Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

Sammohavinodanī nāma

Vibhaṅga-aṭṭhakathā

1. Khandhavibhaṅgo

1. Suttantabhājanīyavaṇṇanā

Catusaccadaso nātho, catudhā dhammasaṅgaṇiṃ;

Pakāsayitvā sambuddho, tasseva samanantaraṃ.

Upeto buddhadhammehi, aṭṭhārasahi nāyako;

Aṭṭhārasannaṃ khandhādi-vibhaṅgānaṃ vasena yaṃ.

Vibhaṅgaṃ desayī satthā, tassa saṃvaṇṇanākkamo;

Idāni yasmā sampatto, tasmā tassatthavaṇṇanaṃ.

Karissāmi vigāhetvā, porāṇaṭṭhakathānayaṃ;

Saddhamme gāravaṃ katvā, taṃ suṇātha samāhitāti.

1.Pañcakkhandhā – rūpakkhandho…pe… viññāṇakkhandhoti idaṃ vibhaṅgappakaraṇassa ādibhūte khandhavibhaṅge suttantabhājanīyaṃ nāma. Tattha pañcāti gaṇanaparicchedo. Tena na tato heṭṭhā na uddhanti dasseti. Khandhāti paricchinnadhammanidassanaṃ. Tatrāyaṃ khandha-saddo sambahulesu ṭhānesu dissati – rāsimhi, guṇe, paṇṇattiyaṃ, ruḷhiyanti. ‘‘Seyyathāpi, bhikkhave, mahāsamudde na sukaraṃ udakassa pamāṇaṃ gahetuṃ – ettakāni udakāḷhakānīti vā ettakāni udakāḷhakasatānīti vā ettakāni udakāḷhakasahassānīti vā ettakāni udakāḷhakasatasahassānīti vā, atha kho asaṅkhyeyyo appameyyo mahāudakakkhandhotveva saṅkhyaṃ gacchatī’’tiādīsu (a. ni. 4.51; 6.37) hi rāsito khandho nāma. Nahi parittakaṃ udakaṃ udakakkhandhoti vuccati, bahukameva vuccati. Tathā na parittako rajo rajakkhandho, na appamattakā gāvo gavakkhandho, na appamattakaṃ balaṃ balakkhandho, na appamattakaṃ puññaṃ puññakkhandhoti vuccati. Bahukameva hi rajo rajakkhandho, bahukāva gavādayo gavakkhandho, balakkhandho, puññakkhandhoti vuccanti. ‘‘Sīlakkhandho samādhikkhandho’’tiādīsu (dī. ni. 3.355) pana guṇato khandho nāma. ‘‘Addasā kho bhagavā mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamāna’’nti (saṃ. ni. 4.241). Ettha paṇṇattito khandho nāma. ‘‘Yaṃ cittaṃ mano mānasaṃ…pe… viññāṇaṃ viññāṇakkhandho’’tiādīsu (dha. sa. 63, 65) ruḷhito khandho nāma. Svāyamidha rāsito adhippeto. Ayañhi khandhaṭṭho nāma piṇḍaṭṭho pūgaṭṭho ghaṭaṭṭho rāsaṭṭho. Tasmā ‘rāsilakkhaṇā khandhā’ti veditabbā. Koṭṭhāsaṭṭhotipi vattuṃ vaṭṭati; lokasmiñhi iṇaṃ gahetvā codiyamānā ‘dvīhi khandhehi dassāma, tīhi khandhehi dassāmā’ti vadanti. Iti ‘koṭṭhāsalakkhaṇā khandhā’tipi vattuṃ vaṭṭati. Evamettha rūpakkhandhoti rūparāsi rūpakoṭṭhāso, vedanākkhandhoti vedanārāsi vedanākoṭṭhāsoti iminā nayena saññākkhandhādīnaṃ attho veditabbo.

Ettāvatā sammāsambuddho yvāyaṃ ‘‘cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpa’’nti atītānāgatapaccuppannādīsu ekādasasu okāsesu vibhatto ‘pañcavīsati rūpakoṭṭhāsā’ti ca ‘channavuti rūpakoṭṭhāsā’ti ca evaṃpabhedo rūparāsi, taṃ sabbaṃ paripiṇḍetvā rūpakkhandho nāmāti dassesi. Yo panāyaṃ ‘‘sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā’’ti tesuyeva ekādasasu okāsesu vibhatto catubhūmikavedanārāsi, taṃ sabbaṃ paripiṇḍetvā vedanākkhandho nāmāti dassesi. Yo panāyaṃ ‘‘cakkhusamphassajā saññā…pe… manosamphassajā saññā’’ti tesuyeva ekādasasu okāsesu vibhatto catubhūmikasaññārāsi , taṃ sabbaṃ paripiṇḍetvā saññākkhandho nāmāti dassesi. Yo panāyaṃ ‘‘cakkhusamphassajā cetanā…pe… manosamphassajā cetanā’’ti tesuyeva ekādasasu okāsesu vibhatto catubhūmikacetanārāsi, taṃ sabbaṃ paripiṇḍetvā saṅkhārakkhandho nāmāti dassesi. Yo panāyaṃ ‘‘cakkhuviññāṇaṃ, sotaghānajivhākāyaviññāṇaṃ, manodhātu, manoviññāṇadhātū’’ti tesuyeva ekādasasu okāsesu vibhatto catubhūmikacittarāsi, taṃ sabbaṃ paripiṇḍetvā viññāṇakkhandho nāmāti dassesi.

Apicettha sabbampi catusamuṭṭhānikaṃ rūpaṃ rūpakkhandho, kāmāvacaraaṭṭhakusalacittādīhi ekūnanavuticittehi sahajātā vedanā vedanākkhandho, saññā saññākkhandho, phassādayo dhammā saṅkhārakkhandho, ekūnanavuti cittāni viññāṇakkhandhoti. Evampi pañcasu khandhesu dhammaparicchedo veditabbo.

1. Rūpakkhandhaniddeso

2. Idāni te rūpakkhandhādayo vibhajitvā dassetuṃ tattha katamo rūpakkhandhotiādimāha. Tattha tatthāti tesu pañcasu khandhesu. Katamoti kathetukamyatāpucchā. Rūpakkhandhoti pucchitadhammanidassanaṃ. Idāni taṃ vibhajanto yaṃ kiñci rūpantiādimāha. Tattha yaṃ kiñcīti anavasesapariyādānaṃ. Rūpanti atippasaṅganiyamanaṃ. Evaṃ padadvayenāpi rūpassa anavasesapariggaho kato hoti.

Tattha kenaṭṭhena rūpanti? Ruppanaṭṭhena rūpaṃ. Vuttañhetaṃ bhagavatā –

‘‘Kiñca , bhikkhave, rūpaṃ vadetha? Ruppatīti kho, bhikkhave, tasmā rūpanti vuccati. Kena ruppati? Sītenapi ruppati, uṇhenapi ruppati, jighacchāyapi ruppati, pipāsāyapi ruppati, ḍaṃsamakasavātātapasarisapasamphassenapi ruppati. Ruppatīti kho, bhikkhave, tasmā rūpanti vuccatī’’ti (saṃ. ni. 3.79).

Tattha kinti kāraṇapucchā; kena kāraṇena rūpaṃ vadetha, kena kāraṇena taṃ rūpaṃ nāmāti attho. Ruppatīti ettha itīti kāraṇuddeso. Yasmā ruppati tasmā rūpanti vuccatīti attho. Ruppatīti kuppati ghaṭṭīyati pīḷiyati bhijjatīti attho. Evaṃ iminā ettakena ṭhānena ruppanaṭṭhena rūpaṃ vuttaṃ. Ruppanalakkhaṇena rūpantipi vattuṃ vaṭṭati. Ruppanalakkhaṇañhetaṃ.

Sītenapiruppatītiādīsu pana sītena tāva ruppanaṃ lokantarikaniraye pākaṭaṃ. Tiṇṇaṃ tiṇṇañhi cakkavāḷānaṃ antare ekeko lokantarikanirayo nāma hoti aṭṭhayojanasahassappamāṇo, yassa neva heṭṭhā pathavī atthi, na upari candimasūriyadīpamaṇiāloko, niccandhakāro. Tattha nibbattasattānaṃ tigāvuto attabhāvo hoti. Te vagguliyo viya pabbatapāde dīghaputhulehi nakhehi laggitvā avaṃsirā olambanti. Yadā saṃsappantā aññamaññassa hatthapāsagatā honti atha ‘bhakkho no laddho’ti maññamānā tattha byāvaṭā viparivattitvā lokasandhārake udake patanti, sītavāte paharantepi pakkamadhukaphalāni viya chijjitvā udake patanti. Patitamattāva accantakhārena sītodakena chinnacammanhārumaṃsaaṭṭhīhi bhijjamānehi tattatele patitapiṭṭhapiṇḍi viya paṭapaṭāyamānā vilīyanti. Evaṃ sītena ruppanaṃ lokantarikaniraye pākaṭaṃ. Mahiṃsakaraṭṭhādīsupi himapātasītalesu padesesu etaṃ pākaṭameva. Tattha hi sattā sītena bhinnacchinnasarīrā jīvitakkhayampi pāpuṇanti.

Uṇhena ruppanaṃ avīcimahāniraye pākaṭaṃ. Tattha hi tattāya lohapathaviyā nipajjāpetvā pañcavidhabandhanādikaraṇakāle sattā mahādukkhaṃ anubhavanti.

Jighacchāya ruppanaṃ pettivisaye ceva dubbhikkhakāle ca pākaṭaṃ. Pettivisayasmiñhi sattā dve tīṇi buddhantarāni kiñcideva āmisaṃ hatthena gahetvā mukhe pakkhipantā nāma na honti . Antoudaraṃ ādittasusirarukkho viya hoti. Dubbhikkhe kañjikamattampi alabhitvā maraṇappattānaṃ pamāṇaṃ nāma natthi.

Pipāsāya ruppanaṃ kālakañjikādīsu pākaṭaṃ. Tattha hi sattā dve tīṇi buddhantarāni hadayatemanamattaṃ vā jivhātemanamattaṃ vā udakabinduṃ laddhuṃ na sakkonti. ‘Pānīyaṃ pivissāmā’ti nadiṃ gatānampi nadī vālikātalaṃ sampajjati. Mahāsamuddaṃ pakkhantānampi mahāsamuddo piṭṭhipāsāṇo hoti. Te sussantā balavadukkhapīḷitā vicaranti.

Eko kira kālakañjikaasuro pipāsaṃ adhivāsetuṃ asakkonto yojanagambhīravitthāraṃ mahāgaṅgaṃ otari. Tassa gatagataṭṭhāne udakaṃ chijjati, dhūmo uggacchati, tatte piṭṭhipāsāṇe caṅkamanakālo viya hoti. Tassa udakasaddaṃ sutvā ito cito ca vicarantasseva ratti vibhāyi. Atha naṃ pātova bhikkhācāraṃ gacchantā tiṃsamattā piṇḍacārikabhikkhū disvā – ‘‘ko nāma tvaṃ, sappurisā’’ti pucchiṃsu. ‘‘Petohamasmi, bhante’’ti. ‘‘Kiṃ pariyesasī’’ti? ‘‘Pānīyaṃ, bhante’’ti. ‘‘Ayaṃ gaṅgā paripuṇṇā, kiṃ tvaṃ na passasī’’ti? ‘‘Na upakappati, bhante’’ti. ‘‘Tena hi gaṅgāpiṭṭhe nipajja, mukhe te pānīyaṃ āsiñcissāmā’’ti. So vālikāpuḷine uttāno nipajji. Bhikkhū tiṃsamatte patte nīharitvā udakaṃ āharitvā āharitvā tassa mukhe āsiñciṃsu. Tesaṃ tathā karontānaṃyeva velā upakaṭṭhā jātā. Tato ‘‘bhikkhācārakālo amhākaṃ, sappurisa; kacci te assādamattā laddhā’’ti āhaṃsu. Peto ‘‘sace me, bhante, tiṃsamattānaṃ ayyānaṃ tiṃsamattehi pattehi āsittaudakato aḍḍhapasatamattampi paragalagataṃ, petattabhāvato mokkho mā hotū’’ti āha. Evaṃ pipāsāya ruppanaṃ pettivisaye pākaṭaṃ.

Ḍaṃsādīhi ruppanaṃ ḍaṃsamakkhikādisambabahulesu padesesu pākaṭaṃ. Ettha ca ḍaṃsāti piṅgalamakkhikā, makasāti makasāva vātāti kucchivātapiṭṭhivātādivasena veditabbā. Sarīrasmiñhi vātarogo uppajjitvā hatthapādapiṭṭhiādīni bhindati, kāṇaṃ karoti, khujjaṃ karoti, pīṭhasappiṃ karoti. Ātapoti sūriyātapo. Tena ruppanaṃ marukantārādīsu pākaṭaṃ. Ekā kira itthī marukantāre rattiṃ satthato ohīnā divā sūriye uggacchante vālikāya tappamānāya pāde ṭhapetuṃ asakkontī sīsato pacchiṃ otāretvā akkami. Kamena pacchiyā uṇhābhitattāya ṭhātuṃ asakkontī tassā upari sāṭakaṃ ṭhapetvā akkami. Tasmimpi santatte aṅkena gahitaṃ puttakaṃ adhomukhaṃ nipajjāpetvā kandantaṃ kandantaṃ akkamitvā saddhiṃ tena tasmiṃyeva ṭhāne uṇhābhitattā kālamakāsi.

Sarīsapāti ye keci dīghajātikā sarantā gacchanti. Tesaṃ samphassena ruppanaṃ āsīvisadaṭṭhādīnaṃ vasena veditabbaṃ.

Idāni ‘yaṃ kiñci rūpa’nti padena saṃgahitaṃ pañcavīsatikoṭṭhāsachannavutikoṭṭhāsappabhedaṃ sabbampi rūpaṃ atītādikoṭṭhāsesu pakkhipitvā dassetuṃ atītānāgatapaccuppannanti āha. Tato paraṃ tadeva ajjhattadukādīsu catūsu dukesu pakkhipitvā dassetuṃ ajjhattaṃ vā bahiddhā vātiādi vuttaṃ. Tato paraṃ sabbampetaṃ ekādasasu padesesu pariyādiyitvā dassitaṃ rūpaṃ ekato piṇḍaṃ katvā dassetuṃ tadekajjhantiādi vuttaṃ.

Tattha tadekajjhanti taṃ ekajjhaṃ; abhisaññūhitvāti abhisaṃharitvā; abhisaṅkhipitvāti saṅkhepaṃ katvā; idaṃ vuttaṃ hoti – sabbampetaṃ vuttappakāraṃ rūpaṃ ruppanalakkhaṇasaṅkhāte ekavidhabhāve paññāya rāsiṃ katvā rūpakkhandho nāmāti vuccatīti. Etena sabbampi rūpaṃ ruppanalakkhaṇe rāsibhāvūpagamanena rūpakkhandhoti dassitaṃ hoti. Na hi rūpato añño rūpakkhandho nāma atthi. Yathā ca rūpaṃ, evaṃ vedanādayopi vedayitalakkhaṇādīsu rāsibhāvūpagamanena. Na hi vedanādīhi aññe vedanākkhandhādayo nāma atthi.

3. Idāni ekekasmiṃ okāse pakkhittaṃ rūpaṃ visuṃ visuṃ bhājetvā dassento tattha katamaṃ rūpaṃ atītantiādimāha. Tattha tatthāti ekādasasu okāsesu pakkhipitvā ṭhapitamātikāya bhummaṃ. Idaṃ vuttaṃ hoti – atītānāgatapaccuppannantiādinā nayena ṭhapitāya mātikāya yaṃ atītaṃ rūpanti vuttaṃ, taṃ katamanti? Iminā upāyena sabbapucchāsu attho veditabbo. Atītaṃ niruddhantiādīni padāni nikkhepakaṇḍassa atītattikabhājanīyavaṇṇanāyaṃ (dha. sa. aṭṭha. 1044) vuttāneva. Cattāro ca mahābhūtāti idaṃ atītanti vuttarūpassa sabhāvadassanaṃ. Yathā cettha evaṃ sabbattha attho veditabbo. Iminā idaṃ dasseti – atītarūpampi bhūtāni ceva bhūtāni upādāya nibbattarūpañca, anāgatampi…pe… dūrasantikampi . Na hi bhūtehi ceva bhūtāni upādāya pavattarūpato ca aññaṃ rūpaṃ nāma atthīti.

Aparo nayo – atītaṃsena saṅgahitanti atītakoṭṭhāseneva saṅgahitaṃ, ettheva gaṇanaṃ gataṃ. Kinti? Cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpanti. Evaṃ sabbattha attho veditabbo. Anāgatapaccuppannaniddesapadānipi heṭṭhā vuttatthāneva.

Idaṃ pana atītānāgatapaccuppannaṃ nāma suttantapariyāyato abhidhammaniddesatoti duvidhaṃ. Taṃ suttantapariyāye bhavena paricchinnaṃ. Paṭisandhito hi paṭṭhāya atītabhavesu nibbattaṃ rūpaṃ, anantarabhave vā nibbattaṃ hotu kappakoṭisatasahassamatthake vā, sabbaṃ atītameva nāma. Cutito paṭṭhāya anāgatabhavesu nibbattanakarūpaṃ, anantarabhave vā nibbattaṃ hotu kappakoṭisatasahassamatthake vā, sabbaṃ anāgatameva nāma. Cutipaṭisandhianantare pavattarūpaṃ paccuppannaṃ nāma. Abhidhammaniddese pana khaṇena paricchinnaṃ. Tayo hi rūpassa khaṇā – uppādo, ṭhiti, bhaṅgoti. Ime tayo khaṇe patvā niruddhaṃ rūpaṃ, samanantaraniruddhaṃ vā hotu atīte kappakoṭisatasahassamatthake vā, sabbaṃ atītameva nāma. Tayo khaṇe asampattaṃ rūpaṃ, ekacittakkhaṇamattena vā asampattaṃ hotu anāgate kappakoṭisatasahassamatthake vā, sabbaṃ anāgatameva nāma. Ime tayo khaṇe sampattaṃ rūpaṃ pana paccuppannaṃ nāma. Tattha kiñcāpi idaṃ suttantabhājanīyaṃ, evaṃ santepi abhidhammaniddeseneva atītānāgatapaccuppannarūpaṃ niddiṭṭhanti veditabbaṃ.

Aparo nayo – idañhi rūpaṃ addhāsantatisamayakhaṇavasena catudhā atītaṃ nāma hoti. Tathā anāgatapaccuppannaṃ. Addhāvasena tāva ekassa ekasmiṃ bhave paṭisandhito pubbe atītaṃ, cutito uddhaṃ anāgataṃ, ubhinnamantare paccuppannaṃ. Santativasena sabhāgaekautusamuṭṭhānaṃ ekāhārasamuṭṭhānañca pubbāpariyavasena pavattamānampi paccuppannaṃ. Tato pubbe visabhāgautuāhārasamuṭṭhānaṃ atītaṃ, pacchā anāgataṃ. Cittajaṃ ekavīthiekajavanaekasamāpattisamuṭṭhānaṃ paccuppannaṃ. Tato pubbe atītaṃ, pacchā anāgataṃ. Kammasamuṭṭhānassa pāṭiyekkaṃ santativasena atītādibhedo natthi. Tesaññeva pana utuāhāracittasamuṭṭhānānaṃ upatthambhakavasena tassa atītādibhedo veditabbo. Samayavasena ekamuhuttapubbaṇhasāyanharattidivādīsu samayesu santānavasena pavattamānaṃ taṃ taṃ samayaṃ paccuppannaṃ nāma. Tato pubbe atītaṃ, pacchā anāgataṃ. Khaṇavasena uppādādikkhaṇattayapariyāpannaṃ paccuppannaṃ nāma. Tato pubbe atītaṃ, pacchā anāgataṃ.

Apica atikkahetupaccayakiccaṃ atītaṃ. Niṭṭhitahetukiccaṃ aniṭṭhitapaccayakiccaṃ paccuppannaṃ. Ubhayakiccamasampattaṃ anāgataṃ. Sakiccakkhaṇe vā paccuppannaṃ. Tato pubbe atītaṃ, pacchā anāgataṃ. Ettha ca khaṇādikathāva nippariyāyā, sesā sapariyāyā. Tāsu nippariyāyakathā idha adhippetā. Ajjhattadukassāpi niddesapadāni heṭṭhā ajjhattattikaniddese (dha. sa. aṭṭha. 1050) vuttatthāneva. Oḷārikādīni rūpakaṇḍavaṇṇanāyaṃ (dha. sa. aṭṭha. 674) vuttatthāneva.

6. Hīnadukaniddese tesaṃ tesaṃ sattānanti bahūsu sattesu sāmivacanaṃ. Aparassāpi aparassāpīti hi vuccamāne divasampi kappasatasahassampi vadanto ettakameva vadeyya. Iti satthā dvīheva padehi anavasese satte pariyādiyanto ‘tesaṃ tesaṃ sattāna’nti āha. Ettakena hi sabbampi aparadīpanaṃ siddhaṃ hoti. Uññātanti avamataṃ. Avaññātanti vambhetvā ñātaṃ. Rūpantipi na viditaṃ. Hīḷitanti agahetabbaṭṭhena khittaṃ chaḍḍitaṃ, jigucchitantipi vadanti. Paribhūtanti kimetenāti vācāya paribhavitaṃ. Acittīkatanti na garukataṃ. Hīnanti lāmakaṃ. Hīnamatanti hīnanti mataṃ, lāmakaṃ katvā ñātaṃ. Hīnasammatanti hīnanti loke sammataṃ, hīnehi vā sammataṃ, gūthabhakkhehi gūtho viya. Aniṭṭhanti appiyaṃ, paṭilābhatthāya vā apariyesitaṃ. Sacepi naṃ koci pariyeseyya, pariyesatu. Etassa pana ārammaṇassa etadeva nāmaṃ. Akantanti akāmitaṃ, nissirikaṃ vā. Amanāpanti manasmiṃ na appitaṃ. Tādisañhi ārammaṇaṃ manasmiṃ na appīyati. Atha vā manaṃ appāyati vaḍḍhetīti manāpaṃ, na manāpaṃ amanāpaṃ.

Aparo nayo – aniṭṭhaṃ sampattivirahato. Taṃ ekantena kammasamuṭṭhānesu akusalakammasamuṭṭhānaṃ. Akantaṃ sukhassa ahetubhāvato. Amanāpaṃ dukkhassa hetubhāvato. Rūpā saddāti idamassa sabhāvadīpanaṃ. Imasmiñhi pade akusalakammajavasena aniṭṭhā pañca kāmaguṇā vibhattā. Kusalakammajaṃ pana aniṭṭhaṃ nāma natthi, sabbaṃ iṭṭhameva.

Paṇītapadaniddeso vuttapaṭipakkhanayena veditabbo. Imasmiṃ pana pade kusalakammajavasena iṭṭhā pañca kāmaguṇā vibhattā. Kusalakammajañhi aniṭṭhaṃ nāma natthi, sabbaṃ iṭṭhameva. Yathā ca kammajesu evaṃ utusamuṭṭhānādīsupi iṭṭhāniṭṭhatā atthi evāti imasmiṃ duke iṭṭhāniṭṭhārammaṇaṃ paṭivibhattanti veditabbaṃ. Ayaṃ tāva ācariyānaṃ samānatthakathā. Vitaṇḍavādī panāha – iṭṭhāniṭṭhaṃ nāma pāṭiyekkaṃ paṭivibhattaṃ natthi, tesaṃ tesaṃ rucivasena kathitaṃ.

Yathāha –

‘‘Manāpapariyantaṃ khvāhaṃ, mahārāja, pañcasu kāmaguṇesu agganti vadāmi. Teva, mahārāja, rūpā ekaccassa manāpā honti, ekaccassa amanāpā honti. Teva, mahārāja, saddā, gandhā, rasā, phoṭṭhabbā ekaccassa manāpā honti, ekaccassa amanāpā hontī’’ti (saṃ. ni. 1.123).

Evaṃ yasmā teyeva rūpādayo eko assādeti abhinandati, tattha lobhaṃ uppādeti. Eko kujjhati paṭihaññati, tattha dosaṃ uppādeti. Ekassa iṭṭhā honti kantā manāpā, ekassa aniṭṭhā akantā amanāpā. Eko cete ‘iṭṭhā kantā manāpā’ti dakkhiṇato gaṇhāti, eko ‘aniṭṭhā akantā amanāpā’ti vāmato. Tasmā iṭṭhāniṭṭhaṃ nāma pāṭiyekkaṃ paṭivibhattaṃ nāma natthi. Paccantavāsīnañhi gaṇḍuppādāpi iṭṭhā honti kantā manāpā, majjhimadesavāsīnaṃ atijegucchā. Tesañca moramaṃsādīni iṭṭhāni honti, itaresaṃ tāni atijegucchānīti.

So vattabbo – ‘‘kiṃ pana tvaṃ iṭṭhāniṭṭhārammaṇaṃ pāṭiyekkaṃ paṭivibhattaṃ nāma natthīti vadesī’’ti? ‘‘Āma natthī’’ti vadāmi. Puna tatheva yāvatatiyaṃ patiṭṭhāpetvā pañho pucchitabbo – ‘‘nibbānaṃ nāma iṭṭhaṃ udāhu aniṭṭha’’nti? Jānamāno ‘‘iṭṭha’’nti vakkhati. Sacepi na vadeyya, mā vadatu. Nibbānaṃ pana ekantaiṭṭhameva. ‘‘Nanu eko nibbānassa vaṇṇe kathiyamāne kujjhitvā – ‘tvaṃ nibbānassa vaṇṇaṃ kathesi, kiṃ tattha annapānamālāgandhavilepanasayanacchādanasamiddhā pañca kāmaguṇā atthī’ti vatvā ‘natthī’ti vutte ‘alaṃ tava nibbānenā’ti nibbānassa vaṇṇe kathiyamāne kujjhitvā ubho kaṇṇe thaketīti iṭṭhetaṃ. Etassa pana vasena tava vāde nibbānaṃ aniṭṭhaṃ nāma hoti . Na panetaṃ evaṃ gahetabbaṃ. Eso hi viparītasaññāya katheti. Saññāvipallāsena ca tadeva ārammaṇaṃ ekassa iṭṭhaṃ hoti, ekassa aniṭṭhaṃ’’.

Iṭṭhāniṭṭhārammaṇaṃ pana pāṭiyekkaṃ vibhattaṃ atthīti. Kassa vasena vibhattanti? Majjhimakasattassa. Idañhi na atiissarānaṃ mahāsammatamahāsudassanadhammāsokādīnaṃ vasena vibhattaṃ. Tesañhi dibbakappampi ārammaṇaṃ amanāpaṃ upaṭṭhāti. Na atiduggatānaṃ dullabhannapānānaṃ vasena vibhattaṃ. Tesañhi kaṇājakabhattasitthānipi pūtimaṃsarasopi atimadhuro amatasadiso ca hoti. Majjhimakānaṃ pana gaṇakamahāmattaseṭṭhikuṭumbikavāṇijādīnaṃ kālena iṭṭhaṃ kālena aniṭṭhaṃ labhamānānaṃ vasena vibhattaṃ. Evarūpā hi iṭṭhāniṭṭhaṃ paricchindituṃ sakkontīti.

Tipiṭakacūḷanāgatthero panāha – ‘‘iṭṭhāniṭṭhaṃ nāma vipākavaseneva paricchinnaṃ, na javanavasena. Javanaṃ pana saññāvipallāsavasena iṭṭhasmiṃyeva rajjati, iṭṭhasmiṃyeva dussati; aniṭṭhasmiṃyeva rajjati, aniṭṭhasmiṃyeva dussatī’’ti. Vipākavaseneva panetaṃ ekantato paricchijjati. Na hi sakkā vipākacittaṃ vañcetuṃ. Sace ārammaṇaṃ iṭṭhaṃ hoti, kusalavipākaṃ uppajjati. Sace aniṭṭhaṃ, akusalavipākaṃ uppajjati. Kiñcāpi hi micchādiṭṭhikā buddhaṃ vā saṅghaṃ vā mahācetiyādīni vā uḷārāni ārammaṇāni disvā akkhīni pidahanti, domanassaṃ āpajjanti, dhammasaddaṃ sutvā kaṇṇe thakenti, cakkhuviññāṇasotaviññāṇāni pana nesaṃ kusalavipākāneva honti.

Kiñcāpi gūthasūkarādayo gūthagandhaṃ ghāyitvā ‘khādituṃ labhissāmā’ti somanassajātā honti, gūthadassane pana tesaṃ cakkhuviññāṇaṃ, tassa gandhaghāyane ghānaviññāṇaṃ, rasasāyane jivhāviññāṇañca akusalavipākameva hoti. Bandhitvā varasayane sayāpitasūkaro ca kiñcāpi viravati, saññāvipallāsena panassa javanasmiṃyeva domanassaṃ uppajjati, kāyaviññāṇaṃ kusalavipākameva. Kasmā? Ārammaṇassa iṭṭhatāya.

Apica dvāravasenāpi iṭṭhāniṭṭhatā veditabbā. Sukhasamphassañhi gūthakalalaṃ cakkhudvāraghānadvāresu aniṭṭhaṃ, kāyadvāre iṭṭhaṃ hoti. Cakkavattino maṇiratanena pothiyamānassa, suvaṇṇasūle uttāsitassa ca maṇiratanasuvaṇṇasūlāni cakkhudvāre iṭṭhāni honti, kāyadvāre aniṭṭhāni. Kasmā? Mahādukkhassa uppādanato. Evaṃ iṭṭhāniṭṭhaṃ ekantato vipākeneva paricchijjatīti veditabbaṃ.

Taṃ taṃ vā panāti ettha na heṭṭhimanayo oloketabbo. Na hi bhagavā sammutimanāpaṃ bhindati, puggalamanāpaṃ pana bhindati. Tasmā taṃtaṃvāpanavaseneva upādāyupādāya hīnappaṇītatā veditabbā. Nerayikānañhi rūpaṃ koṭippattaṃ hīnaṃ nāma; taṃ upādāya tiracchānesu nāgasupaṇṇānaṃ rūpaṃ paṇītaṃ nāma. Tesaṃ rūpaṃ hīnaṃ; taṃ upādāya petānaṃ rūpaṃ paṇītaṃ nāma. Tesampi hīnaṃ; taṃ upādāya jānapadānaṃ rūpaṃ paṇītaṃ nāma. Tesampi hīnaṃ; taṃ upādāya gāmabhojakānaṃ rūpaṃ paṇītaṃ nāma. Tesampi hīnaṃ; taṃ upādāya janapadasāmikānaṃ rūpaṃ paṇītaṃ nāma. Tesampi hīnaṃ; taṃ upādāya padesarājūnaṃ rūpaṃ paṇītaṃ nāma. Tesampi hīnaṃ; taṃ upādāya cakkavattirañño rūpaṃ paṇītaṃ nāma. Tassāpi hīnaṃ; taṃ upādāya bhummadevānaṃ rūpaṃ paṇītaṃ nāma. Tesampi hīnaṃ; taṃ upādāya cātumahārājikānaṃ devānaṃ rūpaṃ paṇītaṃ nāma. Tesampi hīnaṃ; taṃ upādāya tāvatiṃsānaṃ devānaṃ rūpaṃ paṇītaṃ nāma…pe… akaniṭṭhadevānaṃ pana rūpaṃ matthakappattaṃ paṇītaṃ nāma.

7. Dūradukaniddese itthindriyādīni heṭṭhā vibhattāneva. Imasmiṃ pana duke duppariggahaṭṭhena lakkhaṇaduppaṭivijjhatāya sukhumarūpaṃ dūreti kathitaṃ. Sukhapariggahaṭṭhena lakkhaṇasuppaṭivijjhatāya oḷārikarūpaṃ santiketi. Kabaḷīkārāhārapariyosāne ca niyyātanaṭṭhānepi ‘idaṃ vuccati rūpaṃ dūre’ti na nīyyātitaṃ. Kasmā? Duvidhañhi dūre nāma – lakkhaṇato ca okāsato cāti. Tattha lakkhaṇato dūreti na kathitaṃ, taṃ okāsato kathetabbaṃ. Tasmā dūreti akathitaṃ. Oḷārikarūpaṃ okāsato dūreti dassetuṃ aniyyātetvāva yaṃ vā panaññampītiādimāha. Santikapadaniddesepi eseva nayo. Tattha anāsanneti na āsanne, anupakaṭṭheti nissaṭe, dūreti dūramhi, asantiketi na santike. Idaṃ vuccati rūpaṃ dūreti idaṃ paṇṇarasavidhaṃ sukhumarūpaṃ lakkhaṇato dūre, dasavidhaṃ pana oḷārikarūpaṃ yevāpanakavasena okāsato dūreti vuccati. Santikapadaniddeso uttānatthoyeva.

Idaṃvuccati rūpaṃ santiketi idaṃ dasavidhaṃ oḷārikarūpaṃ lakkhaṇato santike, pañcadasavidhaṃ pana sukhumarūpaṃ yevāpanakavasena okāsato santiketi vuccati. Kittakato paṭṭhāya pana rūpaṃ okāsavasena santike nāma? Kittakato paṭṭhāya dūre nāmāti? Pakatikathāya kathentānaṃ dvādasahattho savanūpacāro nāma hoti. Tassa orato rūpaṃ santike, parato dūre. Tattha sukhumarūpaṃ dūre hontaṃ lakkhaṇatopi okāsatopi dūre hoti; santike hontaṃ pana okāsatova santike hoti, na lakkhaṇato. Oḷārikarūpaṃ santike hontaṃ lakkhaṇatopi okāsatopi santike hoti; dūre hontaṃ okāsatova dūre hoti, na lakkhaṇato.

Taṃ taṃ vā panāti ettha na heṭṭhimanayo oloketabbo. Heṭṭhā hi bhindamāno gato. Idha pana na lakkhaṇato dūraṃ bhindati, okāsato dūrameva bhindati. Upādāyupādāya dūrasantikañhi ettha dassitaṃ. Attano hi rūpaṃ santike nāma; antokucchigatassāpi parassa dūre. Antokucchigatassa santike; bahiṭhitassa dūre. Ekamañce sayitassa santike; bahipamukhe ṭhitassa dūre. Antopariveṇe rūpaṃ santike; bahipariveṇe dūre. Antosaṅghārāme rūpaṃ santike; bahisaṅghārāme dūre. Antosīmāya rūpaṃ santike; bahisīmāya dūre. Antogāmakhette rūpaṃ santike; bahigāmakkhette dūre. Antojanapade rūpaṃ santike; bahijanapade dūre. Antorajjasīmāya rūpaṃ santike; bahirajjasīmāya dūre. Antosamudde rūpaṃ santike; bahisamudderūpaṃ dūre. Antocakkavāḷe rūpaṃ santike; bahicakkavāḷe dūreti.

Ayaṃ rūpakkhandhaniddeso.

2. Vedanākkhandhaniddeso

8. Vedanākkhandhaniddesādīsu heṭṭhā vuttasadisaṃ pahāya apubbameva vaṇṇayissāma. Yā kāci vedanāti catubhūmikavedanaṃ pariyādiyati. Sukhā vedanātiādīni atītādivasena niddiṭṭhavedanaṃ sabhāvato dassetuṃ vuttāni. Tattha sukhā vedanā atthi kāyikā, atthi cetasikā . Tathā dukkhā vedanā. Adukkhamasukhā pana cakkhādayo pasādakāye sandhāya pariyāyena ‘atthi kāyikā, atthi cetasikā’. Tattha sabbāpi kāyikā kāmāvacarā. Tathā cetasikā dukkhā vedanā . Cetasikā sukhā pana tebhūmikā. Adukkhamasukhā catubhūmikā. Tassā sabbappakārāyapi santativasena, khaṇādivasena ca atītādibhāvo veditabbo.

Tattha santativasena ekavīthiekajavanaekasamāpattipariyāpannā, ekavidhavisayasamāyogappavattā ca paccuppannā. Tato pubbe atītā, pacchā anāgatā. Khaṇādivasena khaṇattayapariyāpannā pubbantāparantamajjhagatā sakiccañca kurumānā vedanā paccuppannā. Tato pubbe atītā, pacchā anāgatā. Tattha khaṇādivasena atītādibhāvaṃ sandhāya ayaṃ niddeso katoti veditabbo.

11. Oḷārikasukhumaniddese akusalā vedanātiādīni jātito oḷārikasukhumabhāvaṃ dassetuṃ vuttāni. Dukkhā vedanā oḷārikātiādīni sabhāvato. Asamāpannassa vedanātiādīni puggalato. Sāsavātiādīni lokiyalokuttarato oḷārikasukhumabhāvaṃ dassetuṃ vuttāni. Tattha akusalā tāva sadarathaṭṭhena dukkhavipākaṭṭhena ca oḷārikā. Kusalā niddarathaṭṭhena sukhavipākaṭṭhena ca sukhumā. Abyākatā nirussāhaṭṭhena avipākaṭṭhena ca sukhumā. Kusalākusalā saussāhaṭṭhena savipākaṭṭhena ca oḷārikā. Abyākatā vuttanayeneva sukhumā.

Dukkhā asātaṭṭhena dukkhaṭṭhena ca oḷārikā. Sukhā sātaṭṭhena sukhaṭṭhena ca sukhumā. Adukkhamasukhā santaṭṭhena paṇītaṭṭhena ca sukhumā. Sukhadukkhā khobhanaṭṭhena pharaṇaṭṭhena ca oḷārikā. Sukhavedanāpi hi khobheti pharati. Tathā dukkhavedanāpi. Sukhañhi uppajjamānaṃ sakalasarīraṃ khobhentaṃ āluḷentaṃ abhisandayamānaṃ maddayamānaṃ chādayamānaṃ sītodakaghaṭena āsiñcayamānaṃ viya uppajjati. Dukkhaṃ uppajjamānaṃ tattaphālaṃ anto pavesantaṃ viya tiṇukkāya bahi jhāpayamānaṃ viya uppajjati. Adukkhamasukhā pana vuttanayeneva sukhumā. Asamāpannassa vedanā nānārammaṇe vikkhittabhāvato oḷārikā . Samāpannassa vedanā ekattanimitteyeva caratīti sukhumā. Sāsavā āsavuppattihetuto oḷārikā. Āsavacāro nāma ekantaoḷāriko. Anāsavā vuttavipariyāyena sukhumā.

Tattha eko neva kusalattike kovido hoti, na vedanāttike. So ‘kusalattikaṃ rakkhāmī’ti vedanāttikaṃ bhindati; ‘vedanāttikaṃ rakkhāmī’ti kusalattikaṃ bhindati. Eko ‘tikaṃ rakkhāmī’ti bhūmantaraṃ bhindati. Eko na bhindati. Kathaṃ? ‘‘Sukhadukkhā vedanā oḷārikā, adukkhamasukhā vedanā sukhumā’’ti hi vedanāttike vuttaṃ. Taṃ eko paṭikkhipati – na sabbā adukkhamasukhā sukhumā. Sā hi kusalāpi atthi akusalāpi abyākatāpi. Tattha kusalākusalā oḷārikā, abyākatā sukhumā. Kasmā? Kusalattike pāḷiyaṃ āgatattāti. Evaṃ kusalattiko rakkhito hoti, vedanāttiko pana bhinno.

Kusalākusalā vedanā oḷārikā, abyākatā vedanā sukhumā’’ti yaṃ pana kusalattike vuttaṃ, taṃ eko paṭikkhipati – na sabbā abyākatā sukhumā. Sā hi sukhāpi atthi dukkhāpi adukkhamasukhāpi. Tattha sukhadukkhā oḷārikā, adukkhamasukhā sukhumā. Kasmā? Vedanāttike pāḷiyaṃ āgatattāti. Evaṃ vedanāttiko rakkhito hoti, kusalattiko pana bhinno. Kusalattikassa pana āgataṭṭhāne vedanāttikaṃ anoloketvā vedanāttikassa āgataṭṭhāne kusalattikaṃ anoloketvā kusalādīnaṃ kusalattikalakkhaṇena, sukhādīnaṃ vedanāttikalakkhaṇena oḷārikasukhumataṃ kathento na bhindati nāma.

Yampi ‘‘kusalākusalā vedanā oḷārikā, abyākatā vedanā sukhumā’’ti kusalattike vuttaṃ, tattheko ‘kusalā lokuttaravedanāpi samānā oḷārikā nāma, vipākā antamaso dvipañcaviññāṇasahajātāpi samānā sukhumā nāma hotī’ti vadati. So evarūpaṃ santaṃ paṇītaṃ lokuttaravedanaṃ oḷārikaṃ nāma karonto, dvipañcaviññāṇasampayuttaṃ ahetukaṃ hīnaṃ jaḷaṃ vedanaṃ sukhumaṃ nāma karonto ‘tikaṃ rakkhissāmī’ti bhūmantaraṃ bhindati nāma. Tattha tattha bhūmiyaṃ kusalaṃ pana taṃtaṃbhūmivipākeneva saddhiṃ yojetvā kathento na bhindati nāma. Tatrāyaṃ nayo – kāmāvacarakusalā hi oḷārikā; kāmāvacaravipākā sukhumā . Rūpāvacarārūpāvacaralokuttarakusalā oḷārikā; rūpāvacarārūpāvacaralokuttaravipākā sukhumāti. Iminā nīhārena kathento na bhindati nāma.

Tipiṭakacūḷanāgatthero panāha – ‘‘akusale oḷārikasukhumatā nāma na uddharitabbā. Tañhi ekantaoḷārikameva. Lokuttarepi oḷārikasukhumatā na uddharitabbā. Tañhi ekantasukhuma’’nti . Imaṃ kathaṃ āharitvā tipiṭakacūḷābhayattherassa kathayiṃsu – evaṃ therena kathitanti. Tipiṭakacūḷābhayatthero āha – ‘‘sammāsambuddhena abhidhammaṃ patvā ekapadassāpi dvinnampi padānaṃ āgataṭṭhāne nayaṃ dātuṃ yuttaṭṭhāne nayo adinno nāma natthi, nayaṃ kātuṃ yuttaṭṭhāne nayo akato nāma natthi. Idha panekacco ‘ācariyo asmī’ti vicaranto akusale oḷārikasukhumataṃ uddharamāno kukkuccāyati. Sammāsambuddhena pana lokuttarepi oḷārikasukhumatā uddharitā’’ti. Evañca pana vatvā idaṃ suttaṃ āhari – ‘‘tatra, bhante, yāyaṃ paṭipadā dukkhā dandhābhiññā, ayaṃ, bhante, paṭipadā ubhayeneva hīnā akkhāyati – dukkhattā dandhattā cā’’ti (dī. ni. 3.152). Ettha hi catasso paṭipadā lokiyalokuttaramissakā kathitā.

Taṃ taṃ vā panāti ettha na heṭṭhimanayo oloketabbo. Taṃtaṃvāpanavaseneva kathetabbaṃ. Duvidhā hi akusalā – lobhasahagatā dosasahagatā ca. Tattha dosasahagatā oḷārikā, lobhasahagatā sukhumā. Dosasahagatāpi duvidhā – niyatā aniyatā ca. Tattha niyatā oḷārikā, aniyatā sukhumā. Niyatāpi kappaṭṭhitikā oḷārikā, nokappaṭṭhitikā sukhumā. Kappaṭṭhitikāpi asaṅkhārikā oḷārikā, sasaṅkhārikā sukhumā. Lobhasahagatāpi dvidhā – diṭṭhisampayuttā diṭṭhivippayuttā ca. Tattha diṭṭhisampayuttā oḷārikā, diṭṭhivippayuttā sukhumā. Diṭṭhisampayuttāpi niyatā oḷārikā, aniyatā sukhumā. Sāpi asaṅkhārikā oḷārikā, sasaṅkhārikā sukhumā.

Saṅkhepato akusalaṃ patvā yā vipākaṃ bahuṃ deti sā oḷārikā, yā appaṃ sā sukhumā. Kusalaṃ patvā pana appavipākā oḷārikā, bahuvipākā sukhumā. Catubbidhe kusale kāmāvacarakusalā oḷārikā, rūpāvacarakusalā sukhumā. Sāpi oḷārikā, arūpāvacarakusalā sukhumā . Sāpi oḷārikā, lokuttarakusalā sukhumā. Ayaṃ tāva bhūmīsu abhedato nayo.

Bhedato pana kāmāvacarā dānasīlabhāvanāmayavasena tividhā. Tattha dānamayā oḷārikā, sīlamayā sukhumā. Sāpi oḷārikā, bhāvanāmayā sukhumā. Sāpi duhetukā tihetukāti duvidhā. Tattha duhetukā oḷārikā, tihetukā sukhumā. Tihetukāpi sasaṅkhārikaasaṅkhārikabhedato duvidhā. Tattha sasaṅkhārikā oḷārikā, asaṅkhārikā sukhumā. Rūpāvacare paṭhamajjhānakusalavedanā oḷārikā, dutiyajjhānakusalavedanā sukhumā…pe… catutthajjhānakusalavedanā sukhumā. Sāpi oḷārikā, ākāsānañcāyatanakusalavedanā sukhumā ākāsānañcāyatanakusalavedanā oḷārikā…pe…. Nevasaññānāsaññāyatanakusalavedanā sukhumā. Sāpi oḷārikā, vipassanāsahajātā sukhumā. Sāpi oḷārikā, sotāpattimaggasahajātā sukhumā. Sāpi oḷārikā…pe… arahattamaggasahajātā sukhumā.

Catubbidhe vipāke kāmāvacaravipākavedanā oḷārikā, rūpāvacaravipākavedanā sukhumā. Sāpi oḷārikā…pe… lokuttaravipākavedanā sukhumā. Evaṃ tāva abhedato.

Bhedato pana kāmāvacaravipākā atthi ahetukā, atthi sahetukā. Sahetukāpi atthi duhetukā, atthi tihetukā. Tattha ahetukā oḷārikā, sahetukā sukhumā. Sāpi duhetukā oḷārikā, tihetukā sukhumā. Tatthāpi sasaṅkhārikā oḷārikā, asaṅkhārikā sukhumā. Paṭhamajjhānavipākā oḷārikā, dutiyajjhānavipākā sukhumā…pe… catutthajjhānavipākā sukhumā. Sāpi oḷārikā, ākāsānañcāyatanavipākā sukhumā. Sāpi oḷārikā…pe… nevasaññānāsaññāyatanavipākā sukhumā. Sāpi oḷārikā, sotāpattiphalavedanā sukhumā. Sāpi oḷārikā, sakadāgāmi…pe… arahattaphalavedanā sukhumā.

Tīsu kiriyāsu kāmāvacarakiriyavedanā oḷārikā, rūpāvacarakiriyavedanā sukhumā. Sāpi oḷārikā, arūpāvacarakiriyavedanā sukhumā. Evaṃ tāva abhedato. Bhedato pana ahetukādivasena bhinnāya kāmāvacarakiriyāya ahetukakiriyavedanā oḷārikā, sahetukā sukhumā. Sāpi duhetukā oḷārikā, tihetukā sukhumā. Tatthāpi sasaṅkhārikā oḷārikā, asaṅkhārikā sukhumā. Paṭhamajjhāne kiriyavedanā oḷārikā, dutiyajjhāne sukhumā. Sāpi oḷārikā, tatiye…pe… catutthe sukhumā. Sāpi oḷārikā, ākāsānañcāyatanakiriyavedanā sukhumā. Sāpi oḷārikā, viññāṇañcā…pe… nevasaññānāsaññāyatanakiriyavedanā sukhumā. Yā oḷārikā sā hīnā. Yā sukhumā sā paṇītā.

13. Dūradukaniddese akusalavedanā visabhāgaṭṭhena visaṃsaṭṭhena ca kusalābyākatāhi dūre. Iminā nayena sabbapadesu dūratā veditabbā. Sacepi hi akusalādivedanāsamaṅgino dukkhādivedanāsamaṅgino ca tayo tayo janā ekamañce nisinnā honti, tesampi tā vedanā visabhāgaṭṭhena visaṃsaṭṭhena ca dūreyeva nāma. Samāpannavedanādisamaṅgīsupi eseva nayo. Akusalā pana akusalāya sabhāgaṭṭhena sarikkhaṭṭhena ca santike nāma. Iminā nayena sabbapadesu santikatā veditabbā. Sacepi hi akusalādivedanāsamaṅgīsu tīsu janesu eko kāmabhave, eko rūpabhave, eko arūpabhave, tesampi tā vedanā sabhāgaṭṭhena sarikkhaṭṭhena ca santikeyeva nāma. Kusalādivedanāsamaṅgīsupi eseva nayo.

Taṃ taṃ vā panāti ettha heṭṭhimanayaṃ anoloketvā taṃ taṃ vāpanavaseneva kathetabbaṃ. Kathentena ca na dūrato santikaṃ uddharitabbaṃ, santikato pana dūraṃ uddharitabbaṃ. Duvidhā hi akusalā – lobhasahagatā dosasahagatā ca. Tattha lobhasahagatā lobhasahagatāya santike nāma, dosasahagatāya dūre nāma. Dosasahagatā dosasahagatāya santike nāma, lobhasahagatāya dūre nāma. Dosasahagatāpi niyatā niyatāya santike nāmāti. Evaṃ aniyatā. Kappaṭṭhitikaasaṅkhārikasasaṅkhārikabhedaṃ lobhasahagatādīsu ca diṭṭhisampayuttādibhedaṃ sabbaṃ oḷārikadukaniddese vitthāritavasena anugantvā ekekakoṭṭhāsavedanā taṃtaṃkoṭṭhāsavedanāya eva santike, itarā itarāya dūreti veditabbāti.

Ayaṃ vedanākkhandhaniddeso.

3. Saññākkhandhaniddeso

14. Saññākkhandhaniddese yā kāci saññāti catubhūmikasaññaṃ pariyādiyati. Cakkhusamphassajā saññātiādīni atītādivasena niddiṭṭhasaññaṃ sabhāvato dassetuṃ vuttāni. Tattha cakkhusamphassato cakkhusamphassasmiṃ vā jātā cakkhusamphassajā nāma. Sesāsupi eseva nayo . Ettha ca purimā pañca cakkhupasādādivatthukāva. Manosamphassajā hadayavatthukāpi avatthukāpi. Sabbā catubhūmikasaññā.

17. Oḷārikadukaniddese paṭighasamphassajāti sappaṭighe cakkhupasādādayo vatthuṃ katvā sappaṭighe rūpādayo ārabbha uppanno phasso paṭighasamphasso nāma. Tato tasmiṃ vā jātā paṭighasamphassajā nāma. Cakkhusamphassajā saññā…pe… kāyasamphassajā saññātipi tassāyeva vatthuto nāmaṃ. Rūpasaññā…pe… phoṭṭhabbasaññātipi tassāyeva ārammaṇato nāmaṃ. Idaṃ pana vatthārammaṇato nāmaṃ. Sappaṭighāni hi vatthūni nissāya, sappaṭighāni ca ārammaṇāni ārabbha uppattito esā paṭighasamphassajā saññāti vuttā. Manosamphassajātipi pariyāyena etissā nāmaṃ hotiyeva. Cakkhuviññāṇañhi mano nāma. Tena sahajāto phasso manosamphasso nāma. Tasmiṃ manosamphasse, tasmā vā manosamphassā jātāti manosamphassajā. Tathā sotaghānajivhākāyaviññāṇaṃ mano nāma. Tena sahajāto phasso manosamphasso nāma. Tasmiṃ manosamphasse, tasmā vā manosamphassā jātāti manosamphassajā.

Adhivacanasamphassajā saññātipi pariyāyena etissā nāmaṃ hotiyeva. Tayo hi arūpino khandhā sayaṃ piṭṭhivaṭṭakā hutvā attanā sahajātāya saññāya adhivacanasamphassajā saññātipi nāmaṃ karonti. Nippariyāyena pana paṭighasamphassajā saññā nāma pañcadvārikasaññā , adhivacanasamphassajā saññā nāma manodvārikasaññā. Tattha pañcadvārikasaññā oloketvāpi jānituṃ sakkāti oḷārikā. Rajjitvā upanijjhāyantañhi ‘rajjitvā upanijjhāyatī’ti, kujjhitvā upanijjhāyantaṃ ‘kujjhitvā upanijjhāyatī’ti oloketvāva jānanti.

Tatridaṃ vatthu – dve kira itthiyo nisīditvā suttaṃ kantanti. Dvīsu daharesu gāme carantesu eko purato gacchanto ekaṃ itthiṃ olokesi. Itarā taṃ pucchi ‘kasmā nu kho taṃ eso olokesī’ti? ‘Na eso bhikkhu maṃ visabhāgacittena olokesi, kaniṭṭhabhaginīsaññāya pana olokesī’ti. Tesupi gāme caritvā āsanasālāya nisinnesu itaro bhikkhu taṃ bhikkhuṃ pucchi – ‘tayā sā itthī olokitā’ti? ‘Āma olokitā’. ‘Kimatthāyā’ti? ‘Mayhaṃ bhaginīsarikkhattā taṃ olokesi’nti āha. Evaṃ pañcadvārikasaññā oloketvāpi jānituṃ sakkāti veditabbā. Sā panesā pasādavatthukā eva. Keci pana javanappavattāti dīpenti. Manodvārikasaññā pana ekamañce vā ekapīṭhe vā nisīditvāpi aññaṃ cintentaṃ vitakkentañca ‘kiṃ cintesi, kiṃ vitakkesī’ti pucchitvā tassa vacanavaseneva jānitabbato sukhumā. Sesaṃ vedanākkhandhasadisamevāti.

Ayaṃ saññākkhandhaniddeso.

4. Saṅkhārakkhandhaniddeso

20. Saṅkhārakkhandhaniddese ye keci saṅkhārāti catubhūmikasaṅkhāre pariyādiyati. Cakkhusamphassajā cetanātiādīni atītādivasena niddiṭṭhasaṅkhāre sabhāvato dassetuṃ vuttāni. Cakkhusamphassajātiādīni vuttatthāneva. Cetanāti heṭṭhimakoṭiyā padhānasaṅkhāravasena vuttaṃ. Heṭṭhimakoṭiyā hi antamaso cakkhuviññāṇena saddhiṃ pāḷiyaṃ āgatā cattāro saṅkhārā uppajjanti. Tesu cetanā padhānā āyūhanaṭṭhena pākaṭattā. Tasmā ayameva gahitā. Taṃsampayuttasaṅkhārā pana tāya gahitāya gahitāva honti. Idhāpi purimā pañca cakkhupasādādivatthukāva. Manosamphassajā hadayavatthukāpi avatthukāpi. Sabbā catubhūmikacetanā. Sesaṃ vedanākkhandhasadisamevāti.

Ayaṃ saṅkhārakkhandhaniddeso.

5. Viññāṇakkhandhaniddeso

26. Viññāṇakkhandhaniddese yaṃ kiñci viññāṇanti catubhūmakaviññāṇaṃ pariyādiyati. Cakkhuviññāṇantiādīni atītādivasena niddiṭṭhaviññāṇaṃ sabhāvato dassetuṃ vuttāni. Tattha cakkhuviññāṇādīni pañca cakkhupasādādivatthukāneva, manoviññāṇaṃ hadayavatthukampi avatthukampi. Sabbaṃ catubhūmakaviññāṇaṃ. Sesaṃ vedanākkhandhasadisamevāti.

Ayaṃ viññāṇakkhandhaniddeso.

Pakiṇṇakakathā

Idāni pañcasupi khandhesu samuggamato, pubbāparato, addhānaparicchedato, ekuppādanānānirodhato, nānuppādaekanirodhato, ekuppādaekanirodhato, nānuppādanānānirodhato, atītānāgatapaccuppannato, ajjhattikabāhirato, oḷārikasukhumato, hīnapaṇītato, dūrasantikato, paccayato, samuṭṭhānato, parinipphannato, saṅkhatatoti soḷasahākārehi pakiṇṇakaṃ veditabbaṃ.

Tattha duvidho samuggamo – gabbhaseyyakasamuggamo, opapātikasamuggamoti. Tattha gabbhaseyyakasamuggamo evaṃ veditabbo – gabbhaseyyakasattānañhi paṭisandhikkhaṇe pañcakkhandhā apacchāapure ekato pātubhavanti. Tasmiṃ khaṇe pātubhūtā kalalasaṅkhātā rūpasantati parittā hoti. Khuddakamakkhikāya ekavāyāmena pātabbamattāti vatvā puna ‘atibahuṃ etaṃ, saṇhasūciyā tele pakkhipitvā ukkhittāya paggharitvā agge ṭhitabindumatta’nti vuttaṃ. Tampi paṭikkhipitvā ‘ekakese telato uddharitvā gahite tassa paggharitvā agge ṭhitabindumatta’nti vuttaṃ. Tampi paṭikkhipitvā ‘imasmiṃ janapade manussānaṃ kese aṭṭhadhā phālite tato ekakoṭṭhāsappamāṇo uttarakurukānaṃ keso; tassa pasannatilatelato uddhaṭassa agge ṭhitabindumatta’nti vuttaṃ. Tampi paṭikkhipitvā ‘etaṃ bahu, jātiuṇṇā nāma sukhumā; tassā ekaaṃsuno pasannatilatele pakkhipitvā uddhaṭassa paggharitvā agge ṭhitabindumatta’nti vuttaṃ. Taṃ panetaṃ acchaṃ hoti vippasannaṃ anāvilaṃ parisuddhaṃ pasannatilatelabindusamānavaṇṇaṃ . Vuttampi cetaṃ –

Tilatelassa yathā bindu, sappimaṇḍo anāvilo;

Evaṃ vaṇṇapaṭibhāgaṃ, kalalanti pavuccatīti.

Evaṃ parittāya rūpasantatiyā tīṇi santatisīsāni honti – vatthudasakaṃ, kāyadasakaṃ, itthiyā itthindriyavasena purisassa purisindriyavasena bhāvadasakanti. Tattha vatthurūpaṃ, tassa nissayāni cattāri mahābhūtāni, taṃnissitā vaṇṇagandharasojā, jīvitanti – idaṃ vatthudasakaṃ nāma. Kāyapasādo, tassa nissayāni cattāri mahābhūtāni, tannissitā vaṇṇagandharasojā, jīvitanti – idaṃ kāyadasakaṃ nāma. Itthiyā itthibhāvo, purisassa purisabhāvo, tassa nissayāni cattāri mahābhūtāni, tannissitā vaṇṇagandharasojā, jīvitanti – idaṃ bhāvadasakaṃ nāma.

Evaṃ gabbhaseyyakānaṃ paṭisandhiyaṃ ukkaṭṭhaparicchedena samatiṃsa kammajarūpāni rūpakkhandho nāma hoti. Paṭisandhicittena pana sahajātā vedanā vedanākkhandho, saññā saññākkhandho, saṅkhārā saṅkhārakkhandho, paṭisandhicittaṃ viññāṇakkhandhoti. Evaṃ gabbhaseyyakānaṃ paṭisandhikkhaṇe pañcakkhandhā paripuṇṇā honti. Sace pana napuṃsakapaṭisandhi hoti, bhāvadasakaṃ hāyati. Dvinnaṃ dasakānaṃ vasena samavīsati kammajarūpāni rūpakkhandho nāma hoti. Vedanākkhandhādayo vuttappakārā evāti. Evampi gabbhaseyyakānaṃ paṭisandhikkhaṇe pañcakkhandhā paripuṇṇā honti.

Imasmiṃ ṭhāne tisamuṭṭhānikappaveṇī kathetabbā bhaveyya. Taṃ pana akathetvā ‘opapātikasamuggamo’ nāma dassito. Opapātikānañhi paripuṇṇāyatanānaṃ paṭisandhikkhaṇe heṭṭhā vuttāni tīṇi, cakkhusotaghānajivhādasakāni cāti satta rūpasantatisīsāni pātubhavanti. Tattha cakkhudasakādīni kāyadasakasadisāneva. Napuṃsakassa pana bhāvadasakaṃ natthi. Evaṃ paripuṇṇāyatanānaṃ opapātikānaṃ samasattati ceva samasaṭṭhi ca kammajarūpāni rūpakkhandho nāma. Vedanākkhandhādayo vuttappakārā evāti. Evaṃ opapātikānaṃ paṭisandhikkhaṇe pañcakkhandhā paripuṇṇā honti. Ayaṃ ‘opapātikasamuggamo’ nāma. Evaṃ tāva pañcakkhandhā ‘samuggamato’ veditabbā.

Pubbāparato’ti evaṃ pana gabbhaseyyakānaṃ apacchāapure uppannesu pañcasu khandhesu kiṃ rūpaṃ paṭhamaṃ rūpaṃ samuṭṭhāpeti udāhu arūpanti? Rūpaṃ rūpameva samuṭṭhāpeti, na arūpaṃ. Kasmā? Paṭisandhicittassa na rūpajanakattā. Sabbasattānañhi paṭisandhicittaṃ, khīṇāsavassa cuticittaṃ, dvipañcaviññāṇāni, cattāri arūppavipākānīti soḷasa cittāni rūpaṃ na samuṭṭhāpenti. Tattha paṭisandhicittaṃ tāva vatthuno dubbalatāya appatiṭṭhitatāya paccayavekallatāya āgantukatāya ca rūpaṃ na samuṭṭhāpeti. Tattha hi sahajātaṃ vatthu uppādakkhaṇe dubbalaṃ hotīti vatthuno dubbalatāya rūpaṃ na samuṭṭhāpeti. Yathā ca papāte patanto puriso aññassa nissayo bhavituṃ na sakkoti, evaṃ etampi kammavegakkhittattā papāte patamānaṃ viya appatiṭṭhitaṃ. Iti kammavegakkhittattā, appatiṭṭhitatāyapi rūpaṃ na samuṭṭhāpeti.

Paṭisandhicittañca vatthunā saddhiṃ apacchāapure uppannaṃ. Tassa vatthu purejātaṃ hutvā paccayo bhavituṃ na sakkoti. Sace sakkuṇeyya, rūpaṃ samuṭṭhāpeyya. Yatrāpi vatthu purejātaṃ hutvā paccayo bhavituṃ sakkoti, paveṇī ghaṭiyati, tatrāpi cittaṃ aṅgato aparihīnaṃyeva rūpaṃ samuṭṭhāpeti. Yadi hi cittaṃ ṭhānakkhaṇe vā bhaṅgakkhaṇe vā rūpaṃ samuṭṭhāpeyya, paṭisandhicittampi rūpaṃ samuṭṭhāpeyya. Na pana cittaṃ tasmiṃ khaṇadvaye rūpaṃ samuṭṭhāpeti. Yathā pana ahicchattakamakulaṃ pathavito uṭṭhahantaṃ paṃsucuṇṇaṃ gahetvāva uṭṭhahati, evaṃ cittaṃ purejātaṃ vatthuṃ nissāya uppādakkhaṇe aṭṭha rūpāni gahetvāva uṭṭhahati. Paṭisandhikkhaṇe ca vatthu purejātaṃ hutvā paccayo bhavituṃ na sakkotīti paccayavekallatāyapi paṭisandhicittaṃ rūpaṃ na samuṭṭhāpeti.

Yathā ca āgantukapuriso agatapubbaṃ padesaṃ gato aññesaṃ – ‘etha bho, antogāme vo annapānagandhamālādīni dassāmī’ti vattuṃ na sakkoti, attano avisayatāya appahutatāya, evameva paṭisandhicittaṃ āgantukanti attano āgantukatāyapi rūpaṃ na samuṭṭhāpeti. Apica samatiṃsa kammajarūpāni cittasamuṭṭhānarūpānaṃ ṭhānaṃ gahetvā ṭhitānītipi paṭisandhicittaṃ rūpaṃ na samuṭṭhāpeti.

Khīṇāsavassa pana cuticittaṃ vaṭṭamūlassa vūpasantattā na samuṭṭhāpeti. Tassa hi sabbabhavesu vaṭṭamūlaṃ vūpasantaṃ abhabbuppattikaṃ punabbhave paveṇī nāma natthi. Sotāpannassa pana satta bhave ṭhapetvā aṭṭhameva vaṭṭamūlaṃ vūpasantaṃ. Tasmā tassa cuticittaṃ sattasu bhavesu rūpaṃ samuṭṭhāpeti , sakadāgāmino dvīsu, anāgāmino ekasmiṃ. Khīṇāsavassa sabbabhavesu vaṭṭamūlassa vūpasantattā neva samuṭṭhāpeti.

Dvipañcaviññāṇesu pana jhānaṅgaṃ natthi, maggaṅgaṃ natthi, hetu natthīti cittaṅgaṃ dubbalaṃ hotīti cittaṅgadubbalatāya tāni rūpaṃ na samuṭṭhāpenti. Cattāri arūpavipākāni tasmiṃ bhave rūpassa natthitāya rūpaṃ na samuṭṭhāpenti. Na kevalañca tāneva, yāni aññānipi tasmiṃ bhave aṭṭha kāmāvacarakusalāni, dasa akusalāni, nava kiriyacittāni, cattāri āruppakusalāni, catasso āruppakiriyā, tīṇi maggacittāni, cattāri phalacittānīti dvecattālīsa cittāni uppajjanti, tānipi tattha rūpassa natthitāya eva rūpaṃ na samuṭṭhāpenti. Evaṃ paṭisandhicittaṃ rūpaṃ na samuṭṭhāpeti.

Utu pana paṭhamaṃ rūpaṃ samuṭṭhāpeti. Ko esa utu nāmāti? Paṭisandhikkhaṇe uppannānaṃ samatiṃsakammajarūpānaṃ abbhantarā tejodhātu. Sā ṭhānaṃ patvā aṭṭha rūpāni samuṭṭhāpeti. Utu nāma cesa dandhanirodho; cittaṃ khippanirodhaṃ. Tasmiṃ dharanteyeva soḷasa cittāni uppajjitvā nirujjhanti. Tesu paṭisandhianantaraṃ paṭhamabhavaṅgacittaṃ uppādakkhaṇeyeva aṭṭha rūpāni samuṭṭhāpeti. Yadā pana saddassa uppattikālo bhavissati, tadā utucittāni saddanavakaṃ nāma samuṭṭhāpessanti. Kabaḷīkārāhāropi ṭhānaṃ patvā aṭṭha rūpāni samuṭṭhāpeti. Kuto panassa kabaḷīkārāhāroti? Mātito. Vuttampi cetaṃ –

‘‘Yañcassa bhuñjatī mātā, annaṃ pānañca bhojanaṃ;

Tena so tattha yāpeti, mātukucchigato naro’’ti. (saṃ. ni. 1.235);

Evaṃ kucchigato dārako mātarā ajjhohaṭaannapānaojāya yāpeti. Sāva ṭhānappattā aṭṭha rūpāni samuṭṭhāpeti. Nanu ca sā ojā kharā? Vatthu sukhumaṃ? Kathaṃ tattha patiṭṭhātīti? Paṭhamaṃ tāva na patiṭṭhāti; ekassa vā dvinnaṃ vā sattāhānaṃ gatakāle patiṭṭhāti. Tato pana pure vā patiṭṭhātu pacchā vā; yadā mātarā ajjhohaṭaannapānaojā dārakassa sarīre patiṭṭhāti, tadā aṭṭha rūpāni samuṭṭhāpeti.

Opapātikassāpi pakatipaṭiyattānaṃ khādanīyabhojanīyānaṃ atthiṭṭhāne nibbattassa tāni gahetvā ajjhoharato ṭhānappattā ojā rūpaṃ samuṭṭhāpeti. Eko annapānarahite araññe nibbattati, mahāchātako hoti, attanova jivhāya kheḷaṃ parivattetvā gilati. Tatrāpissa ṭhānappattā ojā rūpaṃ samuṭṭhāpeti.

Evaṃ pañcavīsatiyā koṭṭhāsesu dveva rūpāni rūpaṃ samuṭṭhāpenti – tejodhātu ca kabaḷīkārāhāro ca. Arūpepi dveyeva dhammā rūpaṃ samuṭṭhāpenti – cittañceva kammacetanā ca. Tattha rūpaṃ uppādakkhaṇe ca bhaṅgakkhaṇe ca dubbalaṃ, ṭhānakkhaṇe balavanti ṭhānakkhaṇe rūpaṃ samuṭṭhāpeti. Cittaṃ ṭhānakkhaṇe ca bhaṅgakkhaṇe ca dubbalaṃ, uppādakkhaṇeyeva balavanti uppādakkhaṇeyeva rūpaṃ samuṭṭhāpeti. Kammacetanā niruddhāva paccayo hoti. Atīte kappakoṭisatasahassamatthakepi hi āyūhitaṃ kammaṃ etarahi paccayo hoti. Etarahi āyūhitaṃ anāgate kappakoṭisatasahassapariyosānepi paccayo hotīti. Evaṃ ‘pubbāparato’ veditabbā.

Addhānaparicchedato’ti rūpaṃ kittakaṃ addhānaṃ tiṭṭhati? Arūpaṃ kittakanti? Rūpaṃ garupariṇāmaṃ dandhanirodhaṃ. Arūpaṃ lahupariṇāmaṃ khippanirodhaṃ. Rūpe dharanteyeva soḷasa cittāni uppajjitvā nirujjhanti. Taṃ pana sattarasamena cittena saddhiṃ nirujjhati. Yathā hi puriso ‘phalaṃ pātessāmī’ti muggarena rukkhasākhaṃ pahareyya, phalāni ca pattāni ca ekakkhaṇeyeva vaṇṭato mucceyyuṃ. Tattha phalāni attano bhārikatāya paṭhamataraṃ pathaviyaṃ patanti, pattāni lahukatāya pacchā. Evameva muggarappahārena pattānañca phalānañca ekakkhaṇe vaṇṭato muttakālo viya paṭisandhikkhaṇe rūpārūpadhammānaṃ ekakkhaṇe pātubhāvo; phalānaṃ bhārikatāya paṭhamataraṃ pathaviyaṃ patanaṃ viya rūpe dharanteyeva soḷasannaṃ cittānaṃ uppajjitvā nirujjhanaṃ; pattānaṃ lahukatāya pacchā pathaviyaṃ patanaṃ viya rūpassa sattarasamena cittena saha nirujjhanaṃ.

Tattha kiñcāpi rūpaṃ dandhanirodhaṃ garupariṇāmaṃ, cittaṃ khippanirodhaṃ lahupariṇāmaṃ, rūpaṃ pana arūpaṃ arūpaṃ vā rūpaṃ ohāya pavattituṃ na sakkonti. Dvinnampi ekappamāṇāva pavatti. Tatrāyaṃ upamā – eko puriso lakuṇṭakapādo, eko dīghapādo. Tesu ekato maggaṃ gacchantesu yāva dīghapādo ekapadavāraṃ akkamati, tāva itaro pade padaṃ akkamitvā soḷasapadavārena gacchati. Dīghapādo lakuṇṭakapādassa soḷasa padavāre attano pādaṃ añchitvā ākaḍḍhitvā ekameva padavāraṃ karoti. Iti ekopi ekaṃ atikkamituṃ na sakkoti. Dvinnampi gamanaṃ ekappamāṇameva hoti. Evaṃsampadamidaṃ daṭṭhabbaṃ. Lakuṇṭakapādapuriso viya arūpaṃ; dīghapādapuriso viya rūpaṃ; dīghapādassa ekaṃ padavāraṃ akkamaṇakāle itarassa soḷasapadavāraakkamanaṃ viya rūpe dharanteyeva arūpadhammesu soḷasannaṃ cittānaṃ uppajjitvā nirujjhanaṃ; dvinnaṃ purisānaṃ lakuṇṭakapādapurisassa soḷasa padavāre itarassa attano pādaṃ añchitvā ākaḍḍhitvā ekapadavārakaraṇaṃ viya rūpassa sattarasamena cittena saddhiṃ nirujjhanaṃ; dvinnaṃ purisānaṃ aññamaññaṃ anohāya ekappamāṇeneva gamanaṃ viya arūpassa rūpaṃ rūpassa arūpaṃ anohāya ekappamāṇeneva pavattananti. Evaṃ ‘addhānaparicchedato’ veditabbā.

Ekuppādanānānirodhato’ti idaṃ pacchimakammajaṃ ṭhapetvā dīpetabbaṃ. Paṭhamañhi paṭisandhicittaṃ, dutiyaṃ bhavaṅgaṃ, tatiyaṃ bhavaṅgaṃ…pe… soḷasamaṃ bhavaṅgaṃ. Tesu ekekassa uppādaṭṭhitibhaṅgavasena tayo tayo khaṇā. Tattha ekekassa cittassa tīsu tīsu khaṇesu samatiṃsa samatiṃsa kammajarūpāni uppajjanti. Tesu paṭisandhicittassa uppādakkhaṇe samuṭṭhitaṃ kammajarūpaṃ sattarasamassa bhavaṅgacittassa uppādakkhaṇeyeva nirujjhati; ṭhitikkhaṇe samuṭṭhitaṃ ṭhitikkhaṇeyeva; bhaṅgakkhaṇe samuṭṭhitaṃ bhaṅgakkhaṇeyeva nirujjhati. Evaṃ dutiyabhavaṅgacittaṃ ādiṃ katvā attano attano sattarasamena cittena saddhiṃ yojetvā nayo netabbo. Iti soḷasa tikā aṭṭhacattālīsa honti. Ayaṃ aṭṭhacattālīsakammajarūpapaveṇī nāma. Sā panesā rattiñca divā ca khādantānampi bhuñjantānampi suttānampi pamattānampi nadīsoto viya ekantaṃ pavattati yevāti. Evaṃ ‘ekuppādanānānirodhato’ veditabbā.

Nānuppādaekanirodhatā’ pacchimakammajena dīpetabbā. Tattha āyusaṃkhārapariyosāne soḷasannaṃ cittānaṃ vāre sati heṭṭhāsoḷasakaṃ uparisoḷasakanti dve ekato yojetabbāni. Heṭṭhāsoḷasakasmiñhi paṭhamacittassa uppādakkhaṇe samuṭṭhitaṃ samatiṃsakammajarūpaṃ uparisoḷasakasmiṃ paṭhamacittassa uppādakkhaṇeyeva nirujjhati; ṭhitikkhaṇe samuṭṭhitaṃ tassa ṭhitikkhaṇeyeva bhaṅgakkhaṇe samuṭṭhitaṃ tassa bhaṅgakkhaṇeyeva nirujjhati. Heṭṭhimasoḷasakasmiṃ pana dutiyacittassa…pe… soḷasamacittassa uppādakkhaṇe samuṭṭhitaṃ samatiṃsakammajarūpaṃ cuticittassa uppādakkhaṇeyeva nirujjhati; tassa ṭhitikkhaṇe samuṭṭhitaṃ cuticittassa ṭhitikkhaṇeyeva; bhaṅgakkhaṇe samuṭṭhitaṃ cuticittassa bhaṅgakkhaṇeyeva nirujjhati. Tato paṭṭhāya kammajarūpapaveṇī na pavattati. Yadi pavatteyya, sattā akkhayā avayā ajarā amarā nāma bhaveyyuṃ.

Ettha pana yadetaṃ ‘sattarasamassa bhavaṅgacittassa uppādakkhaṇeyeva nirujjhatī’tiādinā nayena ‘ekassa cittassa uppādakkhaṇe uppannaṃ rūpaṃ aññassa uppādakkhaṇe nirujjhatī’ti aṭṭhakathāyaṃ āgatattā vuttaṃ, taṃ ‘‘yassa kāyasaṅkhāro nirujjhati, tassa cittasaṅkhāro nirujjhatī’’ti? ‘‘Āmantā’’ti (yama. 2.saṅkhārayamaka.79) imāya pāḷiyā virujjhati. Kathaṃ? Kāyasaṅkhāro hi cittasamuṭṭhāno assāsapassāsavāto. Cittasamuṭṭhānarūpañca cittassa uppādakkhaṇe uppajjitvā yāva aññāni soḷasa cittāni uppajjanti tāva tiṭṭhati. Tesaṃ soḷasannaṃ sabbapacchimena saddhiṃ nirujjhati. Iti yena cittena saddhiṃ uppajjati, tato paṭṭhāya sattarasamena saddhiṃ nirujjhati; na kassaci cittassa uppādakkhaṇe vā ṭhitikkhaṇe vā nirujjhati, nāpi ṭhitikkhaṇe vā bhaṅgakkhaṇe vā uppajjati. Esā cittasamuṭṭhānarūpassa dhammatāti niyamato cittasaṅkhārena saddhiṃ ekakkhaṇe nirujjhanato ‘‘āmantā’’ti vuttaṃ.

Yo cāyaṃ cittasamuṭṭhānassa khaṇaniyamo vutto kammādisamuṭṭhānassāpi ayameva khaṇaniyamo. Tasmā paṭisandhicittena sahuppannaṃ kammajarūpaṃ tato paṭṭhāya sattarasamena saddhiṃ nirujjhati. Paṭisandhicittassa ṭhitikkhaṇe uppannaṃ aṭṭhārasamassa uppādakkhaṇe nirujjhati. Paṭisandhicittassa bhaṅgakkhaṇe uppannaṃ aṭṭhārasamassa ṭhānakkhaṇe nirujjhatīti iminā nayenettha yojanā kātabbā. Tato paraṃ pana utusamuṭṭhānikapaveṇīyeva tiṭṭhati. ‘Nīharitvā jhāpethā’ti vattabbaṃ hoti. Evaṃ ‘nānuppādaekanirodhato’ veditabbā.

Ekuppādaekanirodhato’ti rūpaṃ pana rūpena saha ekuppādaṃ ekanirodhaṃ. Arūpaṃ arūpena saha ekuppādaṃ ekanirodhaṃ. Evaṃ ‘ekuppādaekanirodhato’ veditabbā.

Nānuppādanānānirodhatā’ pana catusantatirūpena dīpetabbā. Imassa hi uddhaṃ pādatalā adho kesamatthakā tacapariyantassa sarīrassa tattha tattha catusantatirūpaṃ ghanapuñjabhāvena vattati. Evaṃ vattamānassāpissa na ekuppādāditā sallakkhetabbā. Yathā pana upacikarāji vā kipillikarāji vā olokiyamānā ekābaddhā viya hoti, na pana ekābaddhā. Aññissā hi sīsasantike aññissā sīsampi udarampi pādāpi, aññissā udarasantike aññissā sīsampi udarampi pādāpi, aññissā pādasantike aññissā sīsampi udarampi pādāpi honti. Evameva catusantatirūpānampi aññassa uppādakkhaṇe aññassa uppādopi hoti ṭhitipi bhaṅgopi, aññassa ṭhitikkhaṇe aññassa uppādopi hoti ṭhitipi bhaṅgopi, aññassa bhaṅgakkhaṇe aññassa uppādopi hoti ṭhitipi bhaṅgopi. Evamettha ‘nānuppādanānānirodhatā’ veditabbā.

Atītādīni’ pana dūradukapariyosānāni pāḷiyaṃ āgatāneva. ‘Paccayasamuṭṭhānāni’pi ‘‘kammajaṃ, kammapaccayaṃ, kammapaccayautusamuṭṭhāna’’ntiādinā (dha. sa. aṭṭha. 975) nayena heṭṭhā kathitāniyeva. Pañcapi pana khandhā parinipphannāva honti, no aparinipphannā; saṅkhatāva no asaṅkhatā; apica nipphannāpi hontiyeva. Sabhāvadhammesu hi nibbānamevekaṃ aparinipphannaṃ anipphannañca. Nirodhasamāpatti pana nāmapaññatti ca kathanti? Nirodhasamāpatti lokiyalokuttarāti vā saṅkhatāsaṅkhatāti vā parinipphannāparinipphannāti vā na vattabbā. Nipphannā pana hoti samāpajjantena samāpajjitabbato. Tathā nāmapaññatti. Sāpi hi lokiyādibhedaṃ na labhati; nipphannā pana hoti no anipphannā; nāmaggahaṇañhi gaṇhantova gaṇhātīti.

Kamādivinicchayakathā

Evaṃ pakiṇṇakato khandhe viditvā puna etesuyeva –

Khandhesu ñāṇabhedatthaṃ, kamatotha visesato;

Anūnādhikato ceva, upamāto tatheva ca.

Daṭṭhabbato dvidhā evaṃ, passantassatthasiddhito;

Vinicchayanayo sammā, viññātabbo vibhāvinā.

Tattha ‘kamato’ti idha uppattikkamo, pahānakkamo, paṭipattikkamo, bhūmikkamo, desanākkamoti bahuvidho kamo.

Tattha ‘‘paṭhamaṃ kalalaṃ hoti, kalalā hoti abbuda’’nti (saṃ. ni. 1.235) evamādi uppattikkamo. ‘‘Dassanena pahātabbā dhammā, bhāvanāya pahātabbā dhammā’’ti (dha. sa. tikamātikā 8) evamādi pahānakkamo. ‘‘Sīlavisuddhi, cittavisuddhī’’ti (ma. ni. 1.259; paṭi. ma. 3.41) evamādi paṭipattikkamo. ‘‘Kāmāvacarā , rūpāvacarā’’ti evamādi bhūmikkamo. ‘‘Cattāro satipaṭṭhānā, cattāro sammappadhānā’’ti (dī. ni. 3.145) vā ‘‘dānakathaṃ sīlakatha’’nti (ma. ni. 2.69; dī. ni. 1.298) vā evamādi desanākkamo. Tesu idha uppattikkamo tāva na yujjati, kalalādīnaṃ viya khandhānaṃ pubbāpariyavavatthānena anuppattito; na pahānakkamo kusalābyākatānaṃ appahātabbato; na paṭipattikkamo akusalānaṃ appaṭipajjanīyato; na bhūmikkamo vedanādīnaṃ catubhūmakapariyāpannattā.

Desanākkamo pana yujjati. Abhedena hi yaṃ pañcasu khandhesu attaggāhapatitaṃ veneyyajanaṃ samūhaghanavinibbhogadassanena attaggāhato mocetukāmo bhagavā hitakāmo tassa janassa sukhaggahaṇatthaṃ cakkhuādīnampi visayabhūtaṃ oḷārikaṃ paṭhamaṃ rūpakkhandhaṃ desesi. Tato iṭṭhāniṭṭharūpasaṃveditaṃ vedanaṃ, yaṃ vedayati taṃ sañjānātīti evaṃ vedanāvisayassa ākāraggāhikaṃ saññaṃ, saññāvasena abhisaṅkhārake saṅkhāre, tesaṃ vedanādīnaṃ nissayaṃ adhipatibhūtañca viññāṇanti evaṃ tāva ‘kamato’ vinicchayanayo viññātabbo.

Visesato’ti khandhānañca upādānakkhandhānañca visesato. Ko pana tesaṃ viseso? Khandhā tāva avisesato vuttā, upādānakkhandhā sāsavaupādānīyabhāvena visesetvā. Yathāha –

‘‘Pañca, bhikkhave, khandhe desessāmi pañcupādānakkhandhe ca, taṃ suṇātha. Katame ca, bhikkhave, pañcakkhandhā? Yaṃ kiñci, bhikkhave, rūpaṃ atītānāgatapaccuppannaṃ…pe… santike vā – ayaṃ vuccati, rūpakkhandho. Yā kāci vedanā…pe… yā kāci saññā…pe… ye keci saṅkhārā…pe… yaṃ kiñci viññāṇaṃ …pe… santike vā – ayaṃ vuccati, viññāṇakkhandho. Ime vuccanti, bhikkhave, pañcakkhandhā. Katame ca, bhikkhave, pañcupādānakkhandhā? Yaṃ kiñci, bhikkhave, rūpaṃ…pe… santike vā sāsavaṃ upādāniyaṃ – ayaṃ vuccati, rūpūpādānakkhandho. Yā kāci vedanā…pe… yaṃ kiñci viññāṇaṃ…pe… santike vā sāsavaṃ upādāniyaṃ – ayaṃ vuccati, bhikkhave, viññāṇupādānakkhandho. Ime vuccanti, bhikkhave, pañcupādānakkhandhā’’ti (saṃ. ni. 3.48).

Ettha ca yathā vedanādayo anāsavāpi sāsavāpi atthi, na evaṃ rūpaṃ. Yasmā panassa rāsaṭṭhena khandhabhāvo yujjati tasmā khandhesu vuttaṃ. Yasmā rāsaṭṭhena ca sāsavaṭṭhena ca upādānakkhandhabhāvo yujjati tasmā upādānakkhandhesu vuttaṃ. Vedanādayo pana anāsavāva khandhesu vuttā, sāsavā upādānakkhandhesu. ‘Upādānakkhandhā’ti ettha ca upādānagocarā khandhā upādānakkhandhāti evamattho daṭṭhabbo. Idha pana sabbepete ekajjhaṃ katvā khandhāti adhippetā.

Anūnādhikato’ti kasmā pana bhagavatā pañceva khandhā vuttā anūnā anadhikāti? Sabbasaṅkhatasabhāgekasaṅgahato, attattaniyaggāhavatthussa etapparamato, aññesañca tadavarodhato. Anekappabhedesu hi saṅkhatadhammesu sabhāgavasena saṅgayhamānesu rūpaṃ rūpasabhāgasaṅgahavasena eko khandho hoti, vedanā vedanāsabhāgasaṅgahavasena eko khandho hoti. Esa nayo saññādīsupi. Tasmā sabbasaṅkhatasabhāgasaṅgahato pañceva vuttā. Etaparamañcetaṃ attattaniyaggāhavatthu yadidaṃ rūpādayo pañca. Vuttañhetaṃ – ‘‘rūpe kho, bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati – ‘etaṃ mama, esohamasmi, eso me attā’ti (saṃ. ni. 3.207). Vedanāya… saññāya… saṅkhāresu…. Viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati – ‘etaṃ mama, esohamasmi, eso me attā’’’ti. Tasmā attattaniyaggāhavatthussa etaparamatopi pañceva vuttā. Yepi caññe sīlādayo pañca dhammakkhandhā vuttā, tepi saṅkhārakkhandhapariyāpannattā ettheva avarodhaṃ gacchanti. Tasmā aññesaṃ tadavarodhatopi pañceva vuttāti. Evaṃ ‘anūnādhikato’ vinicchayanayo viññātabbo.

Upamāto’ti ettha hi gilānasālūpamo rūpupādānakkhandho gilānūpamassa viññāṇupādānakkhandhassa vatthudvārārammaṇavasena nivāsanaṭṭhānato, gelaññūpamo vedanupādānakkhandho ābādhakattā, gelaññasamuṭṭhānūpamo saññupādānakkhandho kāmasaññādivasena rāgādisampayuttavedanāsambhavā, asappāyasevanūpamo saṅkhārupādānakkhandho vedanāgelaññassa nidānattā. ‘‘Vedanaṃ vedanattāya saṅkhatamabhisaṅkharontī’’ti (saṃ. ni. 3.79) hi vuttaṃ. Tathā ‘‘akusalassa kammassa katattā upacitattā vipākaṃ kāyaviññāṇaṃ uppannaṃ hoti dukkhasahagata’’nti (dha. sa. 556). Gilānūpamo viññāṇupādānakkhandho vedanāgelaññena aparimuttattā. Apica cārakakāraṇaaparādhakāraṇakārakaaparādhikūpamā ete bhājanabhojanabyañjanaparivesakabhuñjakūpamā cāti, evaṃ ‘upamāto’ vinicchayanayo viññātabbo.

Daṭṭhabbato dvidhā’ti saṅkhepato vitthārato cāti evaṃ dvidhā daṭṭhabbato pettha vinicchayanayo viññātabbo. Saṅkhepato hi pañcupādānakkhandhā āsivisūpame (saṃ. ni. 4.238) vuttanayena ukkhittāsikapaccatthikato, bhārasuttavasena (saṃ. ni. 3.22) bhārato, khajjanīyapariyāyavasena (saṃ. ni. 3.79) khādakato, yamakasuttavasena (saṃ. ni. 3.85) aniccadukkhānattasaṅkhatavadhakato daṭṭhabbā.

Vitthārato panettha pheṇapiṇḍo viya rūpaṃ daṭṭhabbaṃ, udakapubbuḷo viya vedanā, marīcikā viya saññā, kadalikkhandho viya saṅkhārā, māyā viya viññāṇaṃ. Vuttañhetaṃ –

‘‘Pheṇapiṇḍūpamaṃ rūpaṃ, vedanā pubbuḷūpamā;

Marīcikūpamā saññā, saṅkhārā kadalūpamā;

Māyūpamañca viññāṇaṃ, desitādiccabandhunā’’ti. (saṃ. ni. 3.95);

Tattha rūpādīnaṃ pheṇapiṇḍādīhi evaṃ sadisatā veditabbā – yathā hi pheṇapiṇḍo nissārova evaṃ rūpampi niccasāradhuvasāraattasāravirahena nissārameva. Yathā ca so ‘iminā pattaṃ vā thālakaṃ vā karissāmī’ti gahetuṃ na sakkā, gahitopi tamatthaṃ na sādheti bhijjateva; evaṃ rūpampi ‘nicca’nti vā ‘dhuva’nti vā ‘aha’nti vā ‘mama’nti vā gahetuṃ na sakkā, gahitampi na tathā tiṭṭhati, aniccaṃ dukkhaṃ anattā asubhaññeva hotīti. Evaṃ ‘pheṇapiṇḍasadisameva’ hoti.

Yathā vā pana pheṇapiṇḍo chiddāvachiddo anekasandhighaṭito bahūnnaṃ udakasappādīnaṃ pāṇānaṃ āvāso, evaṃ rūpampi chiddāvachiddaṃ anekasandhighaṭitaṃ. Kulavasena cettha asīti kimikulāni vasanti. Tadeva tesaṃ sūtigharampi vaccakuṭipi gilānasālāpi susānampi. Na te aññattha gantvā gabbhavuṭṭhānādīni karonti. Evampi pheṇapiṇḍasadisaṃ. Yathā ca pheṇapiṇḍo āditova badarapakkamatto hutvā anupubbena pabbatakūṭamattopi hoti, evaṃ rūpampi ādito kalalamattaṃ hutvā anupubbena byāmamattampi gomahiṃsahatthiādīnaṃ vasena pabbatakūṭamattampi hoti, macchakacchapādīnaṃ vasena anekayojanasatappamāṇampi. Evampi pheṇapiṇḍasadisaṃ. Yathā ca pheṇapiṇḍo uṭṭhitamattopi bhijjati, thokaṃ gantvāpi, samuddaṃ patvā pana avassameva bhijjati; evameva rūpampi kalalabhāvepi bhijjati, abbudādibhāve, antarā pana abhejjamānampi vassasatāyukānaṃ vassasataṃ patvā avassameva bhijjati, maraṇamukhe cuṇṇavicuṇṇaṃ hoti. Evampi pheṇapiṇḍasadisaṃ.

Yathā pana pubbuḷo asāro, evaṃ vedanāpi. Yathā ca so abalo, agayhupago, na sakkā taṃ gahetvā phalakaṃ vā āsanaṃ vā kātuṃ, gahitaggahitopi bhijjateva; evaṃ vedanāpi abalā, agayhupagā, na sakkā ‘niccā’ti vā ‘dhuvā’ti vā gahetuṃ, gahitāpi na tathā tiṭṭhati. Evaṃ agayhupagatāyapi vedanā ‘pubbuḷasadisā’. Yathā pana tasmiṃ tasmiṃ udakabindumhi pubbuḷo uppajjati ceva nirujjhati ca, na ciraṭṭhitiko hoti; evaṃ vedanāpi uppajjati ceva nirujjhati ca, na ciraṭṭhitikā hoti, ekaccharakkhaṇe koṭisatasahassasaṅkhyā uppajjitvā nirujjhati. Yathā ca pubbuḷo udakatalaṃ, udakabinduṃ , udakajallakaṃ saṅkaḍḍhitvā puṭaṃ katvā gahaṇavātañcāti cattāri kāraṇāni paṭicca uppajjati; evaṃ vedanāpi vatthuṃ, ārammaṇaṃ, kilesajālaṃ, phassasaṅghaṭṭanañcāti cattāri kāraṇāni paṭicca uppajjati. Evampi vedanā pubbuḷasadisā.

Saññāpi asārakaṭṭhena ‘marīcisadisā’. Tathā agayhupagaṭṭhena; na hi sakkā taṃ gahetvā pivituṃ vā nhāyituṃ vā bhājanaṃ vā pūretuṃ. Apica yathā marīci vipphandati, sañjātūmivego viya khāyati; evaṃ nīlasaññādibhedā saññāpi nīlādianubhavanatthāya phandati vipphandati. Yathā ca marīci mahājanaṃ vippalambheti , ‘paripuṇṇavāpī viya paripuṇṇanadī viya dissatī’ti vadāpeti; evaṃ saññāpi vippalambheti, ‘idaṃ nīlakaṃ subhaṃ sukhaṃ nicca’nti vadāpeti. Pītakādīsupi eseva nayo. Evaṃ vippalambhanenāpi marīcisadisā.

Saṅkhārāpi asārakaṭṭhena ‘kadalikkhandhasadisā’. Tathā agayhupagaṭṭhena. Yatheva hi kadalikkhandhato kiñci gahetvā na sakkā gopānasīādīnamatthāya upanetuṃ, upanītampi na tathā hoti; evaṃ saṅkhārāpi na sakkā niccādivasena gahetuṃ, gahitāpi na tathā honti. Yathā ca kadalikkhandho bahuvaṭṭisamodhāno hoti, evaṃ saṅkhārakkhandhopi bahudhammasamodhāno. Yathā ca kadalikkhandho nānālakkhaṇo, aññoyeva hi bāhirāya pattavaṭṭiyā vaṇṇo, añño tato abbhantarabbhantarānaṃ; evameva saṅkhārakkhandhopi aññadeva phassassa lakkhaṇaṃ, aññaṃ cetanādīnaṃ. Samodhānetvā pana saṅkhārakkhandhotveva vuccatīti. Evampi saṅkhārakkhandho kadalikkhandhasadiso.

Viññāṇampi asārakaṭṭhena ‘māyāsadisaṃ’. Tathā agayhupagaṭṭhena. Yathā ca māyā ittarā lahupaccupaṭṭhānā, evaṃ viññāṇaṃ. Tañhi tatopi ittaratarañceva lahupaccupaṭṭhānatarañca. Teneva hi cittena puriso āgato viya, gato viya, ṭhito viya, nisinno viya hoti. Aññadeva cāgamanakāle cittaṃ, aññaṃ gamanakālādīsu. Evampi viññāṇaṃ māyāsadisaṃ. Māyā ca mahājanaṃ vañceti, yaṃ kiñcideva ‘idaṃ suvaṇṇaṃ rajataṃ muttā’tipi gahāpeti. Viññāṇampi mahājanaṃ vañceti, teneva cittena āgacchantaṃ viya, gacchantaṃ viya, ṭhitaṃ viya, nisinnaṃ viya katvā gāhāpeti. Aññadeva ca āgamane cittaṃ, aññaṃ gamanādīsu. Evampi viññāṇaṃ māyāsadisaṃ. Visesato ca subhārammaṇampi oḷārikampi ajjhattikarūpaṃ asubhanti daṭṭhabbaṃ. Vedanā tīhi dukkhatāhi avinimuttato dukkhāti saññāsaṅkhārā avidheyyato anattāti viññāṇaṃ udayabbayadhammato aniccanti daṭṭhabbaṃ.

Evaṃ passantassatthasiddhito’ti evañca saṅkhepavitthāravasena dvidhā passato yā atthasiddhi hoti, tatopi vinicchayanayo viññātabbo, seyyathidaṃ – saṅkhepato tāva pañcupādānakkhandhesu ukkhittāsikapaccatthikādibhāvena passanto khandhehi na vihaññati. Vitthārato pana rūpādīni pheṇapiṇḍādisadisabhāvena passanto na asāresu sāradassī hoti. Visesato ca ajjhattikarūpaṃ asubhato passanto kabaḷīkārāhāraṃ parijānāti , asubhe subhanti vipallāsaṃ pajahati, kāmoghaṃ uttarati, kāmayogena visaṃyujjati, kāmāsavena anāsavo hoti, abhijjhākāyaganthaṃ bhindati, kāmupādānaṃ na upādiyati. Vedanaṃ dukkhato passanto phassāhāraṃ parijānāti, dukkhe sukhanti vipallāsaṃ pajahati, bhavoghaṃ uttarati, bhavayogena visaṃyujjati, bhavāsavena anāsavo hoti, byāpādakāyaganthaṃ bhindati, sīlabbatupādānaṃ na upādiyati. Saññaṃ saṅkhāre ca anattato passanto manosañcetanāhāraṃ parijānāti, anattani attāti vipallāsaṃ pajahati, diṭṭhoghaṃ uttarati, diṭṭhiyogena visaṃyujjati, diṭṭhāsavena anāsavo hoti, idaṃ saccābhinivesakāyaganthaṃ bhindati, attavādupādānaṃ na upādiyati. Viññāṇaṃ aniccato passanto viññāṇāhāraṃ parijānāti, anicce niccanti vipallāsaṃ pajahati, avijjoghaṃ uttarati, avijjāyogena visaṃyujjati, avijjāsavena anāsavo hoti, sīlabbataparāmāsakāyaganthaṃ bhindati, diṭṭhupādānaṃ na upādiyati.

Evaṃ mahānisaṃsaṃ, vadhakādivasena dassanaṃ yasmā;

Tasmā khandhe dhīro, vadhakādivasena passeyyāti.

Suttantabhājanīyavaṇṇanā.

2. Abhidhammabhājanīyavaṇṇanā

32. Idāni abhidhammabhājanīyaṃ hoti. Tattha rūpakkhandhaniddeso heṭṭhā rūpakaṇḍe vitthāritanayeneva veditabbo.

34. Vedanākkhandhaniddese ekavidhenāti ekakoṭṭhāsena. Phassasampayuttoti phassena sampayutto. Sabbāpi catubhūmikavedanā. Sahetukaduke sahetukā catubhūmikavedanā, ahetukā kāmāvacarāva. Iminā upāyena kusalapadādīhi vuttā vedanā jānitabbā. Apicāyaṃ vedanākkhandho ekavidhena phassasampayuttato dassito, duvidhena sahetukāhetukato, tividhena jātito , catubbidhena bhūmantarato, pañcavidhena indriyato. Tattha sukhindriyadukkhindriyāni kāyappasādavatthukāni kāmāvacarāneva. Somanassindriyaṃ chaṭṭhavatthukaṃ vā avatthukaṃ vā tebhūmakaṃ . Domanassindriyaṃ chaṭṭhavatthukaṃ kāmāvacaraṃ. Upekkhindriyaṃ cakkhādicatuppasādavatthukaṃ chaṭṭhavatthukaṃ avatthukañca catubhūmakaṃ. Chabbidhena vatthuto dassito. Tattha purimā pañca vedanā pañcappasādavatthukā kāmāvacarāva chaṭṭhā avatthukā vā savatthukā vā catubhūmikā.

Sattavidhena tattha manosamphassajā bhedato dassitā, aṭṭhavidhena tattha kāyasamphassajā bhedato, navavidhena sattavidhabhede manoviññāṇadhātusamphassajā bhedato, dasavidhena aṭṭhavidhabhede manoviññāṇadhātusamphassajā bhedato. Etesu hi sattavidhabhede manosamphassajā manodhātusamphassajā, manoviññāṇadhātusamphassajāti dvidhā bhinnā. Aṭṭhavidhabhede tāya saddhiṃ kāyasamphassajāpi sukhā dukkhāti dvidhā bhinnā. Navavidhabhede sattavidhe vuttā manoviññāṇadhātusamphassajā kusalādivasena tidhā bhinnā. Dasavidhabhede aṭṭhavidhe vuttā manoviññāṇadhātusamphassajā kusalādivaseneva tidhā bhinnā.

Kusalattiko cettha kevalaṃ pūraṇatthameva vutto. Sattavidhaaṭṭhavidhanavavidhabhedesu pana nayaṃ dātuṃ yuttaṭṭhāne nayo dinno. Abhidhammañhi patvā tathāgatena nayaṃ dātuṃ yuttaṭṭhāne nayo adinno nāma natthi. Ayaṃ tāva dukamūlake eko vāro.

Satthā hi imasmiṃ abhidhammabhājanīye vedanākkhandhaṃ bhājento tike gahetvā dukesu pakkhipi, duke gahetvā tikesu pakkhipi, tike ca duke ca ubhatovaḍḍhananīhārena āhari; sattavidhena, catuvīsatividhena, tiṃsavidhena, bahuvidhenāti sabbathāpi bahuvidhena vedanākkhandhaṃ dassesi. Kasmā? Puggalajjhāsayena ceva desanāvilāsena ca. Dhammaṃ sotuṃ nisinnadevaparisāya hi ye devaputtā tike ādāya dukesu pakkhipitvā kathiyamānaṃ paṭivijjhituṃ sakkonti, tesaṃ sappāyavasena tathā katvā desesi. Ye itarehi ākārehi kathiyamānaṃ paṭivijjhituṃ sakkonti, tesaṃ tehākārehi desesīti. Ayamettha ‘puggalajjhāsayo’. Sammāsambuddho pana attano mahāvisayatāya tike vā dukesu pakkhipitvā, duke vā tikesu ubhatovaḍḍhanena vā, sattavidhādinayena vā, yathā yathā icchati tathā tathā desetuṃ sakkoti. Tasmāpi imehākārehi desesīti ayamassa ‘desanāvilāso’.

Tattha tike ādāya dukesu pakkhipitvā desitavāro dukamūlako nāma. Duke ādāya tikesu pakkhipitvā desitavāro tikamūlako nāma. Tike ca duke ca ubhato vaḍḍhetvā desitavāro ubhatovaḍḍhitako nāma. Avasāne sattavidhenātiādivāro bahuvidhavāro nāmāti ime tāva cattāro mahāvārā.

Tattha dukamūlake dukesu labbhamānena ekekena dukena saddhiṃ tikesu alabbhamāne vedanāttikapītittikasanidassanattike apanetvā, sese labbhamānake ekūnavīsati tike yojetvā, dutiyadukapaṭhamattikayojanavārādīni navavārasatāni paññāsañca vārā honti. Te sabbepi pāḷiyaṃ saṃkhipitvā tattha tattha dassetabbayuttakaṃ dassetvā vuttā. Asammuyhantena pana vitthārato veditabbā.

Tikamūlakepi tikesu labbhamānena ekekena tikena saddhiṃ dukesu alabbhamāne paṭhamadukādayo duke apanetvā, sese labbhamānake sahetukadukādayo paññāsa duke yojetvā, paṭhamattikadutiyadukayojanavārādīni navavārasatāni paññāsañca vārā honti. Tepi sabbe pāḷiyaṃ saṅkhipitvā tattha tattha dassetabbayuttakaṃ dassetvā vuttā. Asammuyhantena pana vitthārato veditabbā.

Ubhatovaḍḍhitake duvidhabhede dutiyadukaṃ tividhabhede ca paṭhamatikaṃ ādiṃ katvā labbhamānehi ekūnavīsatiyā dukehi labbhamāne ekūnavīsatitike yojetvā dutiyadukapaṭhamatikayojanavārādayo ekūnavīsativārā vuttā. Esa dukatikānaṃ vasena ubhatovaḍḍhitattā ubhatovaḍḍhitako nāma tatiyo mahāvāro.

Bahuvidhavārassa sattavidhaniddese ādito paṭṭhāya labbhamānesu ekūnavīsatiyā tikesu ekekena saddhiṃ catasso bhūmiyo yojetvā ekūnavīsati sattavidhavārā vuttā. Catuvīsatividhaniddesepi tesaṃyeva tikānaṃ vasena ekūnavīsativārā vuttā. Tathā bahuvidhavāre cāti . Tiṃsavidhavāro ekoyevāti sabbepi aṭṭhapaññāsa vārā honti. Ayaṃ tāvettha vāraparicchedavasena pāḷivaṇṇanā.

Idāni atthavaṇṇanā hoti. Tattha sattavidhaniddeso tāva uttānatthoyeva. Catuvīsatividhaniddese cakkhusamphassapaccayā vedanākkhandho atthi kusaloti kāmāvacaraaṭṭhakusalacittavasena veditabbo. Atthi akusaloti dvādasaakusalacittavasena veditabbo. Atthi abyākatoti tisso manodhātuyo, tisso ahetukamanoviññāṇadhātuyo, aṭṭha mahāvipākāni, dasa kāmāvacarakiriyāti catuvīsatiyā cittānaṃ vasena veditabbo.

Tattha aṭṭha kusalāni dvādasa akusalāni ca javanavasena labbhanti. Kiriyamanodhātu āvajjanavasena labbhati. Dve vipākamanodhātuyo sampaṭicchanavasena, tisso vipākamanoviññāṇadhātuyo santīraṇatadārammaṇavasena, kiriyāhetukamanoviññāṇadhātu voṭṭhabbanavasena, aṭṭha mahāvipākacittāni tadārammaṇavasena, nava kiriyacittāni javanavasena labbhanti. Sotaghānajivhākāyadvāresupi eseva nayo.

Manodvāre pana atthi kusaloti catubhūmakakusalavasena kathitaṃ, atthi akusaloti dvādasaakusalavasena. Atthi abyākatoti ekādasannaṃ kāmāvacaravipākānaṃ, dasannaṃ kiriyānaṃ , navannaṃ rūpāvacarārūpāvacarakiriyānaṃ, catunnaṃ sāmaññaphalānanti catuttiṃsacittuppādavasena kathitaṃ. Tattha catubhūmakakusalañceva akusalañca javanavasena labbhati. Kiriyato ahetukamanoviññāṇadhātu āvajjanavasena, ekādasa vipākacittāni tadārammaṇavasena, tebhūmakakiriyā ceva sāmaññaphalāni ca javanavaseneva labbhanti. Tāni sattavidhādīsu yattha katthaci ṭhatvā kathetuṃ vaṭṭanti. Tiṃsavidhe pana ṭhatvā dīpiyamānāni sukhadīpanāni hontīti tiṃsavidhasmiṃyeva ṭhatvā dīpayiṃsu.

Etāni hi sabbānipi cittāni cakkhudvāre upanissayakoṭiyā, samatikkamavasena, bhāvanāvasenāti tīhākārehi labbhanti. Tathā sotadvāramanodvāresupi. Ghānajivhākāyadvāresu pana samatikkamavasena, bhāvanāvasenāti dvīhevākārehi labbhantīti veditabbāni. Kathaṃ? Idha bhikkhu vihāracārikaṃ caramāno kasiṇamaṇḍalaṃ disvā ‘kiṃ nāmeta’nti pucchitvā ‘kasiṇamaṇḍala’nti vutte puna ‘kiṃ iminā karontī’ti pucchati. Athassa ācikkhanti – ‘evaṃ bhāvetvā jhānāni uppādetvā, samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā, arahattaṃ pāpuṇantī’ti. Ajjhāsayasampanno kulaputto ‘bhāriyaṃ eta’nti asallakkhetvā ‘mayāpi esa guṇo nibbattetuṃ vaṭṭati, na kho pana sakkā esa nipajjitvā niddāyantena nibbattetuṃ, āditova vīriyaṃ kātuṃ sīlaṃ sodhetuṃ vaṭṭatī’ti cintetvā sīlaṃ sodheti. Tato sīle patiṭṭhāya dasa palibodhe upacchinditvā, ticīvaraparamena santosena santuṭṭho, ācariyupajjhāyānaṃ vattapaṭivattaṃ katvā, kammaṭṭhānaṃ uggaṇhitvā, kasiṇaparikammaṃ katvā, samāpattiyo uppādetvā, samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā, arahattaṃ pāpuṇāti. Tattha sabbāpi parikammavedanā kāmāvacarā, aṭṭhasamāpattivedanā rūpāvacarārūpāvacarā, maggaphalavedanā lokuttarāti evaṃ cakkhuviññāṇaṃ catubhūmikavedanānibbattiyā balavapaccayo hotīti catubhūmikavedanā cakkhusamphassapaccayā nāma jātā. Evaṃ tāva ‘upanissayavasena’ labbhanti.

Cakkhudvāre pana rūpe āpāthagate ‘iṭṭhe me ārammaṇe rāgo uppanno, aniṭṭhe paṭigho, asamapekkhanāya moho, vinibandhassa pana me māno uppanno, parāmaṭṭhassa diṭṭhi, vikkhepagatassa uddhaccaṃ, asanniṭṭhāgatassa vicikicchā, thāmagatassa anusayo uppanno’ti pariggahe ṭhito kulaputto attano kilesuppattiṃ ñatvā ‘ime me kilesā vaḍḍhamānā anayabyasanāya saṃvattissanti, handa ne niggaṇhāmī’ti cintetvā ‘na kho pana sakkā nipajjitvā niddāyantena kilese niggaṇhituṃ; āditova vīriyaṃ kātuṃ vaṭṭati sīlaṃ sodhetu’nti heṭṭhā vuttanayeneva paṭipajjitvā arahattaṃ pāpuṇāti. Tattha sabbāpi parikammavedanā kāmāvacarā, aṭṭhasamāpattivedanā rūpāvacarārūpāvacarā, maggaphalavedanā lokuttarāti evaṃ rūpārammaṇe uppannaṃ kilesaṃ samatikkamitvā gatāti catubhūmikavedanā cakkhusamphassapaccayā nāma jātā. Evaṃ ‘samatikkamavasena’ labbhanti.

Cakkhudvāre pana rūpe āpāthagate eko evaṃ pariggahaṃ paṭṭhapeti – ‘idaṃ rūpaṃ kiṃ nissita’nti? Tato naṃ ‘bhūtanissita’nti ñatvā cattāri mahābhūtāni upādārūpañca rūpanti pariggaṇhāti, tadārammaṇe dhamme arūpanti pariggaṇhāti. Tato sappaccayaṃ nāmarūpaṃ parigaṇhitvā tīṇi lakkhaṇāni āropetvā vipassanāpaṭipāṭiyā saṅkhāre sammasitvā arahattaṃ pāpuṇāti. Tattha sabbāpi parikammavedanā kāmāvacarā, aṭṭhasamāpattivedanā rūpāvacarārūpāvacarā, maggaphalavedanā lokuttarāti evaṃ rūpārammaṇaṃ sammasitvā nibbattitāti ayaṃ vedanā cakkhusamphassapaccayā nāma jātā. Evaṃ ‘bhāvanāvasena’ labbhanti.

Aparo bhikkhu suṇāti – ‘kasiṇaparikammaṃ kira katvā samāpattiyo uppādetvā samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇantī’ti. Ajjhāsayasampanno kulaputto ‘bhāriyaṃ eta’nti asallakkhetvā ‘mayāpi esa guṇo nibbattetuṃ vaṭṭatī’ti purimanayeneva paṭipajjitvā arahattaṃ pāpuṇāti. Tattha sabbāpi parikammavedanā kāmāvacarā, aṭṭhasamāpattivedanā rūpāvacarārūpāvacarā, maggaphalavedanā lokuttarāti evaṃ sotaviññāṇaṃ catubhūmikavedanā nibbattiyā balavapaccayo hotīti catubhūmikavedanā sotasamphassapaccayā nāma jātā. Evaṃ tāva ‘upanissayavasena’ labbhanti.

Sotadvāre pana sadde āpāthagateti sabbaṃ cakkhudvāre vuttanayeneva veditabbaṃ. Evaṃ saddārammaṇe uppannaṃ kilesaṃ samatikkamitvā gatāti catubhūmikavedanā sotasamphassapaccayā nāma jātā. Evaṃ ‘samatikkamavasena’ labbhanti.

Sotadvāre pana sadde āpāthagate eko evaṃ pariggahaṃ paṭṭhapeti – ayaṃ saddo kiṃ nissitoti sabbaṃ cakkhudvāre vuttanayeneva veditabbaṃ. Evaṃ saddārammaṇaṃ sammasitvā nibbattitāti ayaṃ vedanā sotasamphassapaccayā nāma jātā. Evaṃ ‘bhāvanāvasena’ labbhanti.

Ghānajivhākāyadvāresu pana gandhārammaṇādīsu āpāthagatesu ‘iṭṭhe me ārammaṇe rāgo uppanno’ti sabbaṃ cakkhudvāre vuttanayeneva veditabbaṃ. Evaṃ gandhārammaṇādīsu uppannaṃ kilesaṃ samatikkamitvā gatāti catubhūmikavedanā ghānajivhākāyasamphassapaccayā nāma jātā. Evaṃ tīsu dvāresu ‘samatikkamavasena’ labbhanti.

Ghānadvārādīsu pana gandhādīsu āpāthagatesu eko evaṃ pariggahaṃ paṭṭhapeti – ‘ayaṃ gandho, ayaṃ raso, idaṃ phoṭṭhabbaṃ kiṃ nissita’nti sabbaṃ cakkhudvāre vuttanayeneva veditabbaṃ. Evaṃ gandhārammaṇādīni sammasitvā nibbattitāti ayaṃ vedanā ghānajivhākāyasamphassapaccayā nāma jātā. Evaṃ ‘bhāvanāvasena’ labbhanti.

Manodvāre pana tīhipi ākārehi labbhanti. Ekacco hi jātiṃ bhayato passati, jaraṃ byādhiṃ maraṇaṃ bhayato passati, bhayato disvā ‘jātijarābyādhimaraṇehi muccituṃ vaṭṭati, na kho pana sakkā nipajjitvā niddāyantena jātiādīhi muccituṃ, āditova vīriyaṃ kātuṃ sīlaṃ sodhetuṃ vaṭṭatī’ti cintetvā cakkhudvāre vuttanayeneva paṭipajjitvā arahattaṃ pāpuṇāti. Tattha sabbāpi parikammavedanā kāmāvacarā, aṭṭhasamāpattivedanā rūpāvacarārūpāvacarā, maggaphalavedanā lokuttarāti evaṃ jātijarābyādhimaraṇaṃ catubhūmikavedanānibbattiyā balavapaccayo hotīti catubhūmikavedanā manosamphassapaccayā nāma jātā. Evaṃ tāva ‘upanissayavasena’ labbhanti.

Manodvāre pana dhammārammaṇe āpāthagateti sabbaṃ cakkhudvāre vuttanayeneva veditabbaṃ. Evaṃ dhammārammaṇe uppannaṃ kilesaṃ samatikkamitvā gatāti catubhūmikavedanā manosamphassapaccayā nāma jātā. Evaṃ ‘samatikkamavasena’ labbhanti.

Manodvāre pana dhammārammaṇe āpāthagate eko evaṃ pariggahaṃ paṭṭhapeti – ‘etaṃ dhammārammaṇaṃ kiṃ nissita’nti? ‘Vatthunissita’nti. ‘Vatthu kiṃ nissita’nti? ‘Mahābhūtāni nissita’nti. So cattāri mahābhūtāni upādārūpañca rūpanti pariggaṇhāti, tadārammaṇe dhamme arūpanti pariggaṇhāti. Tato sappaccayaṃ nāmarūpaṃ pariggaṇhitvā tīṇi lakkhaṇāni āropetvā vipassanāpaṭipāṭiyā saṅkhāre sammasitvā arahattaṃ pāpuṇāti. Tattha sabbāpi parikammavedanā kāmāvacarā, aṭṭhasamāpattivedanā rūpāvacarārūpāvacarā, maggaphalavedanā lokuttarāti evaṃ dhammārammaṇaṃ sammasitvā nibbattitāti ayaṃ vedanā manosamphassapaccayā nāma jātā. Evaṃ ‘bhāvanāvasena’ labbhanti. Yā panetā sabbesampi catuvīsatividhādīnaṃ vārānaṃ pariyosānesu cakkhusamphassajā vedanā…pe… manosamphassajā vedanāti cha cha vedanā vuttā, tā sampayuttapaccayavasena vuttāti.

Ayaṃ vedanākkhandhaniddeso.

Saññākkhandhādayopi iminā upāyena veditabbā. Kevalañhi saññākkhandhaniddese tikesu vedanāttikapītittikāpi labbhanti, dukesu ca sukhasahagatadukādayopi. Saṅkhārakkhandhaniddese phassassāpi saṅkhārakkhandhapariyāpannattā phassasampayuttoti avatvā cittasampayuttoti vuttaṃ. Dukesu cettha hetudukādayopi labbhanti. Tikā saññākkhandhasadisā eva . Viññāṇakkhandhaniddese cakkhusamphassajādibhāvaṃ avatvā cakkhuviññāṇantiādi vuttaṃ. Na hi sakkā viññāṇaṃ manosamphassajanti niddisituṃ. Sesamettha saññākkhandhe vuttasadisameva. Imesaṃ pana tiṇṇampi khandhānaṃ niddeseyeva vedanākkhandhaniddesato atirekatikadukā laddhā. Tesaṃ vasena vārappabhedo veditabboti.

Abhidhammabhājanīyavaṇṇanā.

3. Pañhāpucchakavaṇṇanā

150. Idāni pañhāpucchakaṃ hoti. Tattha pañhāpucchane pañcannaṃ khandhānaṃ ‘‘katikusalā? Katiakusalā? Katiabyākatā’’tiādinā nayena yaṃ labbhati, yañca na labbhati, taṃ sabbaṃ pucchitvā vissajjane ‘‘rūpakkhandho abyākato’’tiādinā nayena yaṃ labbhati tadeva uddhaṭanti veditabbaṃ. Yattha yattha ca ‘eko khandho’ti vā ‘dve khandhā’ti vā paricchedaṃ akatvā ‘‘siyā uppannā, siyā anuppannā’’tiādinā nayena tanti ṭhapitā, tattha tattha pañcannampi khandhānaṃ gahaṇaṃ veditabbaṃ. Seso tesaṃ tesaṃ khandhānaṃ kusalādivibhāgo heṭṭhā dhammasaṅgahaṭṭhakathāyaṃ (dha. sa. aṭṭha. 985) vuttoyeva.

Ārammaṇattikesu pana cattāro khandhā pañcapaṇṇāsa kāmāvacaradhamme ārabbha rajjantassa dussantassa muyhantassa saṃvarantassa sammasantassa paccavekkhantassa ca parittārammaṇā honti, sattavīsati rūpārūpāvacaradhamme ārabbha rajjantassa dussantassa muyhantassa saṃvarantassa pariggahaṃ paṭṭhapentassa mahaggatārammaṇā, maggaphalanibbānāni paccavekkhantassa appamāṇārammaṇā, paññattiṃ paccavekkhaṇakāle navattabbārammaṇāti.

Teyeva sekkhāsekkhānaṃ maggapaccavekkhaṇakāle maggārammaṇā honti, maggakāle sahajātahetunā maggahetukā, maggaṃ garuṃ katvā paccavekkhaṇakāle ārammaṇādhipatinā maggādhipatino , vīriyajeṭṭhakaṃ vā vīmaṃsajeṭṭhakaṃ vā maggaṃ bhāventassa sahajātādhipatinā maggādhipatino, chandajeṭṭhakaṃ pana cittajeṭṭhakaṃ vā bhāventassa navattabbārammaṇā nāma honti.

Atītāni pana khandhadhātuāyatanāni ārabbha rajjantassa dussantassa muyhantassa saṃvarantassa pariggahaṃ paṭṭhapentassa atītārammaṇā honti, anāgatāni ārabbha anāgatārammaṇā honti, paccuppannāni ārabbha paccuppannārammaṇā honti, paññattiṃ vā nibbānaṃ vā paccavekkhantassa navattabbārammaṇā honti.

Tathā attano khandhadhātuāyatanāni ārabbha rajjantassa dussantassa muyhantassa saṃvarantassa pariggahaṃ paṭṭhapentassa ajjhattārammaṇā honti, paresaṃ khandhadhātuāyatanāni ārabbha evaṃ pavattentassa bahiddhārammaṇā, paṇṇattinibbānapaccavekkhaṇakālepi bahiddhārammaṇāyeva, kālena ajjhattaṃ kālena bahiddhā dhammesu evaṃ pavattentassa ajjhattabahiddhārammaṇā, ākiñcaññāyatanakāle navattabbārammaṇāti veditabbā.

Iti bhagavā imaṃ khandhavibhaṅgaṃ suttantabhājanīyādivasena tayo parivaṭṭe nīharitvā bhājento dassesi. Tīsupi hi parivaṭṭesu ekova paricchedo. Rūpakkhandho hi sabbattha kāmāvacaroyeva. Cattāro khandhā catubhūmakā lokiyalokuttaramissakā kathitāti.

Sammohavinodaniyā vibhaṅgaṭṭhakathāya

Khandhavibhaṅgavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app