13. Appamaññāvibhaṅgo

1. Suttantabhājanīyavaṇṇanā

642. Idāni tadanantare appamaññāvibhaṅge catassoti gaṇanaparicchedo. Appamaññāyoti pharaṇaappamāṇavasena appamaññāyo. Etā hi ārammaṇavasena appamāṇe vā satte pharanti, ekasattampi vā anavasesapharaṇavasena pharantīti pharaṇaappamāṇavasena appamaññāyoti vuccanti. Idha bhikkhūti imasmiṃ sāsane bhikkhu. Mettāsahagatenāti mettāya samannāgatena. Cetasāti cittena. Ekaṃ disanti ekissā disāya. Paṭhamapariggahitaṃ sattaṃ upādāya ekadisāpariyāpannasattapharaṇavasena vuttaṃ. Pharitvāti phusitvā ārammaṇaṃ katvā. Viharatīti brahmavihārādhiṭṭhitaṃ iriyāpathavihāraṃ pavatteti. Tathā dutiyanti yathā puratthimādīsu disāsu yaṃ kiñci ekaṃ disaṃ pharitvā viharati, tatheva tadanantaraṃ dutiyaṃ tatiyaṃ catutthañcāti attho.

Iti uddhanti teneva ca nayena uparimaṃ disanti vuttaṃ hoti. Adho tiriyanti adhodisampi tiriyaṃdisampi evameva. Ettha ca adhoti heṭṭhā, tiriyanti anudisā. Evaṃ sabbadisāsu assamaṇḍale assamiva mettāsahagataṃ cittaṃ sāretipi paccāsāretipīti ettāvatā ekamekaṃ disaṃ pariggahetvā odhiso mettāpharaṇaṃ dassitaṃ. Sabbadhītiādi pana anodhiso dassanatthaṃ vuttaṃ. Tattha sabbadhīti sabbattha. Sabbattatāyāti sabbesu hīnamajjhimukkaṭṭhamittasapattamajjhattādippabhedesu attatāya ‘ayaṃ parasatto’ti vibhāgaṃ akatvā attasamatāyāti vuttaṃ hoti; atha vā sabbattatāyāti sabbena cittabhāvena īsakampi bahi avikkhipamānoti vuttaṃ hoti. Sabbāvantanti sabbasattavantaṃ, sabbasattayuttanti attho. Lokanti sattalokaṃ.

Vipulenātievamādipariyāyadassanato panettha puna ‘‘mettāsahagatenā’’ti vuttaṃ. Yasmā vā ettha odhiso pharaṇe viya puna ‘tathā’saddo ‘iti’saddo vā na vutto, tasmā puna ‘‘mettāsahagatena cetasā’’ti vuttaṃ; nigamanavasena vā etaṃ vuttaṃ. Vipulenāti ettha ca pharaṇavasena vipulatā daṭṭhabbā. Bhūmivasena pana taṃ mahaggataṃ, paguṇavasena appamāṇaṃ, sattārammaṇavasena ca appamāṇaṃ, byāpādapaccatthikappahānena averaṃ, domanassappahānato abyāpajjhaṃ, niddukkhanti vuttaṃ hoti. Ayaṃ tāva ‘‘mettāsahagatena cetasā’’tiādinā nayena ṭhapitāya mātikāya attho.

643. Idāni yadetaṃ ‘‘kathañca, bhikkhave, mettāsahagatena cetasā’’tiādinā nayena vuttaṃ padabhājanīyaṃ, tattha yasmā idaṃ kammaṭṭhānaṃ dosacaritassa sappāyaṃ, tasmā yathārūpe puggale ayaṃ mettā appanaṃ pāpuṇāti, taṃ mettāya vatthubhūtaṃ puggalaṃ tāva dassetuṃ seyyathāpi nāma ekaṃ puggalantiādi vuttaṃ. Tattha seyyathāpi nāmāti opammatthe nipāto, yathā ekaṃ puggalanti attho. Piyanti pemanīyaṃ. Manāpanti hadayavuḍḍhikaraṃ. Tattha pubbeva sannivāsena paccuppannahitena vā piyo nāma hoti, sīlādiguṇasamāyogena manāpo nāma; dānasamānattatāhi vā piyatā, piyavacanaatthacariyatāhi manāpatā veditabbā. Yasmā cettha piyatāya imassa byāpādassa pahānaṃ hoti, tato mettā sukhaṃ pharati, manāpatāya udāsīnatā na saṇṭhāti, hirottappañca paccupaṭṭhāti, tato hirottappānupālitā mettā na parihāyati, tasmā taṃ upamaṃ katvā idaṃ vuttaṃ – piyaṃ manāpanti. Mettāyeyyāti mettāya phareyya; tasmiṃ puggale mettaṃ kareyya pavatteyyāti attho. Evamevasabbe satteti yathā piyaṃ puggalaṃ mettāyeyya, evaṃ tasmiṃ puggale appanāppattāya vasībhāvaṃ upagatāya mettāya majjhattaverisaṅkhātepi sabbe satte anukkamena pharatīti attho. Metti mettāyanātiādīni vuttatthāneva.

644.Vidisaṃ vāti padaṃ tiriyaṃ vāti etassa atthavibhāvanatthaṃ vuttaṃ.

645.Pharitvāti ārammaṇakaraṇavasena phusitvā. Adhimuñcitvāti adhikabhāvena muñcitvā, yathā muttaṃ sumuttaṃ hoti suppasāritaṃ suvitthataṃ tathā muñcitvāti attho.

648.Sabbadhiādiniddese yasmā tīṇipi etāni padāni sabbasaṅgāhikāni, tasmā nesaṃ ekatova atthaṃ dassetuṃ sabbena sabbantiādi vuttaṃ. Tassattho heṭṭhā vuttoyeva.

650.Vipulādiniddese yasmā yaṃ appanāppattaṃ hutvā anantasattapharaṇavasena vipulaṃ, taṃ niyamato bhūmivasena mahaggataṃ hoti. Yañca mahaggataṃ taṃ appamāṇagocaravasena appamāṇaṃ. Yaṃ appamāṇaṃ taṃ paccatthikavighātavasena averaṃ. Yañca averaṃ taṃ vihatabyāpajjatāya abyāpajjaṃ. Tasmā ‘‘yaṃ vipulaṃ taṃ mahaggata’’ntiādi vuttaṃ. Avero abyāpajjoti cettha liṅgavipariyāyena vuttaṃ. Manena vā saddhiṃ yojanā kātabbā – yaṃ appamāṇaṃ cittaṃ, so avero mano; yo avero so abyāpajjoti. Apicettha heṭṭhimaṃ heṭṭhimaṃ padaṃ uparimassa uparimassa, uparimaṃ vā uparimaṃ heṭṭhimassa heṭṭhimassa atthotipi veditabbo.

653.Seyyathāpi nāma ekaṃ puggalaṃ duggataṃ durupetanti idampi karuṇāya vatthubhūtaṃ puggalaṃ dassetuṃ vuttaṃ. Evarūpasmiñhi puggale balavakāruññaṃ uppajjati. Tattha duggatanti dukkhena samaṅgībhāvaṃ gataṃ. Durupetanti kāyaduccaritādīhi upetaṃ. Gatikulabhogādivasena vā tamabhāve ṭhito puggalo duggato, kāyaduccaritādīhi upetattā tamaparāyaṇabhāve ṭhito durupetoti evamettha attho veditabbo.

663.Ekaṃ puggalaṃ piyaṃ manāpanti idampi muditāya vatthubhūtaṃ puggalaṃ dassetuṃ vuttaṃ. Tattha gatikulabhogādivasena jotibhāve ṭhito piyo, kāyasucaritādīhi upetattā jotiparāyaṇabhāve ṭhito manāpoti veditabbo.

673.Neva manāpaṃ na amanāpanti idampi upekkhāya vatthubhūtaṃ puggalaṃ dassetuṃ vuttaṃ. Tattha mittabhāvaṃ asampattatāya neva manāpo, amittabhāvaṃ asampattatāya na amanāpoti veditabbo. Sesamettha yaṃ vattabbaṃ siyā, taṃ sabbaṃ heṭṭhā cittuppādakaṇḍe vuttameva. Bhāvanāvidhānampi etesaṃ kammaṭṭhānānaṃ visuddhimagge vitthārato kathitamevāti.

Suttantabhājanīyavaṇṇanā.

2. Abhidhammabhājanīyavaṇṇanā

Abhidhammabhājanīyaṃ kusalatopi vipākatopi kiriyatopi heṭṭhā cittuppādakaṇḍe bhājitanayeneva bhājitaṃ. Atthopissa tattha vuttanayeneva veditabbo.

3. Pañhāpucchakavaṇṇanā

Pañhāpucchake pāḷianusāreneva mettādīnaṃ kusalādibhāvo veditabbo. Ārammaṇattikesu pana sabbāpi tīsu tikesu navatabbārammaṇā eva. Ajjhattārammaṇattike bahiddhārammaṇāti. Imasmiṃ pana appamaññāvibhaṅge sammāsambuddhena suttantabhājanīyepi lokiyā eva appamaññāyo kathitā, abhidhammabhājanīyepi pañhāpucchakepi. Tayopi hi ete nayā lokiyattā ekaparicchedā eva. Evamayaṃ appamaññāvibhaṅgopi teparivaṭṭaṃ nīharitvāva bhājetvā dassitoti.

Sammohavinodaniyā vibhaṅgaṭṭhakathāya

Appamaññāvibhaṅgavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app