3. Dhātuvibhaṅgo

1. Suttantabhājanīyavaṇṇanā

172. Idāni tadanantare dhātuvibhaṅge sabbā dhātuyo chahi chahi dhātūhi saṅkhipitvā tīhi chakkehi suttantabhājanīyaṃ dassento cha dhātuyotiādimāha. Tattha chāti gaṇanaparicchedo. Dhātuyoti paricchinnadhammanidassanaṃ. Pathavīdhātūtiādīsu dhātvaṭṭho nāma sabhāvaṭṭho, sabhāvaṭṭho nāma suññataṭṭho, suññataṭṭho nāma nissattaṭṭhoti evaṃ sabhāvasuññatanissattaṭṭhena pathavīyeva dhātu pathavīdhātu. Āpodhātuādīsupi eseva nayo. Evamettha padasamāsaṃ viditvā evamattho veditabbo – pathavīdhātūti patiṭṭhānadhātu. Āpodhātūti ābandhanadhātu. Tejodhātūti paripācanadhātu. Vāyodhātūti vitthambhanadhātu. Ākāsadhātūti asamphuṭṭhadhātu. Viññāṇadhātūti vijānanadhātu.

173.Pathavīdhātudvayanti pathavīdhātu dve ayaṃ. Ayaṃ pathavīdhātu nāma na ekā eva ajjhattikabāhirabhedena pana dve dhātuyo evāti attho. Tenevāha – ‘‘atthi ajjhattikā atthi bāhirā’’ti. Tattha ajjhattikāti sattasantānapariyāpannā niyakajjhattā. Bāhirāti saṅkhārasantānapariyāpannā anindriyabaddhā. Ajjhattaṃ paccattanti ubhayampetaṃ niyakajjhattādhivacanameva. Idāni taṃ sabhāvākārato dassetuṃ kakkhaḷantiādi vuttaṃ. Tattha kakkhaḷanti thaddhaṃ. Kharigatanti pharusaṃ. Kakkhaḷattanti kakkhaḷabhāvo. Kakkhaḷabhāvoti kakkhaḷasabhāvo. Ajjhattaṃ upādinnanti niyakajjhattasaṅkhātaṃ upādinnaṃ. Upādinnaṃ nāma sarīraṭṭhakaṃ. Sarīraṭṭhakañhi kammasamuṭṭhānaṃ vā hotu mā vā, taṃ sandhāya upādinnampi atthi anupādinnampi; ādinnaggahitaparāmaṭṭhavasena pana sabbampetaṃ upādinnamevāti dassetuṃ ‘‘ajjhattaṃ upādinna’’nti āha.

Idāni tameva pathavīdhātuṃ vatthuvasena dassetuṃ seyyathidaṃ kesā lomātiādi vuttaṃ. Tattha seyyathidanti nipāto. Tassattho – yā sā ajjhattikā pathavīdhātu sā katamā? Yaṃ vā ajjhattaṃ paccattaṃ kakkhaḷaṃ nāma taṃ katamanti? Kesā lomātiādi tassā ajjhattikāya pathavīdhātuyā vatthuvasena pabhedadassanaṃ. Idaṃ vuttaṃ hoti – kesā nāma ajjhattā upādinnā sarīraṭṭhakā kakkhaḷattalakkhaṇā imasmiṃ sarīre pāṭiyekko koṭṭhāso. Lomā nāma…pe… karīsaṃ nāma. Idha pana avuttampi paṭisambhidāmagge (paṭi. ma. 1.4) pāḷiāruḷhaṃ matthaluṅgaṃ āharitvā matthaluṅgaṃ nāma ajjhattaṃ upādinnaṃ sarīraṭṭhakaṃ kakkhaḷattalakkhaṇaṃ imasmiṃ sarīre pāṭiyekko koṭṭhāso. Parato āpodhātuādīnaṃ niddese pittādīsupi eseva nayo.

Iminā kiṃ dassitaṃ hoti? Dhātumanasikāro. Imasmiṃ pana dhātumanasikāre kammaṃ katvā vipassanaṃ paṭṭhapetvā uttamatthaṃ arahattaṃ pāpuṇitukāmena kiṃ kattabbaṃ? Catupārisuddhisīlaṃ sodhetabbaṃ. Sīlavato hi kammaṭṭhānabhāvanā ijjhati. Tassa sodhanavidhānaṃ visuddhimagge vuttanayeneva veditabbaṃ. Visuddhasīlena pana sīle patiṭṭhāya dasa pubbapalibodhā chinditabbā. Tesampi chindanavidhānaṃ visuddhimagge vuttanayeneva veditabbaṃ. Chinnapalibodhena dhātumanasikārakammaṭṭhānaṃ uggaṇhitabbaṃ. Ācariyenāpi dhātumanasikārakammaṭṭhānaṃ uggaṇhāpentena sattavidhaṃ uggahakosallaṃ dasavidhañca manasikārakosallaṃ ācikkhitabbaṃ. Antevāsikenāpi ācariyassa santike bahuvāre sajjhāyaṃ katvā nijjaṭaṃ paguṇaṃ kammaṭṭhānaṃ kātabbaṃ. Vuttañhetaṃ aṭṭhakathāyaṃ – ‘‘ādikammikena bhikkhunā jarāmaraṇā muccitukāmena sattahākārehi uggahakosallaṃ icchitabbaṃ, dasahākārehi manasikārakosallaṃ icchitabba’’nti.

Tattha vacasā, manasā, vaṇṇato, saṇṭhānato, disato, okāsato, paricchedatoti imehi sattahākārehi imasmiṃ dhātumanasikārakammaṭṭhāne ‘uggahakosallaṃ’ icchitabbaṃ. Anupubbato, nātisīghato, nātisaṇikato, vikkhepapaṭibāhanato , paṇṇattisamatikkamato, anupubbamuñcanato, lakkhaṇato, tayo ca suttantāti imehi dasahākārehi ‘manasikārakosallaṃ’ icchitabbaṃ. Tadubhayampi parato satipaṭṭhānavibhaṅge āvi bhavissati.

Evaṃ uggahitakammaṭṭhānena pana visuddhimagge vutte aṭṭhārasa senāsanadose vajjetvā pañcaṅgasamannāgate senāsane vasantena attanāpi pañcahi padhāniyaṅgehi samannāgatena pacchābhattaṃ piṇḍapātapaṭikkantena vivittokāsagatena kammaṭṭhānaṃ manasikātabbaṃ. Manasikarontena ca vaṇṇasaṇṭhānadisokāsaparicchedavasena kesādīsu ekekakoṭṭhāsaṃ manasikaritvā avasāne evaṃ manasikāro pavattetabbo – ime kesā nāma sīsakaṭāhapaliveṭhanacamme jātā. Tattha yathā vammikamatthake jātesu kuṇṭhatiṇesu na vammikamatthako jānāti ‘mayi kuṇṭhatiṇāni jātānī’ti, nāpi kuṇṭhatiṇāni jānanti ‘mayaṃ vammikamatthake jātānī’ti, evameva na sīsakaṭāhapaliveṭhanacammaṃ jānāti ‘mayi kesā jātā’ti, nāpi kesā jānanti ‘mayaṃ sīsakaṭāhapaliveṭhanacamme jātā’ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti kesā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Lomā sarīraveṭhanacamme jātā. Tattha yathā suññagāmaṭṭhāne jātesu dabbatiṇesu na suññagāmaṭṭhānaṃ jānāti ‘mayi dabbatiṇāni jātānī’ti, nāpi dabbatiṇāni jānanti ‘mayaṃ suññagāmaṭṭhāne jātānī’ti, evameva na sarīraveṭhanacammaṃ jānāti ‘mayi lomā jātā’ti, nāpi lomā jānanti ‘mayaṃ sarīraveṭhanacamme jātā’ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti lomā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Nakhā aṅgulīnaṃ aggesu jātā. Tattha yathā kumārakesu daṇḍakehi madhukaṭṭhike vijjhitvā kīḷantesu na daṇḍakā jānanti ‘amhesu madhukaṭṭhikā ṭhapitā’ti, nāpi madhukaṭṭhikā jānanti ‘mayaṃ daṇḍakesu ṭhapitā’ti, evameva na aṅguliyo jānanti ‘amhākaṃ aggesu nakhā jātā’ti, nāpi nakhā jānanti ‘mayaṃ aṅgulīnaṃ aggesu jātā’ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti nakhā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Dantā hanukaṭṭhikesu jātā. Tattha yathā vaḍḍhakīhi pāsāṇaudukkhalesu kenacideva silesajātena bandhitvā ṭhapitathambhesu na udukkhalāni jānanti ‘amhesu thambhā ṭhitā’ti, nāpi thambhā jānanti ‘mayaṃ udukkhalesu ṭhitā’ti, evameva na hanukaṭṭhikā jānanti ‘amhesu dantā jātā’ti , nāpi dantā jānanti ‘mayaṃ hanukaṭṭhikesu jātā’ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti dantā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Taco sakalasarīraṃ pariyonandhitvā ṭhito. Tattha yathā allagocammapariyonaddhāya mahāvīṇāya na mahāvīṇā jānāti ‘ahaṃ allagocammena pariyonaddhā’ti, nāpi allagocammaṃ jānāti ‘mayā mahāvīṇā pariyoddhā’ti, evameva na sarīraṃ jānāti ‘ahaṃ tacena pariyonaddha’nti, nāpi taco jānāti ‘mayā sarīraṃ pariyonaddhanti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti taco nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Maṃsaṃ aṭṭhisaṅghāṭaṃ anulimpitvā ṭhitaṃ. Tattha yathā mahāmattikāya littāya bhittiyā na bhitti jānāti ‘ahaṃ mahāmattikāya littā’ti, nāpi mahāmattikā jānāti ‘mayā mahābhitti littā’ti, evameva na aṭṭhisaṅghāṭo jānāti ‘ahaṃ navamaṃsapesisatappabhedena maṃsena litto’ti, nāpi maṃsaṃ jānāti ‘mayā aṭṭhisaṅghāṭo litto’ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti maṃsaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Nhāru sarīrabbhantare aṭṭhīni ābandhamānā ṭhitā. Tattha yathā vallīhi vinaddhesu kuṭṭadārūsu na kuṭṭadārūni jānanti ‘mayaṃ vallīhi vinaddhānī’ti, nāpi valliyo jānanti ‘amhehi kuṭṭadārūni vinaddhānī’ti, evameva na aṭṭhīni jānanti ‘mayaṃ nhārūhi ābaddhānī’ti, nāpi nhārū jānanti ‘amhehi aṭṭhīni ābaddhānī’ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti nhāru nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Aṭṭhīsu paṇhikaṭṭhi gopphakaṭṭhiṃ ukkhipitvā ṭhitaṃ. Gopphakaṭṭhi jaṅghaṭṭhiṃ ukkhipitvā ṭhitaṃ. Jaṅghaṭṭhi ūruṭṭhiṃ ukkhipitvā ṭhitaṃ. Ūruṭṭhi kaṭiṭṭhiṃ ukkhipitvā ṭhitaṃ . Kaṭiṭṭhi piṭṭhikaṇṭakaṃ ukkhipitvā ṭhitaṃ. Piṭṭhikaṇṭako gīvaṭṭhiṃ ukkhipitvā ṭhito. Gīvaṭṭhi sīsaṭṭhiṃ ukkhipitvā ṭhitaṃ. Sīsaṭṭhi gīvaṭṭhike patiṭṭhitaṃ. Gīvaṭṭhi piṭṭhikaṇṭake patiṭṭhitaṃ. Piṭṭhikaṇṭako kaṭiṭṭhimhi patiṭṭhito. Kaṭiṭṭhi ūruṭṭhike patiṭṭhitaṃ. Ūruṭṭhi jaṅghaṭṭhike patiṭṭhitaṃ. Jaṅghaṭṭhi gopphakaṭṭhike patiṭṭhitaṃ. Gopphakaṭṭhi paṇhikaṭṭhike patiṭṭhitaṃ.

Tattha yathā iṭṭhakadārugomayādisañcayesu na heṭṭhimā heṭṭhimā jānanti ‘mayaṃ uparime uparime ukkhipitvā ṭhitā’ti, nāpi uparimā uparimā jānanti ‘mayaṃ heṭṭhimesu heṭṭhimesu patiṭṭhitā’ti, evameva na paṇhikaṭṭhi jānāti ‘ahaṃ gopphakaṭṭhiṃ ukkhipitvā ṭhita’nti, na gopphakaṭṭhi jānāti ‘ahaṃ jaṅghaṭṭhiṃ ukkhipitvā ṭhita’nti, na jaṅghaṭṭhi jānāti ‘ahaṃ ūruṭṭhiṃ ukkhipitvā ṭhita’nti, na ūruṭṭhi jānāti ‘ahaṃ kaṭiṭṭhiṃ ukkhipitvā ṭhita’nti, na kaṭiṭṭhi jānāti ‘ahaṃ piṭṭhikaṇṭakaṃ ukkhipitvā ṭhita’nti, na piṭṭhikaṇṭako jānāti ‘ahaṃ gīvaṭṭhiṃ ukkhipitvā ṭhito’ti, na gīvaṭṭhi jānāti ‘ahaṃ sīsaṭṭhiṃ ukkhipitvā ṭhita’nti, na sīsaṭṭhi jānāti ‘ahaṃ gīvaṭṭhimhi patiṭṭhita’nti, na gīvaṭṭhi jānāti ‘ahaṃ piṭṭhikaṇṭake patiṭṭhita’nti, na piṭṭhikaṇṭako jānāti ‘ahaṃ kaṭiṭṭhimhi patiṭṭhito’ti, na kaṭiṭṭhi jānāti ‘ahaṃ ūruṭṭhimhi patiṭṭhita’nti, na ūruṭṭhi jānāti ‘ahaṃ jaṅghaṭṭhimhi patiṭṭhita’nti, na jaṅghaṭṭhi jānāti ‘ahaṃ gopphakaṭṭhimhi patiṭṭhita’nti, na gopphakaṭṭhi jānāti ‘ahaṃ paṇhikaṭṭhimhi patiṭṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti aṭṭhi nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Aṭṭhimiñjaṃ tesaṃ tesaṃ aṭṭhīnaṃ abbhantare ṭhitaṃ. Tattha yathā veḷupabbādīnaṃ anto pakkhittesu sinnavettaggādīsu na veḷupabbādīni jānanti ‘amhesu vettaggādīni pakkhittānī’ti, nāpi vettaggādīni jānanti ‘mayaṃ veḷupabbādīsu ṭhitānīti, evameva na aṭṭhīni jānanti ‘amhākaṃ anto aṭṭhimiñjaṃ ṭhita’nti, nāpi aṭṭhimiñjaṃ jānāti ‘ahaṃ aṭṭhīnaṃ anto ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti aṭṭhimiñjaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Vakkaṃ galavāṭakato nikkhantena ekamūlena thokaṃ gantvā dvidhā bhinnena thūlanhārunā vinibaddhaṃ hutvā hadayamaṃsaṃ parikkhipitvā ṭhitaṃ. Tattha yathā vaṇṭupanibaddhe ambaphaladvaye na vaṇṭaṃ jānāti ‘mayā ambaphaladvayaṃ upanibaddha’nti, nāpi ambaphaladvayaṃ jānāti ‘ahaṃ vaṇṭena upanibaddha’nti, evameva na thūlanhāru jānāti ‘mayā vakkaṃ upanibaddha’nti, nāpi vakkaṃ jānāti ‘ahaṃ thūlanhārunā upanibaddha’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti vakkaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Hadayaṃ sarīrabbhantare uraṭṭhipañjaramajjhaṃ nissāya ṭhitaṃ. Tattha yathā jiṇṇasandamānikapañjarabbhantaraṃ nissāya ṭhapitāya maṃsapesiyā na jiṇṇasandamānikapañjarabbhantaraṃ jānāti ‘maṃ nissāya maṃsapesi ṭhapitā’ti, nāpi maṃsapesi jānāti ‘ahaṃ jiṇṇasandamānikapañjarabbhantaraṃ nissāya ṭhitā’ti, evameva na uraṭṭhipañjarabbhantaraṃ jānāti ‘maṃ nissāya hadayaṃ ṭhita’nti, nāpi hadayaṃ jānāti ‘ahaṃ uraṭṭhipañjarabbhantaraṃ nissāya ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti hadayaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Yakanaṃ antosarīre dvinnaṃ thanānaṃ abbhantare dakkhiṇapassaṃ nissāya ṭhitaṃ. Tattha yathā ukkhalikapālapassamhi lagge yamakamaṃsapiṇḍe na ukkhalikapālapassaṃ jānāti ‘mayi yamakamaṃsapiṇḍo laggo’ti, nāpi yamakamaṃsapiṇḍo jānāti ‘ahaṃ ukkhalikapālapasse laggo’ti, evameva na thanānaṃ abbhantare dakkhiṇapassaṃ jānāti ‘maṃ nissāya yakanaṃ ṭhita’nti, nāpi yakanaṃ jānāti ‘ahaṃ thanānaṃ abbhantare dakkhiṇapassaṃ nissāya ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti yakanaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Kilomakesu paṭicchannakilomakaṃ hadayañca vakkañca parivāretvā ṭhitaṃ, apaṭicchannakilomakaṃ sakalasarīre cammassa heṭṭhato maṃsaṃ pariyonandhitvā ṭhitaṃ. Tattha yathā pilotikapaliveṭhite maṃse na maṃsaṃ jānāti ‘ahaṃ pilotikāya paliveṭhita’nti, nāpi pilotikā jānāti ‘mayā maṃsaṃ paliveṭhita’nti, evameva na vakkahadayāni sakalasarīre maṃsañca jānāti ‘ahaṃ kilomakena paṭicchanna’nti, nāpi kilomakaṃ jānāti ‘mayā vakkahadayāni sakalasarīre maṃsañca paṭicchanna’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti kilomakaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Pihakaṃ hadayassa vāmapasse udarapaṭalassa matthakapassaṃ nissāya ṭhitaṃ. Tattha yathā koṭṭhakamatthakapassaṃ nissāya ṭhitāya gomayapiṇḍiyā na koṭṭhakamatthakapassaṃ jānāti ‘gomayapiṇḍi maṃ nissāya ṭhitā’ti, nāpi gomayapiṇḍi jānāti ‘ahaṃ koṭṭhakamatthakapassaṃ nissāya ṭhitā’ti, evameva na udarapaṭalassa matthakapassaṃ jānāti ‘pihakaṃ maṃ nissāya ṭhita’nti, nāpi pihakaṃ jānāti ‘ahaṃ udarapaṭalassa matthakapassaṃ nissāya ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti pihakaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Papphāsaṃ sarīrabbhantare dvinnaṃ thanānaṃ abbhantare hadayañca yakanañca uparichādetvā olambantaṃ ṭhitaṃ. Tattha yathā jiṇṇakoṭṭhabbhantare olambamāne sakuṇakulāvake na jiṇṇakoṭṭhabbhantaraṃ jānāti ‘mayi sakuṇakulāvako olambamāno ṭhito’ti, nāpi sakuṇakulāvako jānāti ‘ahaṃ jiṇṇakoṭṭhabbhantare olambamāno ṭhito’ti , evameva na sarīrabbhantaraṃ jānāti ‘mayi papphāsaṃ olambamānaṃ ṭhita’nti, nāpi papphāsaṃ jānāti ‘ahaṃ evarūpe sarīrabbhantare olambamānaṃ ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti papphāsaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Antaṃ galavāṭakato karīsamaggapariyante sarīrabbhantare ṭhitaṃ. Tattha yathā lohitadoṇikāya obhujitvā ṭhapite chinnasīsadhamanikaḷevare na lohitadoṇi jānāti ‘mayi dhamanikaḷevaraṃ ṭhita’nti, nāpi dhamanikaḷevaraṃ jānāti ‘ahaṃ lohitadoṇikāyaṃ ṭhita’nti, evameva na sarīrabbhantaraṃ jānāti ‘mayi antaṃ ṭhita’nti, nāpi antaṃ jānāti ‘ahaṃ sarīrabbhantare ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti antaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Antaguṇaṃ antantare ekavīsati antabhoge bandhitvā ṭhitaṃ. Tattha yathā pādapuñchanarajjumaṇḍalakaṃ sibbetvā ṭhitesu rajjukesu na pādapuñchanarajjumaṇḍalakaṃ jānāti ‘rajjukā maṃ sibbetvā ṭhitā’ti, nāpi rajjukā jānanti ‘mayaṃ pādapuñchanarajjumaṇḍalakaṃ sibbetvā ṭhitā’ti, evameva na antaṃ jānāti ‘antaguṇaṃ maṃ ābandhitvā ṭhita’nti, nāpi antaguṇaṃ jānāti ‘ahaṃ antaṃ bandhitvā ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti antaguṇaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Udariyaṃ udare ṭhitaṃ asitapītakhāyitasāyitaṃ. Tattha yathā suvānadoṇiyaṃ ṭhite suvānavamathumhi na suvānadoṇi jānāti ‘mayi suvānavamathu ṭhito’ti, nāpi suvānavamathu jānāti ‘ahaṃ suvānadoṇiyaṃ ṭhito’ti, evameva na udaraṃ jānāti ‘mayi udariyaṃ ṭhita’nti, nāpi udariyaṃ jānāti ‘ahaṃ udare ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti udariyaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Karīsaṃ pakkāsayasaṅkhāte aṭṭhaṅgulaveḷupabbasadise antapariyosāne ṭhitaṃ. Tattha yathā veḷupabbe omadditvā pakkhittāya saṇhapaṇḍumattikāya na veḷupabbaṃ jānāti ‘mayi paṇḍumattikā ṭhitā’ti, nāpi paṇḍumattikā jānāti ‘ahaṃ veḷupabbe ṭhitā’ti, evameva na pakkāsayo jānāti ‘mayi karīsaṃ ṭhita’nti, nāpi karīsaṃ jānāti ‘ahaṃ pakkāsaye ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti karīsaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Matthaluṅgaṃ sīsakaṭāhabbhantare ṭhitaṃ. Tattha yathā purāṇalābukaṭāhe pakkhittāya piṭṭhapiṇḍiyā na lābukaṭāhaṃ jānāti ‘mayi piṭṭhapiṇḍi ṭhitā’ti, nāpi piṭṭhapiṇḍi jānāti ‘ahaṃ lābukaṭāhe ṭhitā’ti, evameva na sīsakaṭāhabbhantaraṃ jānāti ‘mayi matthaluṅgaṃ ṭhita’nti, nāpi matthaluṅgaṃ jānāti ‘ahaṃ sīsakaṭāhabbhantare ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti matthaluṅgaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Yaṃvā panaññampīti iminā āpokoṭṭhāsādīsu tīsu anugataṃ pathavīdhātuṃ lakkhaṇavasena yevāpanakaṃ pathaviṃ katvā dasseti.

Bāhirapathavīdhātuniddese ayoti kāḷalohaṃ. Lohanti jātilohaṃ, vijātilohaṃ, kittimalohaṃ, pisācalohanti catubbidhaṃ. Tattha ayo, sajjhu, suvaṇṇaṃ, tipu, sīsaṃ, tambalohaṃ, vekantakanti imāni satta jātilohāni nāma. Nāganāsikalohaṃ vijātilohaṃ nāma. Kaṃsalohaṃ, vaṭṭalohaṃ, ārakūṭanti tīṇi kittimalohāni nāma. Morakkhakaṃ, puthukaṃ, malinakaṃ, capalakaṃ, selakaṃ, āṭakaṃ, bhallakaṃ, dūsilohanti aṭṭha pisācalohāni nāma. Tesu pañca jātilohāni pāḷiyaṃ visuṃ vuttāneva. Tambalohaṃ, vekantakalohanti imehi pana dvīhi jātilohehi saddhiṃ sesaṃ sabbampi idha lohanti veditabbaṃ.

Tipūti setatipu. Sīsanti kāḷatipu. Sajjhūti rajataṃ. Muttāti sāmuddikamuttā. Maṇīti ṭhapetvā pāḷiāgate veḷuriyādayo seso jotirasādibhedo sabbopi maṇi. Veḷuriyoti vaṃsavaṇṇamaṇi. Saṅkhoti sāmuddikasaṅkho. Silāti kāḷasilā, paṇḍusilā, setasilātiādibhedā sabbāpi silā. Pavāḷanti pavāḷameva. Rajatanti kahāpaṇo. Jātarūpanti suvaṇṇaṃ. Lohitaṅkoti rattamaṇi. Masāragallanti kabaramaṇi. Tiṇādīsu bahisārā antamaso nāḷikerādayopi tiṇaṃ nāma. Antosāraṃ antamaso dārukhaṇḍampi kaṭṭhaṃ nāma. Sakkharāti muggamattato yāva muṭṭhippamāṇā marumbā sakkharā nāma. Muggamattato pana heṭṭhā vālikāti vuccati. Kaṭhalanti yaṃ kiñci kapālaṃ. Bhūmīti pathavī. Pāsāṇoti antomuṭṭhiyaṃ asaṇṭhahanato paṭṭhāya hatthippamāṇaṃ asampatto pāsāṇo nāma. Hatthippamāṇato paṭṭhāya pana upari pabbato nāma. Yaṃ vā panāti iminā tālaṭṭhi-nāḷikera-phalādibhedaṃ sesapathaviṃ gaṇhāti. Yā ca ajjhattikā pathavīdhātu yā ca bāhirāti iminā dvepi pathavīdhātuyo kakkhaḷaṭṭhena lakkhaṇato ekā pathavīdhātu evāti dasseti.

174.Āpodhātuniddesādīsu heṭṭhā vuttanayeneva veditabbaṃ. Āpo āpogatantiādīsu ābandhanavasena āpo. Tadeva āposabhāvaṃ gatattā āpogataṃ nāma. Snehavasena sneho. Soyeva snehasabhāvaṃ gatattā snehagataṃ nāma. Bandhanattaṃ rūpassāti avinibbhogarūpassa bandhanabhāvo. Pittaṃ semhantiādīnipi vaṇṇasaṇṭhānadisokāsaparicchedavasena pariggahetvā dhātuvaseneva manasikātabbāni.

Tatrāyaṃ nayo – pittesu hi abaddhapittaṃ jīvitindriyapaṭibaddhaṃ sakalasarīraṃ byāpetvā ṭhitaṃ, baddhapittaṃ pittakosake ṭhitaṃ. Tattha yathā pūvaṃ byāpetvā ṭhite tele na pūvaṃ jānāti ‘telaṃ maṃ byāpetvā ṭhita’nti, nāpi telaṃ jānāti ‘ahaṃ pūvaṃ byāpetvā ṭhita’nti, evameva na sarīraṃ jānāti ‘abaddhapittaṃ maṃ byāpetvā ṭhita’nti, nāpi abaddhapittaṃ jānāti ‘ahaṃ sarīraṃ byāpetvā ṭhita’nti. Yathā ca vassodakena puṇṇe kosātakīkosake na kosātakīkosako jānāti ‘mayi vassodakaṃ ṭhita’nti, nāpi vassodakaṃ jānāti ‘ahaṃ kosātakīkosake ṭhita’nti, evameva na pittakosako jānāti mayi baddhapittaṃ ṭhitanti, nāpi baddhapittaṃ jānāti ‘ahaṃ pittakosake ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti pittaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti.

Semhaṃ ekapatthapūrappamāṇaṃ udarapaṭale ṭhitaṃ. Tattha yathā upari sañjātapheṇapaṭalāya candanikāya na candanikā jānāti ‘mayi pheṇapaṭalaṃ ṭhita’nti, nāpi pheṇapaṭalaṃ jānāti ‘ahaṃ candanikāya ṭhita’nti, evameva na udarapaṭalaṃ jānāti ‘mayi semhaṃ ṭhita’nti, nāpi semhaṃ jānāti ‘ahaṃ udarapaṭale ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti semhaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti.

Pubbo anibaddhokāso, yattha yattheva khāṇukaṇṭakappaharaṇaaggijālādīhi abhihaṭe sarīrappadese lohitaṃ saṇṭhahitvā paccati, gaṇḍapīḷakādayo vā uppajjanti, tattha tattheva tiṭṭhati. Tattha yathā pharasuppahārādivasena paggharitaniyāse rukkhe na rukkhassa pharasuppahārādippadesā jānanti ‘amhesu niyyāso ṭhito’ti, nāpi niyyāso jānāti ‘ahaṃ rukkhassa pharasuppahārādippadesesu ṭhito’ti, evameva na sarīrassa khāṇukaṇṭakādīhi abhihaṭappadesā jānanti ‘amhesu pubbo ṭhito’ti, nāpi pubbo jānāti ‘ahaṃ tesu padesesu ṭhito’ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti pubbo nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti.

Lohitesu saṃsaraṇalohitaṃ abaddhapittaṃ viya sakalasarīraṃ byāpetvā ṭhitaṃ. Sannicitalohitaṃ yakanaṭṭhānassa heṭṭhābhāgaṃ pūretvā ekapattapūraṇappamāṇaṃ vakkahadayayakanapapphāsāni tementaṃ ṭhitaṃ. Tattha saṃsaraṇalohite abaddhapittasadisova vinicchayo. Itaraṃ pana yathā jajjarakapālaṭṭhe udake heṭṭhā leḍḍukhaṇḍāni temayamāne na leḍḍukhaṇḍāni jānanti ‘mayaṃ udakena temiyamānā ṭhitā’ti, nāpi udakaṃ jānāti ‘ahaṃ leḍḍukhaṇḍāni tememī’ti, evameva na yakanassa heṭṭhābhāgaṭṭhānaṃ vakkādīni vā jānanti ‘mayi lohitaṃ ṭhitaṃ, amhe vā temayamānaṃ ṭhita’nti, nāpi lohitaṃ jānāti ‘ahaṃ yakanassa heṭṭhābhāgaṃ pūretvā vakkādīni temayamānaṃ ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti lohitaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti.

Sedo aggisantāpādikālesu kesalomakūpavivarāni pūretvā tiṭṭhati ceva paggharati ca. Tattha yathā udakā abbūḷhamattesu bhisamuḷālakumudanāḷakalāpesu na bhisādikalāpavivarāni jānanti ‘amhehi udakaṃ paggharatī’ti, nāpi bhisādikalāpavivarehi paggharantaṃ udakaṃ jānāti ‘ahaṃ bhisādikalāpavivarehi paggharāmī’ti, evameva na kesalomakūpavivarāni jānanti ‘amhehi sedo paggharatī’ti, nāpi sedo jānāti ‘ahaṃ kesalomakūpavivarehi paggharāmī’ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti sedo nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti.

Medo thūlassa sakalasarīraṃ pharitvā kisassa jaṅghamaṃsādīni nissāya ṭhito patthinnasneho. Tattha yathā haliddipilotikapaṭicchanne maṃsapuñje na maṃsapuñjo jānāti ‘maṃ nissāya haliddipilotikā ṭhitā’ti, nāpi haliddipilotikā jānāti ‘ahaṃ maṃsapuñjaṃ nissāya ṭhitā’ti, evameva na sakalasarīre jaṅghādīsu vā maṃsaṃ jānāti ‘maṃ nissāya medo ṭhito’ti, nāpi medo jānāti ‘ahaṃ sakalasarīre jaṅghādīsu vā maṃsaṃ nissāya ṭhito’ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti medo nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto patthinnasneho patthinnayūsabhūto ābandhanākāro āpodhātūti.

Assu yadā sañjāyati tadā akkhikūpake pūretvā tiṭṭhati vā paggharati vā. Tattha yathā udakapuṇṇesu taruṇatālaṭṭhikūpakesu na taruṇatālaṭṭhikūpakā jānanti ‘amhesu udakaṃ ṭhita’nti, nāpi udakaṃ jānāti ‘ahaṃ taruṇatālaṭṭhikūpakesu ṭhita’nti, evameva na akkhikūpakā jānanti ‘amhesu assu ṭhita’nti, nāpi assu jānāti ‘ahaṃ akkhikūpakesu ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti assu nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti.

Vasā aggisantāpādikāle hatthatalahatthapiṭṭhipādatalapādapiṭṭhināsapuṭanalāṭaaṃsakūṭesu ṭhitavilīnasneho. Tattha yathā pakkhittatele ācāme na ācāmo jānāti ‘maṃ telaṃ ajjhottharitvā ṭhita’nti, nāpi telaṃ jānāti ‘ahaṃ ācāmaṃ ajjhottharitvā ṭhita’nti, evameva na hatthatalādippadeso jānāti ‘maṃ vasā ajjhottharitvā ṭhitā’ti, nāpi vasā jānāti ‘ahaṃ hatthatalādippadese ajjhottharitvā ṭhitā’ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti vasā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti.

Kheḷo tathārūpe kheḷuppattipaccaye sati ubhohi kapolapassehi orohitvā jivhāya tiṭṭhati. Tattha yathā abbocchinnaudakanissande nadītīrakūpake na kūpatalaṃ jānāti ‘mayi udakaṃ santiṭṭhatī’ti, nāpi udakaṃ jānāti ‘ahaṃ kūpatale santiṭṭhāmī’ti , evameva na jivhātalaṃ jānāti ‘mayi ubhohi kapolapassehi orohitvā kheḷo ṭhito’ti, nāpi kheḷo jānāti ‘ahaṃ ubhohi kapolapassehi orohitvā jivhātale ṭhito’ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti kheḷo nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti.

Siṅghāṇikā yadā sañjāyati tadā nāsāpuṭe pūretvā tiṭṭhati vā paggharati vā. Tattha yathā pūtidadhibharitāya sippikāya na sippikā jānāti ‘mayi pūtidadhi ṭhita’nti, nāpi pūtidadhi jānāti ‘ahaṃ sippikāya ṭhita’nti, evameva na nāsāpuṭā jānanti ‘amhesu siṅghāṇikā ṭhitā’ti, nāpi siṅghāṇikā jānāti ‘ahaṃ nāsāpuṭesu ṭhitā’ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti siṅghāṇikā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti.

Lasikā aṭṭhikasandhīnaṃ abbhañjanakiccaṃ sādhayamānā asītisatasandhīsu ṭhitā. Tattha yathā telabbhañjite akkhe na akkho jānāti ‘maṃ telaṃ abbhañjitvā ṭhita’nti, nāpi telaṃ jānāti ‘ahaṃ akkhaṃ abbhañjitvā ṭhita’nti, evameva na asītisatasandhayo jānanti ‘lasikā amhe abbhañjitvā ṭhitā’ti, nāpi lasikā jānāti ‘ahaṃ asītisatasandhayo abbhañjitvā ṭhitā’ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti lasikā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti.

Muttaṃ vatthissa abbhantare ṭhitaṃ. Tattha yathā candanikāya pakkhitte adhomukhe ravaṇaghaṭe na ravaṇaghaṭo jānāti ‘mayi candanikāraso ṭhito’ti, nāpi candanikāraso jānāti ‘ahaṃ ravaṇaghaṭe ṭhito’ti, evameva na vatthi jānāti ‘mayi muttaṃ ṭhita’nti, nāpi muttaṃ jānāti ‘ahaṃ vatthimhi ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti muttaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti. Yaṃ vā panāti avasesesu tīsu koṭṭhāsesu āpodhātuṃ sandhāya vuttaṃ.

Bāhiraāpodhātuniddese mūlaṃ paṭicca nibbatto raso mūlaraso nāma. Khandharasādīsupi eseva nayo. Khīrādīni pākaṭāneva. Yathā pana bhesajjasikkhāpade evamidha niyamo natthi. Yaṃ kiñci khīraṃ khīrameva. Sesesupi eseva nayo. Bhummānīti āvāṭādīsu ṭhitaudakāni. Antalikkhānīti pathaviṃ appattāni vassodakāni. Yaṃ vā panāti himodakakappavināsakaudakapathavīsandhārakaudakādīni idha yevāpanakaṭṭhānaṃ paviṭṭhāni.

175.Tejodhātuniddese tejanavasena tejo. Tejova tejobhāvaṃ gatattā tejogataṃ. Usmāti uṇhākāro. Usmāva usmābhāvaṃ gatattā usmāgataṃ. Usumanti caṇḍausumaṃ. Tadeva usumabhāvaṃ gatattā usumagataṃ. Yena cāti yena tejogatena kuppitena. Santappatīti ayaṃ kāyo santappati, ekāhikajarādibhāvena usumajāto hoti. Yena ca jīrīyatīti yena ayaṃ kāyo jīrīyati, indriyavekallataṃ balaparikkhayaṃ valipalitādibhāvañca pāpuṇāti. Yena ca pariḍayhatīti yena kuppitena ayaṃ kāyo ḍayhati, so ca puggalo ‘ḍayhāmi ḍayhāmī’ti kandanto satadhotasappigosītacandanādilepanañceva tālavaṇṭavātañca paccāsīsati. Yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchatīti yenetaṃ asitaṃ vā odanādi, pītaṃ vā pānakādi, khāyitaṃ vā piṭṭhakhajjakādi, sāyitaṃ vā ambapakkamadhuphāṇitādi sammā paripākaṃ gacchati, rasādibhāvena vivekaṃ gacchatīti attho. Ettha ca purimā tayo tejodhātū catusamuṭṭhānā, pacchimo kammasamuṭṭhānova. Ayaṃ tāvettha padasaṃvaṇṇanā.

Idaṃ pana manasikāravidhānaṃ – idha bhikkhu ‘yena santappati, ayaṃ imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto paripācanākāro tejodhātū’ti manasi karoti; ‘yena jīrīyati, yena pariḍayhati, yena asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchati, ayaṃ imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto paripācanākāro tejodhātū’ti manasi karoti. Yaṃ vā panāti imasmiṃ sarīre pākatiko eko utu atthi, so yevāpanakaṭṭhānaṃ paviṭṭho.

Bāhiratejodhātuniddese kaṭṭhaṃ paṭicca pajjalito kaṭṭhupādāno aggi kaṭṭhaggi nāma. Sakalikaggiādīsupi eseva nayo. Saṅkāraggīti kacavaraṃ saṃkaḍḍhitvā jālāpito kacavaraggi. Indaggīti asaniaggi. Aggisantāpoti jālāya vā vītaccikaṅgārānaṃ vā santāpo. Sūriyasantāpoti ātapo. Kaṭṭhasannicayasantāpoti kaṭṭharāsiṭṭhāne santāpo. Sesesupi eseva nayo. Yaṃ vā panāti petaggi kappavināsaggi nirayaggiādayo idha yevāpanakaṭṭhānaṃ paviṭṭhā.

176.Vāyodhātuniddese vāyanavasena vāyo. Vāyova vāyobhāvaṃ gatattā vāyogataṃ. Thambhitattaṃ rūpassāti avinibbhogarūpassa thambhitabhāvo. Uddhaṅgamā vātāti uggārahikkādi pavattakā uddhaṃ ārohanavātā . Adhogamā vātāti uccārapassāvādinīharaṇakā adho orohanavātā. Kucchisayā vātāti antānaṃ bahivātā. Koṭṭhāsayā vātāti antānaṃ antovātā. Aṅgamaṅgānusārino vātāti dhamanijālānusārena sakalasarīre aṅgamaṅgāni anusaṭā samiñjanapasāraṇādinibbattakā vātā. Satthakavātāti sandhibandhanāni kattariyā chindantā viya pavattavātā. Khurakavātāti khurena viya hadayaṃ phālanavātā. Uppalakavātāti hadayamaṃsameva uppāṭanakavātā. Assāsoti antopavisananāsikāvato. Passāsoti bahinikkhamananāsikāvato. Ettha ca purimā sabbe catusamuṭṭhānā, assāsapassāsā cittasamuṭṭhānāva. Ayamettha padavaṇṇanā.

Idaṃ pana manasikāravidhānaṃ – idha bhikkhu uddhaṅgamādibhede vāte uddhaṅgamādivasena pariggahetvā ‘uddhaṅgamā vātā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto vitthambhanākāro vāyodhātū’ti manasi karoti. Sesesupi eseva nayo. Yaṃ vā panāti sese vāyokoṭṭhāse anugatā vātā idha yevāpanakaṭṭhānaṃ paviṭṭhā.

Bāhiravāyodhātuniddese puratthimā vātāti puratthimadisato āgatā vātā. Pacchimuttaradakkhiṇesupi eseva nayo. Sarajā vātāti saha rajena sarajā. Arajā vātāti rajavirahitā suddhā arajā nāma. Sītāti sītautusamuṭṭhānā sītavalāhakantare samuṭṭhitā. Uṇhāti uṇhautusamuṭṭhānā uṇhavalāhakantare samuṭṭhitā. Parittāti mandā tanukavātā. Adhimattāti balavavātā. Kāḷāti kāḷavalāhakantare samuṭṭhitā, yehi abbhāhato chavivaṇṇo kāḷako hoti. Tesaṃ etaṃ adhivacanantipi eke. Verambhavātāti yojanato upari vāyanavātā. Pakkhavātāti antamaso makkhikāyapi pakkhāyūhanasamuṭṭhitā vātā. Supaṇṇavātāti garuḷavātā. Kāmañca imepi pakkhavātāva ussadavasena pana visuṃ gahitā. Tālavaṇṭavātāti tālapaṇṇehi vā aññena vā kenaci maṇḍalasaṇṭhānena samuṭṭhāpitā vātā. Vidhūpanavātāti bījanapattakena samuṭṭhāpitā vātā. Imāni ca tālavaṇṭavidhūpanāni anuppannampi vātaṃ uppādenti, uppannampi parivattenti. Yaṃ vā panāti idha pāḷiāgate ṭhapetvā sesavātā yevāpanakaṭṭhānaṃ paviṭṭhā.

177.Ākāsadhātuniddese appaṭighaṭṭanaṭṭhena na kassatīti ākāso. Ākāsova ākāsabhāvaṃ gatattā ākāsagataṃ. Aghaṭṭanīyatāya aghaṃ. Aghameva aghabhāvaṃ gatattā aghagataṃVivaroti antaraṃ. Tadeva vivarabhāvaṃ gatattā vivaragataṃAsamphuṭṭhaṃ maṃsalohitehīti maṃsalohitehi nissaṭaṃ. Kaṇṇacchiddantiādi pana tasseva pabhedadassanaṃ. Tattha kaṇṇacchiddanti kaṇṇasmiṃ chiddaṃ vivaraṃ maṃsalohitehi asamphuṭṭhokāso. Sesesupi eseva nayo. Yenāti yena vivarena etaṃ asitādibhedaṃ ajjhoharaṇīyaṃ ajjhoharati, anto paveseti. Yatthāti yasmiṃ antoudarapaṭalasaṅkhāte okāse etadeva catubbidhaṃ ajjhoharaṇīyaṃ tiṭṭhati. Yenāti yena vivarena sabbampetaṃ vipakkaṃ kasaṭabhāvaṃ āpannaṃ nikkhamati, taṃ udarapaṭalato yāva karīsamaggā vidatthicaturaṅgulamattaṃ chiddaṃ maṃsalohitehi asamphuṭṭhaṃ nissaṭaṃ ākāsadhātūti veditabbaṃ. Yaṃ vā panāti ettha cammantaraṃ maṃsantaraṃ nhāruntaraṃ aṭṭhintaraṃ lomantaranti idaṃ sabbaṃ yevāpanakaṭṭhānaṃ paviṭṭhaṃ.

Bāhirakaākāsadhātuniddese asamphuṭṭhaṃ catūhi mahābhūtehīti catūhi mahābhūtehi nissaṭaṃ bhittichiddakavāṭachiddādikaṃ veditabbaṃ. Iminā yasmiṃ ākāse parikammaṃ karontassa catukkapañcakajjhānāni uppajjanti taṃ kathitaṃ.

178.Viññāṇadhātuniddese cakkhuviññāṇasaṅkhātā dhātu cakkhuviññāṇadhātu. Sesāsupi eseva nayo. Iti imāsu chasu dhātūsu pariggahitāsu aṭṭhārasa dhātuyo pariggahitāva honti. Kathaṃ? Pathavītejovāyodhātuggahaṇena tāva phoṭṭhabbadhātu gahitāva hoti, āpodhātuākāsadhātuggahaṇena dhammadhātu, viññāṇadhātuggahaṇena tassā purecārikapacchācārikattā manodhātu gahitāva hoti. Cakkhuviññāṇadhātuādayo sutte āgatā eva. Sesā nava āharitvā dassetabbā . Cakkhuviññāṇadhātuggahaṇena hi tassā nissayabhūtā cakkhudhātu, ārammaṇabhūtā rūpadhātu ca gahitāva honti. Evaṃ sotaviññāṇadhātuādiggahaṇena sotadhātuādayoti aṭṭhārasāpi gahitāva honti. Tāsu dasahi dhātūhi rūpapariggaho kathito hoti. Sattahi arūpapariggaho. Dhammadhātuyā siyā rūpapariggaho, siyā arūpapariggaho. Iti aḍḍhekādasahi dhātūhi rūpapariggaho, aḍḍhaṭṭhadhātūhi arūpapariggahoti rūpārūpapariggaho kathito hoti. Rūpārūpaṃ pañcakkhandhā. Taṃ hoti dukkhasaccaṃ. Taṃsamuṭṭhāpikā purimataṇhā samudayasaccaṃ . Ubhinnaṃ appavatti nirodhasaccaṃ. Taṃpajānano maggo maggasaccanti idaṃ catusaccakammaṭṭhānaṃ aṭṭhārasadhātuvasena abhiniviṭṭhassa bhikkhuno yāva arahattā matthakaṃ pāpetvā nigamanaṃ kathitanti veditabbaṃ.

179. Idāni dutiyachakkaṃ dassento aparāpi cha dhātuyotiādimāha. Tattha sukhadhātu dukkhadhātūti kāyappasādavatthukāni sukhadukkhāni sappaṭipakkhavasena yugaḷakato dassitāni. Sukhañhi dukkhassa paṭipakkho, dukkhaṃ sukhassa. Yattakaṃ sukhena pharitaṭṭhānaṃ tattakaṃ dukkhaṃ pharati. Yattakaṃ dukkhena pharitaṭṭhānaṃ tattakaṃ sukhaṃ pharati. Somanassadhātu domanassadhātūti idampi tatheva yugaḷakaṃ kataṃ. Somanassañhi domanassassa paṭipakkho, domanassaṃ somanassassa. Yattakaṃ somanassena pharitaṭṭhānaṃ tattakaṃ domanassaṃ pharati. Yattakaṃ domanassena pharitaṭṭhānaṃ tattakaṃ somanassaṃ pharati.

Upekkhādhātu avijjādhātūti idaṃ pana dvayaṃ sarikkhakavasena yugaḷakaṃ kataṃ. Ubhayampi hetaṃ avibhūtattā sarikkhakaṃ hoti. Tattha sukhadukkhadhātuggahaṇena taṃ sampayuttā kāyaviññāṇadhātu, vatthubhūtā kāyadhātu, ārammaṇabhūtā phoṭṭhabbadhātu ca gahitāva honti. Somanassadomanassadhātuggahaṇena taṃ sampayuttā manoviññāṇadhātu gahitā hoti. Avijjādhātuggahaṇena dhammadhātu gahitā. Upekkhādhātuggahaṇena cakkhusotaghānajivhāviññāṇadhātumanodhātuyo , tāsaṃyeva vatthārammaṇabhūtā cakkhudhāturūpadhātuādayo ca gahitāti evaṃ aṭṭhārasapi dhātuyo gahitāva honti. Idāni tāsu dasahi dhātūhi rūpapariggahotiādi sabbaṃ heṭṭhā vuttanayeneva veditabbaṃ. Evampi ekassa bhikkhuno yāva arahattā matthakaṃ pāpetvā nigamanaṃ kathitaṃ hotīti veditabbaṃ. Tattha katamā sukhadhātu yaṃ kāyikaṃ sātanti ādīni heṭṭhā vuttanayāneva.

181. Tatiyachakke kāmoti dve kāmā – vatthukāmo ca kilesakāmo ca. Tattha kilesakāmaṃ sandhāya kāmapaṭisaṃyuttā dhātu kāmadhātu, kāmavitakkassetaṃ nāmaṃ. Vatthukāmaṃ sandhāya kāmoyeva dhātu kāmadhātu, kāmāvacaradhammānametaṃ nāmaṃ. Byāpādapaṭisaṃyuttā dhātu byāpādadhātu, byāpādavitakkassetaṃ nāmaṃ. Byāpādova dhātu byāpādadhātu, dasaāghātavatthukassa paṭighassetaṃ nāmaṃ. Vihiṃsā paṭisaṃyuttā dhātu vihiṃsādhātu, vihiṃsāvitakkassetaṃ nāmaṃ. Vihiṃsāyeva dhātu vihiṃsādhātu, parasattavihesanassetaṃ nāmaṃ. Ayaṃ pana heṭṭhā anāgatattā evaṃ atthādivibhāgato veditabbā – vihiṃsanti etāya satte, vihiṃsanaṃ vā etaṃ sattānanti vihiṃsā. Sā viheṭhanalakkhaṇā, karuṇāpaṭipakkhalakkhaṇā vā; parasantāne ubbegajananarasā, sakasantāne karuṇāviddhaṃsanarasā vā; dukkhāyatanapaccupaṭṭhānā; paṭighapadaṭṭhānāti veditabbā. Nekkhammaṃ vuccati lobhā nikkhantattā alobho, nīvaraṇehi nikkhantattā paṭhamajjhānaṃ, sabbākusalehi nikkhantattā sabbakusalaṃ. Nekkhammapaṭisaṃyuttā dhātu nekkhammadhātu, nekkhammavitakkassetaṃ nāmaṃ. Nekkhammameva dhātu nekkhammadhātu, sabbassāpi kusalassetaṃ nāmaṃ. Abyāpādapaṭisaṃyuttā dhātu abyāpādadhātu, abyāpādavitakkassetaṃ nāmaṃ. Abyāpādova dhātu abyāpādadhātu, mettāyetaṃ nāmaṃ. Avihiṃsāpaṭisaṃyuttā dhātu avihiṃsādhātu, avihiṃsā vitakkassetaṃ nāmaṃ. Avihiṃsāva dhātu avihiṃsādhātu, karuṇāyetaṃ nāmaṃ.

182. Idāni tamevatthaṃ dassetuṃ tattha katamā kāmadhātūti padabhājanaṃ āraddhaṃ. Tattha paṭisaṃyuttoti saṃpayogavasena paṭisaṃyutto. Takko vitakkotiādīni vuttatthāneva. Viheṭhetīti bādheti, dukkhāpeti. Heṭhanāti pāṇippahārādīhi bādhanā, dukkhuppādanā. Balavaheṭhanā viheṭhanā. Hiṃsanti etāyāti hiṃsanā. Balavahiṃsanā vihiṃsanā. Rosanāti ghaṭṭanā. Virosanāti balavaghaṭṭanā. Sabbattha vā ‘vi’ upasaggena padaṃ vaḍḍhitaṃ. Upahananti etenāti upaghāto, paresaṃ upaghāto parūpaghāto.

Mettāyanti etāyāti metti. Mettāyanākāro mettāyanā. Mettāya ayitassa mettāsamaṅgino bhāvo mettāyitattaṃ. Byāpādena vimuttassa cetaso vimutti cetovimutti. Ettha ca purimehi tīhi upacārappattāpi appanāpatāpi mettā kathitā, pacchimena appanāpattāva.

Karuṇāyanti etāyāti karuṇā. Karuṇāyanākāro karuṇāyanā. Karuṇāya ayitassa karuṇāsamaṅgino bhāvo karuṇāyitattaṃ. Vihiṃsāya vimuttassa cetaso vimutti cetovimutti. Idhāpi purimanayeneva upacārappanābhedo veditabbo. Ubhayatthāpi ca pariyosānapade mettākaruṇāti cetovimuttivisesanatthaṃ vuttaṃ.

Ettha ca kāmavitakko sattesupi uppajjati saṅkhāresupi. Ubhayattha uppannopi kammapathabhedova. Byāpādo pana sattesu uppannoyeva kammapathaṃ bhindati, na itaro. Vihiṃsāyapi eseva nayo. Ettha ca duvidhā kathā – sabbasaṅgāhikā ceva asambhinnā ca. Kāmadhātuggahaṇena hi byāpādavihiṃsādhātuyopi gahitā. Kāmadhātuyāyeva pana nīharitvā nīharitvā dvepi etā dassitāti. Ayaṃ tāvettha sabbasaṅgāhikakathā . Ṭhapetvā pana byāpādavihiṃsādhātuyo sesā sabbāpi kāmadhātu evāti. Ayaṃ asambhinnakathā nāma. Nekkhammadhātuggahaṇenāpi abyāpādaavihiṃsādhātuyo gahitāyeva. Nekkhammadhātuto pana nīharitvā nīharitvā tadubhayampi dassitanti ayametthāpi sabbasaṅgāhikakathā. Ṭhapetvā abyāpādaavihiṃsādhātuyo avasesā nekkhammadhātūti ayaṃ asambhinnakathā nāma.

Imāhi ca chahi dhātūhi pariggahitā hi aṭṭhārasa dhātuyo pariggahitāva honti. Sabbāpi hi tā kāmadhātutova nīharitvā nīharitvā labhāpetabbā aṭṭhārasa dhātuyova hontīti tiṇṇaṃ chakkānaṃ vasena aṭṭhārasa honti. Evaṃ pana aggahetvā ekekasmiṃ chakke vuttanayena aṭṭhārasa aṭṭhārasa katvā sabbānipi tāni aṭṭhārasakāni ekajjhaṃ abhisaṅkhipitvā aṭṭhāraseva hontīti veditabbā. Iti imasmiṃ suttantabhājanīye soḷasa dhātuyo kāmāvacarā, dve tebhūmikāti evamettha sammasanacārova kathitoti veditabbo.

Suttantabhājanīyavaṇṇanā.

2. Abhidhammabhājanīyavaṇṇanā

183. Abhidhammabhājanīye sarūpeneva sabbāpi dhātuyo dassento aṭṭhārasa dhātuyo – cakkhudhātu rūpadhātūtiādimāha. Tattha uddesavāre tāva –

Atthato lakkhaṇādito, kamatāvatvasaṅkhato;

Paccayā atha daṭṭhabbā, veditabbo vinicchayo.

Tattha ‘atthato’ti cakkhatīti cakkhu. Rūpayatīti rūpaṃ. Cakkhussa viññāṇaṃ cakkhuviññāṇanti evamādinā tāva nayena cakkhādīnaṃ visesatthato veditabbo vinicchayo. Avisesena pana vidahati, dhīyate, vidhānaṃ, vidhīyate etāya, ettha vā dhīyatīti dhātu. Lokiyā hi dhātuyo kāraṇabhāvena vavatthitā hutvā suvaṇṇarajatādidhātuyo viya suvaṇṇarajatādiṃ anekappakāraṃ saṃsāradukkhaṃ vidahanti ; bhārahārehi ca bhāro viya sattehi dhīyante dhārīyanteti attho. Dukkhavidhānamattameva cetā avasavattanato. Etāhi ca karaṇabhūtāhi saṃsāradukkhaṃ sattehi anuvidhīyati; tathāvihitañcetaṃ etāsveva dhīyati ṭhapīyatīti attho. Iti cakkhādīsu ekeko dhammo yathāsambhavaṃ vidahati dhīyatetiādiatthavasena dhātūti vuccati.

Apica yathā titthiyānaṃ attā nāma sabhāvato natthi, na evametā. Etā pana attano sabhāvaṃ dhārentīti dhātuyo. Yathā ca loke vicittā haritālamanosilādayo silāvayavā dhātuyoti vuccanti, evametāpi dhātuyo viya dhātuyo. Vicittā hetā ñāṇañeyyāvayavāti. Yathā vā sarīrasaṅkhātassa samudāyassa avayavabhūtesu rasasoṇitādīsu aññamaññaṃ visabhāgalakkhaṇaparicchinnesu dhātusamaññā, evametesupi pañcakkhandhasaṅkhātassa attabhāvassa avayavesu dhātusamaññā veditabbā. Aññamaññavisabhāgalakkhaṇaparicchinnā hete cakkhādayoti. Apica dhātūti nijjīvamattassetaṃ adhivacanaṃ. Tathā hi bhagavā – ‘‘cha dhāturo ayaṃ, bhikkhu, puriso’’tiādīsu (ma. ni. 3.343-344) jīvasaññāsamūhanatthaṃ dhātudesanaṃ akāsīti. Tasmā yathāvuttenatthena cakkhu ca taṃ dhātu cāti cakkhudhātu …pe… manoviññāṇañca taṃ dhātu cāti manoviññāṇadhātūti evaṃ tāvettha atthato viññātabbo vinicchayo.

Lakkhaṇādito’ti cakkhādīnaṃ lakkhaṇādito pettha veditabbo vinicchayo. Tāni ca pana tesaṃ lakkhaṇādīni heṭṭhā vuttanayeneva veditabbāni.

Kamato’ti idhāpi pubbe vuttesu uppattikkamādīsu desanākkamova yujjati. So ca panāyaṃ hetuphalānupubbavavatthānavasena vutto. Cakkhudhātu rūpadhātūti idañhi dvayaṃ hetu. Cakkhuviññāṇadhātūti phalaṃ. Evaṃ sabbattha kamato veditabbo vinicchayo.

Tāvatvato’ti tāvabhāvato. Idaṃ vuttaṃ hoti – tesu tesu hi suttābhidhammapadesesu ābhādhātu, subhadhātu, ākāsānañcāyatanadhātu, viññāṇañcāyatanadhātu, ākiñcaññāyatanadhātu , nevasaññānāsaññāyatanadhātu, saññāvedayitanirodhadhātu, kāmadhātu, byāpādadhātu, vihiṃsādhātu, nekkhammadhātu, abyāpādadhātu, avihiṃsādhātu, sukhadhātu, dukkhadhātu, somanassadhātu, domanassadhātu, upekkhādhātu , avijjādhātu, ārambhadhātu, nikkamadhātu, parakkamadhātu, hīnadhātu, majjhimadhātu, paṇītadhātu, pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu, saṅkhatadhātu, asaṅkhatadhātu, anekadhātunānādhātulokoti evamādayo aññāpi dhātuyo dissanti.

Evaṃ sati sabbāsaṃ vasena paricchedaṃ akatvā kasmā aṭṭhārasāti ayameva paricchedo katoti ce? Sabhāvato vijjamānānaṃ sabbadhātūnaṃ tadantogadhattā. Rūpadhātuyeva hi ābhādhātu. Subhadhātu pana rūpādippaṭibaddhā. Kasmā? Subhanimittattā. Subhanimittañhi subhadhātu. Tañca rūpādivinimuttaṃ na vijjati, kusalavipākārammaṇā vā rūpādayo eva subhadhātūti rūpādimattamevesā. Ākāsānañcāyatanadhātuādīsu cittaṃ manoviññāṇadhātu. Sesā dhammā dhammadhātu. Saññāvedayitanirodhadhātu pana sabhāvato natthi; dhātudvayanirodhamattameva hi sā. Kāmadhātu dhammadhātumattaṃ vā hoti, yathāha ‘‘tattha katamā kāmadhātu? Kāmapaṭisaṃyutto takko …pe… micchāsaṅkappo’’ti; aṭṭhārasapi dhātuyo vā, yathāha ‘‘heṭṭhato avīcinirayaṃ pariyantaṃ katvā uparito paranimmitavasavattideve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhadhātuāyatanā, rūpā, vedanā, saññā, saṅkhārā, viññāṇaṃ – ayaṃ vuccati kāmadhātū’’ti. Nekkhammadhātu dhammadhātu eva; ‘‘sabbepi kusalā dhammā nekkhammadhātū’’ti vā vacanato manoviññāṇadhātupi hotiyeva. Byāpādavihiṃsāabyāpādaavihiṃsāsukhadukkhasomanassadomanassupekkhāavijjāārambhanikkamaparakkamadhātuyo dhammadhātuyeva.

Hīnamajjhimapaṇītadhātuyo aṭṭhārasadhātumattameva. Hīnā hi cakkhādayo hīnadhātu. Majjhimapaṇītā cakkhādayo majjhimā ceva paṇītā ca dhātū. Nippariyāyena pana akusalā dhammadhātumanoviññāṇadhātuyo hīnadhātu. Lokiyā kusalābyākatā ubhopi cakkhudhātuādayo ca majjhimadhātu. Lokuttarā pana dhammadhātumanoviññāṇadhātuyo paṇītadhātu. Pathavītejovāyodhātuyo phoṭṭhabbadhātuyeva. Āpodhātu ākāsadhātu ca dhammadhātuyeva. Viññāṇadhātu cakkhuviññāṇādisattaviññāṇadhātusaṅkhepoyeva. Sattarasa dhātuyo dhammadhātuekadeso ca saṅkhatadhātu. Asaṅkhatadhātu pana dhammadhātuekadesova. Anekadhātunānādhātuloko pana aṭṭhārasadhātuppabhedamattamevāti. Iti sabhāvato vijjamānānaṃ sabbadhātūnaṃ tadantogadhattā aṭṭhāraseva vuttāti.

Apica vijānanasabhāve viññāṇe jīvasaññīnaṃ jīvasaññāsamūhanatthampi aṭṭhāraseva vuttā . Santi hi sattā vijānanasabhāve viññāṇe jīvasaññino. Tesaṃ cakkhusotaghānajivhākāyaviññāṇamanoviññāṇadhātubhedena tassā anekattaṃ, cakkhurūpādipaccayāyattavuttitāya aniccatañca pakāsetvā dīgharattānusayitaṃ jīvasaññaṃ samūhanitukāmena bhagavatā aṭṭhārasa dhātuyo pakāsitā. Kiñca bhiyyo? Tathā veneyyajjhāsayavasena; ye ca imāya nātisaṅkhepavitthārāya desanāya veneyyā sattā, tadajjhāsayavasena ca aṭṭhāraseva pakāsitā.

Saṅkhepavitthāranayena tathā tathā hi,

Dhammaṃ pakāsayati esa yathā yathāssa;

Saddhammatejavihataṃ vilayaṃ khaṇena,

Veneyyasattahadayesu tamo payātīti.

Evamettha ‘tāvatvato’ veditabbo vinicchayo.

Saṅkhato’ti cakkhudhātu tāva jātito eko dhammotveva saṅkhaṃ gacchati cakkhupasādavasena. Tathā sotaghānajivhākāyarūpasaddagandharasadhātuyo sotapasādādivasena. Phoṭṭhabbadhātu pana pathavītejovāyovasena tayo dhammāti saṅkhaṃ gacchati. Cakkhuviññāṇadhātu kusalākusalavipākavasena dve dhammāti saṅkhaṃ gacchati. Tathā sotaghānajivhākāyaviññāṇadhātuyo. Manodhātu pana pañcadvārāvajjanakusalākusalavipākasampaṭicchanavasena tayo dhammāti saṅkhaṃ gacchati. Dhammadhātu tiṇṇaṃ arūpakkhandhānaṃ, soḷasannaṃ sukhumarūpānaṃ, asaṅkhatāya ca dhātuyā vasena vīsatidhammāti saṅkhaṃ gacchati. Manoviññāṇadhātu sesakusalākusalābyākataviññāṇavasena chasattatidhammāti saṅkhaṃ gacchatīti evamettha ‘saṅkhato’ veditabbo vinicchayo.

Paccayā’ti cakkhudhātuādīnaṃ cakkhuviññāṇadhātuādīsu paccayato veditabbo vinicchayo. So panetesaṃ paccayabhāvo niddesavāre āvi bhavissati.

Daṭṭhabbā’ti daṭṭhabbatopettha vinicchayo veditabboti attho. Sabbā eva hi saṅkhatā dhātuyo pubbantāparantavivittato, dhuvasubhasukhattabhāvasuññato, paccayāyattavuttito ca daṭṭhabbā. Visesato panettha bheritalaṃ viya cakkhudhātu daṭṭhabbā, daṇḍo viya rūpadhātu, saddo viya cakkhuviññāṇadhātu . Tathā ādāsatalaṃ viya cakkhudhātu, mukhaṃ viya rūpadhātu, mukhanimittaṃ viya cakkhuviññāṇadhātu. Atha vā ucchutilāni viya cakkhudhātu, yantacakkayaṭṭhi viya rūpadhātu, ucchurasatelāni viya cakkhuviññāṇadhātu. Tathā adharāraṇī viya cakkhudhātu, uttarāraṇī viya rūpadhātu, aggi viya cakkhuviññāṇadhātu. Esa nayo sotadhātuādīsupi.

Manodhātu pana yathāsambhavato cakkhuviññāṇadhātuādīnaṃ purecarānucarā viya daṭṭhabbā. Dhammadhātuyā vedanākkhandho sallamiva sūlamiva ca daṭṭhabbo ; saññāsaṅkhārakkhandhā vedanāsallasūlayogā āturā viya; puthujjanānaṃ vā saññā āsādukkhajananato rittamuṭṭhi viya, ayathābhuccanimittaggāhakato vanamigo viya; saṅkhārā paṭisandhiyaṃ pakkhipanato aṅgārakāsuyaṃ khipanakapuriso viya, jātidukkhānubandhanato rājapurisānubandhacorā viya, sabbānatthāvahassa khandhasantānassa hetuto visarukkhabījāni viya; rūpaṃ nānāvidhūpaddavanimittato khuracakkaṃ viya daṭṭhabbaṃ.

Asaṅkhatā pana dhātu amatato santato khemato ca daṭṭhabbā. Kasmā? Sabbānatthapaṭipakkhabhūtattā. Manoviññāṇadhātu gahitārammaṇaṃ muñcitvāpi aññaṃ gahetvāva pavatanato vanamakkaṭo viya, duddamanato assakhaḷuṅko viya, yatthakāmanipātito vehāsaṃ khittadaṇḍo viya, lobhadosādinānappakārakilesayogato raṅganaṭo viya daṭṭhabboti.

184. Niddesavāre cakkhuñca paṭicca rūpe cāti idañca dvayaṃ paṭicca aññañca kiriyāmanodhātuñceva sampayuttakhandhattayañcāti attho. Cakkhuviññāṇadhātuyā hi cakkhu nissayapaccayo hoti, rūpaṃ ārammaṇapaccayo, kiriyamanodhātu vigatapaccayo, tayo arūpakkhandhā sahajātapaccayo. Tasmā esā cakkhuviññāṇadhātu ime cattāro paṭicca uppajjati nāma. Sotañca paṭiccātiādīsupi eseva nayo.

Niruddhasamanantarāti niruddhāya samanantarā. Tajjā manodhātūti tasmiṃ ārammaṇe jātā kusalākusalavipākato duvidhā manodhātu sampaṭicchanakiccā. Sabbadhammesu vā pana paṭhamasamannāhāroti etesu cakkhuviññāṇādīsu sabbadhammesu uppajjamānesu paṭhamasamannāhāro; cakkhuviññāṇadhātuādīnaṃ vā ārammaṇasaṅkhātesu sabbadhammesu paṭhamasamannāhāroti ayamettha attho veditabbo. Etena pañcadvārāvajjanakiccā kiriyamanodhātu gahitāti veditabbā.

Manodhātuyāpi uppajjitvā niruddhasamanantarāti ettha pi-kāro sampiṇḍanattho. Tasmā manodhātuyāpi manoviññāṇadhātuyāpīti ayamettha attho veditabbo. Tena yā ca vipākamanodhātuyā uppajjitvā niruddhāya samanantarā uppajjati santīraṇakiccā vipākamanoviññāṇadhātu, yā ca tassā uppajjitvā niruddhāya samanantarā uppajjati voṭṭhabbanakiccā kiriyamanoviññāṇadhātu, yā ca tassā uppajjitvā niruddhāya samanantarā uppajjati javanakiccā manoviññāṇadhātu – tā sabbāpi kathitā hotīti veditabbā. Manañca paṭiccāti bhavaṅgamanaṃ. Dhamme cāti catubhūmikadhammārammaṇaṃ. Uppajjati manoviññāṇanti sahāvajjanakaṃ javanaṃ nibbattati.

Imasmiṃ pana ṭhāne hatthe gahitapañhaṃ nāma gaṇhiṃsu. Mahādhammarakkhitatthero kira nāma dīghabhāṇakābhayattheraṃ hatthe gahetvā āha – ‘paṭiccāti nāma āgataṭṭhāne āvajjanaṃ visuṃ na kātabbaṃ, bhavaṅganissitakameva kātabba’nti. Tasmā idha manoti sahāvajjanakaṃ bhavaṅgaṃ. Manoviññāṇanti javanamanoviññāṇaṃ. Imasmiṃ pana abhidhammabhājanīye soḷasa dhātuyo kāmāvacarā, dve catubhūmikā lokiyalokuttaramissakā kathitāti.

Abhidhammabhājanīyavaṇṇanā.

3. Pañhāpucchakavaṇṇanā

185. Pañhāpucchake aṭṭhārasannaṃ dhātūnaṃ heṭṭhā vuttanayānusāreneva kusalādibhāvo veditabbo. Ārammaṇattikesu pana cha dhātuyo parittārammaṇāti idaṃ pana pañcannaṃ cakkhuviññāṇādīnaṃ manodhātuyā ca ekantena pañcasu rūpārammaṇādīsu pavattiṃ sandhāya vuttaṃ. Dve dhātuyoti vuttānaṃ pana dhammadhātumanoviññāṇadhātūnaṃ manāyatanadhammāyatanesu vuttanayeneva parittārammaṇāditā veditabbā. Iti imasmimpi pañhāpucchake soḷasa dhātuyo kāmāvacarā, dve catubhūmikā lokiyalokuttaramissakā kathitā. Evamayaṃ dhātuvibhaṅgopi teparivaṭṭaṃ nīharitvāva bhājetvā desitoti.

Sammohavinodaniyā vibhaṅgaṭṭhakathāya

Dhātuvibhaṅgavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app