūpehi ‘‘cintāmayā paññā’’tiādīhi catūhi bāhirattikehi, ‘‘vipākā paññā’’tiādīhi aniyamitapaññāvasena vuttehi cuddasahi mātikātikehi, vitakkattike paṭhamapadena niyamitapaññāvasena vuttehi terasahi, dutiyapadena niyamitapaññāvasena vuttehi sattahi, tatiyapadena niyamitapaññāvasena vuttehi dvādasahi, pītittike ca paṭhamapadena niyamitapaññāvasena vuttehi terasahi, tathā dutiyapadena, tatiyapadena niyamitapaññāvasena vuttehi dvādasahīti aṭṭhāsītiyā tikehi tikamātikā nikkhittā.

Catukkamātikā pana ‘kammassakatañāṇa’ntiādīhi ekavīsatiyā catukkehi, pañcakamātikā dvīhi pañcakehi, chakkamātikā ekena chakkena, sattakamātikā ‘‘sattasattati ñāṇavatthūnī’’ti evaṃ saṅkhepato vuttehi ekādasahi sattakehi, aṭṭhakamātikā ekena aṭṭhakena, navakamātikā ekena navakena.

10. Dasakamātikāvaṇṇanā

760.Dasakamātikā ‘‘dasa tathāgatassa tathāgatabalānī’’tiādinā ekeneva dasakena nikkhittā. Tattha dasāti gaṇanaparicchedo. Tathāgatassāti yathā vipassīādayo pubbakā isayo āgatā tathā āgatassa; yathā ca te gatā tathā gatassa. Tathāgatabalānīti aññehi asādhāraṇāni tathāgatasseva balāni; yathā vā pubbabuddhānaṃ balāni puññussayasampattiyā āgatāni tathā āgatabalānītipi attho. Tattha duvidhaṃ tathāgatassa balaṃ – kāyabalañca ñāṇabalañca. Tesu kāyabalaṃ hatthikulānusāreneva veditabbaṃ. Vuttañhetaṃ porāṇehi –

Kāḷāvakañca gaṅgeyyaṃ, paṇḍaraṃ tambapiṅgalaṃ;

Gandhamaṅgalahemañca, uposathachaddantime dasāti. –

Imāni hi dasa hatthikulāni.

Tattha ‘kāḷāvaka’nti pakatihatthikulaṃ daṭṭhabbaṃ. Yaṃ dasannaṃ purisānaṃ kāyabalaṃ taṃ ekassa kāḷāvakahatthino. Yaṃ dasannaṃ kāḷāvakānaṃ balaṃ taṃ ekassa gaṅgeyassa. Yaṃ dasannaṃ gaṅgeyyānaṃ taṃ ekassa paṇḍarassa. Yaṃ dasannaṃ paṇḍarānaṃ taṃ ekassa tambassa. Yaṃ dasannaṃ tambānaṃ taṃ ekassa piṅgalassa. Yaṃ dasannaṃ piṅgalānaṃ taṃ ekassa gandhahatthino. Yaṃ dasannaṃ gandhahatthīnaṃ taṃ ekassa maṅgalassa. Yaṃ dasannaṃ maṅgalānaṃ taṃ ekassa hemavatassa. Yaṃ dasannaṃ hemavatānaṃ taṃ ekassa uposathassa. Yaṃ dasannaṃ uposathānaṃ taṃ ekassa chaddantassa. Yaṃ dasannaṃ chaddantānaṃ taṃ ekassa tathāgatassa. Nārāyanasaṅkhātabalantipi idameva vuccati. Tadetaṃ pakatihatthīnaṃ gaṇanāya hatthikoṭisahassānaṃ, purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ hoti. Idaṃ tāva tathāgatassa kāyabalaṃ.

Ñāṇabalaṃ pana idha tāva pāḷiyaṃ āgatameva dasabalañāṇaṃ. Mahāsīhanāde (ma. ni. 1.146 ādayo) dasabalañāṇaṃ, catuvesārajjañāṇaṃ, aṭṭhasu parisāsu akampanañāṇaṃ, catuyoniparicchedakañāṇaṃ, pañcagatiparicchedakañāṇaṃ, saṃyuttake (saṃ. ni. 2.33-34) āgatāni tesattati ñāṇāni, sattasattati ñāṇānīti evaṃ aññānipi anekāni ñāṇasahassāni – etaṃ ñāṇabalaṃ nāma. Idhāpi ñāṇabalameva adhippetaṃ ñāṇañhi akampiyaṭṭhena upatthambhakaṭṭhena ca balanti vuttaṃ.

Yehi balehi samannāgatoti yehi dasahi ñāṇabalehi upeto samupeto. Āsabhaṃ ṭhānanti seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ; āsabhā vā pubbabuddhā, tesaṃ ṭhānanti attho. Api ca gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho; vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho; sabbagavaseṭṭho sabbaparissayasaho seto pāsādiko mahābhāravaho asanisatasaddehipi akampanīyo nisabho. So idha usabhoti adhippeto. Idampi hi tassa pariyāyavacanaṃ. Usabhassa idanti āsabhaṃ. Ṭhānanti catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānaṃ. Idaṃ pana āsabhaṃ viyāti āsabhaṃ. Yatheva hi nisabhasaṅkhāto usabho usabhabalena samannāgato catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi dasahi tathāgatabalehi samannāgato catūhi vesārajjapādehi aṭṭhaparisapathaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati. Evaṃ tiṭṭhamāno ca taṃ āsabhaṃ ṭhānaṃ paṭijānāti, upagacchati, na paccakkhāti, attani āropeti. Tena vuttaṃ ‘‘āsabhaṃ ṭhānaṃ paṭijānātī’’ti.

Parisāsūti aṭṭhasu parisāsu. Sīhanādaṃ nadatīti seṭṭhanādaṃ abhītanādaṃ nadati, sīhanādasadisaṃ vā nādaṃ nadati. Ayamattho sīhanādasuttena dīpetabbo. Yathā vā sīho sahanato ca hananato ca sīhoti vuccati, evaṃ tathāgato lokadhammānaṃ sahanato parappavādānañca hananato sīhoti vuccati. Evaṃ vuttassa sīhassa nādaṃ sīhanādaṃ. Tattha yathā sīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīhopi tathāgatabalehi samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso ‘‘iti rūpa’’ntiādinā nayena nānāvidhadesanāvilāsasampannaṃ sīhanādaṃ nadati. Tena vuttaṃ ‘‘parisāsu sīhanādaṃ nadatī’’ti.

Brahmacakkaṃ pavattetīti ettha brahmanti seṭṭhaṃ uttamaṃ visuddhaṃ. Cakkasaddo ca panāyaṃ –

Sampattiyaṃ lakkhaṇe ca, rathaṅge iriyāpathe;

Dāne ratanadhammūra, cakkādīsu ca dissati;

Dhammacakke idha mato, tañca dvedhā vibhāvaye.

‘‘Cattārimāni, bhikkhave, cakkāni yehi samannāgatānaṃ devamanussāna’’ntiādīsu (a. ni. 4.31) hi ayaṃ sampattiyaṃ dissati. ‘‘Heṭṭhā pādatalesu cakkāni jātānī’’ti (dī. ni. 2.35) ettha lakkhaṇe. ‘‘Cakkaṃva vahato pada’’nti (dha. pa. 1) ettha rathaṅge. ‘‘Catucakkaṃ navadvāra’’nti (saṃ. ni. 1.29) ettha iriyāpathe. ‘‘Dadaṃ bhuñja mā ca pamādo, cakkaṃ pavattaya sabbapāṇina’’nti (jā. 1.7.149) ettha dāne. ‘‘Dibbaṃ cakkaratanaṃ pāturahosī’’ti ettha ratanacakke. ‘‘Mayā pavattitaṃ cakka’’nti (su. ni. 562) ettha dhammacakke. ‘‘Icchāhatassa posassa cakkaṃ bhamati matthake’’ti (jā. 1.1.104; 1.5.103) ettha uracakke. ‘‘Khurapariyantena cepi cakkenā’’ti (dī. ni. 1.166) ettha paharaṇacakke. ‘‘Asanivicakka’’nti (dī. ni. 3.61; saṃ. ni. 2.162) ettha asanimaṇḍale. Idha panāyaṃ dhammacakke mato.

Taṃ pana dhammacakkaṃ duvidhaṃ hoti – paṭivedhañāṇañca desanāñāṇañca. Tattha paññāpabhāvitaṃ attano ariyaphalāvahaṃ paṭivedhañāṇaṃ; karuṇāpabhāvitaṃ sāvakānaṃ ariyaphalāvahaṃ desanāñāṇaṃ. Tattha paṭivedhañāṇaṃ uppajjamānaṃ uppannanti duvidhaṃ. Tañhi abhinikkhamanato yāva arahattamaggā uppajjamānaṃ , phalakkhaṇe uppannaṃ nāma; tusitabhavanato vā yāva mahābodhipallaṅke arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma; dīpaṅkarabyākaraṇato paṭṭhāya vā yāva arahattamaggā uppajjamānaṃ , phalakkhaṇe uppannaṃ nāma. Desanāñāṇampi pavattamānaṃ pavattanti duvidhaṃ. Tañhi yāva aññākoṇḍaññassa sotāpattimaggā pavattamānaṃ, phalakkhaṇe pavattaṃ nāma. Tesu paṭivedhañāṇaṃ lokuttaraṃ, desanāñāṇaṃ lokiyaṃ. Ubhayampi panetaṃ aññehi asādhāraṇaṃ buddhānaṃyeva orasañāṇaṃ.

Idāni yehi dasahi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, yāni āditova ‘‘dasa tathāgatassa tathāgatabalānī’’ti nikkhittāni, tāni vitthārato dassetuṃ katamāni dasa? Idha tathāgato ṭhānañca ṭhānatotiādimāha. Tattha ṭhānañca ṭhānatoti kāraṇañca kāraṇato. Kāraṇañhi yasmā tattha phalaṃ tiṭṭhati tadāyattavuttitāya uppajjati ceva pavattati ca, tasmā ṭhānanti vuccati. Taṃ bhagavā ‘‘ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya taṃ taṃ ṭhāna’’nti ca ‘ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya taṃ taṃ aṭṭhāna’nti ca pajānanto ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Yampīti yena ñāṇena. Idampi tathāgatassāti idampi ṭhānāṭṭhānañāṇaṃ tathāgatassa tathāgatabalaṃ nāma hotīti attho. Evaṃ sabbapadesu yojanā veditabbā.

Kammasamādānānanti samādiyitvā katānaṃ kusalākusalakammānaṃ; kammameva vā kammasamādānaṃ. Ṭhānaso hetusoti paccayato ceva hetuto ca. Tattha gatiupadhikālapayogā vipākassa ṭhānaṃ, kammaṃ hetu.

Sabbattha gāmininti sabbagatigāminiñca agatigāminiñca. Paṭipadanti maggaṃ. Yathābhūtaṃ pajānātīti bahūsupi manussesu ekameva pāṇaṃ ghātentesu ‘imassa cetanā nirayagāminī bhavissati, imassa tiracchānayonigāminī’ti iminā nayena ekavatthusmimpi kusalākusalacetanāsaṅkhātānaṃ paṭipattīnaṃ aviparītato sabhāvaṃ pajānāti.

Anekadhātunti cakkhudhātuādīhi kāmadhātuādīhi vā dhātūhi bahudhātuṃ. Nānādhātunti tāsaṃyeva dhātūnaṃ vilakkhaṇatāya nānappakāradhātuṃ. Lokanti khandhāyatanadhātulokaṃ. Yathābhūtaṃ pajānātīti tāsaṃ tāsaṃ dhātūnaṃ aviparītato sabhāvaṃ paṭivijjhati.

Nānādhimuttikatanti hīnādīhi adhimuttīhi nānādhimuttikabhāvaṃ.

Parasattānanti padhānasattānaṃ. Parapuggalānanti tato paresaṃ hīnasattānaṃ; ekatthameva vā etaṃ padadvayaṃ veneyyavasena pana dvedhā vuttaṃ. Indriyaparopariyattanti saddhādīnaṃ indriyānaṃ parabhāvañca aparabhāvañca vuḍḍhiñca hāniñcāti attho.

Jhānavimokkhasamādhisamāpattīnanti paṭhamādīnaṃ catunnaṃ jhānānaṃ, ‘‘rūpī rūpāni passatī’’tiādīnaṃ aṭṭhannaṃ vimokkhānaṃ, savitakkasavicārādīnaṃ tiṇṇaṃ samādhīnaṃ, paṭhamajjhānasamāpattiādīnañca navannaṃ anupubbasamāpattīnaṃ. Saṃkilesanti hānabhāgiyadhammaṃ. Vodānanti visesabhāgiyadhammaṃ. Vuṭṭhānanti yena kāraṇena jhānādīhi vuṭṭhahanti, taṃ kāraṇaṃ.

Pubbenivāsānussatinti pubbe nivutthakkhandhānussaraṇaṃ.

Cutūpapātanti cutiñca upapātañca.

Āsavānaṃ khayanti kāmāsavādīnaṃ khayasaṅkhātaṃ āsavanirodhaṃ nibbānaṃ.

Imānīti yāni heṭṭhā ‘‘dasa tathāgatassa tathāgatabalānī’’ti avoca, imāni tānīti appanaṃ karotīti. Evamettha anupubbapadavaṇṇanaṃ ñatvā idāni yasmā tathāgato paṭhamaṃyeva ṭhānāṭṭhānañāṇena veneyyasattānaṃ āsavakkhayādhigamassa ceva anadhigamassa ca ṭhānāṭṭhānabhūtaṃ kilesāvaraṇābhāvaṃ passati, lokiyasammādiṭṭhiṭhānadassanato niyatamicchādiṭṭhiṭhānābhāvadassanato ca. Atha nesaṃ kammavipākañāṇena vipākāvaraṇābhāvaṃ passati , tihetukapaṭisandhidassanato. Sabbatthagāminīpaṭipadāñāṇena kammāvaraṇābhāvaṃ passati, ānantariyakammābhāvadassanato. Evaṃ anāvaraṇānaṃ anekadhātunānādhātuñāṇena anukūladhammadesanatthaṃ cariyāvisesaṃ passati, dhātuvemattadassanato. Atha nesaṃ nānādhimuttikatāñāṇena adhimuttiṃ passati, payogaṃ anādiyitvāpi adhimuttivasena dhammadesanatthaṃ. Athevaṃ diṭṭhādhimuttīnaṃ yathāsatti yathābalaṃ dhammaṃ desetuṃ indriyaparopariyattañāṇena indriyaparopariyattaṃ passati, saddhādīnaṃ tikkhamudubhāvadassanato. Evaṃ pariññātindriyaparopariyattāpi panete sace dūre honti, atha jhānādipariññāṇena jhānādīsu vasībhūtattā iddhivisesena khippaṃ upagacchati. Upagantvā ca nesaṃ pubbenivāsānussatiñāṇena pubbajātibhāvanaṃ, dibbacakkhānubhāvato pattabbena cetopariyañāṇena sampatticittavisesaṃ passanto āsavakkhayañāṇānubhāvena āsavakkhayagāminiyā paṭipadāya vigatasammohattā āsavakkhayāya dhammaṃ deseti. Tasmā iminā anukkamena imāni dasabalāni vuttānīti veditabbāni. Ayaṃ tāva mātikāya atthavaṇṇanā.

(1.) Ekakaniddesavaṇṇanā

761. Idāni yathānikkhittāya mātikāya ‘‘pañcaviññāṇā na hetumevā’’tiādinā nayena āraddhe niddesavāre na hetumevāti sādhāraṇahetupaṭikkhepaniddeso. Tattha ‘‘hetuhetu, paccayahetu, uttamahetu, sādhāraṇahetūti catubbidho hetū’’tiādinā nayena yaṃ vattabbaṃ siyā, taṃ sabbaṃ rūpakaṇḍe ‘‘sabbaṃ rūpaṃ na hetumevā’’tiādīnaṃ atthavaṇṇanāyaṃ (dha. sa. aṭṭha. 594) vuttameva. Ahetukamevātiādīsu byañjanasandhivasena makāro veditabbo; ahetukā evāti attho. Sesapadesupi eseva nayo. Apica ‘‘hetū dhammā nahetū dhammā’’tiādīsu (dha. sa. dukamātikā 1) dhammakoṭṭhāsesu pañcaviññāṇāni hetū dhammāti vā sahetukā dhammāti vā na honti. Ekantena pana na hetūyeva, ahetukā yevāti imānipi nayenettha sabbapadesu attho veditabbo. Abyākatamevāti padaṃ vipākābyākatavasena vuttaṃ. Sārammaṇamevāti olubbhārammaṇavasena. Paccayārammaṇaṃ olubbhārammaṇanti hi duvidhaṃ ārammaṇaṃ. Imasmiṃ pana ṭhāne olubbhārammaṇameva dhuraṃ, paccayārammaṇampi labbhatiyeva. Acetasikamevāti padaṃ cittaṃ, rūpaṃ, nibbānanti tīsu acetasikesu cittameva sandhāya vuttaṃ. No apariyāpannamevāti gatipariyāpannacutipariyāpannasaṃsāravaṭṭabhavapariyāpannabhāvato pariyāpannā eva, no apariyāpannā. Lokato vaṭṭato na niyyantīti aniyyānikāUppannaṃ manoviññāṇaviññeyyamevāti rūpakaṇḍe cakkhuviññāṇādīnaṃ paccuppannāneva rūpādīni ārabbha pavattito atītādivisayaṃ manoviññāṇampi pañcaviññāṇasotapatitameva katvā ‘‘upapannaṃ chahi viññāṇehi viññeyya’’nti (dha. sa. 584) vuttaṃ. Pañcaviññāṇā pana yasmā paccuppannāpi cakkhuviññāṇādīnaṃ ārammaṇā na honti, manoviññāṇasseva honti, tasmā ‘‘manoviññāṇaviññeyyamevā’’ti vuttaṃ. Aniccamevāti hutvā abhāvaṭṭhena aniccāyeva. Jarābhibhūtamevāti jarāya abhibhūtattā jarābhibhūtā eva.

762.Uppannavatthukā uppannārammaṇāti anāgatapaṭikkhepo. Na hi te anāgatesu vatthārammaṇesu uppajjanti.

Purejātavatthukā purejātārammaṇāti sahuppattipaṭikkhepo. Na hi te sahuppannaṃ vatthuṃ vā ārammaṇaṃ vā paṭicca uppajjanti, sayaṃ pana pacchājātā hutvā purejātesu vatthārammaṇesu uppajjanti.

Ajjhattikavatthukāti ajjhattajjhattavasena vuttaṃ. Tāni hi ajjhattike pañca pasāde vatthuṃ katvā uppajjanti. Bāhirārammaṇāti bāhirarūpādiārammaṇā. Tattha catukkaṃ veditabbaṃ – pañcaviññāṇā hi pasādavatthukattā ajjhattikā ajjhattikavatthukā, manoviññāṇaṃ hadayarūpaṃ vatthuṃ katvā uppajjanakāle ajjhattikaṃ bāhiravatthukaṃ, pañcaviññāṇasampayuttā tayo khandhā bāhirā ajjhattikavatthukā , manoviññāṇasampayuttā tayo khandhā hadayarūpaṃ vatthuṃ katvā uppajjanakāle bāhirā bāhiravatthukā.

Asambhinnavatthukāti aniruddhavatthukā. Na hi te niruddhaṃ atītaṃ vatthuṃ paṭicca uppajjanti. Asambhinnārammaṇatāyapi eseva nayo.

Aññaṃ cakkhuviññāṇassa vatthu ca ārammaṇañcātiādīsu cakkhuviññāṇassa hi aññaṃ vatthu, aññaṃ ārammaṇaṃ. Aññaṃ sotaviññāṇādīnaṃ. Cakkhuviññāṇaṃ sotapasādādīsu aññataraṃ vatthuṃ, saddādīsu vā aññataraṃ ārammaṇaṃ katvā kappato kappaṃ gantvāpi na uppajjati; cakkhupasādameva pana vatthuṃ katvā rūpañca ārammaṇaṃ katvā uppajjati. Evamassa vatthupi dvārampi ārammaṇampi nibaddhaṃ, aññaṃ vatthuṃ vā dvāraṃ vā ārammaṇaṃ vā na saṅkamati, nibaddhavatthu nibaddhadvāraṃ nibaddhārammaṇameva hutvā uppajjati. Sotaviññāṇādīsupi eseva nayo.

763.Naaññamaññassa gocaravisayaṃ paccanubhontīti ettha aññamaññassa cakkhu sotassa, sotaṃ vā cakkhussāti evaṃ ekaṃ ekassa gocaravisayaṃ na paccanubhotīti attho. Sace hi nīlādibhedaṃ rūpārammaṇaṃ samodhānetvā sotindriyassa upaneyya ‘iṅgha tāva naṃ vavatthāpehi vibhāvehi – kiṃ nāmetaṃ ārammaṇa’nti, cakkhuviññāṇaṃ vināpi mukhena attano dhammatāya evaṃ vadeyya – ‘are andhabāla, vassasatampi vassasahassampi paridhāvamāno aññatra mayā kuhiṃ etassa jānanakaṃ labhissasi; āhara naṃ cakkhupasāde upanehi; ahametaṃ ārammaṇaṃ jānissāmi – yadi vā nīlaṃ yadi vā pītakaṃ. Na hi eso aññassa visayo; mayhameveso visayo’ti. Sesaviññāṇesupi eseva nayo. Evamete aññamaññassa gocaravisayaṃ na paccanubhonti nāma.

764.Samannāharantassāti āvajjaneneva samannāharantassa.

Manasikarontassāti āvajjaneneva manasikarontassa. Etāni hi cittāni āvajjanena samannāhaṭakāle manasikatakāleyeva ca uppajjanti.

Na abbokiṇṇāti aññena viññāṇena abbokiṇṇā nirantarāva nuppajjanti. Etena tesaṃ anantaratā paṭikkhittā.

765.Na apubbaṃ acarimanti etena sabbesampi sahuppatti paṭikkhittā. Naaññamaññassa samanantarāti etena samanantaratā paṭikkhittā.

766.Āvaṭṭanā vātiādīni cattāripi āvajjanasseva nāmāni. Tañhi bhavaṅgassa āvaṭṭanato āvaṭṭanā, tasseva ābhujanato ābhogo, rūpādīnaṃ samannāharaṇato samannāhāro, tesaṃyeva manasikaraṇato manasikāroti vuccati. Evamettha saṅkhepato pañcannaṃ viññāṇānaṃ āvajjanaṭṭhāne ṭhatvā āvajjanādikiccaṃ kātuṃ samatthabhāvo paṭikkhitto.

Na kañci dhammaṃ paṭivijānātīti ‘‘manopubbaṅgamā dhammā’’ti (dha. pa. 1-2) evaṃ vuttaṃ ekampi kusalaṃ vā akusalaṃ vā na paṭivijānāti.

Aññatraabhinipātamattāti ṭhapetvā rūpādīnaṃ abhinipātamattaṃ. Idaṃ vuttaṃ hoti – supaṇḍitopi puriso, ṭhapetvā āpāthagatāni rūpādīni, aññaṃ kusalākusalesu ekadhammampi pañcahi viññāṇehi na paṭivijānāti. Cakkhuviññāṇaṃ panettha dassanamattameva hoti. Sotaviññāṇādīni savanaghāyanasāyanaphusanamattāneva. Dassanādimattato pana muttā aññā etesaṃ kusalādipaṭiviññatti nāma natthi.

Manodhātuyāpīti sampaṭicchanamanodhātuyāpi. Sampiṇḍanattho cettha pikāro. Tasmā manodhātuyāpi tato parāhi manoviññāṇadhātūhipīti sabbehipi pañcadvārikaviññāṇehi na kañci kusalākusalaṃ dhammaṃ paṭivijānātīti evamettha attho daṭṭhabbo.

Na kañci iriyāpathaṃ kappetītiādīsupi eseva nayo. Na hi pañcadvārikaviññāṇehi gamanādīsu kañci iriyāpathaṃ kappeti, na kāyakammaṃ na vacīkammaṃ paṭṭhapeti, na kusalākusalaṃ dhammaṃ samādiyati, na samādhiṃ samāpajjati lokiyaṃ vā lokuttaraṃ vā, na samādhito vuṭṭhāti lokiyā vā lokuttarā vā, na bhavato cavati, na bhavantare upapajjati. Sabbampi hetaṃ kusalākusaladhammapaṭivijānanādivacanapariyosānaṃ kiccaṃ manodvārikacitteneva hoti, na pañcadvārikenāti sabbassāpetassa kiccassa karaṇe sahajavanakāni vīthicittāni paṭikkhittāni. Yathā cetesaṃ etāni kiccāni natthi, evaṃ niyāmokkamanādīnipi. Na hi pañcadvārikajavanena micchattaniyāmaṃ okkamati, na sammattaniyāmaṃ; na cetaṃ javanaṃ nāmagottamārabbha javati, na kasiṇādipaṇṇattiṃ; na lakkhaṇārammaṇikavipassanāvasena pavattati, na vuṭṭhānagāminībalavavipassanāvasena; na rūpārūpadhamme ārabbha javati, na nibbānaṃ; na cetena saddhiṃ paṭisambhidāñāṇaṃ uppajjati, na abhiññāñāṇaṃ, na sāvakapāramīñāṇaṃ, na paccekabodhiñāṇaṃ, na sabbaññutañāṇaṃ. Sabbopi panesa pabhedo manodvārikajavaneyeva labbhati.

Na supati na paṭibujjhati na supinaṃ passatīti sabbenāpi ca pañcadvārikacittena neva niddaṃ okkamati, na niddāyati, na paṭibujjhati, na kiñca supinaṃ passatīti imesu tīsu ṭhānesu saha javanena vīthicittaṃ paṭikkhittaṃ.

Niddāyantassa hi mahāvaṭṭiṃ jāletvā dīpe cakkhusamīpe upanīte paṭhamaṃ cakkhudvārikaṃ āvajjanaṃ bhavaṅgaṃ na āvaṭṭeti, manodvārikameva āvaṭṭeti. Atha javanaṃ javitvā bhavaṅgaṃ otarati. Dutiyavāre cakkhudvārikaṃ āvajjanaṃ bhavaṅgaṃ āvaṭṭeti. Tato cakkhuviññāṇādīni javanapariyosānāni pavattanti. Tadanantaraṃ bhavaṅgaṃ pavattati. Tatiyavāre manodvārikaāvajjanena bhavaṅge āvaṭṭite manodvārikajavanaṃ javati. Tena cittena ñatvā ‘kiṃ ayaṃ imasmiṃ ṭhāne āloko’ti jānāti.

Tathā niddāyantassa kaṇṇasamīpe tūriyesu paggahitesu, ghānasamīpe sugandhesu vā duggandhesu vā pupphesu upanītesu, mukhe sappimhi vā phāṇite vā pakkhitte, piṭṭhiyaṃ pāṇinā pahāre dinne paṭhamaṃ sotadvārikādīni āvajjanāni bhavaṅgaṃ na āvaṭṭenti, manodvārikameva āvaṭṭeti. Atha javanaṃ javitvā bhavaṅgaṃ otarati. Dutiyavāre sotadvārikādīni āvajjanāni bhavaṅgaṃ āvaṭṭenti. Tato sotaghānajivhākāyaviññāṇādīni javanapariyosānāni pavattanti. Tadanantaraṃ bhavaṅgaṃ pavattati. Tatiyavāre manodvārikaāvajjanena bhavaṅge āvaṭṭite manodvārikajavanaṃ javati. Tena cittena ñatvā ‘kiṃ ayaṃ imasmiṃ ṭhāne saddo – saṅkhasaddo, bherisaddo’ti vā ‘kiṃ ayaṃ imasmiṃ ṭhāne gandho – mūlagandho, sāragandho’ti vā ‘kiṃ idaṃ mayhaṃ mukhe pakkhittarasaṃ – sappīti vā phāṇita’nti vā ‘kenamhi piṭṭhiyaṃ pahato, atithaddho me pahāro’ti vā vattāro honti. Evaṃ manodvārikajavaneneva paṭibujjhati, na pañcadvārikena. Supinampi teneva passati, na pañcadvārikena.

Tañca panetaṃ supinaṃ passanto catūhi kāraṇehi passati – dhātukkhobhato vā anubhūtapubbato vā devatopasaṃhārato vā pubbanimittato vāti. Tattha pittādīnaṃ khobhakaraṇapaccayayogena khubhitadhātuko ‘dhātukkhobhato’ supinaṃ passati. Passanto ca nānāvidhaṃ supinaṃ passati – pabbatā patanto viya, ākāsena gacchanto viya, vāḷamigahatthicorādīhi anubaddho viya ca hoti. ‘Anubhūtapubbato’ passanto pubbe anubhūtapubbaṃ ārammaṇaṃ passati. ‘Devatopasaṃhārato’ passantassa devatā atthakāmatāya vā anatthakāmatāya vā atthāya vā anatthāya vā nānāvidhāni ārammaṇāni upasaṃharanti. So tāsaṃ devatānaṃ ānubhāvena tāni ārammaṇāni passati. Pubbanimittato passanto puññāpuññavasena uppajjitukāmassa atthassa vā anatthassa vā pubbanimittabhūtaṃ supinaṃ passati bodhisattamātā viya puttapaṭilābhanimittaṃ, bodhisatto viya pañca mahāsupine (a. ni. 5.196), kosalarājā viya ca soḷasa supineti (jā. 1.1.41).

Tattha yaṃ dhātukkhobhato anubhūtapubbato ca supinaṃ passati, na taṃ saccaṃ hoti. Yaṃ devatopasaṃhārato passati, taṃ saccaṃ vā hoti alikaṃ vā. Kuddhā hi devatā upāyena vināsetukāmā viparītampi katvā dassenti. Tatridaṃ vatthu – rohaṇe kira nāgamahāvihāre mahāthero bhikkhusaṅghaṃ anapaloketvāva ekaṃ nāgarukkhaṃ chindāpesi. Rukkhe adhivatthā devatā therassa kuddhā paṭhamameva naṃ palobhetvā pacchā ‘ito te sattadivasamatthake upaṭṭhāko rājā marissatī’ti supine ārocesi. Thero naṃ kathaṃ āharitvā rājorodhānaṃ ācikkhi. Tā ekappahāreneva mahāviravaṃ viraviṃsu. Rājā ‘kiṃ eta’nti pucchi. Tā ‘evaṃ therena vutta’nti ārocayiṃsu. Rājā divase gaṇāpetvā sattāhe vītivatte kujjhitvā therassa hatthapāde chindāpesi.

Yaṃ pana pubbanimittato passati taṃ ekantasaccameva hoti. Etesañca catunnaṃ mūlakāraṇānaṃ saṃsaggabhedatopi supinabhedo hotiyeva. Tañca panetaṃ catubbidhaṃ supinaṃ sekkhaputhujjanāva passanti appahīnavipallāsattā; asekkhā na passanti pahīnavipallāsattā.

Kiṃ pana taṃ passanto sutto passati, paṭibuddho? Udāhu neva sutto passati na paṭibuddhoti? Kiñcettha yadi tāva sutto passati, abhidhammavirodho āpajjati. Bhavaṅgacittena hi supati. Tañca rūpanimittādiārammaṇaṃ rāgādisampayuttaṃ vā na hoti. Supinaṃ passantassa ca īdisāni cittāni uppajjanti. Atha paṭibuddho passati, vinayavirodho āpajjati. Yañhi paṭibuddho passati, taṃ sabbohārikacittena passati. Sabbohārikacittena ca kate vītikkame anāpatti nāma natthi. Supinaṃ passantena pana kate vītikkame ekantaṃ anāpatti eva. Atha neva sutto na paṭibuddho passati, na supinaṃ nāma passati. Evañhi sati supinassa abhāvova āpajjati? Na abhāvo . Kasmā? Yasmā kapimiddhapareto passati. Vuttaṃ hetaṃ – ‘‘kapimiddhapareto kho, mahārāja, supinaṃ passatī’’ti (mi. pa. 5.3.5). ‘Kapimiddhapareto’ti makkaṭaniddāya yutto. Yathā hi makkaṭassa niddā lahuparivattā hoti, evaṃ yā niddā punappunaṃ kusalādicittavokiṇṇattā lahuparivattā; yassā pavattiyaṃ punappunaṃ bhavaṅgato uttaraṇaṃ hoti, tāya yutto supinaṃ passati. Tenāyaṃ supino kusalopi hoti akusalopi abyākatopi 386. Tattha supinante cetiyavandanadhammassavanadhammadesanādīni karontassa kusalo, pāṇātipātādīni karontassa akusalo, dvīhi antehi mutto āvajjanatadārammaṇakkhaṇe abyākatoti veditabbo. Supineneva ‘diṭṭhaṃ viya me, sutaṃ viya me’ti kathanakālepi abyākatoyeva.

Kiṃ pana supine kataṃ kusalākusalaṃ kammaṃ savipākaṃ avipākanti? Savipākaṃ; dubbalattā pana paṭisandhiṃ ākaḍḍhituṃ na sakkoti, dinnāya aññakammena paṭisandhiyā pavatte vedanīyaṃ hoti.

Evaṃ yāthāvakavatthuvibhāvanā paññāti pañcannaṃ viññāṇānaṃ na hetvaṭṭho yāthāvaṭṭho. Taṃ yāthāvaṭṭhaṃ vatthuṃ vibhāvetīti yāthāvakavatthuvibhāvanā. Tathā pañcannaṃ viññāṇānaṃ ahetukaṭṭho, jarābhibhūtaṭṭho, na supinaṃ passanaṭṭho, yāthāvaṭṭho. Taṃ yāthāvaṭṭhaṃ vatthuṃ vibhāvetīti yāthāvakavatthuvibhāvanā. Iti yā heṭṭhā ‘‘yāthāvakavatthuvibhāvanā paññā’’ti mātikāya nikkhittā, sā evaṃ yāthāvakavatthuvibhāvanā paññāti veditabbā. Tassā eva ca vasena evaṃ ekavidhena ñāṇavatthūti evaṃ ekekakoṭṭhāsena ñāṇagaṇanā ekena vā ākārena ñāṇaparicchedo hoti.

Ekakaniddesavaṇṇanā.

(2.) Dukaniddesavaṇṇanā

767. Duvidhena ñāṇavatthuniddese catūsu bhūmīsu kusaleti sekkhaputhujjanānaṃ catubhūmakakusalapaññā. Paṭisambhidāvibhaṅge vuttesu pañcasu atthesu attano attano bhūmipariyāpannaṃ vipākasaṅkhātaṃ atthaṃ jāpeti janeti pavattetīti atthajāpikā. Arahato abhiññaṃ uppādentassa samāpattiṃ uppādentassa kiriyābyākateti abhiññāya ceva samāpattiyā ca parikammasamaye kāmāvacarakiriyapaññā. Sā hi abhiññāsamāpattipabhedaṃ kiriyasaṅkhātaṃ atthaṃ jāpeti janeti pavattetīti atthajāpikā paññāti vuttā. Ayaṃ pana aparopi pāḷimuttako aṭṭhakathānayo – yāpi hi purimā kāmāvacarakiriyā pacchimāya kāmāvacarakiriyāya anantarādivasena paccayo hoti, sāpi taṃ kiriyatthaṃ jāpetīti atthajāpikā paññā nāma. Rūpāvacarārūpāvacaresupi eseva nayo.

Dutiyapadaniddese catūsu bhūmīsu vipāketi kāmāvacaravipāke paññā sahajātādipaccayavasena kāmāvacaravipākatthaṃ jāpetvā ṭhitāti jāpitatthā. Rūpāvacarādivipākapaññāsupi eseva nayo. Sabbāpi vā esā attano attano kāraṇehi jāpitā janitā pavattitā sayampi atthabhūtātipi jāpitatthā. Arahato uppannāya abhiññāya uppannāya samāpattiyāti vuttakiriyapaññāyapi eseva nayo. Ayaṃ pana aparopi pāḷimuttako aṭṭhakathānayo – kāmāvacarakiriyapaññāpi hi sahajātādivasena kāmāvacarakiriyasaṅkhātaṃ atthaṃ jāpetvā ṭhitāti jāpitatthā. Rūpāvacarārūpāvacarakiriyapaññāsupi eseva nayo. Sabbāpi vā esā attano attano kāraṇehi jāpitā janitā pavattitā sayañca atthabhūtātipi jāpitatthā. Sesamettha sabbaṃ dhammasaṅgahaṭṭhakathāyaṃ vuttanayattā pākaṭamevāti.

Dukaniddesavaṇṇanā.

(3.) Tikaniddesavaṇṇanā

768. Tividhena ñāṇavatthuniddese yogavihitesūti yogo vuccati paññā; paññāvihitesu paññāpariṇāmitesūti attho. Kammāyatanesūti ettha kammameva kammāyatanaṃ; atha vā kammañca taṃ āyatanañca ājīvādīnantipi kammāyatanaṃ. Sippāyatanesupi eseva nayo. Tattha duvidhaṃ kammaṃ – hīnañca ukkaṭṭhañca. Tattha hīnaṃ nāma vaḍḍhakīkammaṃ, pupphachaḍḍakakammanti evamādi. Ukkaṭṭhaṃ nāma kasi, vaṇijjā, gorakkhanti evamādi. Sippampi duvidhaṃ hīnañca ukkaṭṭhañca. Tattha hīnaṃ sippaṃ nāma naḷakārasippaṃ, pesakārasippaṃ, kumbhakārasippaṃ, cammakārasippaṃ, nhāpitasippanti evamādi. Ukkaṭṭhaṃ nāma sippaṃ muddā, gaṇanā, lekhañcāti evamādi vijjāva vijjāṭṭhānaṃ. Taṃ dhammikameva gahitaṃ. Nāgamaṇḍalaparittasadisaṃ, phudhamanakamantasadisaṃ, sālākiyaṃ , sallakattiyantiādīni pana vejjasatthāni ‘‘icchāmahaṃ, ācariya, sippaṃ sikkhitu’’nti (mahāva. 329) sippāyatane paviṭṭhattā na gahitāni.

Tattha eko paṇḍito manussānaṃ phāsuvihāratthāya attano ca dhammatāya gehapāsādayānanāvādīni uppādeti. So hi ‘ime manussā vasanaṭṭhānena vinā dukkhitā’ti hitakiriyāya ṭhatvā dīghacaturassādibhedaṃ gehaṃ uppādeti, sītuṇhapaṭighātatthāya ekabhūmikadvibhūmikādibhede pāsāde karoti, ‘yāne asati anusañcaraṇaṃ nāma dukkha’nti jaṅghākilamathapaṭivinodanatthāya vayhasakaṭasandamānikādīni uppādeti, ‘nāvāya asati samuddādīsu sañcāro nāma natthī’ti nānappakāraṃ nāvaṃ uppādeti. So sabbampetaṃ neva aññehi kayiramānaṃ passati, na kataṃ uggaṇhāti, na kathentānaṃ suṇāti, attano pana dhammatāya cintāya karoti. Paññavatā hi attano dhammatāya katampi aññehi uggaṇhitvā karontehi katasadisameva hoti. Ayaṃ tāva hīnakamme nayo.

Ukkaṭṭhakammepi ‘kasikamme asati manussānaṃ jīvitaṃ na pavattatī’ti eko paṇḍito manussānaṃ phāsuvihāratthāya yuganaṅgalādīni kasibhaṇḍāni uppādeti; tathā nānappakāraṃ vāṇijakammaṃ gorakkhañca uppādeti. So sabbampetaṃ neva aññehi kariyamānaṃ passati…pe… katasadisameva hoti. Ayaṃ ukkaṭṭhakamme nayo.

Duvidhepi pana sippāyatane eko paṇḍito manussānaṃ phāsuvihāratthāya naḷakārasippādīni hīnasippāni, hatthamuddāya gaṇanasaṅkhātaṃ muddaṃ, acchinnakasaṅkhātaṃ gaṇanaṃ, mātikāppabhedakādibhedañca lekhaṃ uppādeti. So sabbampetaṃ neva aññehi kariyamānaṃ passati…pe… katasadisameva hoti. Ayaṃ sippāyatane nayo.

Ekacco pana paṇḍito amanussasarīsapādīhi upaddutānaṃ manussānaṃ tikicchanatthāya dhammikāni nāgamaṇḍalamantādīni vijjāṭṭhānāni uppādeti, tāni neva aññehi kariyamānāni passati, na katāni uggaṇhāti, na kathentānaṃ suṇāti, attano pana dhammatāya cintāya karoti. Paññavatā hi attano dhammatāya katampi aññehi uggaṇhitvā karontehi katasadisameva hoti.

Kammassakataṃvāti ‘‘idaṃ kammaṃ sattānaṃ sakaṃ, idaṃ no saka’’nti evaṃ jānanañāṇaṃ. Saccānulomikaṃ vāti vipassanāñāṇaṃ. Tañhi catunnaṃ saccānaṃ anulomanato saccānulomikanti vuccati. Idānissa pavattanākāraṃ dassetuṃ rūpaṃ aniccanti vātiādi vuttaṃ. Ettha ca aniccalakkhaṇameva āgataṃ, na dukkhalakkhaṇaanattalakkhaṇāni, atthavasena pana āgatānevāti daṭṭhabbāni – yañhi aniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattāti.

Yaṃ evarūpinti yaṃ evaṃ heṭṭhā niddiṭṭhasabhāvaṃ anulomikaṃ. Khantintiādīni sabbāni paññāvevacanāneva. Sā hi heṭṭhā vuttānaṃ kammāyatanādīnaṃ pañcannaṃ kāraṇānaṃ apaccanīkadassanena anulometīti anulomikā. Tathā sattānaṃ hitacariyāya anulometi, maggasaccassa anulometi, paramatthasaccassa nibbānassa anulomanato anulometītipi anulomikā. Sabbānipi etāni kāraṇāni khamati sahati daṭṭhuṃ sakkotīti khanti, passatīti diṭṭhi, rocetīti ruci, mudatīti mudi, pekkhatīti pekkhā. Sabbepissā te kammāyatanādayo dhammā nijjhānaṃ khamanti, visesato ca pañcakkhandhasaṅkhātā dhammā punappunaṃ aniccadukkhānattavasena nijjhāyamānā taṃ nijjhānaṃ khamantīti dhammanijjhānakhantī.

Parato assutvā paṭilabhatīti aññassa upadesavacanaṃ assutvā sayameva cintento paṭilabhati. Ayaṃ vuccatīti ayaṃ cintāmayā paññā nāma vuccati. Sā panesā na yesaṃ kesañci uppajjati, abhiññātānaṃ pana mahāsattānameva uppajjati. Tatthāpi saccānulomikañāṇaṃ dvinnaṃyeva bodhisattānaṃ uppajjati. Sesapaññā sabbesampi pūritapāramīnaṃ mahāpaññānaṃ uppajjatīti veditabbā.

Paratosutvā paṭilabhatīti ettha kammāyatanādīni parena kariyamānāni vā katāni vā disvāpi yassa kassaci kathayamānassa vacanaṃ sutvāpi ācariyassa santike uggahetvāpi paṭiladdhā sabbā parato sutvāyeva paṭiladdhā nāmāti veditabbā.

Samāpannassāti samāpattisamaṅgissa; antosamāpattiyaṃ pavattā paññā bhāvanāmayā nāmāti attho.

769.Dānaṃārabbhāti dānaṃ paṭicca; dānacetanāpaccayāti attho. Dānādhigacchāti dānaṃ adhigacchantassa; pāpuṇantassāti attho. Yā uppajjatīti yā evaṃ dānacetanāsampayuttā paññā uppajjati, ayaṃ dānamayā paññā nāma. Sā panesā ‘dānaṃ dassāmī’ti cintentassa, dānaṃ dentassa, dānaṃ datvā taṃ paccavekkhantassa pubbacetanā, muñcacetanā, aparacetanāti tividhena uppajjati.

Sīlaṃ ārabbha sīlādhigacchāti idhāpi sīlacetanāsampayuttāva sīlamayā paññāti adhippetā. Ayampi ‘sīlaṃ pūressāmī’ti cintentassa, sīlaṃ pūrentassa, sīlaṃ pūretvā taṃ paccavekkhantassa pubbacetanā, muñcacetanā, aparacetanāti tividheneva uppajjati. Bhāvanāmayā heṭṭhā vuttāyeva.

770. Adhisīlapaññādīsu sīlādīni duvidhena veditabbāni – sīlaṃ, adhisīlaṃ; cittaṃ, adhicittaṃ; paññā, adhipaññāti. Tattha ‘‘uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā’’ti (saṃ. ni. 2.20; a. ni. 3.137) imāya tantiyā saṅgahitavasena pañcapi sīlāni dasapi sīlāni sīlaṃ nāma. Tañhi tathāgate uppannepi anuppannepi hoti. Anuppanne ke paññāpentīti? Tāpasaparibbājakā, sabbaññubodhisattā, cakkavattirājāno ca paññāpenti. Uppanne sammāsambuddhe bhikkhusaṅgho, bhikkhunīsaṅgho, upāsakā, upāsikāyo ca paññāpenti. Pātimokkhasaṃvarasīlaṃ pana sabbasīlehi adhikaṃ uppanneyeva tathāgate uppajjati, no anuppanne. Sabbaññubuddhāyeva ca naṃ paññāpenti. ‘‘Imasmiṃ vatthusmiṃ vītikkame idaṃ nāma hotī’’ti paññāpanañhi aññesaṃ avisayo, buddhānaṃyeva esa visayo, buddhānaṃ balaṃ. Iti yasmā pātimokkhasaṃvaro adhisīlaṃ, tasmā taṃ adhisīlapaññaṃ dassetuṃ pātimokkhasaṃvaraṃ saṃvarantassātiādi vuttaṃ.

Heṭṭhā vuttāya eva pana tantiyā saṅgahitavasena vaṭṭapādikā aṭṭha samāpattiyo cittaṃ nāma. Tañhi tathāgate uppannepi hoti anuppannepi. Anuppanne ke nibbattentīti? Tāpasaparibbājakā ceva sabbaññubodhisattā ca cakkavattirājāno ca. Uppanne bhagavati visesatthikā bhikkhuādayopi nibbattentiyeva. Vipassanāpādikā pana aṭṭha samāpattiyo sabbacittehi adhikā, uppanneyeva tathāgate uppajjanti, no anuppanne. Sabbaññubuddhā eva ca etā paññāpenti . Iti yasmā aṭṭha samāpattiyo adhicittaṃ, tasmā adhicittapaññaṃ dassetuṃ rūpāvacarārūpāvacarasamāpattiṃ samāpajjantassātiādi vuttaṃ.

Heṭṭhā vuttāya eva pana tantiyā saṅgahitavasena kammassakatañāṇaṃ paññā nāma. Tañhi tathāgate uppannepi hoti anuppannepi. Anuppanne velāmadānavessantaradānādivasena uppajjati; uppanne tena ñāṇena mahādānaṃ pavattentānaṃ pamāṇaṃ natthi. Maggaphalapaññā pana sabbapaññāhi adhikā, uppanneyeva tathāgate vitthārikā hutvā pavattati, no anuppanne. Iti yasmā maggaphalapaññā adhipaññā, tasmā atirekapaññāya paññaṃ dassetuṃ catūsu maggesūtiādi vuttaṃ.

Tattha siyā – sīlaṃ, adhisīlaṃ; cittaṃ, adhicittaṃ; paññā, adhipaññāti imesu chasu koṭṭhāsesu vipassanā paññā katarasannissitāti? Adhipaññāsannissitā. Tasmā yathā omakatarappamāṇaṃ chattaṃ vā dhajaṃ vā upādāya atirekappamāṇaṃ atichattaṃ atidhajoti vuccati, evamidampi pañcasīlaṃ dasasīlaṃ upādāya pātimokkhasaṃvarasīlaṃ ‘adhisīlaṃ’ nāma; vaṭṭapādikā aṭṭha samāpattiyo upādāya vipassanāpādikā aṭṭha samāpattiyo ‘adhicittaṃ’ nāma, kammassakatapaññaṃ upādāya vipassanāpaññā ca maggapaññā ca phalapaññā ca ‘adhipaññā’ nāmāti veditabbā.

771. Āyakosallādiniddese yasmā āyoti vuḍḍhi, sā anatthahānito atthuppattito ca duvidhā; apāyoti avuḍḍhi, sāpi atthahānito anatthuppattito ca duvidhā; tasmā taṃ dassetuṃ ime dhamme manasikarototiādi vuttaṃ. Idaṃ vuccatīti yā imesaṃ akusaladhammānaṃ anuppattippahānesu kusaladhammānañca uppattiṭṭhitīsu paññā – idaṃ āyakosallaṃ nāma vuccati. Yā panesā kusaladhammānaṃ anuppajjananirujjhanesu akusaladhammānañca uppattiṭṭhitīsu paññā – idaṃ apāyakosallaṃ nāmāti attho. Āyakosallaṃ tāva paññā hotu; apāyakosallaṃ kathaṃ paññā nāma jātāti? Paññavāyeva hi ‘mayhaṃ evaṃ manasikaroto anuppannā kusalā dhammā nuppajjanti uppannā ca nirujjhanti; anuppannā akusalā dhammā uppajjanti, uppannā pavaḍḍhantī’ti pajānāti. So evaṃ ñatvā anuppannānaṃ akusalānaṃ dhammānaṃ uppajjituṃ na deti, uppanne pajahati; anuppanne kusale uppādeti, uppanne bhāvanāpāripūriṃ pāpeti. Evaṃ apāyakosallampi paññā evāti veditabbaṃ. Sabbāpi tatrūpāyā paññā upāyakosallanti idaṃ pana accāyikakicce vā bhaye vā uppanne tassa tikicchanatthaṃ ṭhānuppattiyakāraṇajānanavaseneva veditabbaṃ. Sesaṃ sabbattha uttānatthamevāti.

Tikaniddesavaṇṇanā.

(4.) Catukkaniddesavaṇṇanā

793. Catubbidhena ñāṇavatthuniddese atthi dinnantiādīsu dinnapaccayā phalaṃ atthīti iminā upāyena attho veditabbo. Idaṃ vuccatīti yaṃ ñāṇaṃ ‘idaṃ kammaṃ sakaṃ, idaṃ no saka’nti jānāti – idaṃ kammassakatañāṇaṃ nāma vuccatīti attho. Tattha tividhaṃ kāyaduccaritaṃ, catubbidhaṃ vacīduccaritaṃ, tividhaṃ manoduccaritanti idaṃ na sakakammaṃ nāma. Tīsu dvāresu dasavidhampi sucaritaṃ sakakammaṃ nāma. Attano vāpi hotu parassa vā sabbampi akusalaṃ na sakakammaṃ nāma. Kasmā? Atthabhañjanato anatthajananato ca. Attano vā hotu parassa vā sabbampi kusalaṃ sakakammaṃ nāma. Kasmā? Anatthabhañjanato atthajananato ca. Evaṃ jānanasamatthe imasmiṃ kammassakatañāṇe ṭhatvā bahuṃ dānaṃ datvā sīlaṃ pūretvā uposathaṃ samādiyitvā sukhena sukhaṃ sampattiyā sampattiṃ anubhavitvā nibbānaṃ pattānaṃ gaṇanaparicchedo natthi. Yathā hi sadhano puriso pañcasu sakaṭasatesu sappimadhuphāṇitādīni ceva loṇatilataṇḍulādīni ca āropetvā kantāramaggaṃ paṭipanno kenacideva karaṇīyena atthe uppanne sabbesaṃ upakaraṇānaṃ gahitattā na cinteti, na paritassati, sukheneva khemantaṃ pāpuṇāti; evameva imasmimpi kammassakatañāṇe ṭhatvā bahuṃ dānaṃ datvā…pe… nibbānaṃ pattānaṃ gaṇanapatho natthi. Ṭhapetvā saccānulomikaṃ ñāṇanti maggasaccassa paramatthasaccassa ca anulomanato saccānulomikanti laddhanāmaṃ vipassanāñāṇaṃ ṭhapetvā avasesā sabbāpi sāsavā kusalā paññā kammassakatañāṇamevāti attho.

794.Maggasamaṅgissañāṇaṃ dukkhepetaṃ ñāṇanti ettha ekameva maggañāṇaṃ catūsu saccesu ekapaṭivedhavasena catūsu ṭhānesu saṅgahitaṃ.

796.Dhamme ñāṇanti ettha maggapaññā tāva catunnaṃ saccānaṃ ekapaṭivedhavasena dhamme ñāṇaṃ nāma hotu; phalapaññā kathaṃ dhamme ñāṇaṃ nāmāti? Nirodhasaccavasena. Duvidhāpi hesā paññā aparappaccaye atthapaccakkhe ariyasaccadhamme kiccato ca ārammaṇato ca pavattattā dhamme ñāṇanti veditabbā. So iminā dhammenāti ettha maggañāṇaṃ dhammagocarattā gocaravohārena dhammoti vuttaṃ, upayogatthe vā karaṇavacanaṃ; imaṃ dhammaṃ ñātenāti attho; catusaccadhammaṃ jānitvā ṭhitena maggañāṇenāti vuttaṃ hoti. Diṭṭhenāti dassanena; dhammaṃ passitvā ṭhitenāti attho. Pattenāti cattāri ariyasaccāni patvā ṭhitattā dhammaṃ pattena. Viditenāti maggañāṇena cattāri ariyasaccāni viditāni pākaṭāni katāni. Tasmā taṃ dhammaṃ viditaṃ nāma hoti. Tena viditadhammena. Pariyogāḷhenāti catusaccadhammaṃ pariyogāhetvā ṭhitena. Nayaṃ netīti atīte ca anāgate ca nayaṃ neti harati peseti. Idaṃ pana na maggañāṇassa kiccaṃ, paccavekkhaṇañāṇassa kiccaṃ. Satthārā pana maggañāṇaṃ atītānāgate nayaṃ nayanasadisaṃ kataṃ. Kasmā? Maggamūlakattā. Bhāvitamaggassa hi paccavekkhaṇā nāma hoti. Tasmā satthā maggañāṇameva nayaṃ nayanasadisaṃ akāsi. Apica evamettha attho daṭṭhabbo – yadetaṃ iminā catusaccagocaraṃ maggañāṇaṃ adhigataṃ, tena ñāṇena kāraṇabhūtena atītānāgate paccavekkhaṇañāṇasaṅkhātaṃ nayaṃ neti.

Idāni yathā tena nayaṃ neti, taṃ ākāraṃ dassetuṃ ye hi keci atītamaddhānantiādimāha. Tattha abbhaññaṃsūti jāniṃsu paṭivijjhiṃsu. Imaññevāti yaṃ dukkhaṃ atīte abbhaññaṃsu, yañca anāgate abhijānissanti, na taññeva imaṃ; sarikkhaṭṭhena pana evaṃ vuttaṃ. Atītepi hi ṭhapetvā taṇhaṃ tebhūmakakkhandheyeva dukkhasaccanti paṭivijjhiṃsu, taṇhaṃyeva samudayasaccanti nibbānameva nirodhasaccanti ariyamaggameva maggasaccanti paṭivijjhiṃsu, anāgatepi evameva paṭivijjhissanti, etarahipi evameva paṭivijjhantīti sarikkhaṭṭhena ‘‘imaññevā’’ti vuttaṃ. Idaṃ vuccati anvaye ñāṇanti idaṃ anugamanañāṇaṃ nayanañāṇaṃ kāraṇañāṇanti vuccati.

Pariyeñāṇanti cittaparicchedañāṇaṃ. Parasattānanti ṭhapetvā attānaṃ sesasattānaṃ. Itaraṃ tasseva vevacanaṃ. Cetasā ceto paricca pajānātīti attano cittena tesaṃ cittaṃ sarāgādivasena paricchinditvā nānappakārato jānāti. Sarāgaṃ vātiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā satipaṭṭhānavibhaṅge vuttameva. Ayaṃ pana viseso – idha anuttaraṃ vā cittaṃ vimuttaṃ vā cittanti ettha lokuttarampi labbhati. Avipassanūpagampi hi paracittañāṇassa visayo hotiyeva.

Avasesā paññāti dhamme ñāṇādikā tisso paññā ṭhapetvā sesā sabbāpi paññā ñāṇanti sammatattā sammutiñāṇaṃ nāma hoti. Vacanattho panettha sammutimhi ñāṇanti sammutiñāṇaṃ.

797.Kāmāvacarakusale paññāti ayañhi ekantena vaṭṭasmiṃ cutipaṭisandhiṃ ācinateva, tasmā ‘‘ācayāya no apacayāyā’’ti vuttā. Lokuttaramaggapaññā pana yasmā cutipaṭisandhiṃ apacinateva, tasmā ‘‘apacayāya no ācayāyā’’ti vuttā. Rūpāvacarārūpāvacarapaññā cutipaṭisandhimpi ācinati, vikkhambhanavasena kilese ceva kilesamūlake ca dhamme apacinati, tasmā ‘‘ācayāya ceva apacayāya cā’’ti vuttā. Sesā neva cutipaṭisandhiṃ ācinati na apacinati, tasmā ‘‘neva ācayāya no apacayāyā’’ti vuttā.

798.Na ca abhiññāyo paṭivijjhatīti idaṃ paṭhamajjhānapaññaṃ sandhāya vuttaṃ. Sā hissa kāmavivekena pattabbattā kilesanibbidāya saṃvattati. Tāya cesa kāmesu vītarāgo hoti, abhiññāpādakabhāvaṃ pana appattatāya neva pañca abhiññāyo paṭivijjhati, nimittārammaṇattā na saccāni paṭivijjhati. Evamayaṃ paññā nibbidāya hoti no paṭivedhāya. Svevāti paṭhamajjhānaṃ patvā ṭhito. Kāmesu vītarāgo samānoti tathā vikkhambhitānaṃyeva kāmānaṃ vasena vītarāgo. Abhiññāyo paṭivijjhatīti pañca abhiññāyo paṭivijjhati. Idaṃ catutthajjhānapaññaṃ sandhāya vuttaṃ. Catutthajjhānapaññā hi abhiññāpādakabhāvenāpi pañca abhiññāyo paṭivijjhati, abhiññābhāvappattiyāpi paṭivijjhati eva. Tasmā sā paṭivedhāya hoti. Paṭhamajjhānapaññāya eva pana kilesesupi nibbindattā no nibbidāya. Yā panāyaṃ dutiyatatiyajjhānapaññā, sā katarakoṭṭhāsaṃ bhajatīti? Somanassavasena paṭhamajjhānampi bhajati, avitakkavasena catutthajjhānampi. Evamesā paṭhamajjhānasannissitā vā catutthajjhānasannissitā vā kātabbā. Nibbidāyaceva paṭivedhāya cāti maggapaññā sabbasmimpi vaṭṭe nibbindanato nibbidāya, chaṭṭhaṃ abhiññaṃ paṭivijjhanato paṭivedhāya ca hoti.

799.Paṭhamassa jhānassa lābhītiādīsu yvāyaṃ appaguṇassa paṭhamajjhānassa lābhī. Taṃ tato vuṭṭhitaṃ ārammaṇavasena kāmasahagatā hutvā saññāmanasikārā samudācaranti tudanti codenti. Tassa kāmānupakkhandānaṃ saññāmanasikārānaṃ vasena sā paṭhamajjhānapaññā hāyati parihāyati; tasmā hānabhāginīti vuttā. Tadanudhammatāti tadanurūpasabhāvā. Sati santiṭṭhatīti idaṃ micchāsatiṃ sandhāya vuttaṃ, na sammāsatiṃ. Yassa hi paṭhamajjhānānurūpasabhāvā paṭhamajjhānaṃ santato paṇītato disvā assādayamānā abhinandamānā nikanti uppajjati, tassa nikantivasena sā paṭhamajjhānapaññā neva hāyati, na vaḍḍhati, ṭhitikoṭṭhāsikā hoti. Tena vuttaṃ ṭhitibhāginī paññāti. Avitakkasahagatāti avitakkaṃ dutiyajjhānaṃ santato paṇītato manasikaroto ārammaṇavasena avitakkasahagatā. Samudācarantīti paguṇato paṭhamajjhānato vuṭṭhitaṃ dutiyajjhānādhigamatthāya tudanti codenti. Tassa upari dutiyajjhānānupakkhandānaṃ saññāmanasikārānaṃ vasena sā paṭhamajjhānapaññā visesabhūtassa dutiyajjhānassa uppattiṭṭhānatāya visesabhāginīti vuttā. Nibbidāsahagatāti tameva paṭhamajjhānato vuṭṭhitaṃ nibbidāsaṅkhātena vipassanāñāṇena sahagatā. Vipassanāñāṇañhi jhānaṅgabhede vattante nibbindati ukkaṇṭhati, tasmā nibbidāti vuccati. Samudācarantīti nibbānasacchikiriyatthāya tudanti codenti. Virāgūpasañhitāti virāgasaṅkhātena nibbānena upasaṃhitā. Vipassanāñāṇamhi sakkā iminā maggena virāgaṃ nibbānaṃ sacchikātunti pavattito ‘‘virāgūpasañhita’’nti vuccati. Taṃsampayuttā saññāmanasikārāpi virāgūpasañhitā eva nāma. Tassa tesaṃ saññāmanasikārānaṃ vasena sā paṭhamajjhānapaññā ariyamaggapaṭivedhassa padaṭṭhānatāya nibbedhabhāginīti vuttā. Evaṃ catūsu ṭhānesu paṭhamajjhānapaññāva kathitā. Dutiyajjhānapaññādīsupi imināva nayena attho veditabbo.

801.Kicchena kasirena samādhiṃ uppādentassāti lokuttarasamādhiṃ uppādentassa pubbabhāge āgamanakāle kicchena kasirena dukkhena sasaṅkhārena sappayogena kilamantassa kilese vikkhambhetvā āgatassa. Dandhaṃ taṇṭhānaṃ abhijānantassāti vikkhambhitesu kilesesu vipassanāparivāse ciraṃ vasitvā taṃ lokuttarasamādhisaṅkhātaṃ ṭhānaṃ dandhaṃ saṇikaṃ abhijānantassa paṭivijjhantassa , pāpuṇantassāti attho. Ayaṃ vuccatīti yā esā evaṃ uppajjati, ayaṃ kilesavikkhambhanapaṭipadāya dukkhattā, vipassanāparivāsapaññāya ca dandhattā maggakāle ekacittakkhaṇe uppannāpi paññā āgamanavasena dukkhapaṭipadā dandhābhiññā nāmāti vuccati. Upari tīsu padesupi imināva nayena attho veditabbo.

802.Samādhissa na nikāmalābhissāti yo samādhissa na nikāmalābhī hoti, so tassa na nikāmalābhī nāma. Yassa samādhi uparūpari samāpajjanatthāya ussakkituṃ paccayo na hoti, tassa appaguṇajjhānalābhissāti attho. Ārammaṇaṃ thokaṃ pharantassāti paritte suppamatte vā sarāvamatte vā ārammaṇe parikammaṃ katvā tattheva appanaṃ patvā taṃ avaḍḍhitaṃ thokameva ārammaṇaṃ pharantassāti attho. Sesapadesupi eseva nayo. Nanikāmalābhīpaṭipakkhato hi paguṇajjhānalābhī ettha nikāmalābhīti vutto. Avaḍḍhitārammaṇapaṭipakkhato ca vaḍḍhitārammaṇaṃ vipulanti vuttaṃ. Sesaṃ tādisameva.

Jarāmaraṇepetaṃñāṇanti nibbānameva ārammaṇaṃ katvā catunnaṃ saccānaṃ ekapaṭivedhavasena etaṃ vuttaṃ.

Jarāmaraṇaṃ ārabbhātiādīni pana ekekaṃ vatthuṃ ārabbha pavattikāle pubbabhāge saccavavatthāpanavasena vuttāni. Sesaṃ sabbattha uttānatthamevāti.

Catukkaniddesavaṇṇanā.

(5.) Pañcakaniddesavaṇṇanā

804. Pañcavidhena ñāṇavatthuniddese pītipharaṇatādīsu pītiṃ pharamānā uppajjatīti dvīsu jhānesu paññā pītipharaṇatā nāma. Sukhaṃ pharamānā uppajjatīti tīsu jhānesu paññā sukhapharaṇatā nāma. Paresaṃ cetopharamānā uppajjatīti cetopariyapaññā cetopharaṇatā nāma. Ālokaṃ pharamānā uppajjatīti dibbacakkhupaññā ālokapharaṇatā nāma. Paccavekkhaṇañāṇaṃ paccavekkhaṇānimittaṃ nāma. Teneva vuttaṃ ‘‘dvīsu jhānesu paññā pītipharaṇatā’’tiādi. Tattha ca pītipharaṇatā sukhapharaṇatā dve pādā viya, cetopharaṇatā ālokapharaṇatā dve hatthā viya, abhiññāpādakajjhānaṃ majjhimakāyo viya, paccavekkhaṇānimittaṃ sīsaṃ viya. Iti bhagavā pañcaṅgikaṃ sammāsamādhiṃ aṅgapaccaṅgasampannaṃ purisaṃ viya katvā dassesi. Ayaṃ pañcaṅgiko sammāsamādhīti ayaṃ hatthapādasīsasadisehi pañcahi aṅgehi yutto sammāsamādhīti pādakajjhānasamādhiṃ kathesi.

Ayaṃ samādhi paccuppannasukho cevātiādīsu arahattaphalasamādhi adhippeto. So hi appitappitakkhaṇe sukhattā paccuppannasukho. Purimo purimo pacchimassa pacchimassa samādhisukhassa paccayattā āyatiṃ sukhavipāko. Santaṃ sukhumaṃ phalacittaṃ paṇītaṃ madhurarūpaṃ samuṭṭhāpeti. Phalasamāpattiyā vuṭṭhitassa hi sabbakāyānugataṃ sukhasamphassaṃ phoṭṭhabbaṃ paṭicca sukhasahagataṃ kāyaviññāṇaṃ uppajjati. Imināpi pariyāyena āyatiṃ sukhavipāko. Kilesehi ārakattā ariyo. Kāmāmisavaṭṭāmisalokāmisānaṃ abhāvā nirāmiso. Buddhādīhi mahāpurisehi sevitattā akāpurisasevito. Aṅgasantatāya ārammaṇasantatāya sabbakilesadarathasantatāya ca santo. Atappanīyaṭṭhena paṇīto. Kilesapaṭippassaddhiyā laddhattā kilesapaṭippassaddhibhāvassa vā laddhattā paṭippassaddhiladdho. Paṭippassaddhaṃ paṭippassaddhīti hi idaṃ atthato ekaṃ. Paṭippassaddhakilesena vā arahatā laddhattāpi paṭippassaddhiladdho. Ekodibhāvena adhigatattā ekodibhāvameva vā adhigatattā ekodibhāvādhigato. Appaguṇasāsavasamādhi viya sasaṅkhārena sappayogena cittena paccanīkadhamme niggayha kilese vāretvā anadhigatattā na sasaṅkhāraniggayhavāritagato. Tañca samādhiṃ samāpajjanto tato vā vuṭṭhahanto sativepullappattattā satova samāpajjati satova vuṭṭhahati. Yathāparicchinnakālavasena vā sato samāpajjati sato vuṭṭhahati. Tasmā yadettha ‘‘ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko’’ti evaṃ paccavekkhamānassa paccattaṃyeva aparappaccayaṃ ñāṇaṃ uppajjati – taṃ ekamaṅgaṃ. Esa nayo sesesupi. Evamimehi pañcahi paccavekkhaṇañāṇehi ayaṃ samādhi pañcañāṇiko sammāsamādhi nāma vuttoti.

Pañcakaniddesavaṇṇanā.

(6.) Chakkaniddesavaṇṇanā

805. Chabbidhena ñāṇavatthuniddese iddhividhe ñāṇanti ‘‘ekopi hutvā bahudhā hotī’’tiādinayappavatte (dī. ni. 1.484; paṭi. ma. 1.102) iddhividhe ñāṇaṃ. Iminā avitakkāvicārā upekkhāsahagatā rūpāvacarā bahudhābhāvādisādhikā ekacittakkhaṇikā appanāpaññāva kathitā. Sotadhātuvisuddhiyā ñāṇanti dūrasantikādibhedasaddārammaṇāya dibbasotadhātuyā ñāṇaṃ. Imināpi avitakkāvicārā upekkhāsahagatā rūpāvacarā pakatisotavisayātītasaddārammaṇā ekacittakkhaṇikā appanāpaññāva kathitā. Paracitteñāṇanti parasattānaṃ cittaparicchede ñāṇaṃ. Imināpi yathāvuttappakārā paresaṃ sarāgādicittārammaṇā ekacittakkhaṇikā appanāpaññāva kathitā. Pubbenivāsānussatiyā ñāṇanti pubbenivāsānussatisampayuttaṃ ñāṇaṃ. Imināpi yathāvuttappakārā pubbe nivutthakkhandhānussaraṇasatisampayuttā ekacittakkhaṇikā appanāpaññāva kathitā. Sattānaṃ cutūpapāte ñāṇanti sattānaṃ cutiyañca upapāte ca ñāṇaṃ. Imināpi yathāvuttappakārā cavanakaupapajjanakānaṃ sattānaṃ vaṇṇadhātuārammaṇā ekacittakkhaṇikā appanāpaññāva kathitā. Āsavānaṃ khaye ñāṇanti saccaparicchedajānanañāṇaṃ. Idaṃ lokuttarameva. Sesāni lokiyānīti.

Chakkaniddesavaṇṇanā.

(7.) Sattakaniddesādivaṇṇanā

806. Sattavidhena ñāṇavatthuniddese jātipaccayā jarāmaraṇantiādinā nayena pavattinivattivasena ekādasasu paṭiccasamuppādaṅgesu ekekasmiṃ kālattayabhedato paccavekkhaṇañāṇaṃ vatvā puna ‘‘yampissa taṃ dhammaṭṭhitiñāṇa’’nti evaṃ tadeva ñāṇaṃ saṅkhepato khayadhammatādīhi pakārehi vuttaṃ. Tattha jātipaccayā jarāmaraṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇadvayaṃ paccuppannaddhānavasena vuttaṃ. Atītampi addhānaṃ, anāgatampi addhānanti evaṃ atīte ñāṇadvayaṃ, anāgate ñāṇadvayanti cha. Tāni dhammaṭṭhitiñāṇena saddhiṃ satta. Tattha dhammaṭṭhitiñāṇanti paccayākārañāṇaṃ. Paccayākāro hi dhammānaṃ pavattiṭṭhitikāraṇattā dhammaṭṭhitīti vuccati; tattha ñāṇaṃ dhammaṭṭhitiñāṇaṃ. Etasseva chabbidhassa ñāṇassetaṃ adhivacanaṃ. Evaṃ ekekasmiṃ aṅge imāni satta satta katvā ekādasasu aṅgesu sattasattati honti. Tattha khayadhammanti khayagamanasabhāvaṃ. Vayadhammanti vayagamanasabhāvaṃ. Virāgadhammanti virajjanasabhāvaṃ. Nirodhadhammanti nirujjhanasabhāvaṃ. Iminā kiṃ kathitaṃ? Aparavipassanāya purimavipassanāsammasanaṃ kathitaṃ. Tena kiṃ kathitaṃ hoti? Sattakkhattuṃ vipassanāpaṭivipassanā kathitā. Paṭhamañāṇena hi sabbasaṅkhāre aniccā dukkhā anattāti disvā taṃ ñāṇaṃ dutiyena daṭṭhuṃ vaṭṭati, dutiyaṃ tatiyena, tatiyaṃ catutthena, catutthaṃ pañcamena, pañcamaṃ chaṭṭhena, chaṭṭhaṃ sattamena. Evaṃ satta vipassanāpaṭivipassanā kathitā hontīti.

Sattakaniddesavaṇṇanā.

807. Aṭṭhavidhena ñāṇavatthuniddese sotāpattimagge paññāti sotāpattimaggamhi paññā. Iminā sampayuttapaññāva kathitā. Sesapadesupi eseva nayoti.

Aṭṭhakaniddesavaṇṇanā.

808. Navavidhena ñāṇavatthuniddese anupubbavihārasamāpattīsūti anupubbavihārasaṅkhātāsu samāpattīsu. Tāsaṃ anupubbena anupaṭipāṭiyā vihāritabbaṭṭhena anupubbavihāratā, samāpajjitabbaṭṭhena samāpattitā daṭṭhabbā. Tattha paṭhamajjhānasamāpattiyā paññātiādayo aṭṭha sampayuttapaññā veditabbā . Navamā paccavekkhaṇapaññā. Sā hi nirodhasamāpattiṃ santato paṇītato paccavekkhamānassa pavattati. Tena vuttaṃ – ‘‘saññāvedayitanirodhasamāpattiyā vuṭṭhitassa paccavekkhaṇañāṇa’’nti.

Navakaniddesavaṇṇanā.

(10.) Dasakaniddesavaṇṇanā

Paṭhamabalaniddeso

809. Dasavidhena ñāṇavatthuniddese aṭṭhānanti hetupaṭikkhepo. Anavakāsoti paccayapaṭikkhepo. Ubhayenāpi kāraṇameva paṭikkhipati. Kāraṇañhi tadāyattavuttitāya attano phalassa ṭhānanti ca avakāsoti ca vuccati. Yanti yena kāraṇena. Diṭṭhisampannoti maggadiṭṭhiyā sampanno sotāpanno ariyasāvako. Kañcisaṅkhāranti catubhūmakesu saṅkhatasaṅkhāresu kañci ekaṃ saṅkhārampi. Niccato upagaccheyyāti niccoti gaṇheyya. Netaṃ ṭhānaṃ vijjatīti etaṃ kāraṇaṃ natthi, na upalabbhati. Yaṃ puthujjanoti yena kāraṇena puthujjano. Ṭhānametaṃ vijjatīti etaṃ kāraṇaṃ atthi; sassatadiṭṭhiyā hi so tebhūmakesu saṅkhāresu kañci saṅkhāraṃ niccato gaṇheyyāti attho. Catutthabhūmakasaṅkhāro pana tejussadattā divasaṃ santatto ayoguḷo viya makkhikānaṃ diṭṭhiyā vā aññesaṃ vā akusalānaṃ ārammaṇaṃ na hoti. Iminā nayena kañci saṅkhāraṃ sukhatotiādīsupi attho veditabbo. Sukhato upagaccheyyāti ‘‘ekantasukhī attā hoti arogo parammaraṇā’’ti (ma. ni. 3.21) evaṃ attadiṭṭhivasena sukhato gāhaṃ sandhāyetaṃ vuttaṃ. Diṭṭhivippayuttacittena pana ariyasāvako pariḷāhābhibhūto pariḷāhavūpasamatthaṃ, mattahatthīparitāsito viya, sucikāmo pokkhabrāhmaṇo gūthaṃ kañci saṅkhāraṃ sukhato upagacchati. Attavāde kasiṇādipaṇṇattisaṅgahatthaṃ saṅkhāranti avatvā kañci dhammanti vuttaṃ. Idhāpi ariyasāvakassa catubhūmakavasena paricchedo veditabbo, puthujjanassa tebhūmakavasena; sabbavāresu vā ariyasāvakassāpi tebhūmakavaseneva paricchedo vaṭṭati. Yaṃ yañhi puthujjano gaṇhāti, tato tato ariyasāvako gāhaṃ viniveṭheti. Puthujjano hi yaṃ yaṃ niccaṃ sukhaṃ attāti gaṇhāti, taṃ taṃ ariyasāvako aniccaṃ dukkhaṃ anattāti gaṇhanto gāhaṃ viniveṭheti.

Mātarantiādīsu janikāva mātā. Manussabhūtova khīṇāsavo arahāti adhippeto. Kiṃ pana ariyasāvako aññaṃ jīvitā voropeyyāti? Etampi aṭṭhānaṃ. Sacepi bhavantaragataṃ ariyasāvakaṃ attano ariyasāvakabhāvaṃ ajānantampi koci evaṃ vadeyya – ‘imaṃ kunthakipillikaṃ jīvitā voropetvā sakalacakkavāḷagabbhe cakkavattirajjaṃ paṭipajjāhī’ti, neva so taṃ jīvitā voropeyya. Atha vāpi naṃ evaṃ vadeyyuṃ – ‘sace imaṃ na ghātessasi, sīsaṃ te chindissāmā’ti, sīsamevassa chindeyyuṃ, neva so taṃ ghāteyya. Puthujjanabhāvassa pana mahāsāvajjabhāvadassanatthaṃ ariyasāvakassa ca baladīpanatthametaṃ vuttaṃ. Ayañhettha adhippāyo – sāvajjo puthujjanabhāvo, yatra hi nāma puthujjano mātughātādīnipi ānantariyāni karissati. Mahābalo ariyasāvako; so etāni kammāni na karotīti.

Paduṭṭhena cittenāti dosasampayuttena vadhakacittena. Lohitaṃ uppādeyyāti jīvamānakasarīre khuddakamakkhikāya pivanamattampi lohitaṃ uppādeyya. Saṅghaṃ bhindeyyāti samānasaṃvāsakaṃ samānasīmāyaṃ ṭhitaṃ pañcahi kāraṇehi saṅghaṃ bhindeyya, vuttañhetaṃ – ‘‘pañcahupāli, ākārehi saṅgho bhijjati – kammena, uddesena, voharanto, anussāvanena, salākaggāhenā’’ti (pari. 458).

Tattha ‘kammenā’ti apalokanādīsu catūsu kammesu aññatarena kammena. ‘Uddesenā’ti pañcasu pātimokkhuddesesu aññatarena uddesena. ‘Voharanto’ti kathayanto, tāhi tāhi uppattīhi ‘adhammaṃ dhammo’tiādīni aṭṭhārasa bhedakaravatthūni dīpento. ‘Anussāvanenā’ti ‘nanu tumhe jānātha mayhaṃ uccākulā pabbajitabhāvaṃ bahussutabhāvañca! Mādiso nāma uddhammaṃ ubbinayaṃ satthusāsanaṃ gāheyyāti cittampi uppādetuṃ tumhākaṃ na yuttaṃ. Kiṃ mayhaṃ avīci nīluppalavanaṃ viya sītalo? Kimahaṃ apāyato na bhāyāmī’tiādinā nayena kaṇṇamūle vacībhedaṃ katvā anussāvanena . ‘Salākaggāhenā’ti evaṃ anussāvetvā tesaṃ cittaṃ upatthambhetvā anivattanadhamme katvā ‘‘gaṇhatha imaṃ salāka’’nti salākaggāhena. Ettha ca kammameva uddeso vā pamāṇaṃ vohārānussāvanasalākaggāhā pana pubbabhāgā. Aṭṭhārasavatthudīpanavasena hi voharantena tattha rucijananatthaṃ anussāvetvā salākāya gāhitāyapi abhinnova hoti saṅgho. Yadā pana evaṃ cattāro vā atirekā vā salākaṃ gāhetvā āveṇikaṃ kammaṃ vā uddesaṃ vā karonti, tadā saṅgho bhinno nāma hoti.

Evaṃ diṭṭhisampanno puggalo saṅghaṃ bhindeyyāti netaṃ ṭhānaṃ vijjati. Ettāvatā mātughātādīni pañca ānantariyakammāni dassitāni honti, yāni puthujjano karoti, na ariyasāvako. Tesaṃ āvibhāvatthaṃ –

Kammato dvārato ceva, kappaṭṭhitiyato tathā;

Pākasādhāraṇādīhi, viññātabbo vinicchayo.

Tattha ‘kammato’ tāva – ettha hi manussabhūtasseva manussabhūtaṃ mātaraṃ vā pitaraṃ vā api parivattaliṅgaṃ jīvitā voropentassa kammaṃ ānantariyaṃ hoti. Tassa vipākaṃ paṭibāhissāmī’ti sakalacakkavāḷaṃ mahācetiyappamāṇehi kañcanathūpehi pūretvāpi, sakalacakkavāḷaṃ pūretvā nisinnabhikkhusaṅghassa mahādānaṃ datvāpi, buddhassa bhagavato saṅghāṭikaṇṇaṃ amuñcitvāva vicaritvāpi, kāyassa bhedā nirayameva upapajjati. Yo pana sayaṃ manussabhūto tiracchānabhūtaṃ mātaraṃ vā pitaraṃ vā, sayaṃ vā tiracchānabhūto manussabhūtaṃ, tiracchānabhūtoyeva vā tiracchānabhūtaṃ jīvitā voropeti, tassa kammaṃ ānantariyaṃ na hoti, kammaṃ pana bhāriyaṃ hoti, ānantariyaṃ āhacceva tiṭṭhati. Manussajātikānaṃ pana vasena ayaṃ pañho kathito.

Ettha eḷakacatukkaṃ, saṅgāmacatukkaṃ, coracatukkañca kathetabbaṃ. ‘Eḷakaṃ māremī’ti abhisandhināpi hi eḷakaṭṭhāne ṭhitaṃ manusso manussabhūtaṃ mātaraṃ vā pitaraṃ vā mārento ānantariyaṃ phusati. Eḷakābhisandhinā pana mātāpitiabhisandhinā vā eḷakaṃ mārento ānantariyaṃ na phusati. Mātāpitiabhisandhinā mātāpitaro mārento phusateva. Esa nayo itarasmimpi catukkadvaye. Yathā ca mātāpitūsu, evaṃ arahantepi etāni catukkāni veditabbāni. Manussaarahantameva ca māretvā ānantariyaṃ phusati, na yakkhabhūtaṃ; kammaṃ pana bhāriyaṃ ānantariyasadisameva. Manussaarahantassa ca puthujjanakāleyeva satthappahāre vā vise vā dinnepi yadi so arahattaṃ patvā teneva marati, arahantaghāto hotiyeva. Yaṃ pana puthujjanakāle dinnaṃ dānaṃ arahattaṃ patvā paribhuñjati, puthujjanasseva taṃ dinnaṃ hoti. Sesaariyapuggale mārentassa ānantariyaṃ natthi, kammaṃ pana bhāriyaṃ ānantariyasadisameva.

Lohituppāde tathāgatassa abhejjakāyatāya parūpakkamena cammacchedaṃ katvā lohitapaggharaṇaṃ nāma natthi. Sarīrassa pana antoyeva ekasmiṃ ṭhāne lohitaṃ samosarati. Devadattena paṭividdhasilāto bhijjitvā gatā sakalikāpi tathāgatassa pādantaṃ pahari. Pharasunā pahaṭo viya pādo antolohitoyeva ahosi. Tathā karontassa ānantariyaṃ hoti. Jīvako pana tathāgatassa ruciyā satthakena cammaṃ chinditvā tamhā ṭhānā duṭṭhalohitaṃ nīharitvā phāsukamakāsi. Tathā karontassa puññakammameva hoti.

Atha ye ca parinibbute tathāgate cetiyaṃ bhindanti, bodhiṃ chindanti, dhātumhi upakkamanti, tesaṃ kiṃ hotīti? Bhāriyaṃ kammaṃ hoti ānantariyasadisaṃ. Sadhātukaṃ pana thūpaṃ vā paṭimaṃ vā bādhayamānaṃ bodhisākhañca chindituṃ vaṭṭati. Sacepi tattha nilīnā sakuṇā cetiye vaccaṃ pātenti, chindituṃ vaṭṭatiyeva. Paribhogacetiyato hi sarīracetiyaṃ mahantataraṃ. Cetiyavatthuṃ bhinditvā gacchantaṃ bodhimūlampi chinditvā harituṃ vaṭṭati. Yā pana bodhisākhā bodhigharaṃ bādhati, taṃ geharakkhaṇatthaṃ chindituṃ na labbhati. Bodhiatthañhi gehaṃ, na gehatthāya bodhi. Āsanagharepi eseva nayo. Yasmiṃ pana āsanaghare dhātu nihitā hoti, tassa rakkhaṇatthāya bodhisākhaṃ chindituṃ vaṭṭati. Bodhijagganatthaṃ ojoharaṇasākhaṃ vā pūtiṭṭhānaṃ vā chindituṃ vaṭṭatiyeva; sarīrapaṭijaggane viya puññampi hoti.

Saṅghabhede sīmaṭṭhakasaṅghe asannipatite visuṃ parisaṃ gahetvā katavohārānussāvanasalākaggāhassa kammaṃ vā karontassa uddesaṃ vā uddisantassa bhedo ca hoti ānantariyakammañca. Samaggasaññāya pana vaṭṭati. Samaggasaññāya hi karontassa neva bhedo hoti na ānantariyakammaṃ. Tathā navato ūnaparisāyaṃ. Sabbantimena pana paricchedena navannaṃ janānaṃ yo saṅghaṃ bhindati, tassa ānantariyakammaṃ hoti. Anuvattakānaṃ adhammavādīnaṃ mahāsāvajjaṃ kammaṃ; dhammavādino anavajjā. Tattha navannameva saṅghabhede idaṃ suttaṃ – ‘‘ekato, upāli, cattāro honti, ekato cattāro, navamo anussāveti salākaṃ gāheti – ‘ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, idaṃ gaṇhatha, idaṃ rocethā’ti. Evaṃ kho, upāli, saṅgharāji ceva hoti saṅghabhedo ca. Navannaṃ vā, upāli, atirekanavannaṃ vā saṅgharāji ceva hoti saṅghabhedo cā’’ti (cūḷava. 351).

Etesu ca pana pañcasu saṅghabhedo vacīkammaṃ, sesāni kāyakammānīti. Evaṃ kammatopi viññātabbo vinicchayo.

Dvārato’ti sabbāneva cetāni kāyadvāratopi vacīdvāratopi samuṭṭhahanti. Purimāni panettha cattāri āṇattikavijjāmayapayogavasena vacīdvārato samuṭṭhahitvāpi kāyadvārameva pūrenti. Saṅghabhedo hatthamuddāya bhedaṃ karontassa kāyadvārato samuṭṭhahitvāpi vacīdvārameva pūretīti. Evamettha dvāratopi viññātabbo vinicchayo.

Kappaṭṭhitiyato’ti saṅghabhedoyeva cettha kappaṭṭhitiyo. Saṇṭhahante hi kappe kappavemajjhe vā saṅghabhedaṃ katvā kappavināseyeva muccati. Sacepi hi ‘sve kappo vinassissatī’ti ajja saṅghabhedaṃ karoti, sveyeva muccati, ekadivasameva niraye paccati. Evaṃ karaṇaṃ pana natthi. Sesāni cattāri kammāni ānantariyāneva honti, na kappaṭṭhitiyānīti. Evamettha kappaṭṭhitiyatopi viññātabbo vinicchayo.

Pākato’ti yena ca pañcapetāni kammāni katāni honti, tassa saṅghabhedoyeva paṭisandhivasena vipaccati. Sesāni ‘‘ahosi kammaṃ nāhosi kammavipāko’’ti evamādīsu saṅkhaṃ gacchanti. Saṅghabhedābhāve lohituppādo, tadabhāve arahantaghāto, tadabhāve sace pitā sīlavā hoti, mātā dussīlā no vā tathā sīlavatī, pitughāto paṭisandhivasena vipaccati. Sace mātā mātughāto. Dvīsupi sīlena vā dussīlena vā samānesu mātughātova paṭisandhivasena vipaccati; mātā hi dukkarakāriṇī bahūpakārā ca puttānanti. Evamettha pākatopi viññātabbo vinicchayo.

Sādhāraṇādīhī’ti purimāni cattāri sabbesampi gahaṭṭhapabbajitānaṃ sādhāraṇāni. Saṅghabhedo pana ‘‘na kho, upāli, bhikkhunī saṅghaṃ bhindati, na sikkhamānā, na sāmaṇero, na sāmaṇerī, na upāsako, na upāsikā saṅghaṃ bhindati. Bhikkhu kho, upāli, pakatatto samānasaṃvāsako samānasīmāyaṃ ṭhito saṅghaṃ bhindatī’’ti (cūḷava. 351) vacanato vuttappakārassa bhikkhunova hoti, na aññassa; tasmā asādhāraṇo. Ādisaddena sabbepete dukkhavedanāsahagatā dosamohasampayuttā cāti evamettha sādhāraṇādīhipi viññātabbo vinicchayo.

Aññaṃ satthāranti ‘ayaṃ me satthā satthukiccaṃ kātuṃ samattho’ti bhavantarepi aññaṃ titthakaraṃ ‘ayaṃ me satthā’ti evaṃ gaṇheyya – netaṃ ṭhānaṃ vijjatīti attho. Aṭṭhamaṃ bhavaṃ nibbatteyyāti sabbamandapaññopi sattamaṃ bhavaṃ atikkamitvā aṭṭhamaṃ nibbatteyya – netaṃ ṭhānaṃ vijjati . Uttamakoṭiyā hi sattamaṃ bhavaṃ sandhāyevesa ‘‘niyato sambodhiparāyaṇo’’ti vutto. Kiṃ pana taṃ niyāmeti? Kiṃ pubbahetu niyāmeti udāhu paṭiladdhamaggo udāhu upari tayo maggāti? Sammāsambuddhena gahitaṃ nāmamattametaṃ. Puggalo pana niyato nāma natthi. ‘‘Pubbahetu niyāmetī’’ti vutte hi upari tiṇṇaṃ maggānaṃ upanissayo vutto hoti, paṭhamamaggassa upanissayābhāvo āpajjati. Iccassa ahetu appaccayā nibbattiṃ pāpuṇāti. ‘‘Paṭiladdhamaggo niyāmetī’’ti vutte upari tayo maggā akiccakā honti, paṭhamamaggova sakiccako, paṭhamamaggeneva kilese khepetvā parinibbāyitabbaṃ hoti. ‘‘Upari tayo maggā niyāmentī’’ti vutte paṭhamamaggo akiccako hoti, upari tayo maggāva sakiccakā, paṭhamamaggaṃ anibbattetvā upari tayo maggā nibbattetabbā honti, paṭhamamaggena ca anuppajjitvāva kilesā khepetabbā honti. Tasmā na añño koci niyāmeti, upari tiṇṇaṃ maggānaṃ vipassanāva niyāmeti. Sace hi tesaṃ vipassanā tikkhā sūrā hutvā vahati, ekaṃyeva bhavaṃ nibbattetvā arahattaṃ patvā parinibbāti. Tato mandatarapañño dutiye vā tatiye vā catutthe vā pañcame vā chaṭṭhe vā bhave arahattaṃ patvā parinibbāti. Sabbamandapañño sattamaṃ bhavaṃ nibbattetvā arahattaṃ pāpuṇāti, aṭṭhame bhave paṭisandhi na hoti. Iti sammāsambuddhena gahitaṃ nāmamattametaṃ. Satthā hi buddhatulāya tuletvā sabbaññutañāṇena paricchinditvā ‘ayaṃ puggalo sabbamahāpañño tikkhavipassako ekameva bhavaṃ nibbattetvā arahattaṃ gaṇhissatī’ti ‘ekabījī’ti nāmaṃ akāsi; ‘ayaṃ puggalo dutiyaṃ, tatiyaṃ, catutthaṃ, pañcamaṃ, chaṭṭhaṃ bhavaṃ nibbattetvā arahattaṃ gaṇhissatī’ti ‘kolaṃkolo’ti nāmaṃ akāsi; ‘ayaṃ puggalo sattamaṃ bhavaṃ nibbattetvā arahattaṃ gaṇhissatī’ti ‘sattakkhattuparamo’ti nāmaṃ akāsi.

Koci pana puggalo sattannaṃ bhavānaṃ niyato nāma natthi. Ariyasāvako pana yena kenacipi ākārena mandapañño samāno aṭṭhamaṃ bhavaṃ appatvā antarāva parinibbāti. Sakkasadisopi vaṭṭābhirato sattamaṃyeva bhavaṃ gacchati. Sattame bhave sabbakārena pamādavihārinopi vipassanāñāṇaṃ paripākaṃ gacchati. Appamattakepi ārammaṇe nibbinditvā nibbutiṃ pāpuṇāti. Sacepi hissa sattame bhave niddaṃ vā okkamantassa, parammukhaṃ vā gacchantassa, pacchato ṭhatvā tikhiṇena asinā kocideva sīsaṃ pāteyya, udake vā osādetvā māreyya, asani vā panassa sīse pateyya, evarūpepi kāle sappaṭisandhikā kālaṃkiriyā nāma na hoti, arahattaṃ patvāva parinibbāti. Tena vuttaṃ – ‘‘aṭṭhamaṃ bhavaṃ nibbatteyya – netaṃ ṭhānaṃ vijjatī’’ti.

Ekissā lokadhātuyāti dasasahassilokadhātuyā. Tīṇi hi khettāni – jātikhettaṃ, āṇākhettaṃ, visayakkhettanti. Tattha ‘jātikkhettaṃ’ nāma dasasahassilokadhātu. Sā hi tathāgatassa mātukucchiokkamanakāle, nikkhamanakāle, sambodhikāle, dhammacakkapavattane, āyusaṅkhāravossajjane, parinibbāne ca kampati. Koṭisatasahassacakkavāḷaṃ pana ‘āṇākhettaṃ’ nāma. Āṭānāṭiyamoraparittadhajaggaparittaratanaparittādīnañhi ettha āṇā vattati. ‘Visayakhettassa’ pana parimāṇaṃ natthi. Buddhānañhi ‘‘yāvatakaṃ ñāṇaṃ tāvatakaṃ ñeyyaṃ, yāvatakaṃ ñeyyaṃ tāvatakaṃ ñāṇaṃ , ñāṇapariyantikaṃ ñeyyaṃ, ñeyyapariyantikaṃ ñāṇa’’nti (paṭi. ma. 3.5) vacanato avisayo nāma natthi.

Imesu pana tīsu khettesu, ṭhapetvā imaṃ cakkavāḷaṃ, aññasmiṃ cakkavāḷe buddhā uppajjantīti suttaṃ natthi, na uppajjantīti pana atthi. Tīṇi piṭakāni – vinayapiṭakaṃ, suttantapiṭakaṃ, abhidhammapiṭakanti. Tisso saṅgītiyo – mahākassapattherassa saṅgīti, yasattherassa saṅgīti, moggaliputtatissattherassa saṅgītīti. Imā tisso saṅgītiyo āruḷhe tepiṭake buddhavacane imaṃ cakkavāḷaṃ muñcitvā aññattha buddhā uppajjantīti suttaṃ natthi, nuppajjantīti pana atthi.

Apubbaṃ acarimanti apure apacchā; ekato nuppajjanti, pure vā pacchā vā uppajjantīti vuttaṃ hoti. Tattha bodhipallaṅke ‘‘bodhiṃ appatvā na uṭṭhahissāmī’’ti nisinnakālato paṭṭhāya yāva mātukucchismiṃ paṭisandhiggahaṇaṃ tāva pubbenti na veditabbaṃ. Bodhisattassa hi paṭisandhiggahaṇe dasasahassacakkavāḷakampaneneva jātikkhettapariggaho kato, aññassa buddhassa uppatti nivāritā hoti. Parinibbānato paṭṭhāya ca yāva sāsapamattāpi dhātuyo tiṭṭhanti tāva pacchāti na veditabbaṃ. Dhātūsu hi ṭhitāsu buddhā ṭhitāva honti. Tasmā etthantare aññassa buddhassa uppatti nivāritāva hoti, dhātuparinibbāne pana jāte aññassa buddhassa uppatti na nivāritā.

Tīṇihi antaradhānāni nāma – pariyattiantaradhānaṃ, paṭivedhaantaradhānaṃ, paṭipattiantaradhānanti. Tattha ‘pariyattī’ti tīṇi piṭakāni; ‘paṭivedho’ti saccapaṭivedho; ‘paṭipattī’ti paṭipadā. Tattha paṭivedho ca paṭipatti ca hotipi na hotipi. Ekasmiñhi kāle paṭivedhakarā bhikkhū bahū honti; ‘esa bhikkhu puthujjano’ti aṅguliṃ pasāretvā dassetabbo hoti. Imasmiṃyeva dīpe ekavāraṃ kira puthujjanabhikkhu nāma nāhosi. Paṭipattipūrakāpi kadāci bahū honti, kadāci appā. Iti paṭivedho ca paṭipatti ca hotipi na hotipi.

Sāsanaṭṭhitiyā pana pariyattiyeva pamāṇaṃ. Paṇḍito hi tepiṭakaṃ sutvā dvepi pūreti. Yathā amhākaṃ bodhisatto āḷārassa santike pañcābhiññā satta ca samāpattiyo nibbattetvā nevasaññānāsaññāyatanasamāpattiyā parikammaṃ pucchi, so ‘na jānāmī’ti āha; tato udakassa santikaṃ gantvā adhigatavisesaṃ saṃsandetvā nevasaññānāsaññāyatanassa parikammaṃ pucchi; so ācikkhi; tassa vacanasamanantarameva mahāsatto taṃ sampādesi; evameva paññavā bhikkhu pariyattiṃ sutvā dvepi pūreti. Tasmā pariyattiyā ṭhitāya sāsanaṃ ṭhitaṃ hoti. Yadā pana sā antaradhāyati tadā paṭhamaṃ abhidhammapiṭakaṃ nassati. Tattha paṭṭhānaṃ sabbapaṭhamaṃ antaradhāyati. Anukkamena pacchā dhammasaṅgaho. Tasmiṃ antarahite itaresu dvīsu piṭakesu ṭhitesu sāsanaṃ ṭhitameva hoti.

Tattha suttantapiṭake antaradhāyamāne paṭhamaṃ aṅguttaranikāyo ekādasakato paṭṭhāya yāva ekakā antaradhāyati. Tadanantaraṃ saṃyuttanikāyo cakkapeyyālato paṭṭhāya yāva oghataraṇā antaradhāyati. Tadanantaraṃ majjhimanikāyo indriyabhāvanato paṭṭhāya yāva mūlapariyāyā antaradhāyati. Tadanantaraṃ dīghanikāyo dasuttarato paṭṭhāya yāva brahmajālā antaradhāyati. Ekissāpi dvinnampi gāthānaṃ pucchā addhānaṃ gacchati; sāsanaṃ dhāretuṃ na sakkoti sabhiyapucchā (su. ni. 515 ādayo) viya āḷavakapucchā (su. ni. 183 ādayo; saṃ. ni. 1.246) viya ca. Etā kira kassapabuddhakālikā antarā sāsanaṃ dhāretuṃ nāsakkhiṃsu.

Dvīsu pana piṭakesu antarahitesupi vinayapiṭake ṭhite sāsanaṃ tiṭṭhati. Parivārakhandhakesu antarahitesu ubhatovibhaṅge ṭhite ṭhitameva hoti. Ubhatovibhaṅge antarahite mātikāya ṭhitāyapi ṭhitameva hoti. Mātikāya antarahitāya pātimokkhapabbajjāupasampadāsu ṭhitāsu sāsanaṃ tiṭṭhati. Liṅgaṃ addhānaṃ gacchati. Setavatthasamaṇavaṃso pana kassapabuddhakālato paṭṭhāya sāsanaṃ dhāretuṃ nāsakkhi. Pacchimakassa pana saccapaṭivedhato pacchimakassa sīlabhedato ca paṭṭhāya sāsanaṃ osakkitaṃ nāma hoti. Tato paṭṭhāya aññassa buddhassa uppatti na vāritā.

Tīṇiparinibbānāni nāma – kilesaparinibbānaṃ, khandhaparinibbānaṃ, dhātuparinibbānanti. Tattha ‘kilesaparinibbānaṃ’ bodhipallaṅke ahosi, ‘khandhaparinibbānaṃ’ kusinārāyaṃ, ‘dhātuparinibbānaṃ’ anāgate bhavissati. Sāsanassa kira osakkanakāle imasmiṃ tambapaṇṇidīpe dhātuyo sannipatitvā mahācetiyaṃ gamissanti, mahācetiyato nāgadīpe rājāyatanacetiyaṃ, tato mahābodhipallaṅkaṃ gamissanti. Nāgabhavanatopi devalokatopi brahmalokatopi dhātuyo mahābodhipallaṅkameva gamissanti. Sāsapamattāpi dhātu na antarā nassissati. Sabbā dhātuyo mahābodhipallaṅke rāsibhūtā suvaṇṇakkhandho viya ekaghanā hutvā chabbaṇṇaraṃsiyo vissajjessanti. Tā dasasahassilokadhātuṃ pharissanti. Tato dasasahassacakkavāḷadevatā sannipatitvā ‘‘ajja satthā parinibbāti, ajja sāsanaṃ osakkati, pacchimadassanaṃ dāni idaṃ amhāka’’nti dasabalassa parinibbutadivasato mahantataraṃ kāruññaṃ karissanti. Ṭhapetvā anāgāmikhīṇāsave avasesā sakabhāvena sandhāretuṃ na sakkhissanti. Dhātūsu tejodhātu uṭṭhahitvā yāva brahmalokā uggacchissati. Sāsapamattāyapi dhātuyā sati ekajālāva bhavissati; dhātūsu pariyādānaṃ gatāsu pacchijjissati. Evaṃ mahantaṃ ānubhāvaṃ dassetvā dhātūsu antarahitāsu sāsanaṃ antarahitaṃ nāma hoti. Yāva evaṃ na antaradhāyati tāva acarimaṃ nāma hoti. Evaṃ apubbaṃ acarimaṃ uppajjeyyuṃ – netaṃ ṭhānaṃ vijjati.

Kasmā pana apubbaṃ acarimaṃ na uppajjantīti? Anacchariyattā. Buddhā hi acchariyamanussā, yathāha – ‘‘ekapuggalo, bhikkhave, loke upajjamāno uppajjati acchariyamanusso. Katamo ekapuggalo? Tathāgato, bhikkhave, arahaṃ sammāsambuddho’’ti (a. ni. 1.172). Yadi ca dve vā cattāro vā aṭṭha vā soḷasa vā ekato uppajjeyyuṃ, na acchariyā bhaveyyuṃ. Ekasmiñhi vihāre dvinnaṃ cetiyānampi lābhasakkāro uḷāro na hoti, bhikkhūpi bahutāya na acchariyā jātā, evaṃ buddhāpi bhaveyyuṃ; tasmā nuppajjanti. Desanāya ca visesābhāvato. Yañhi satipaṭṭhānādibhedaṃ dhammaṃ eko deseti, aññena uppajjitvāpi sova desetabbo siyā. Tato anacchariyo siyā. Ekasmiṃ pana dhammaṃ desente desanāpi acchariyā hoti. Vivādabhāvato ca. Bahūsu ca buddhesu uppannesu bahūnaṃ ācariyānaṃ antevāsikā viya ‘amhākaṃ buddho pāsādiko, amhākaṃ buddho madhurassaro lābhī puññavā’ti vivadeyyuṃ; tasmāpi evaṃ nuppajjanti.

Apicetaṃ kāraṇaṃ milindaraññā puṭṭhena nāgasenattherena vitthāritameva. Vuttañhi tattha (mi. pa. 5.1.1) –

‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā – ‘‘aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ – netaṃ ṭhānaṃ vijjatī’’ti (a. ni. 1.277; ma. ni. 3.129). Desentā ca, bhante nāgasena, sabbepi tathāgatā sattatiṃsa bodhipakkhiyadhamme desenti, kathayamānā ca cattāri ariyasaccāni kathenti, sikkhāpentā ca tīsu sikkhāsu sikkhāpenti, anusāsamānā ca appamādapaṭipattiyaṃ anusāsanti. Yadi, bhante nāgasena, sabbesampi tathāgatānaṃ ekā desanā ekā kathā ekā sikkhā ekānusiṭṭhi, kena kāraṇena dve tathāgatā ekakkhaṇe nuppajjanti? Ekenapi tāva buddhuppādena ayaṃ loko obhāsajāto. Yadi dutiyo buddho bhaveyya, dvinnaṃ pabhāya ayaṃ loko bhiyyoso mattāya obhāsajāto bhaveyya. Ovadantā ca dve tathāgatā sukhaṃ ovadeyyuṃ, anusāsamānā ca sukhaṃ anusāseyyuṃ. Tattha me kāraṇaṃ dassehi yathāhaṃ nissaṃsayo bhaveyya’’nti.

‘‘Ayaṃ, mahārāja, dasasahassī lokadhātu ekabuddhadhāraṇī, ekasseva tathāgatassa guṇaṃ dhāreti. Yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassī lokadhātu dhāreyya, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya, na ṭhānamupagaccheyya.

‘‘Yathā, mahārāja, nāvā ekapurisasandhāraṇī bhaveyya, ekasmiṃ purise abhirūḷhe sā nāvā samupādikā bhaveyya. Atha dutiyo puriso āgaccheyya tādiso āyunā vaṇṇena vayena pamāṇena kisathūlena sabbaṅgapaccaṅgena. So taṃ nāvaṃ abhirūheyya. Apinu sā, mahārāja, nāvā dvinnampi dhāreyyā’’ti? ‘‘Na hi, bhante, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya, na ṭhānamupagaccheyya, osīdeyya udake’’ti . ‘‘Evameva kho, mahārāja, ayaṃ dasasahassī lokadhātu ekabuddhadhāraṇī ekasseva tathāgatassa guṇaṃ dhāreti. Yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassī lokadhātu dhāreyya, caleyya…pe… na ṭhānamupagaccheyya.

‘‘Yathā vā pana, mahārāja, puriso yāvadatthaṃ bhojanaṃ bhuñjeyya chādentaṃ yāvakaṇṭhamabhipūrayitvā. So tato pīṇito paripuṇṇo nirantaro tandīgato anonamitadaṇḍajāto punadeva tattakaṃ bhojanaṃ bhuñjeyya. Apinu kho so, mahārāja, puriso sukhito bhaveyyā’’ti? ‘‘Na hi, bhante, sakiṃ bhuttova mareyyā’’ti. Evameva kho, mahārāja, ayaṃ dasasahassī lokadhātu ekabuddhadhāraṇī…pe… na ṭhānamupagaccheyyā’’ti.

‘‘Kiṃ nu kho, bhante nāgasena, atidhammabhārena pathavī calatī’’ti? ‘‘Idha, mahārāja, dve sakaṭā ratanaparipūritā bhaveyyuṃ yāvasmā mukhasamā. Eka sakaṭato ratanaṃ gahetvā ekamhi sakaṭe ākireyyuṃ. Apinu taṃ, mahārāja, sakaṭaṃ dvinnampi sakaṭānaṃ ratanaṃ dhāreyyā’’ti? ‘‘Na hi, bhante, nābhipi tassa caleyya, arāpi tassa bhijjeyyuṃ, nemipi tassa opateyya, akkhopi tassa bhijjeyyā’’ti. ‘‘Kinnu kho, mahārāja, atiratanabhārena sakaṭaṃ bhijjatī’’ti? ‘‘Āma, bhante’’ti. ‘‘Evameva kho, mahārāja, atidhammabhārena pathavī calatīti.

‘‘Apica, mahārāja, imaṃ kāraṇaṃ buddhabalaparidīpanāya osāritaṃ. Aññampi tattha patirūpaṃ kāraṇaṃ suṇohi yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti. Yadi, mahārāja, dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, parisāya vivādo uppajjeyya – ‘tumhākaṃ buddho, amhākaṃ buddho’ti ubhatopakkhajātā bhaveyyuṃ. Yathā, mahārāja, dvinnaṃ balavāmaccānaṃ parisāya vivādo uppajjeyya – ‘tumhākaṃ amacco, amhākaṃ amacco’ti ubhatopakkhajātā honti; evameva kho, mahārāja, yadi dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, tesaṃ parisāya vivādo uppajjeyya – ‘tumhākaṃ buddho, amhākaṃ buddho’ti ubhatopakkhajātā bhaveyyuṃ. Idaṃ tāva mahārāja ekaṃ kāraṇaṃ yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti.

‘‘Aparampi uttariṃ kāraṇaṃ suṇohi yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti. Yadi, mahārāja, dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ ‘aggo buddho’ti yaṃ vacanaṃ taṃ micchā bhaveyya, ‘jeṭṭho buddho’ti ‘seṭṭho buddho’ti ‘visiṭṭho buddho’ti ‘uttamo buddho’ti ‘pavaro buddho’ti ‘asamo buddho’ti ‘asamasamo buddho’ti ‘appaṭisamo buddho’ti ‘appaṭibhāgī buddho’ti ‘appaṭipuggalo buddho’ti yaṃ vacanaṃ taṃ micchā bhaveyya. Idampi kho tvaṃ, mahārāja, kāraṇaṃ tathato sampaṭiccha yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti.

‘‘Apica, mahārāja, buddhānaṃ bhagavantānaṃ sabhāvapakati esā yaṃ ekoyeva buddho loke uppajjati. Kasmā kāraṇā? Mahantattā sabbaññubuddhaguṇānaṃ. Aññampi, mahārāja, yaṃ loke mahantaṃ taṃ ekaṃyeva hoti. Pathavī, mahārāja, mahantā, sā ekāyeva; sāgaro mahanto, so ekoyeva; sineru girirājā mahanto, so ekoyeva; ākāso mahanto, so ekoyeva; sakko mahanto, so ekoyeva; mahābrahmā mahanto, so ekoyeva; tathāgato arahaṃ sammāsambuddho mahanto, so ekoyeva lokasmiṃ. Yattha te uppajjanti tattha aññesaṃ okāso na hoti. Tasmā, mahārāja, tathāgato arahaṃ sammāsambuddho ekoyeva loke uppajjatī’’ti.

‘‘Sukathito, bhante nāgasena, pañho opammehi kāraṇehī’’ti (mi. pa. 5.1.1).

Ekissālokadhātuyāti ekasmiṃ cakkavāḷe. Heṭṭhā imināva padena dasa cakkavāḷasahassāni gahitāni. Tānipi ekacakkavāḷeneva paricchindituṃ vaṭṭanti. Buddhā hi uppajjamānā imasmiṃyeva cakkavāḷe uppajjanti; uppajjanaṭṭhāne pana vārite ito aññesu cakkavāḷesu na uppajjantīti vāritameva hoti. Apubbaṃ acarimanti ettha cakkaratanapātubhāvato pubbe pubbaṃ, tasseva antaradhānato pacchā carimaṃ. Tattha dvidhā cakkaratanassa antaradhānaṃ hoti – cakkavattino kālakiriyāya vā pabbajjāya vā. Antaradhāyamānañca pana taṃ kālakiriyato vā pabbajjato vā sattame divase antaradhāyati. Tato paraṃ cakkavattino pātubhāvo avārito. Kasmā pana ekacakkavāḷe dve cakkavattino nuppajjantīti? Vivādupacchedato anacchariyabhāvato cakkaratanassa mahānubhāvato ca. Dvīsu hi uppajjantesu ‘amhākaṃ rājā mahanto, amhākaṃ rājā mahanto’ti vivādo uppajjeyya. ‘Ekasmiṃ dīpe cakkavattī, ekasmiṃ dīpe cakkavattī’ti ca anacchariyo bhaveyya. Yo cāyaṃ cakkaratanassa dvisahassadīpaparivāresu catūsu mahādīpesu issariyānuppadānasamattho mahānubhāvo, so parihāyeyya. Iti vivādupacchedato anacchariyabhāvato cakkaratanassa mahānubhāvato ca na ekacakkavāḷe dve uppajjanti.

Yaṃ ittho arahaṃ assa sammāsambuddhoti ettha tiṭṭhatu tāva sabbaññuguṇe nibbattetvā lokattāraṇasamattho buddhabhāvo, paṇidhānamattampi itthiyā na sampajjati.

‘‘Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭhadhammasamodhānā, abhinīhāro samijjhatī’’ti. (bu. vaṃ. 2.59);

Imāni hi paṇidhānasampattikāraṇāni. Iti paṇidhānampi sampādetuṃ asamatthāya itthiyā kuto buddhabhāvoti ‘‘aṭṭhānametaṃ, anavakāso yaṃ itthī arahaṃ assa sammāsambuddho’’ti vuttaṃ. Sabbākāraparipūro vā puññussayo sabbākāraparipūrameva attabhāvaṃ nibbattetīti purisova arahaṃ hoti sammāsambuddho.

Yaṃitthī rājā assa cakkavattītiādīsupi yasmā itthiyā kosohitavatthaguyhādīnaṃ abhāvena lakkhaṇāni na paripūrenti, itthiratanabhāvena sattaratanasamaṅgitā na sampajjati, sabbamanussehi ca adhiko attabhāvo na hoti, tasmā ‘‘aṭṭhānametaṃ anavakāso yaṃ itthī rājā assa cakkavattī’’ti vuttaṃ. Yasmā ca sakkattādīnipi tīṇi ṭhānāni uttamāni, itthiliṅgañca hīnaṃ , tasmā tassā sakkattādīnipi paṭisiddhāni. Nanu ca yathā itthiliṅgaṃ evaṃ purisaliṅgampi brahmaloke natthi, tasmā ‘‘yaṃ puriso brahmattaṃ kāreyya – ṭhānametaṃ vijjatī’’tipi na vattabbaṃ siyāti? No na vattabbaṃ. Kasmā? Idha purisassa tattha nibbattanato. Brahmattanti hi mahābrahmattaṃ adhippetaṃ. Itthī ca idha jhānaṃ bhāvetvā kālaṃ katvā brahmapārisajjānaṃ sahabyataṃ upapajjati, na mahābrahmānaṃ. Puriso pana tattha na uppajjatīti na vattabbo. Samānepi cettha ubhayaliṅgābhāve purisasaṇṭhānāva brahmāno, na itthisaṇṭhānā. Tasmā suvuttamevetaṃ.

Kāyaduccaritassātiādīsu yathā nimbabījakosātakībījādīni madhuraṃ phalaṃ na nibbattenti, asātaṃ amadhurameva nibbattenti, evaṃ kāyaduccaritādīni madhuraṃ vipākaṃ na nibbattenti, amadhurameva nibbattenti. Yathā ca ucchubījasālibījādīni madhuraṃ sādhurasameva phalaṃ nibbattenti, na asātaṃ kaṭukaṃ, evaṃ kāyasucaritādīni madhurameva vipākaṃ nibbattenti, na amadhuraṃ. Vuttampi cetaṃ –

‘‘Yādisaṃ vapate bījaṃ, tādisaṃ harate phalaṃ;

Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpakanti. (saṃ. ni. 1.256);

Tasmā ‘‘aṭṭhānametaṃ anavakāso, yaṃ kāyaduccaritassā’’tiādi vuttaṃ.

Kāyaduccaritasamaṅgītiādīsu samaṅgīti pañcavidhā samaṅgitā – āyūhanasamaṅgitā, cetanāsamaṅgitā, kammasamaṅgitā, vipākasamaṅgitā, upaṭṭhānasamaṅgitāti. Tattha kusalākusalakammāyūhanakkhaṇe ‘āyūhanasamaṅgitā’ vuccati. Tathā ‘cetanāsamaṅgitā’. Yāva pana arahattaṃ na pāpuṇanti tāva sabbepi sattā pubbe upacitaṃ vipākārahaṃ kammaṃ sandhāya kammasamaṅginoti vuccanti – esā ‘kammasamaṅgitā’. ‘Vipākasamaṅgitā’ pana vipākakkhaṇeyeva veditabbā. Yāva pana sattā arahattaṃ na pāpuṇanti tāva tesaṃ tato tato cavitvā niraye tāva uppajjamānānaṃ aggijālalohakumbhīādīhi upaṭṭhānākārehi nirayo, gabbhaseyyakattaṃ āpajjamānānaṃ mātukucchi, devesu uppajjamānānaṃ kapparukkhavimānādīhi upaṭṭhānākārehi devalokoti evaṃ upapattinimittaṃ upaṭṭhāti. Iti nesaṃ iminā uppattinimittūpaṭṭhānena aparimuttattā ‘upaṭṭhānasamaṅgitā’ nāma. Sāva calati, sesā niccalā. Niraye hi upaṭṭhitepi devaloko upaṭṭhāti; devaloke upaṭṭhitepi nirayo upaṭṭhāti; manussaloke upaṭṭhitepi tiracchānayoni upaṭṭhāti; tiracchānayoniyā ca upaṭṭhitāyapi manussaloko upaṭṭhātiyeva.

Tatridaṃ vatthu – soṇagiripāde kira acelavihāre soṇatthero nāma eko dhammakathiko. Tassa pitā sunakhavājiko nāma luddako ahosi. Thero taṃ paṭibāhantopi saṃvare ṭhapetuṃ asakkonto ‘mā nassi varāko’ti mahallakakāle akāmakaṃ pabbājesi. Tassa gilānaseyyāya nipannassa nirayo upaṭṭhāsi. Soṇagiripādato mahantā mahantā sunakhā āgantvā khāditukāmā viya samparivāresuṃ. So mahābhayabhīto ‘‘vārehi, tāta soṇa! Vārehi, tāta soṇā’’ti āha. ‘‘Kiṃ mahātherā’’ti? ‘‘Na passasi, tātā’’ti taṃ pavattiṃ ācikkhi. Soṇatthero ‘kathañhi nāma mādisassa pitā niraye nibbattissati, patiṭṭhāhamassa bhavissāmī’ti sāmaṇerehi nānāpupphāni āharāpetvā cetiyaṅgaṇabodhiyaṅgaṇesu mālāsanthārapūjañca āsanapūjañca kāretvā pitaraṃ mañcena cetiyaṅgaṇaṃ haritvā mañce nipajjāpetvā ‘‘ayaṃ me, mahāthera, pūjā tumhākaṃ atthāya katā; ‘ayaṃ me, bhagavā, duggatapaṇṇākāro’ti vatvā bhagavantaṃ vanditvā cittaṃ pasādehī’’ti āha. So mahāthero pūjaṃ disvā tathākaronto cittaṃ pasādesi. Tāvadevassa devaloko upaṭṭhāsi, nandavanacittalatāvanamissakavanaphārusakavanavimānāni ceva devanāṭakāni ca parivāretvā ṭhitāni viya ahesuṃ. So ‘‘apetha, soṇa! Apetha, soṇā’’ti āha. ‘‘Kimidaṃ, mahātherā’’ti? ‘‘Etā te, tāta, mātaro āgacchantī’’ti. ‘Thero saggo upaṭṭhito mahātherassā’ti cintesi . Evaṃ upaṭṭhānasamaṅgitā calatīti veditabbā. Etāsu samaṅgitāsu idha āyūhanacetanākammasamaṅgitāvasena ‘‘kāyaduccaritasamaṅgī’’tiādi vuttaṃ. Sesaṃ sabbattha uttānatthamevāti.

Paṭhamabalaniddesavaṇṇanā.

Dutiyabalaniddeso

810. Dutiyabalaniddese gatisampattipaṭibāḷhānīti gatisampattiyā paṭibāhitāni nivāritāni paṭisedhitāni. Sesapadesupi eseva nayo. Ettha ca gatisampattīti sampannā gati devaloko ca manussaloko ca. Gativipattīti vipannā gati cattāro apāyā. Upadhisampattīti attabhāvasamiddhi. Upadhivipattīti hīnaattabhāvatā. Kālasampattīti surājasumanussakālasaṅkhāto sampannakālo. Kālavipattīti durājadumanussakālasaṅkhāto vipannakālo. Payogasampattīti sammāpayogo. Payogavipattīti micchāpayogo.

Tattha ekaccassa bahūni pāpakammāni honti. Tāni gativipattiyaṃ ṭhitassa vipacceyyuṃ. So pana ekena kalyāṇakammena gatisampattiyaṃ devesu vā manussesu vā nibbatto. Tādise ca ṭhāne akusalassa vāro natthi, ekantaṃ kusalasseva vāroti. Evamassa tāni kammāni gatisampattipaṭibāḷhāni na vipaccantīti pajānāti.

Aparassāpi bahūni pāpakammāni honti. Tāni upadhivipattiyaṃ ṭhitassa vipacceyyuṃ. So pana ekena kalyāṇakammena upadhisampattiyaṃ ṭhito susaṇṭhitaṅgapaccaṅgo abhirūpo dassanīyo brahmavacchasadiso. Sacepi dāsiyā kucchismiṃ dāsajāto hoti ‘evarūpo attabhāvo kiliṭṭhakammassa nānucchaviko’ti hatthimeṇḍaassabandhakagopālakakammādīni taṃ na kārenti; sukhumavatthāni nivāsāpetvā bhaṇḍāgārikaṭṭhānādīsu ṭhapenti. Sace itthī hoti, hatthibhattapacanādīni na kārenti; vatthālaṅkāraṃ datvā sayanapālikaṃ vā naṃ karonti, somadevi viya vallabhaṭṭhāne vā ṭhapenti. Bhātikarājakāle kira gomaṃsakhādake bahujane gahetvā rañño dassesuṃ. Te ‘daṇḍaṃ dātuṃ sakkothā’ti puṭṭhā ‘na sakkomā’ti vadiṃsu. Atha ne rājaṅgaṇe sodhake akaṃsu. Tesaṃ ekā dhītā abhirūpā dassanīyā pāsādikā. Taṃ disvā rājā antepuraṃ abhinetvā vallabhaṭṭhāne ṭhapesi. Sesañātakāpi tassā ānubhāvena sukhaṃ jīviṃsu. Tādisasmiñhi attabhāve pāpakammānipi vipākaṃ dātuṃ na sakkonti. Evaṃ upadhisampattipaṭibāḷhāni na vipaccantīti pajānāti.

Ekassa bahūni pāpakammāni honti. Tāni kālavipattiyaṃ ṭhitassa vipacceyyuṃ. So pana ekena kalyāṇakammena paṭhamakappikānaṃ vā cakkavattirañño vā buddhānaṃ vā uppattisamaye surājasumanussakāle nibbatto. Tādise ca kāle nibbattassa akusalassa vipākaṃ dātuṃ okāso natthi, ekantaṃ kusalasseva okāsoti. Evaṃ kālasampattipaṭibāḷhāni na vipaccantīti pajānāti.

Aparassāpi bahūni pāpakammāni honti. Tāni payogavipattiyaṃ ṭhitassa vipacceyyuṃ. So pana ekena kalyāṇakammena payogasampattiyaṃ ṭhito pāṇātipātādīhi virato kāyavacīmanosucaritāni pūreti. Tādise ṭhāne akusalassa vipaccanokāso natthi, ekantaṃ kusalasseva okāsoti. Evaṃ payogasampattipaṭibāḷhāni na vipaccantīti pajānāti.

Aparassāpi bahūni pāpakammāni honti. Tāni gatisampattiyaṃ ṭhitassa na vipacceyyuṃ. So panekena pāpakammena gativipattiyaṃyeva nibbatto. Tatthassa tāni kammāni upagantvā vārena vārena vipākaṃ denti – kālena niraye nibbattāpenti, kālena tiracchānayoniyaṃ, kālena pettivisaye, kālena asurakāye, dīghenāpi addhunā apāyato sīsaṃ ukkhipituṃ na denti. Evaṃ gatisampattipaṭibāhitattā vipākaṃ dātuṃ asakkontāni gativipattiṃ āgamma vipaccantīti pajānāti.

Aparassāpi bahūni pāpakammāni honti. Tāni upadhisampattiyaṃ ṭhitassa na vipacceyyuṃ . So pana ekena pāpakammena upadhivipattiyaṃyeva patiṭṭhito dubbaṇṇo durūpo dussaṇṭhito bībhaccho pisācasadiso. So sace dāsiyā kucchiyaṃ dāsajāto ‘imāni etassa anucchavikānī’ti sabbāni naṃ kiliṭṭhakammāni kārenti antamaso pupphachaḍḍakakammaṃ upādāya. Sace itthī hoti ‘imāni etissā anucchavikānī’ti sabbāni naṃ hatthibhattapacanādīni kiliṭṭhakammāni kārenti. Kulagehe jātampi baliṃ sādhayamānā rājapurisā ‘gehadāsī’ti saññaṃ katvā bandhitvā gacchanti, kotalavāpīgāme mahākuṭumbikassa gharaṇī viya. Evaṃ upadhisampattipaṭibāhitattā vipākaṃ dātuṃ asakkontāni upadhivipattiṃ āgamma vipaccantīti pajānāti.

Aparassāpi bahūni pāpakammāni honti. Tāni kālasampattiyaṃ nibbātassa na vipacceyyuṃ. So pana ekena pāpakammena kālavipattiyaṃ durājadumanussakāle kasaṭe niroje dasavassāyukakāle nibbatto, yadā pañca gorasā pacchijjanti, kudrūsakaṃ aggabhojanaṃ hoti. Kiñcāpi manussaloke nibbatto, migapasusarikkhajīviko pana hoti. Evarūpe kāle kusalassa vipaccanokāso natthi, ekantaṃ akusalasseva hoti. Evaṃ kālasampattipaṭibāhitattā vipākaṃ dātuṃ asakkontāni kālavipattiṃ āgamma vipaccantīti pajānāti.

Aparassāpi bahūni pāpakammāni honti. Tāni payogasampattiyaṃ ṭhitassa na vipacceyyuṃ. So pana payogavipattiyaṃ ṭhito pāṇātipātādīni dasa akusalakammāni karoti. Tamenaṃ sahoḍḍhaṃ gahetvā rañño dassenti. Rājā bahūkammakāraṇāni kāretvā ghātāpeti. Evaṃ payogasampattipaṭibāhitattā vipākaṃ dātuṃ asakkontāni payogavipattiṃ āgamma vipaccantīti pajānāti. Evaṃ catūhi sampattīhi paṭibāhitaṃ pāpakammaṃ vipākaṃ adatvā catasso vipattiyo āgamma deti.

Yathā hi kocideva puriso kenacideva kammena rājānaṃ ārādheyya. Athassa rājā ṭhānantaraṃ datvā janapadaṃ dadeyya. So taṃ sammā paribhuñjituṃ asakkonto makkaṭena gahitabhattapuṭaṃ viya bhindeyya; yassa yaṃ yānaṃ vā vāhanaṃ vā dāsaṃ vā dāsiṃ vā ārāmaṃ vā vatthuṃ vā sampannarūpaṃ passati, sabbaṃ balakkārena gaṇheyya. Manussā ‘rājavallabho’ti kiñci vattuṃ na sakkuṇeyyuṃ. So aññassa vallabhatarassa rājamahāmattassa virujjheyya. So taṃ gahetvā supothitaṃ pothāpetvā bhūmiṃ piṭṭhiyā ghaṃsāpento nikkaḍḍhāpetvā rājānaṃ upasaṅkamitvā ‘asuko nāma te , deva, janapadaṃ bhindatī’ti gaṇhāpeyya. Rājā bandhanāgāre bandhāpetvā ‘asukena nāma kassa kiṃ avahaṭa’nti nagare bheriṃ carāpeyya. Manussā āgantvā ‘mayhaṃ idaṃ gahitaṃ, mayhaṃ idaṃ gahita’nti viravasahassaṃ uṭṭhāpeyyuṃ. Rājā bhiyyoso mattāya kuddho nānappakārena taṃ bandhanāgāre kilametvā ghātāpetvā ‘gacchatha naṃ susāne chaḍḍetvā saṅkhalikā āharathā’ti vadeyya. Evaṃsampadamidaṃ daṭṭhabbaṃ.

Tassa hi purisassa hi kenacideva kammena rājānaṃ ārādhetvā ṭhānantaraṃ laddhakālo viya puthujjanassāpi kenacideva puññakammena sagge nibbattakālo. Tasmiṃ janapadaṃ bhinditvā manussānaṃ santakaṃ gaṇhante kassaci kiñci vattuṃ avisahanakālo viya imasmimpi sagge nibbatte akusalassa vipaccanokāsaṃ alabhanakālo. Tassa ekadivasaṃ ekasmiṃ rājavallabhatare virajjhitvā tena kuddhena naṃ pothāpetvā rañño ārocetvā bandhanāgāre bandhāpitakālo viya imassa saggato cavitvā niraye nibbattakālo. Manussānaṃ ‘mayhaṃ idaṃ gahitaṃ, mayhaṃ idaṃ gahita’nti viravakālo viya tasmiṃ niraye nibbatte sabbākusalakammānaṃ sannipatitvā gahaṇakālo. Susāne chaḍḍetvā saṅkhalikānaṃ āharaṇakālo viya ekekasmiṃ kamme khīṇe itarassa itarassa vipākena nirayato sīsaṃ anukkhipitvā sakalakappaṃ nirayamhi paccanakālo. Kappaṭṭhitikakammañhi katvā ekakappaṃ nirayamhi paccanakasattā neva eko, na dve, na sataṃ, na sahassaṃ. Evaṃ paccanakasattā kira gaṇanapathaṃ vītivattā.

Atthekaccāni kalyāṇāni kammasamādānāni gativipattipaṭibāḷhāni na vipaccantītiādīsupi evaṃ yojanā veditabbā. Idhekaccassa bahūni kalyāṇakammāni honti. Tāni gatisampattiyaṃ ṭhitassa vipacceyuṃ. So pana ekena pāpakammena gativipattiyaṃ niraye vā asurakāye vā nibbatto. Tādise ca ṭhāne kusalaṃ vipākaṃ dātuṃ na sakkoti, ekantaṃ akusalameva sakkotīti. Evamassa tāni kammāni gativipattipaṭibāḷhāni na vipaccantīti pajānāti.

Aparassāpi bahūni kalyāṇakammāni honti. Tāni upadhisampattiyaṃ ṭhitassa vipacceyyuṃ. So pana ekena pāpakammena upadhivipattiyaṃ patiṭṭhito dubbaṇṇo hoti pisācasadiso. So sacepi rājakule nibbatto pituaccayena ‘kiṃ imassa nissirīkassa rajjenā’ti rajjaṃ na labhati. Senāpatigehādīsu nibbattopi senāpatiṭṭhānādīni na labhati.

Imassa panatthassāvibhāvatthaṃ dīparājavatthu kathetabbaṃ – rājā kira putte jāte deviyā pasīditvā varaṃ adāsi. Sā varaṃ gahetvā ṭhapesi. Kumāro sattaṭṭhavassakāleva rājaṅgaṇe kukkuṭe yujjhāpesi. Eko kukkuṭo uppatitvā kumārassa akkhīni bhindi. Kumāramātā devī puttassa pannarasasoḷasavassakāle ‘rajjaṃ vāressāmī’ti rājānaṃ upasaṅkamitvā āha – ‘‘deva, tumhehi kumārassa jātakāle varo dinno. Mayā so gahetvā ṭhapito; idāni naṃ gaṇhāmī’’ti. ‘‘Sādhu, devi, gaṇhāhī’’ti. ‘‘Mayā, deva, tumhākaṃ santikā kiñci aladdhaṃ nāma natthi . Idāni pana mama puttassa rajjaṃ vāremī’’ti. ‘‘Devi, tava putto aṅgavikalo. Na sakkā tassa rajjaṃ dātu’’nti . ‘‘Tumhe mayhaṃ ruccanakavaraṃ adātuṃ asakkontā kasmā varaṃ adatthā’’ti? Rājā ativiya nippīḷiyamāno ‘‘na sakkā tuyhaṃ puttassa sakalalaṅkādīpe rajjaṃ dātuṃ; nāgadīpe pana chattaṃ assāpetvā vasatū’’ti nāgadīpaṃ pesesi. So dīparājā nāma ahosi. Sace cakkhuvikalo nābhavissā tiyojanasatike sakalatambapaṇṇidīpe sabbasampattiparivāraṃ rajjaṃ alabhissā. Evaṃ upadhivipattipaṭibāḷhāni na vipaccantīti pajānāti.

Aparassāpi bahūni kalyāṇakammāni honti. Tāni kālasampattiyaṃ ṭhitassa vipacceyyuṃ. So pana ekena pāpakammena kālavipattiyaṃ durājadumanussakāle kasaṭe niroje appāyuke gatikoṭike nibbatto. Tādise ca kāle kalyāṇakammaṃ vipākaṃ dātuṃ na sakkotīti. Evaṃ kālavipattipaṭibāḷhāni na vipaccantīti pajānāti.

Aparassāpi bahūni kalyāṇakammāni honti. Tāni payogasampattiyaṃ ṭhitassa vipacceyyuṃ. Ayaṃ pana payogavipattiyaṃ ṭhito pāṇaṃ hanti…pe… sabbaṃ dussīlyaṃ pūreti. Tathā tena saddhiṃ samajātikānipi kulāni āvāhavivāhaṃ na karonti; ‘itthidhutto surādhutto akkhadhutto ayaṃ pāpapuriso’ti ārakā parivajjenti. Kalyāṇakammāni vipaccituṃ na sakkonti. Evaṃ payogavipattipaṭibāḷhāni na vipaccantīti pajānāti. Evaṃ catasso sampattiyo āgamma vipākadāyakaṃ kalyāṇakammaṃ catūhi vipattīhi paṭibāhitattā na vipaccati.

Aparassāpi bahūni kalyāṇakammāni honti. Tāni gativipattiyaṃ ṭhitassa na vipacceyyuṃ. So pana ekena kalyāṇakammena gatisampattiyaṃyeva nibbatto. Tatthassa tāni kammāni upagantvā vārena vārena vipākaṃ denti – kālena manussaloke nibbattāpenti, kālena devaloke. Evaṃ gativipattipaṭibāhitattā vipākaṃ dātuṃ asakkontāni gatimampattiṃ āgamma vipaccantīti pajānāti.

Aparassāpi bahūni kalyāṇakammāni honti. Tāni upadhivipattiyaṃ ṭhitassa na vipacceyyuṃ. So pana ekena kalyāṇakammena upadhisampattiyaṃyeva patiṭṭhito abhirūpo dassanīyo pāsādiko brahmavacchasadiso. Tassa upadhisampattiyaṃ ṭhitattā kalyāṇakammāni vipākaṃ denti. Sace rājakule nibbattati aññesu jeṭṭhakabhātikesu santesupi ‘etassa attabhāvo samiddho, etassa chatte ussāpite lokassa phāsu bhavissatī’ti tameva rajje abhisiñcanti. Uparājagehādīsu nibbatto pituaccayena oparajjaṃ, senāpatiṭṭhānaṃ, bhaṇḍāgārikaṭṭhānaṃ, seṭṭhiṭṭhānaṃ labhati. Evaṃ upadhivipattipaṭibāhitattā vipākaṃ dātuṃ asakkontāni upadhisampattiṃ āgamma vipaccantīti pajānāti.

Aparassāpi bahūni kalyāṇakammāni honti. Tāni kālavipattiyaṃ ṭhitassa na vipacceyyuṃ. So pana ekena kalyāṇakammena kālasampattiyaṃ nibbatto surājasumanussakāle. Tādisāya kālasamiddhiyā nibbattassa kalyāṇakammaṃ vipākaṃ deti.

Tatridaṃ mahāsoṇattherassa vatthu kathetabbaṃ – brāhmaṇatissabhaye kira cittalapabbate dvādasa bhikkhusahassāniṃ paṭivasanti. Tathā tissamahāvihāre. Dvīsupi mahāvihāresu tiṇṇaṃ vassānaṃ vaṭṭaṃ ekarattameva mahāmūsikāyo khāditvā thusamattameva ṭhapesuṃ. Cittalapabbate bhikkhusaṅgho ‘tissamahāvihāre vaṭṭaṃ vattissati, tattha gantvā vasissāmā’ti vihārato nikkhami. Tissamahāvihārepi bhikkhusaṅgho ‘cittalapabbate vaṭṭaṃ vattissati, tattha gantvā vasissāmā’ti vihārato nikkhami. Ubhatopi ekissā gambhīrakandarāya tīre samāgatā pucchitvā vaṭṭassa khīṇabhāvaṃ ñatvā ‘tattha gantvā kiṃ karissāmā’ti catuvīsati bhikkhusahassāni gambhīrakandaravanaṃ pavisitvā nisīditvā nisinnanīhāreneva anupādisesāya nibbānadhātuyā parinibbāyiṃsu. Pacchā bhaye vūpasante bhikkhusaṅgho sakkaṃ devarājānaṃ gahetvā dhātuyo saṃharitvā cetiyaṃ akāsi.

Brāhmaṇatissacoropi janapadaṃ viddhaṃsesi. Saṅgho sannipatitvā mantetvā ‘‘coraṃ paṭibāhatū’’ti sakkasantikaṃ aṭṭha there pesesi. Sakko devarājā ‘‘mayā, bhante, uppanno coro na sakkā paṭibāhituṃ. Saṅgho parasamuddaṃ gacchatu. Ahaṃ samuddārakkhaṃ karissāmī’’ti. Saṅgho sabbadisāhi nāgadīpaṃ gantvā jambukolapaṭṭane tibhūmikaṃ mahāuḷumpaṃ bandhāpesi. Ekā bhūmikā udake osīdi. Ekissā bhikkhusaṅgho nisinno. Ekissā pattacīvarāni ṭhapayiṃsu. Saṃyuttabhāṇakacūḷasīvatthero, isidattatthero, mahāsoṇattheroti tayo therā tāsaṃ parisānaṃ pāmokkhā. Tesu dve therā mahāsoṇattheraṃ āhaṃsu – ‘‘āvuso mahāsoṇa, abhiruha mahāuḷumpa’’nti. ‘‘Tumhe pana, bhante’’ti? ‘‘Āvuso, udake maraṇampi thale maraṇampi ekameva . Na mayaṃ gamissāma. Taṃ nissāya pana anāgate sāsanassa paveṇī ṭhassati. Gaccha tvaṃ, āvuso’’ti. ‘‘Nāhaṃ, bhante, tumhesu agacchantesu gamissāmī’’ti yāvatatiyaṃ kathetvāpi theraṃ āropetuṃ asakkontā nivattiṃsu.

Atha cūḷasīvatthero isidattattheraṃ āha – ‘‘āvuso isidatta, anāgate mahāsoṇattheraṃ nissāya sāsanapaveṇī ṭhassati; mā kho taṃ hatthato vissajjehī’’ti. ‘‘Tumhe pana, bhante’’ti? ‘‘Ahaṃ mahācetiyaṃ vandissāmī’’ti dve there anusāsitvā anupubbena cārikaṃ caranto mahāvihāraṃ sampāpuṇi. Tasmiṃ samaye mahāvihāro suñño. Cetiyaṅgaṇe eraṇḍā jātā. Cetiyaṃ gacchehi parivāritaṃ, sevālena pariyonaddhaṃ. Thero dharamānakabuddhassa nipaccākāraṃ dassento viya mahācetiyaṃ vanditvā pacchimadisāya sālaṃ pavisitvā olokento ‘evarūpassa nāma lābhaggayasaggappattassa sarīradhātucetiyaṭṭhānaṃ anāthaṃ jāta’nti cintayamāno nisīdi.

Atha avidūre rukkhe adhivatthā devatā addhikamanussarūpena taṇḍulanāḷiñca guḷapiṇḍañca ādāya therassa santikaṃ gantvā ‘‘kattha gacchatha, bhante’’ti? ‘‘Ahaṃ dakkhiṇadisaṃ, upāsakā’’ti. ‘‘Ahampi tattheva gantukāmo, saha gacchāma, bhante’’ti. ‘‘Ahaṃ dubbalo; tava gatiyā gantuṃ na sakkhissāmi; tvaṃ purato gaccha, upāsakā’’ti. ‘‘Ahampi tumhākaṃ gatiyā gamissāmī’’ti therassa pattacīvaraṃ aggahesi. Tissavāpipāḷiṃ āruḷhakāle ca pattaṃ āharāpetvā pānakaṃ katvā adāsi. Therassa pītamatteyeva balamattā saṇṭhāti. Devatā pathaviṃ saṅkhipitvā veṇunadīsantike ekaṃ chaḍḍitavihāraṃ patvā therassa vasanaṭṭhānaṃ paṭijaggitvā adāsi.

Punadivase therena mukhe dhovitamatte yāguṃ pacitvā adāsi; yāguṃ pītassa bhattaṃ pacitvā upanāmesi. Thero ‘‘tuyhaṃ ṭhapehi, upāsakā’’ti pattaṃ hatthena pidahi. ‘‘Ahaṃ na dūraṃ gamissāmī’’ti devatā therasseva patte bhattaṃ pakkhipitvā katabhattakiccassa therassa pattacīvaramādāya maggaṃ paṭipannā pathaviṃ saṅkhipitvā jajjaranadīsantikaṃ netvā ‘‘bhante, etaṃ paṇṇakhādakamanussānaṃ vasanaṭṭhānaṃ, dhūmo paññāyati. Ahaṃ purato gamissāmī’’ti theraṃ vanditvā attano bhavanaṃ agamāsi. Thero sabbampi bhayakālaṃ paṇṇakhādakamanusse nissāya vasi.

Isidattattheropi anupubbena cārikaṃ caranto aḷajanapadaṃ sampāpuṇi. Tattha manussā nātipakkāni madhukaphalāni bhinditvā aṭṭhiṃ ādāya tacaṃ chaḍḍetvā agamaṃsu. Thero ‘‘āvuso mahāsoṇa, bhikkhāhāro paññāyatī’’ti vatvā pattacīvaraṃ āharāpetvā cīvaraṃ pārupitvā pattaṃ nīharitvā aṭṭhāsi. Taruṇadārakā theraṃ ṭhitaṃ disvā ‘iminā koci attho bhavissatī’ti vālukaṃ puñchitvā madhukaphalattacaṃ patte pakkhipitvā adaṃsu; therā paribhuñjiṃsu. Sattāhamattaṃ soyeva āhāro ahosi.

Anupubbena coriyassaraṃ sampāpuṇiṃsu. Manussā kumudāni gahetvā kumudanāle chaḍḍetvā agamaṃsu. Thero ‘‘āvuso mahāsoṇa, bhikkhāhāro paññāyatī’’ti vatvā pattacīvaraṃ āharāpetvā cīvaraṃ pārupitvā pattaṃ nīharitvā aṭṭhāsi. Gāmadārakā kumudanāle sodhetvā patte pakkhipitvā adaṃsu; therā paribhuñjiṃsu. Sattāhamattaṃ sova āhāro ahosi.

Anupubbena carantā paṇṇakhādakamanussānaṃ vasanaṭṭhāne ekaṃ gāmadvāraṃ sampāpuṇiṃsu. Tattha ekissā dārikāya mātāpitaro araññaṃ gacchantā ‘‘sace koci ayyo āgacchati, katthaci gantuṃ mā adāsi; ayyassa vasanaṭṭhānaṃ ācikkheyyāsi, ammā’’ti āhaṃsu. Sā there disvā pattaṃ gahetvā nisīdāpesi. Gehe dhaññajāti nāma natthi. Vāsiṃ pana gahetvā guñjacocarukkhattacaṃ guñjalatāpattehi saddhiṃ ekato koṭṭetvā tayo piṇḍe katvā ekaṃ isidattattherassa ekaṃ mahāsoṇattherassa patte ṭhapetvā ‘atirekapiṇḍaṃ isidattattherassa patte ṭhapessāmī’ti hatthaṃ pasāresi. Hattho parivattitvā mahāsoṇattherassa patte patiṭṭhāpesi. Isidattatthero ‘brāhmaṇatissabhaye guñjacocapiṇḍe vipākadāyakakammaṃ desakālasampadāya kīvapamāṇaṃ vipākaṃ dassatī’ti āha. Te taṃ paribhuñjitvā vasanaṭṭhānaṃ agamaṃsu. Sāpi araññato āgatānaṃ mātāpitūnaṃ ācikkhi ‘‘dve therā āgatā. Tesaṃ me vasanaṭṭhānaṃ ācikkhita’’nti. Te ubhopi therānaṃ santikaṃ gantvā vanditvā ‘‘bhante, yaṃ mayaṃ labhāma, tena tumhe paṭijaggissāma; idheva vasathā’’ti paṭiññaṃ gaṇhiṃsu. Therāpi sabbabhayakālaṃ te upanissāya vasiṃsu.

Brāhmaṇatissacore mate pitumahārājā chattaṃ ussāpesi. ‘Bhayaṃ vūpasantaṃ, janapado sampuṇṇo’ti sutvā parasamuddato bhikkhusaṅgho nāvāya mahātitthapaṭṭane oruyha ‘mahāsoṇatthero kahaṃ vasatī’ti pucchitvā therassa santikaṃ agamāsi. Thero pañcasatabhikkhuparivāro kālakagāme maṇḍalārāmavihāraṃ sampāpuṇi. Tasmiṃ samaye kālakagāme sattamattāni kulasatāni paṭivasanti. Rattibhāge devatā āhiṇḍitvā ‘‘mahāsoṇatthero pañcabhikkhusataparivāro maṇḍalārāmavihāraṃ patto. Ekeko navahatthasāṭakena saddhiṃ ekekakahāpaṇagghanakaṃ piṇḍapātaṃ detū’’ti manusse avocuṃ. Punadivase ca therā kālakagāmaṃ piṇḍāya pavisiṃsu. Manussā nisīdāpetvā yāguṃ adaṃsu. Maṇḍalārāmavāsī tissabhūtitthero saṅghatthero hutvā nisīdi. Eko mahāupāsako taṃ vanditvā ‘‘bhante, mahāsoṇatthero nāma kataro’’ti pucchi. Tena samayena thero navako hoti pariyante nisinno. Thero hatthaṃ pasāretvā ‘‘mahāsoṇo nāma esa, upāsakā’’ti āha. Upāsako taṃ vanditvā pattaṃ gaṇhāti. Thero na deti. Tissabhūtitthero ‘‘āvuso soṇa, yathā tvaṃ na jānāsi, mayampi evameva na jānāma; puññavantānaṃ devatā paripācenti; pattaṃ dehi, sabrahmacārīnaṃ saṅgahaṃ karohī’’ti āha. Thero pattaṃ adāsi. Mahāupāsako pattaṃ ādāya gantvā kahāpaṇagghanakassa piṇḍapātassa pūretvā navahatthasāṭakaṃ ādhārakaṃ katvā āharitvā therassa hatthe ṭhapesi; aparopi upāsako therassāti satta sāṭakasatāni satta ca piṇḍapātasatāni therasseva adaṃsu.

Thero bhikkhusaṅghassa saṃvibhāgaṃ katvā anupubbena mahāvihāraṃ pāpuṇitvā mukhaṃ dhovitvā mahābodhiṃ vanditvā mahācetiyaṃ vanditvā thūpārāme ṭhito cīvaraṃ pārupitvā bhikkhusaṅghaparivāro dakkhiṇadvārena nagaraṃ pavisitvā dvārato yāva vaḷañjanakasālā etasmiṃ antare saṭṭhikahāpaṇagghanakaṃ piṇḍapātaṃ labhi. Tato paṭṭhāya pana sakkārassa pamāṇaṃ natthi. Evaṃ kālavipattiyaṃ madhukaphalattacopi kumudanāḷipi dullabhā jātā. Kālasampattiyaṃ evarūpo mahālābho udapādi.

Vattabbakanigrodhattherassāpi sāmaṇerakāle brāhmaṇatissabhayaṃ udapādi. Sāmaṇero ca upajjhāyo cassa parasamuddaṃ nāgamiṃsu; ‘paṇṇakhādakamanusse upanissāya vasissāmā’ti paccantābhimukhā ahesuṃ. Sāmaṇero sattāhamattaṃ anāhāro hutvā ekasmiṃ gāmaṭṭhāne tālarukkhe tālapakkaṃ disvā upajjhāyaṃ āha – ‘‘bhante, thokaṃ āgametha; tālapakkaṃ pātessāmī’’ti. ‘‘Dubbalosi tvaṃ, sāmaṇera, mā abhiruhī’’ti. ‘‘Abhiruhissāmi, bhante’’ti khuddakavāsiṃ gahetvā tālaṃ āruyha tālapiṇḍaṃ chindituṃ ārabhi. Vāsiphalaṃ nikkhamitvā bhūmiyaṃ pati.

Thero cintesi ‘‘ayaṃ kilantova rukkhaṃ āruḷho; kiṃ nu kho idāni karissatī’’ti sāmaṇero tālapaṇṇaṃ phāletvā phāletvā vāsidaṇḍake bandhitvā ghaṭṭento ghaṭṭento bhūmiyaṃ pātetvā ‘‘bhante, sādhu vatassa sace vāsiphalaṃ ettha paveseyyāthā’’ti āha. Thero ‘upāyasampanno sāmaṇero’ti vāsiphalaṃ pavesetvā adāsi. So vāsiṃ ukkhipitvā tālaphalāni pātesi. Thero vāsiṃ pātāpetvā pavaṭṭitvā gataṃ tālaphalaṃ bhinditvā sāmaṇeraṃ otiṇṇakāle āha ‘‘sāmaṇera, tvaṃ dubbalo, idaṃ tāva khādāhī’’ti. ‘‘Nāhaṃ, bhante, tumhehi akhādite khādissāmī’’ti vāsiṃ gahetvā tālaphalāni bhinditvā pattaṃ nīharitvā tālamiñjaṃ pakkhipitvā therassa datvā sayaṃ khādi. Yāva tālaphalāni ahesuṃ, tāva tattheva vasitvā phalesu khīṇesu anupubbena paṇṇakhādakamanussānaṃ vasanaṭṭhāne ekaṃ chaḍḍitavihāraṃ pavisiṃsu. Sāmaṇero therassa vasanaṭṭhānaṃ paṭijaggi. Thero sāmaṇerassa ovādaṃ datvā vihāraṃ pāvisi. Sāmaṇero ‘anāyatane naṭṭhānaṃ attabhāvānaṃ pamāṇaṃ natthi, buddhānaṃ upaṭṭhānaṃ karissāmī’ti cetiyaṅgaṇaṃ gantvā appaharitaṃ karoti; sattāhamattaṃ nirāhāratāya pavedhamāno patitvā nipannakova tiṇāni uddharati. Ekacce ca manussā araññe carantā madhuṃ labhitvā dārūni ceva sākapaṇṇañca gahetvā tiṇacalanasaññāya ‘migo nu kho eso’ti sāmaṇerassa santikaṃ gantvā ‘‘kiṃ karosi, sāmaṇerā’’ti āhaṃsu. ‘‘Tiṇagaṇṭhiṃ gaṇhāmi, upāsakā’’ti. ‘‘Aññopi koci atthi, bhante’’ti? ‘‘Āma, upāsakā, upajjhāyo me antogabbhe’’ti. ‘‘Mahātherassa datvā khādeyyāsi, bhante’’ti sāmaṇerassa madhuṃ datvā attano vasanaṭṭhānaṃ ācikkhitvā ‘‘mayaṃ sākhābhaṅgaṃ karontā gamissāma. Etāya saññāya theraṃ gahetvā āgaccheyyāsi, ayyā’’ti vatvā agamaṃsu.

Sāmaṇero madhuṃ gahetvā therassa santikaṃ gantvā bahi ṭhatvā ‘‘vandāmi, bhante’’ti āha. Thero ‘sāmaṇero jighacchāya anuḍayhamāno āgato bhavissatī’ti tuṇhī ahosi. So punapi ‘‘vandāmi, bhante’’ti āha. ‘‘Kasmā, sāmaṇera, dubbalabhikkhūnaṃ sukhena nipajjituṃ na desī’’ti? ‘‘Dvāraṃ vivarituṃ sāruppaṃ, bhante’’ti? Thero uṭṭhahitvā dvāraṃ vivaritvā ‘‘kiṃ te, sāmaṇera, laddhaṃ’’ti āha. Manussehi madhu dinnaṃ, khādituṃ sāruppaṃ, bhante’’ti? ‘‘Sāmaṇera, evameva khādituṃ kilamissāma, pānakaṃ katvā pivissāmā’’ti. Sāmaṇero pānakaṃ katvā adāsi. Atha naṃ thero ‘‘manussānaṃ vasanaṭṭhānaṃ pucchasi, sāmaṇerā’’ti āha. Sayameva ācikkhiṃsu, bhante’’ti. ‘‘Sāmaṇera, pātova gacchantā kilamissāma; ajjeva gamissāmā’’ti pattacīvaraṃ gaṇhāpetvā nikkhami. Te gantvā manussānaṃ vasanaṭṭhānassa avidūre nipajjiṃsu.

Sāmaṇero rattibhāge cintesi – ‘mayā pabbajitakālato paṭṭhāya gāmante aruṇaṃ nāma na uṭṭhāpitapubba’nti. So pattaṃ gahetvā aruṇaṃ uṭṭhāpetuṃ araññaṃ agamāsi. Mahāthero sāmaṇeraṃ nipannaṭṭhāne apassanto ‘manussakhādakehi gahito bhavissatī’ti cintesi. Sāmaṇero araññe aruṇaṃ uṭṭhāpetvā pattena udakañca dantakaṭṭhañca gahetvā āgami. ‘‘Sāmaṇera, kuhiṃ gatosi? Mahallakabhikkhūnaṃ te vitakko uppādito; daṇḍakammaṃ āharā’’ti. ‘‘Āharissāmi, bhante’’ti. Thero mukhaṃ dhovitvā cīvaraṃ pārupi. Ubhopi manussānaṃ vasanaṭṭhānaṃ agamaṃsu. Manussāpi attano paribhogaṃ kandamūlaphalapaṇṇaṃ adaṃsu. Theropi paribhuñjitvā vihāraṃ agamāsi. Sāmaṇero udakaṃ āharitvā ‘‘pāde dhovāmi, bhante’’ti āha. ‘‘Sāmaṇera, tvaṃ rattiṃ kuhiṃ gato? Amhākaṃ vitakkaṃ uppādesī’’ti. ‘‘Bhante, gāmante me aruṇaṃ na uṭṭhāpitapubbaṃ; aruṇuṭṭhāpanatthāya araññaṃ agamāsi’’nti. ‘‘Sāmaṇera, na tuyhaṃ daṇḍakammaṃ anucchavikaṃ amhākameva anucchavika’’nti vatvā thero tasmiṃyeva ṭhāne vasi; sāmaṇerassa ca saññaṃ adāsi ‘‘mayaṃ tāva mahallakā; ‘idaṃ nāma bhavissatī’ti na sakkā jānituṃ. Tuvaṃ attānaṃ rakkheyyāsī’’ti. Thero kira anāgāmī. Taṃ aparabhāge manussakhādakā khādiṃsu. Sāmaṇero attānaṃ rakkhitvā bhaye vūpasante tathārūpe ṭhāne upajjhaṃ gāhāpetvā upasampanno buddhavacanaṃ uggahetvā tipiṭakadharo hutvā vattabbakanigrodhatthero nāma jāto.

Pitumahārājā rajjaṃ paṭipajji. Parasamuddā āgatāgatā bhikkhū ‘‘kahaṃ vattabbakanigrodhatthero, kahaṃ vattabbakanigrodhatthero’’ti pucchitvā tassa santikaṃ agamaṃsu. Mahābhikkhusaṅgho theraṃ parivāresi. So mahābhikkhusaṅghaparivuto anupubbena mahāvihāraṃ patvā mahābodhiṃ mahācetiyaṃ thūpārāmañca vanditvā nagaraṃ pāyāsi. Yāva dakkhiṇadvārā gacchantasseva navasu ṭhānesu ticīvaraṃ upapajji; antonagaraṃ paviṭṭhakālato paṭṭhāya mahāsakkāro uppajji. Iti kālavipattiyaṃ tālaphalakandamūlapaṇṇampi dullabhaṃ jātaṃ. Kālasampattiyaṃ evarūpo mahālābho uppannoti. Evaṃ kālavipattipaṭibāhitattā vipākaṃ dātuṃ asakkontāni kālasampattiṃ āgamma vipaccantīti pajānāti.

Aparassāpi bahūni kalyāṇakammāni honti. Tāni payogavipattiyaṃ ṭhitassa na vipacceyyuṃ. So pana ekena kalyāṇakammena sammāpayoge patiṭṭhito tīṇi sucaritāni pūreti, pañcasīlaṃ dasasīlaṃ rakkhati. Kālasampattiyaṃ nibbattassa rājāno sabbālaṅkārapatimaṇḍitā rājakaññāyo ‘etassa anucchavikā’ti pesenti, yānavāhanamaṇisuvaṇṇarajatādibhedaṃ taṃ taṃ paṇṇākāraṃ ‘etassa anucchavika’nti pesenti .

Pabbajjūpagatopi mahāyaso hoti mahānubhāvo. Tatridaṃ vatthu – kūṭakaṇṇarājā kira girigāmakaṇṇavāsikaṃ cūḷasudhammattheraṃ mamāyati. So uppalavāpiyaṃ vasamāno theraṃ pakkosāpesi. Thero āgantvā mālārāmavihāre vasati. Rājā therassa mātaraṃ pucchi – ‘‘kiṃ thero piyāyatī’’ti? ‘‘Kandaṃ mahārājā’’ti. Rājā kandaṃ gāhāpetvā vihāraṃ gantvā therassa dadamāno mukhaṃ ulloketuṃ nāsakkhi. So nikkhamitvā ca bahipariveṇe deviṃ pucchi – ‘‘kīdiso thero’’ti? ‘‘Tvaṃ puriso hutvā ulloketuṃ na sakkosi; ahaṃ kathaṃ sakkhissāmi? Nāhaṃ jānāmi kīdiso’’ti. Rājā ‘mama raṭṭhe balikāragahapatiputtaṃ ulloketuṃ na visahāmi. Mahantaṃ vata bho buddhasāsanaṃ nāmā’ti apphoṭesi. Tipiṭakacūḷanāgattherampi mamāyati. Tassa aṅguliyaṃ ekā piḷakā uṭṭhahi. Rājā ‘theraṃ passissāmī’ti vihāraṃ gantvā balavapemena aṅguliṃ mukhena gaṇhi. Antomukheyeva piḷakā bhinnā, pubbalohitaṃ anuṭṭhubhitvā there sinehena amataṃ viya ajjhohari. Soyeva thero aparabhāge maraṇamañce nipajji. Rājā gantvā asucikapallakaṃ sīse ṭhapetvā ‘dhammasakaṭassa akkho bhijjati akkho bhijjatī’ti paridevamāno vicari. Pathavissarassa asucikapallakaṃ sīsena ukkhipitvā vicaraṇaṃ nāma kassa gatamaggo? Sammāpayogassa gatamaggoti. Evaṃ payogavipattipaṭibāhitattā vipākaṃ dātuṃ asakkontāni payogasampattiṃ āgamma vipaccantīti pajānāti. Evaṃ catūhi vipattīhi paṭibāhitaṃ kalyāṇakammaṃ vipākaṃ adatvā catasso sampattiyo āgamma deti.

Tatridaṃ bhūtamatthaṃ katvā opammaṃ – eko kira mahārājā ekassa amaccassa appamattena kujjhitvā taṃ bandhanāgāre bandhāpesi. Tassa ñātakā rañño kuddhabhāvaṃ ñatvā kiñci avatvā caṇḍakope vigate rājānaṃ tassa niraparādhabhāvaṃ jānāpesuṃ. Rājā muñcitvā tassa ṭhānantaraṃ paṭipākatikaṃ akāsi. Athassa tato tato āgacchantānaṃ paṇṇākārānaṃ pamāṇaṃ nāhosi. Manussā sampaṭicchituṃ nāsakkhiṃsu. Tattha rañño appamattakena kujjhitvā tassa bandhanāgāre bandhāpitakālo viya puthujjanassa niraye nibbattakālo. Athassa ñātakehi rājānaṃ saññāpetvā ṭhānantarassa paṭipākatikakaraṇakālo viya tassa sagge nibbattakālo. Paṇṇākāraṃ sampaṭicchituṃ asamatthakālo viya catasso sampattiyo āgamma kalyāṇakammānaṃ devalokato manussalokaṃ, manussalokato devalokanti evaṃ sukhaṭṭhānato sukhaṭṭhānameva netvā kappasatasahassampi sukhavipākaṃ datvā nibbānasampāpanaṃ veditabbaṃ.

Evaṃ tāva pāḷivaseneva dutiyaṃ balaṃ dīpetvā puna ‘‘ahosi kammaṃ ahosi kammavipāko’’ti (paṭi. ma. 1.234) iminā paṭisambhidānayenāpi dīpetabbaṃ. Tattha ‘ahosi kamma’nti atīte āyūhitaṃ kammaṃ atīteyeva ahosi. Yena pana atīte vipāko dinno, taṃ sandhāya ‘ahosi kammavipāko’ti vuttaṃ. Diṭṭhadhammavedanīyādīsu pana bahūsupi āyūhitesu ekaṃ diṭṭhadhammavedanīyaṃ vipākaṃ deti, sesāni avipākāni. Ekaṃ upapajjavedanīyaṃ paṭisandhiṃ ākaḍḍhati, sesāni avipākāni. Ekenānantariyena niraye upapajjati, sesāni avipākāni. Aṭṭhasu samāpattīsu ekāya brahmaloke nibbattati, sesā avipākā. Idaṃ sandhāya ‘nāhosi kammavipāko’ti vuttaṃ. Yo pana bahumpi kusalākusalaṃ kammaṃ katvā kalyāṇamittaṃ nissāya arahattaṃ pāpuṇāti, etassa kammavipāko ‘nāhosi’ nāma. Yaṃ atīte āyūhitaṃ etarahi vipākaṃ deti taṃ ‘ahosi kammaṃ atthi kammavipāko’ nāma. Yaṃ purimanayeneva avipākataṃ āpajjati taṃ ‘ahosi kammaṃ natthi kammavipāko’ nāma. Yaṃ atīte āyūhitaṃ anāgate vipākaṃ dassati taṃ ‘ahosi kammaṃ bhavissati kammavipāko’ nāma. Yaṃ purimanayena avipākataṃ āpajjissati taṃ ‘ahosi kammaṃ na bhavissati kammavipāko’ nāma.

Yaṃ etarahi āyūhitaṃ etarahiyeva vipākaṃ deti taṃ ‘atthi kammaṃ atthi kammavipāko’ nāma. Yaṃ purimanayeneva avipākataṃ āpajjati taṃ ‘atthi kammaṃ natthi kammavipāko’ nāma. Yaṃ etarahi āyūhitaṃ anāgate vipākaṃ dassati taṃ ‘atthi kammaṃ bhavissati kammavipāko’ nāma. Yaṃ purimanayeneva avipākataṃ āpajjissati taṃ ‘atthi kammaṃ na bhavissati kammavipāko’ nāma.

Yaṃ sayampi anāgataṃ, vipākopissa anāgato taṃ ‘bhavissati kammaṃ bhavissati kammavipāko’ nāma. Yaṃ sayaṃ bhavissati, purimanayeneva avipākataṃ āpajjissati taṃ ‘bhavissati kammaṃ na bhavissati kammavipāko’ nāma.

Idaṃ tathāgatassāti idaṃ sabbehipi etehi ākārehi tathāgatassa kammantaravipākantarajānanañāṇaṃ akampiyaṭṭhena dutiyabalaṃ veditabbanti.

Dutiyabalaniddesavaṇṇanā.

Tatiyabalaniddeso

811. Tatiyabalaniddese maggoti vā paṭipadāti vā kammassevetaṃ nāmaṃ. Nirayagāminītiādīsu nirassādaṭṭhena niratiatthena ca nirayo. Uddhaṃ anugantvā tiriyaṃ añcitāti tiracchānā; tiracchānāyeva tiracchānayoni. Petatāya petti; ito pecca gatabhāvenāti attho. Pettiyeva pettivisayo. Manassa ussannatāya manussā; manussāva manussaloko. Dibbanti pañcahi kāmaguṇehi adhimattāya vā ṭhānasampattiyāti devā; devāva devaloko. Vānaṃ vuccati taṇhā; taṃ tattha natthīti nibbānaṃ. Nirayaṃ gacchatīti nirayagāmī. Idaṃ maggaṃ sandhāya vuttaṃ. Paṭipadā pana nirayagāminī nāma hoti. Sesapadesupi eseva nayo. Idaṃ sabbampi paṭipadaṃ tathāgato pajānāti.

Kathaṃ ? Sakalagāmavāsikesupi hi ekato ekaṃ sūkaraṃ vā migaṃ vā jīvitā voropentesu sabbesampi cetanā parassa jīvitindriyārammaṇāva hoti. Taṃ pana kammaṃ tesaṃ āyūhanakkhaṇeyeva nānā hoti. Tesu hi eko ādarena chandajāto karoti. Eko ‘ehi tvampi karohī’ti parehi nippīḷitattā karoti. Eko samānacchando viya hutvā appaṭibāhiyamāno vicarati. Tesu eko teneva kammena niraye nibbattati, eko tiracchānayoniyaṃ, eko pettivisaye. Taṃ tathāgato āyūhanakkhaṇeyeva ‘iminā nīhārena āyūhitattā esa niraye nibbattissati , esa tiracchānayoniyaṃ, esa pettivisaye’ti pajānāti . Niraye nibbattamānampi ‘esa aṭṭhasu mahānirayesu nibbattissati, esa soḷasasu ussadanirayesu nibbattissatī’ti pajānāti. Tiracchānayoniyaṃ nibbattamānampi ‘esa apādako bhavissati, esa dvipādako, esa catuppādako, esa bahuppādako’ti pajānāti. Pettivisaye nibbattamānampi ‘esa nijjhāmataṇhiko bhavissati, esa khuppipāsiko, esa paradattūpajīvī’ti pajānāti. Tesu ca kammesu ‘idaṃ kammaṃ paṭisandhiṃ ākaḍḍhituṃ na sakkhissati, dubbalaṃ dinnāya paṭisandhiyā upadhivepakkaṃ bhavissatīti pajānāti.

Tathā sakalagāmavāsikesu ekato piṇḍapātaṃ dadamānesu sabbesampi cetanā piṇḍapātārammaṇāva hoti. Taṃ pana kammaṃ tesaṃ āyūhanakkhaṇeyeva purimanayena nānā hoti. Tesu keci devaloke nibbattissanti, keci manussaloke. Taṃ tathāgato āyūhanakkhaṇeyeva ‘iminā nīhārena āyūhitattā esa manussaloke nibbattissati, esa devaloke’ti pajānāti. Devaloke nibbattamānānampi ‘esa paranimmitavasavattīsu nibbattissati, esa nimmānaratīsu, esa tusitesu, esa yāmesu, esa tāvatiṃsesu, esa cātumahārājikesu, esa bhummadevesu; esa pana jeṭṭhakadevarājā hutvā nibbattissati, esa etassa dutiyaṃ vā tatiyaṃ vā ṭhānantaraṃ karonto paricārako hutvā nibbattissatī’ti pajānāti. Manussesu nibbattamānānampi ‘esa khattiyakule nibbattissati, esa brāhmaṇakule, esa vessakule, esa suddakule; esa pana manussesu rājā hutvā nibbattissati, esa etassa dutiyaṃ vā tatiyaṃ vā ṭhānantaraṃ karonto paricārako hutvā nibbattissatī’ti pajānāti . Tesu ca kammesu ‘idaṃ kammaṃ paṭisandhiṃ ākaḍḍhituṃ na sakkhissati, dubbalaṃ dinnāya paṭisandhiyā upadhivepakkaṃ bhavissatī’ti pajānāti.

Tathā vipassanaṃ paṭṭhapentesuyeva yena nīhārena vipassanā āraddhā, ‘esa arahattaṃ pāpuṇissati, esa arahattaṃ pattuṃ na sakkhissati, esa anāgāmīyeva bhavissati, esa sakadāgāmīyeva, esa sotāpannoyeva; esa pana maggaṃ vā phalaṃ vā sacchikātuṃ na sakkhissati, lakkhaṇārammaṇāya vipassanāyameva ṭhassati; esa paccayapariggaheyeva, esa nāmarūpapariggaheyeva, esa arūpapariggaheyeva, esa rūpapariggaheyeva ṭhassati, esa mahābhūtamattameva vavatthāpessati, esa kiñci sallakkhetuṃ na sakkhissatī’ti pajānāti.

Kasiṇaparikammaṃ karontesupi ‘etassa parikammamattameva bhavissati, nimittaṃ uppādetuṃ na sakkhissati; esa pana nimittaṃ uppādetuṃ sakkhissati, appanaṃ pāpetuṃ na sakkhissati; esa appanaṃ pāpetvā jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā arahattaṃ gaṇhissatī’ti pajānātīti.

Tatiyabalaniddesavaṇṇanā.

Catutthabalaniddeso

812. Catutthabalaniddese khandhanānattanti ‘ayaṃ rūpakkhandho nāma…pe… ayaṃ viññāṇakkhandho nāmā’ti evaṃ pañcannaṃ khandhānaṃ nānākaraṇaṃ pajānāti. Tesupi ‘ekavidhena rūpakkhandho…pe… ekādasavidhena rūpakkhandho. Ekavidhena vedanākkhandho…pe… bahuvidhena vedanākkhandho…pe… ekavidhena saññākkhandho…pe… ekavidhena saṅkhārakkhandho…pe… ekavidhena viññāṇakkhandho…pe… bahuvidhena viññāṇakkhandho’ti evaṃ ekekassa khandhassa nānattaṃ pajānāti. Āyatananānattanti ‘idaṃ cakkhāyatanaṃ nāma…pe… idaṃ dhammāyatanaṃ nāma. Tattha dasāyatanā kāmāvacarā, dve catubhūmakā’ti evaṃ āyatananānattaṃ pajānāti. Dhātunānattanti ‘ayaṃ cakkhudhātu nāma…pe… ayaṃ manoviññāṇadhātu nāma. Tattha soḷasa dhātuyo kāmāvacarā, dve catubhūmakā’ti evaṃ dhātunānattaṃ pajānāti.

Puna anekadhātunānādhātulokanānattanti idaṃ na kevalaṃ upādinnakasaṅkhāralokasseva nānattaṃ tathāgato pajānāti, anupādinnakasaṅkhāralokassāpi nānattaṃ tathāgato pajānātiyevāti dassetuṃ gahitaṃ. Paccekabuddhā hi dve ca aggasāvakā upādinnakasaṅkhāralokassāpi nānattaṃ ekadesatova jānanti no nippadesato, anupādinnakalokassa pana nānattaṃ na jānanti. Sabbaññubuddho pana ‘imāya nāma dhātuyā ussannāya imassa nāma rukkhassa khandho seto hoti, imassa kāḷako, imassa maṭṭo; imassa bahalattaco, imassa tanuttaco; imāya nāma dhātuyā ussannāya imassa rukkhassa pattaṃ vaṇṇasaṇṭhānādivasena evarūpaṃ nāma hoti; imāya pana dhātuyā ussannāya imassa rukkhassa pupphaṃ nīlakaṃ hoti, pītakaṃ, lohitakaṃ, odātaṃ, sugandhaṃ , duggandhaṃ hoti; imāya nāma dhātuyā ussannāya phalaṃ khuddakaṃ hoti, mahantaṃ, dīghaṃ, rassaṃ, vaṭṭaṃ, susaṇṭhānaṃ, dussaṇṭhānaṃ, maṭṭhaṃ, pharusaṃ, sugandhaṃ, duggandhaṃ, madhuraṃ, tittakaṃ, ambilaṃ, kaṭukaṃ, kasāvaṃ hoti; imāya nāma dhātuyā ussannāya imassa rukkhassa kaṇṭako tikhiṇo hoti, atikhiṇo, ujuko, kuṭilo, tambo, kāḷako, nīlo, odāto hotī’ti evaṃ anupādinnakasaṅkhāralokassa nānattaṃ pajānāti. Sabbaññubuddhānaṃyeva hi etaṃ balaṃ, na aññesanti.

Catutthabalaniddesavaṇṇanā.

Pañcamabalaniddeso

813. Pañcamabalaniddese hīnādhimuttikāti hīnajjhāsayā. Paṇītādhimuttikāti kalyāṇajjhāsayā. Sevantīti nissayanti allīyanti. Bhajantīti upasaṅkamanti. Payirupāsantīti punappunaṃ upasaṅkamanti. Sace hi ācariyupajjhāyā na sīlavanto honti, saddhivihārikā sīlavanto honti, te attano ācariyupajjhāyepi na upasaṅkamanti, attanā sadise sāruppabhikkhūyeva upasaṅkamanti. Sace ācariyupajjhāyā sāruppabhikkhū, itare asāruppā, tepi na ācariyupajjhāye upasaṅkamanti, attanā sadise hīnādhimuttike eva upasaṅkamanti.

Evaṃ upasaṅkamanaṃ pana na kevalaṃ etaraheva, atītānāgatepīti dassetuṃ atītampi addhānantiādimāha. Taṃ uttānatthameva. Idaṃ pana dussīlānaṃ dussīlasevanameva, sīlavantānaṃ sīlavantasevanameva, duppaññānaṃ duppaññasevanameva, paññavantānaṃ paññavantasevanameva ko niyāmetīti? Ajjhāsayadhātu niyāmeti. Sambahulā kira bhikkhū ekaṃ gāmaṃ gaṇabhikkhācāraṃ caranti. Manussā bahubhattaṃ āharitvā pattāni pūretvā ‘‘tumhākaṃ yathāsabhāgena paribhuññathā’’ti datvā uyyojesuṃ. Bhikkhūpi āhaṃsu ‘‘āvuso, manussā dhātusaṃyuttakamme payojentī’’ti. Tipiṭakacūḷābhayattheropi nāgadīpe cetiyaṃ vandanāya pañcahi bhikkhusatehi saddhiṃ gacchanto ekasmiṃ gāme manussehi nimantito. Therena ca saddhiṃ eko asāruppabhikkhu atthi. Dhuravihārepi eko asāruppabhikkhu atthi. Dvīsu bhikkhusaṅghesu gāmaṃ osarantesu te ubhopi janā, kiñcāpi āgantukena nevāsiko nevāsikena vā āgantuko na diṭṭhapubbo, evaṃ santepi, ekato hutvā hasitvā hasitvā kathayamānā ekamantaṃ aṭṭhaṃsu. Thero disvā ‘‘sammāsambuddhena jānitvā dhātusaṃyuttaṃ kathita’’nti āha.

Evaṃ ‘ajjhāsayadhātu niyāmetī’ti vatvā dhātusaṃyuttena ayamevattho dīpetabbo. Gijjhakūṭapabbatasmiñhi gilānaseyyāya nipanno bhagavā ārakkhaṇatthāya parivāretvā vasantesu sāriputtamoggallānādīsu ekamekaṃ attano attano parisāya saddhiṃ caṅkamantaṃ oloketvā bhikkhū āmantesi ‘‘passatha no tumhe, bhikkhave, sāriputtaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamanta’’nti? ‘‘Evaṃ, bhante’’ti. ‘‘Sabbe kho ete, bhikkhave, bhikkhū mahāpaññā’’ti (saṃ. ni. 2.99) sabbaṃ vitthāretabbanti.

Pañcamabalaniddesavaṇṇanā.

Chaṭṭhabalaniddeso

814. Chaṭṭhabalaniddese āsayanti yattha sattā āsayanti nivasanti, taṃ tesaṃ nivāsaṭṭhānaṃ diṭṭhigataṃ vā yathābhūtaṃ ñāṇaṃ vā. Anusayanti appahīnānusayitaṃ kilesaṃ. Caritanti kāyādīhi abhisaṅkhataṃ kusalākusalaṃ. Adhimuttanti ajjhāsayaṃ. Apparajakkhetiādīsu paññāmaye akkhimhi appaṃ parittaṃ rāgadosamoharajaṃ etesanti apparajakkhā. Tasseva mahantatāya mahārajakkhā. Ubhayenāpi mandakilese mahākilese ca satte dasseti. Yesaṃ saddhādīni indriyāni tikkhāni, te tikkhindriyā. Yesaṃ tāni mudūni, te mudindriyā. Yesaṃ āsayādayo koṭṭhāsā sundarā, te svākārā. Viparītā dvākārā. Ye kathitakāraṇaṃ sallakkhenti, sukhena sakkā honti viññāpetuṃ, te suviññāpayā. Viparītā duviññāpayā. Ye ariyamaggapaṭivedhassa anucchavikā upanissayasampannā, te bhabbā. Viparītā abhabbā.

815. Evaṃ chaṭṭhabalassa mātikaṃ ṭhapetvā idāni yathāpaṭipāṭiyā bhājento katamo ca sattānaṃ āsayotiādimāha. Tattha sassato lokotiādīnaṃ attho heṭṭhā nikkhepakaṇḍavaṇṇanāyaṃ (dha. sa. aṭṭha. 1105) vuttoyeva. Iti bhavadiṭṭhisannissitā vāti evaṃ sassatadiṭṭhiṃ vā sannissitā. Sassatadiṭṭhi hi ettha bhavadiṭṭhīti vuttā; ucchedadiṭṭhi ca vibhavadiṭṭhīti. Sabbadiṭṭhīnañhi sassatucchedadiṭṭhī hi saṅgahitattā sabbepi diṭṭhigatikā sattā imāva dve diṭṭhiyo sannissitā honti. Vuttampi cetaṃ – ‘‘dvayasannissito kho panāyaṃ, kaccāna, loko yebhuyyena – atthitañceva natthitañcā’’ti (saṃ. ni. 2.15). Ettha hi atthitāti sassataṃ, natthitāti ucchedo. Ayaṃ tāva vaṭṭasannissitānaṃ puthujjanasattānaṃ āsayo.

Idāni vivaṭṭasannissitānaṃ suddhasattānaṃ āsayaṃ dassetuṃ ete vā pana ubho ante anupagammātiādi vuttaṃ. Tattha ete vā panāti eteyeva. Ubho anteti sassatucchedasaṅkhāte dve ante. Anupagammāti anallīyitvā. Idappaccayatā paṭiccasamuppannesu dhammesūti idappaccayatāya ceva paṭiccasamuppannadhammesu ca. Anulomikā khantīti vipassanāñāṇaṃ. Yathābhūtaṃ vā ñāṇanti maggañāṇaṃ. Idaṃ vuttaṃ hoti – yā paṭiccasamuppāde ceva paṭiccasamuppannadhammesu ca ete ubho sassatucchedaante anupagantvā vipassanā paṭiladdhā, yañca tato uttarimaggañāṇaṃ – ayaṃ sattānaṃ āsayo, ayaṃ vaṭṭasannissitānañca vivaṭṭasannissitānañca sabbesampi sattānaṃ āsayo, idaṃ vasanaṭṭhānanti. Ayaṃ ācariyānaṃ samānatthakathā.

Vitaṇḍavādī panāha – ‘maggo nāma vāsaṃ viddhaṃsento gacchati, nanu tvaṃ maggo vāsoti vadesī’ti? So vattabbo ‘tvaṃ ariyavāsabhāṇako hosi na hosī’ti? Sace pana ‘na homī’ti vadati, ‘abhāṇakatāya na jānāsī’ti vattabbo. Sace ‘bhāṇakosmī’ti vadati, ‘suttaṃ āharā’ti vattabbo. Sace āharati, iccetaṃ kusalaṃ; no ce āharati sayaṃ āharitabbaṃ – ‘‘dasayime, bhikkhave, ariyavāsā, ye ariyā āvasiṃsu vā āvasanti vā āvasissanti vā’’ti (a. ni. 10.19). Etañhi suttaṃ maggassa vāsabhāvaṃ dīpeti. Tasmā sukathitamevetanti. Idaṃ pana bhagavā sattānaṃ āsayaṃ jānanto imesañca diṭṭhigatānaṃ vipassanāñāṇamaggañāṇānaṃ appavattikkhaṇepi jānāti eva. Vuttampi cetaṃ –

‘‘Kāmaṃ sevantaññeva jānāti ‘ayaṃ puggalo kāmagaruko kāmāsayo kāmādhimutto’ti. Nekkhammaṃ sevantaññeva jānāti ‘ayaṃ puggalo nekkhammagaruko nekkhammāsayo nekkhammādhimutto’ti. Byāpādaṃ…pe… abyāpādaṃ… thinamiddhaṃ…pe… ālokasaññaṃ nekkhammaṃ sevantaññeva jānāti sevantaññeva jānāti ‘ayaṃ puggalo ālokasaññāgaruko ālokasaññāsayo ālokasaññādhimutto’’ti (paṭi. ma. 1.113).

816. Anusayaniddese kāmarāgo ca so appahīnaṭṭhena anusayo cāti kāmarāgānusayo. Sesapadesupi eseva nayo. Yaṃ loke piyarūpanti yaṃ imasmiṃ loke piyajātikaṃ. Sātarūpanti sātajātikaṃ assādapadaṭṭhānaṃ iṭṭhārammaṇaṃ. Ettha sattānaṃ rāgānusayo anusetīti etasmiṃ iṭṭhārammaṇe sattānaṃ appahīnaṭṭhena rāgānusayo anuseti. Yathā nāma udake nimuggassa heṭṭhā ca upari ca samantabhāge ca udakameva hoti, evameva iṭṭhārammaṇe rāguppatti nāma sattānaṃ āciṇṇasamāciṇṇā. Tathā aniṭṭhārammaṇe paṭighuppatti. Iti imesu dvīsu dhammesūti evaṃ imesu dvīsu kāmarāgapaṭighavantesu iṭṭhāniṭṭhārammaṇadhammesu. Avijjānupatitāti kāmarāgapaṭighasampayuttā hutvā ārammaṇakaraṇavasena avijjā anupatitā. Tadekaṭṭhoti tāya avijjāya sampayuttekaṭṭhavasena ekaṭṭho. Māno ca diṭṭhi ca vicikicchā cāti navavidho māno, dvāsaṭṭhividhā diṭṭhi, aṭṭhavatthukā ca vicikicchā. Bhavarāgānusayo panettha kāmarāgānusayeneva saṅgahitoti veditabbo.

817. Caritaniddese terasa cetanā puññābhisaṅkhāro, dvādasa apuññābhisaṅkhāro, catasso āneñjābhisaṅkhāro. Tattha kāmāvacaro parittabhūmako, itaro mahābhūmako. Tīsupi vā etesu yo koci appavipāko parittabhūmako, bahuvipāko mahābhūmakoti veditabbo.

818. Adhimuttiniddeso heṭṭhā pakāsitova. Kasmā panāyaṃ adhimutti heṭṭhā vuttāpi puna gahitāti? Ayañhi heṭṭhā pāṭiyekkaṃ baladassanavasena gahitā, idha sattānaṃ tikkhindriyamudindriyabhāvadassanatthaṃ.

819. Mahārajakkhaniddese ussadagatānīti vepullagatāni. Pahānakkamavasena cesa uppaṭipāṭiyā niddeso kato.

820.Anussadagatānīti avepullagatāniṃ. Tikkhindriyamudindriyaniddese upanissayaindriyāni nāma kathitāni. Uppaṭipāṭiyā niddese panettha payojanaṃ heṭṭhā vuttanayeneva veditabbaṃ.

823. Tathā dvākāraniddesādīsu pāpāsayāti akusalāsayā. Pāpacaritāti apuññābhisaṅkhāraparipūrakā. Pāpādhimuttikāti sakkāyābhiratā vaṭṭajjhāsayā.

824. Svākāraniddese yasmā kalyāṇako nāma anusayo natthi, tasmā kalyāṇānusayāti na vuttaṃ. Sesaṃ vuttavipariyāyena veditabbaṃ.

826. Bhabbābhabbaniddese kammāvaraṇenāti pañcavidhena ānantariyakammena. Kilesāvaraṇenāti niyatamicchādiṭṭhiyā. Vipākāvaraṇenāti ahetukapaṭisandhiyā. Yasmā pana duhetukānampi ariyamaggapaṭivedho natthi, tasmā duhetukapaṭisandhipi vipākāvaraṇamevāti veditabbā. Assaddhāti buddhādīsu saddhārahitā. Acchandikāti kattukamyatākusalacchandarahitā. Uttarakurukā manussā acchandikaṭṭhānaṃ paviṭṭhā. Duppaññāti bhavaṅgapaññāya parihīnā. Bhavaṅgapaññāya pana paripuṇṇāyapi yassa bhavaṅgaṃ lokuttarassa pādakaṃ na hoti, so duppaññoyeva nāma. Abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti kusalesu dhammesu sammattaniyāmasaṅkhātaṃ maggaṃ okkamituṃ abhabbā.

827.Na kammāvaraṇenātiādīni vuttavipariyāyena veditabbāni. Idaṃ dvinnaṃ ñāṇānaṃ bhājanīyaṃ – indriyaparopariyattiñāṇassa ca āsayānusayañāṇassa ca. Ettha hi āsayānusayañāṇena indriyaparopariyattiñāṇampi bhājitaṃ. Iti imāni dve ñāṇāni ekato hutvā ekaṃ balañāṇaṃ nāma jātanti.

Chaṭṭhabalaniddesavaṇṇanā.

Sattamabalaniddeso

828. Sattamabalaniddese jhāyatīti jhāyī. Cattāro jhāyīti jhāyino cattāro janā vuccanti. Tattha paṭhamacatukke tāva paṭhamo samāpattilābhī samānoyeva ‘na lābhīmhī’ti, kammaṭṭhānaṃ samānaṃyeva ‘na kammaṭṭhāna’nti saññī hoti. Ayaṃ appaguṇajjhānalābhīti veditabbo. Dutiyo samāpattiyā alābhīyeva ‘lābhīmhī’ti, akammaṭṭhānaṃ samānaṃyeva ‘kammaṭṭhāna’nti saññī hoti. Ayaṃ niddājhāyī nāma. Niddāyitvā paṭibuddho evaṃ maññati. Tatiyo samāpattilābhī samāno ‘samāpattilābhīmhī’ti, kammaṭṭhānameva samānaṃ ‘kammaṭṭhāna’nti saññī hoti. Ayaṃ paguṇajjhānalābhīti veditabbo. Catuttho alābhīyeva ‘alābhīmhī’ti, akammaṭṭhānaṃyeva ‘akammaṭṭhāna’nti saññī hoti. Evamettha dve janā ajjhāyinova jhāyīnaṃ anto paviṭṭhattā jhāyīti vuttā.

Dutiyacatukke sasaṅkhārena sappayogena samādhipāribandhikadhamme vikkhambhento dandhaṃ samāpajjati nāma. Ekaṃ dve cittavāre ṭhatvā sahasā vuṭṭhahantā khippaṃ vuṭṭhahati nāma. Sukheneva pana samādhipāribandhikadhamme sodhento khippaṃ samāpajjati nāma. Yathāparicchedena avuṭṭhahitvā kālaṃ atināmetvā vuṭṭhahanto dandhaṃ vuṭṭhāti nāma. Itare dvepi imināva nayena veditabbā. Ime cattāropi janā samāpattilābhinova.

Tatiyacatukke ‘idaṃ jhānaṃ pañcaṅgikaṃ, idaṃ caturaṅgika’nti evaṃ aṅgavavatthānaparicchede cheko samādhismiṃ samādhikusalo nāma. Nīvaraṇāni pana vikkhambhetvā cittamañjūsāya cittaṃ ṭhapetuṃ acheko no samādhismiṃ samāpattikusalo nāma. Itarepi tayo imināva nayena veditabbā. Imepi cattāro samāpattilābhinoyeva.

Idāni yāni jhānāni nissāya ime puggalā ‘jhāyī’ nāma jātā, tāni dassetuṃ cattāri jhānānītiādimāha. Tattha cattāri jhānāni tayo ca vimokkhā atthato heṭṭhā dhammasaṅgahaṭṭhakathāyameva (dha. sa. aṭṭha. 160, 248) pakāsitā. Sesānampi vimokkhaṭṭho tattha vuttanayeneva veditabbo. Apicettha paṭipāṭiyā satta appitappitakkhaṇe paccanīkadhammehi vimuccanato ca ārammaṇe ca adhimuccanato vimokkho nāma. Aṭṭhamo pana sabbaso saññāvedayitehi vimuttattā apagatavimokkho nāma. Samādhīsu catukkanayapañcakanayesu paṭhamajjhānasamādhi savitakkasavicāro nāma. Pañcakanaye dutiyajjhānasamādhi avitakkavicāramattasamādhi nāma. Catukkanayepi pañcakanayepi upari tīsu jhānesu samādhi avitakka avicārasamādhi nāma. Samāpattīsu hi paṭipāṭiyā aṭṭhannaṃ samāpattīnaṃ ‘samādhī’tipi nāmaṃ ‘samāpattī’tipi. Kasmā? Cittekaggatāsabbhāvato. Nirodhasamāpattiyā tadabhāvato na samādhīti nāmaṃ.

Hānabhāgiyo dhammoti appaguṇehi paṭhamajjhānādīhi vuṭṭhitassa saññāmanasikārānaṃ kāmādianupakkhandanaṃ. Visesabhāgiyo dhammoti paguṇehi paṭhamajjhānādīhi vuṭṭhitassa saññāmanasikārānaṃ dutiyajjhānādianupakkhandanaṃ. Vodānampi vuṭṭhānanti iminā paguṇavodānaṃ vuṭṭhānaṃ nāma kathitaṃ. Heṭṭhimaṃ heṭṭhimañhi paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hoti. Tasmā vodānampi vuṭṭhānanti vuttaṃ. Tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhānanti iminā bhavaṅgavuṭṭhānaṃ nāma kathitaṃ. Bhavaṅgena hi sabbajjhānehi vuṭṭhānaṃ hoti. Nirodhato pana phalasamāpattiyāva vuṭṭhahanti. Idaṃ pāḷimuttakavuṭṭhānaṃ nāmāti.

Sattamabalaniddesavaṇṇanā.

Aṭṭhamabalādiniddeso

829. Aṭṭhamabalaniddese anekavihitaṃ pubbenivāsantiādi sabbampi visuddhimagge vitthāritameva. Navamabalaniddesepi dibbena cakkhunātiādi sabbaṃ tattheva vitthāritaṃ.

Navamabalaniddesavaṇṇanā.

Dasamabalaniddeso

831. Dasamabalaniddese cetovimuttinti phalasamādhiṃ. Paññāvimuttinti phalañāṇaṃ. Sesaṃ sabbattha uttānatthameva. Ayaṃ tāvettha ācariyānaṃ samānatthakathā. Paravādī panāha – ‘‘dasabalañāṇaṃ nāma pāṭiyekkaṃ natthi, sabbaññutañāṇassevāyaṃ pabhedo’’ti. Taṃ na tathā daṭṭhabbaṃ. Aññameva hi dasabalañāṇaṃ, aññaṃ sabbaññutañāṇaṃ. Dasabalañāṇañhi sakasakakiccameva jānāti. Sabbaññutañāṇaṃ pana tampi tato avasesampi jānāti. Dasabalañāṇesupi hi paṭhamaṃ kāraṇākāraṇameva jānāti, dutiyaṃ kammantaravipākantarameva, tatiyaṃ kammaparicchedameva, catutthaṃ dhātunānattakaraṇameva, pañcamaṃ sattānaṃ ajjhāsayādhimuttimeva, chaṭṭhaṃ indriyānaṃ tikkhamudubhāvameva, sattamaṃ jhānādīhi saddhiṃ tesaṃ saṃkilesādimeva, aṭṭhamaṃ pubbenivutthakhandhasantatimeva, navamaṃ sattānaṃ cutipaṭisandhimeva, dasamaṃ saccaparicchedameva. Sabbaññutañāṇaṃ pana etehi jānitabbañca tato uttaritarañca pajānāti. Etesaṃ pana kiccaṃ na sabbaṃ karoti. Tañhi jhānaṃ hutvā appetuṃ na sakkoti, iddhi hutvā vikubbituṃ na sakkoti, maggo hutvā kilese khepetuṃ na sakkoti.

Apica paravādī evaṃ pucchitabbo – ‘‘dasabalañāṇaṃ nāma etaṃ savitakkasavicāraṃ, avitakkavicāramattaṃ, avitakkāvicāraṃ, kāmāvacaraṃ, rūpāvacaraṃ, arūpāvacaraṃ, lokiyaṃ, lokuttara’’nti? Jānanto ‘‘paṭipāṭiyā satta ñāṇāni savitakkasavicārānī’’ti vakkhati; tato ‘‘parāni dve ñāṇāni avitakkāvicārānī’’ti vakkhati; ‘‘āsavakkhayañāṇaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkavicāra’’nti vakkhati. Tathā ‘‘paṭipāṭiyā satta kāmāvacarāni, tato dve rūpāvacarāni, avasāne ekaṃ lokuttara’’nti vakkhati; ‘‘sabbaññutañāṇaṃ pana savitakkasavicārameva, kāmāvacarameva, lokiyamevā’’ti vakkhati. Iti aññadeva dasabalañāṇaṃ, aññaṃ sabbaññutañāṇanti.

Sammohavinodaniyā vibhaṅgaṭṭhakathāya

Ñāṇavibhaṅgavaṇṇanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app