15. Paṭisambhidāvibhaṅgo

1. Suttantabhājanīyaṃ

1. Saṅgahavāravaṇṇanā

718. Idāni tadanantare paṭisambhidāvibhaṅge catassoti gaṇanaparicchedo. Paṭisambhidāti pabhedā. Yasmā pana parato atthe ñāṇaṃ atthapaṭisambhidātiādimāha, tasmā na aññassa kassaci pabhedā, ñāṇasseva pabhedāti veditabbā. Iti ‘‘catasso paṭisambhidā’’ti padena cattāro ñāṇappabhedāti ayamattho saṅgahito. Atthapaṭisambhidāti atthe paṭisambhidā; atthappabhedassa sallakkhaṇavibhāvanāvavatthānakaraṇasamatthaṃ atthe pabhedagataṃ ñāṇanti attho. Sesapadesupi eseva nayo. Dhammappabhedassa hi sallakkhaṇavibhāvanāvavatthānakaraṇasamatthaṃ dhamme pabhedagataṃ ñāṇaṃ dhammapaṭisambhidā nāma. Niruttippabhedassa sallakkhaṇavibhāvanāvavatthānakaraṇasamatthaṃ niruttābhilāpe pabhedagataṃ ñāṇaṃ niruttipaṭisambhidā nāma. Paṭibhānappabhedassa sallakkhaṇavibhāvanāvavatthānakaraṇasamatthaṃ paṭibhāne pabhedagataṃ ñāṇaṃ paṭibhānapaṭisambhidā nāma.

Idāni yathānikkhittā paṭisambhidā bhājetvā dassento atthe ñāṇaṃ atthapaṭisambhidātiādimāha. Tattha atthoti saṅkhepato hetuphalaṃ. Tañhi hetuvasena araṇīyaṃ gantabbaṃ pattabbaṃ, tasmā atthoti vuccati. Pabhedato pana yaṃkiñci paccayasamuppannaṃ, nibbānaṃ, bhāsitattho, vipāko, kiriyāti ime pañca dhammā atthoti veditabbā. Taṃ atthaṃ paccavekkhantassa tasmiṃ atthe pabhedagataṃ ñāṇaṃ atthapaṭisambhidā.

Dhammoti saṅkhepato paccayo. So hi yasmā taṃ taṃ vidahati pavatteti ceva pāpeti ca, tasmā dhammoti vuccati. Pabhedato pana yo koci phalanibbattako hetu, ariyamaggo, bhāsitaṃ , kusalaṃ, akusalanti ime pañca dhammā dhammoti veditabbā. Taṃ dhammaṃ paccavekkhantassa tasmiṃ dhamme pabhedagataṃ ñāṇaṃ dhammapaṭisambhidā.

Tatra dhammaniruttābhilāpe ñāṇanti tasmiṃ atthe ca dhamme ca yā sabhāvanirutti, tassā abhilāpe taṃ sabhāvaniruttiṃ saddaṃ ārammaṇaṃ katvā paccavekkhantassa tasmiṃ sabhāvaniruttābhilāpe pabhedagataṃ ñāṇaṃ niruttipaṭisambhidā. Evamayaṃ niruttipaṭisambhidā saddārammaṇā nāma jātā, na paññattiārammaṇā. Kasmā? Yasmā saddaṃ sutvā ‘‘ayaṃ sabhāvanirutti, ayaṃ na sabhāvaniruttī’’ti jānanti. Paṭisambhidāppatto hi ‘‘phasso’’ti vutte ‘‘ayaṃ sabhāvaniruttī’’ti jānāti, ‘‘phassā’’ti vā ‘‘phassa’’nti vā vutte pana ‘‘ayaṃ na sabhāvaniruttī’’ti jānāti. Vedanādīsupi eseva nayo. Aññaṃ panesa nāmaākhyātaupasaggabyañjanasaddaṃ jānāti na jānātīti? Yadaggena saddaṃ sutvā ‘‘ayaṃ sabhāvanirutti, ayaṃ na sabhāvaniruttī’’ti jānāti, tadaggena tampi jānissatīti. Taṃ pana nayidaṃ paṭisambhidākiccanti paṭikkhipitvā idaṃ vatthu kathitaṃ –

Tissadattatthero kira bodhimaṇḍe suvaṇṇasalākaṃ gahetvā aṭṭhārasasu bhāsāsu ‘katarabhāsāya kathemī’ti pavāresi. Taṃ pana tena attano uggahe ṭhatvā pavāritaṃ, na paṭisambhidāya ṭhitena. So hi mahāpaññatāya taṃ taṃ bhāsaṃ kathāpetvā kathāpetvā uggaṇhi; tato uggahe ṭhatvā evaṃ pavāresi.

Bhāsaṃ nāma sattā uggaṇhantīti vatvā ca panettha idaṃ kathitaṃ. Mātāpitaro hi daharakāle kumārake mañce vā pīṭhe vā nipajjāpetvā taṃ taṃ kathayamānā tāni tāni kiccāni karonti. Dārakā tesaṃ taṃ taṃ bhāsaṃ vavatthāpenti – iminā idaṃ vuttaṃ, iminā idaṃ vuttanti. Gacchante gacchante kāle sabbampi bhāsaṃ jānanti. Mātā damiḷī, pitā andhako. Tesaṃ jāto dārako sace mātukathaṃ paṭhamaṃ suṇāti, damiḷabhāsaṃ bhāsissati; sace pitukathaṃ paṭhamaṃ suṇāti, andhakabhāsaṃ bhāsissati. Ubhinnampi pana kathaṃ assuṇanto māgadhabhāsaṃ bhāsissati.

Yopi agāmake mahāraññe nibbatto, tattha añño kathento nāma natthi, sopi attano dhammatāya vacanaṃ samuṭṭhāpento māgadhabhāsameva bhāsissati. Niraye, tiracchānayoniyaṃ, pettivisaye, manussaloke, devaloketi sabbattha māgadhabhāsāva ussannā. Tattha sesā oṭṭakirātaandhakayonakadamiḷabhāsādikā aṭṭhārasa bhāsā parivattanti . Ayamevekā yathābhuccabrahmavohāraariyavohārasaṅkhātā māgadhabhāsā na parivattati. Sammāsabuddhopi tepiṭakaṃ buddhavacanaṃ tantiṃ āropento māgadhabhāsāya eva āropesi. Kasmā? Evañhi atthaṃ āharituṃ sukhaṃ hoti. Māgadhabhāsāya hi tantiṃ āruḷhassa buddhavacanassa paṭisambhidāppattānaṃ sotapathāgamanameva papañco; sote pana saṅghaṭṭitamatteyeva nayasatena nayasahassena attho upaṭṭhāti. Aññāya pana bhāsāya tantiṃ āruḷhaṃ pothetvā pothetvā uggahetabbaṃ hoti. Bahumpi uggahetvā pana puthujjanassa paṭisambhidāppatti nāma natthi. Ariyasāvako no paṭisambhidāppato nāma natthi.

Ñāṇesu ñāṇanti sabbatthakañāṇaṃ ārammaṇaṃ katvā ñāṇaṃ paccavekkhantassa pabhedagataṃ ñāṇaṃ paṭibhānapaṭisambhidāti. Imā pana catassopi paṭisambhidā dvīsu ṭhānesu pabhedaṃ gacchanti, pañcahi kāraṇehi visadā hontīti veditabbā. Katamesu dvīsu? Sekkhabhūmiyañca asekkhabhūmiyañca. Tattha sāriputtattherassa mahāmoggallānattherassa mahākassapattherassa mahākaccāyanattherassa mahākoṭṭhitattherassāti asītiyāpi mahātherānaṃ paṭisambhidā asekkhabhūmiyaṃ pabhedaṃ gatā. Ānandattherassa cittassa gahapatino dhammikassa upāsakassa upālissa gahapatino khujjuttarāya upāsikāyāti evamādīnaṃ paṭisambhidā sekkhabhūmiyaṃ pabhedaṃ gatāti imāsu dvīsu bhūmīsu pabhedaṃ gacchanti.

Katamehi pañcahi kāraṇehi paṭisambhidā visadā hontīti? Adhigamena, pariyattiyā, savanena, paripucchāya, pubbayogenāti. Tattha ‘adhigamo’ nāma arahattaṃ. Tañhi pattassa paṭisambhidā visadā honti. ‘Pariyatti’ nāma buddhavacanaṃ. Tañhi uggaṇhantassa paṭisambhidā visadā honti. ‘Savanaṃ’ nāma dhammassavanaṃ. Sakkaccañhi dhammaṃ suṇantassa paṭisambhidā visadā honti. ‘Paripucchā’ nāma aṭṭhakathā. Uggahitapāḷiyā atthaṃ kathentassa hi paṭisambhidā visadā honti. ‘Pubbayogo’ nāma pubbayogāvacaratā, atītabhave haraṇapaccāharaṇanayena pariggahitakammaṭṭhānatā; pubbayogāvacarassa hi paṭisambhidā visadā honti . Tattha arahattappattiyā punabbasukuṭumbikaputtassa tissattherassa paṭisambhidā visadā ahesuṃ. So kira tambapaṇṇidīpe buddhavacanaṃ uggaṇhitvā paratīraṃ gantvā yonakadhammarakkhitattherassa santike buddhavacanaṃ uggaṇhitvā āgacchanto nāvaṃ abhiruhanatitthe ekasmiṃ pade uppannakaṅkho yojanasatamaggaṃ nivattitvā ācariyassa santikaṃ gacchanto antarāmagge ekassa kuṭumbikassa pañhaṃ kathesi. So pasīditvā satasahassagghanikaṃ kambalaṃ adāsi. Sopi taṃ āharitvā ācariyassa adāsi. Thero vāsiyā koṭṭetvā nisīdanaṭṭhāne paribhaṇḍaṃ kāresi. Kimatthāyāti? Pacchimāya janatāya anuggahatthāyāti. Evaṃ kirassa ahosi – ‘‘amhākaṃ gatamaggaṃ āvajjetvā anāgate sabrahmacārino paṭipattiṃ pūretabbaṃ maññissantī’’ti. Tissattheropi ācariyassa santike kaṅkhaṃ chinditvā jambukolapaṭṭane oruyha cetiyaṅgaṇaṃ sammajjanavelāya vālikavihāraṃ patvā sammajji. Tassa sammajjitaṭṭhānaṃ disvā ‘idaṃ vītarāgassa bhikkhuno sammaṭṭhaṭṭhāna’nti therassa vīmaṃsanatthāya pañhaṃ pucchiṃsu. Thero paṭisambhidāppattatāya pucchitapucchite pañhe kathesīti.

Pariyattiyā pana tissadattattherassa ceva nāgasenattherassa ca paṭisambhidā visadā ahesuṃ. Sakkaccadhammasavanena sudhammasāmaṇerassa paṭisambhidā visadā ahesuṃ. So kira talaṅgaravāsī dhammadinnattherassa bhāgineyyo khuraggeyeva arahattaṃ patto mātulattherassa dhammavinicchayaṭṭhāne nisīditvā suṇantoyeva tīṇi piṭakāni paguṇāni akāsi. Uggahitapāḷiyā atthaṃ kathentassa pana tissadattattherassa eva paṭisambhidā visadā ahesuṃ. Gatapaccāgatavattaṃ pana pūretvā yāva anulomaṃ kammaṭṭhānaṃ ussukkāpetvā āgatānaṃ visadabhāvappattapaṭisambhidānaṃ pubbayogāvacarānaṃ anto natthi.

Etesu pana kāraṇesu pariyatti, savanaṃ, paripucchāti imāni tīṇi pabhedasseva balavakāraṇāni. Pubbayogo adhigamassa balavapaccayo, pabhedassa hoti na hotīti? Hoti, na pana tathā. Pariyattisavanaparipucchā hi pubbe hontu vā mā vā, pubbayogena pubbe ceva etarahi ca saṅkhārasammasanaṃ vinā paṭisambhidā nāma natthi. Ime pana dvepi ekato hutvā paṭisambhidā upatthambhetvā visadā karontīti.

Saṅgahavāravaṇṇanā.

2. Saccavārādivaṇṇanā

719. Idāni ye saṅgahavāre pañca atthā ca dhammā ca saṅgahitā, tesaṃ pabhedadassananayena paṭisambhidā vibhajituṃ puna catassotiādinā nayena pabhedavāro āraddho. So saccavārahetuvāradhammavārapaccayākāravārapariyattivāravasena pañcavidho. Tattha paccayasamuppannassa dukkhasaccassa paccayena pattabbassa nibbānassa ca atthabhāvaṃ, phalanibbattakassa samudayassa nibbānasampāpakassa ariyamaggassa ca dhammabhāvañca dassetuṃ ‘saccavāro’ vutto. Yassa kassaci pana hetuphalanibbattakassa hetuno dhammabhāvaṃ, hetuphalassa ca atthabhāvaṃ dassetuṃ ‘hetuvāro’ vutto. Tattha ca hetuphalakkamavasena uppaṭipāṭiyā paṭhamaṃ dhammapaṭisambhidā niddiṭṭhā. Ye pana dhammā tamhā tamhā rūpārūpappabhedā hetuto jātā, tesaṃ atthabhāvaṃ, tassa tassa ca rūpārūpadhammappabhedassa hetuno dhammabhāvaṃ dassetuṃ ‘dhammavāro’ vutto. Jarāmaraṇādīnaṃ pana atthabhāvaṃ, jarāmaraṇādisamudayasaṅkhātānaṃ jātiādīnañca dhammabhāvaṃ dassetuṃ ‘paccayākāravāro’ vutto. Tato pariyattisaṅkhātassa tassa tassa bhāsitassa dhammabhāvaṃ, bhāsitasaṅkhātena paccayena pattabbassa bhāsitatthassa ca atthabhāvaṃ dassetuṃ ‘pariyattivāro’ vutto.

Tattha ca yasmā bhāsitaṃ ñatvā tassattho ñāyati, tasmā bhāsitabhāsitatthakkamena uppaṭipāṭiyā paṭhamaṃ dhammapaṭisambhidā niddiṭṭhā. Pariyattidhammassa ca pabhedadassanatthaṃ ‘‘tattha katamā dhammapaṭisambhidā’’ti pucchāpubbaṅgamo paṭiniddesavāro vutto. Tattha suttantiādīhi navahi aṅgehi nippadesato tanti gahitā. Ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa atthoti imasmimpi ṭhāne bhāsitavasena nippadesato tanti eva gahitāti.

Suttantabhājanīyavaṇṇanā.

2. Abhidhammabhājanīyavaṇṇanā

725. Tattha tisso paṭisambhidā lokiyā. Atthapaṭisambhidā lokiyalokuttaramissakā . Sā hi nibbānārammaṇānaṃ maggaphalañāṇānaṃ vasena lokuttarāpi hoti. Abhidhammabhājanīye kusalākusalavipākakiriyānaṃ vasena catūhi vārehi vibhattaṃ. Tattha yattakāni heṭṭhā cittuppādakaṇḍe (dha. sa. 1 ādayo) kusalacittāni vibhattāni, tesaṃ sabbesampi vasena ekekasmiṃ cittaniddese catasso catasso paṭisambhidā vibhattāti veditabbā. Akusalacittesupi eseva nayo. Vipākakiriyavāresu vipākakiriyānaṃ atthena saṅgahitattā, dhammapaṭisambhidaṃ chaḍḍetvā, ekekasmiṃ vipākacitte ca kiriyacitte ca tisso tissova paṭisambhidā vibhattā. Pāḷi pana mukhamattameva dassetvā saṃkhittā. Sā heṭṭhā āgatavitthāravaseneva veditabbā.

Kasmā pana yathā kusalākusalavāresu ‘‘tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā’’ti vuttaṃ, evamidha ‘‘yesaṃ dhammānaṃ ime vipākā, tesu ñāṇaṃ dhammapaṭisambhidā’’ti evaṃ na vuttanti? Heṭṭhā vuttattā. Yadi evaṃ, ‘‘tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā’’ti heṭṭhā vuttattā ayaṃ atthapaṭisambhidāpi idha na vattabbā siyāti? No na vattabbā. Kasmā? Heṭṭhā vipākakiriyacittuppādavasena avuttattā. Kiriyavāre ca ‘‘yesaṃ dhammānaṃ ime kiriyā’’ti vacanameva na yujjatīti dvīsupi imesu vāresu tisso tissova paṭisambhidā vibhattā.

Tattha yāya niruttiyā tesaṃ dhammānaṃ paññatti hotīti yāya niruttiyā tesaṃ phasso hotītiādinā nayena vuttānaṃ dhammānaṃ ‘‘ayaṃ phasso, ayaṃ vedanā’’ti evaṃ paññatti hoti. Tattha dhammaniruttābhilāpe ñāṇanti tasmiṃ atthe dhamme ca pavattamānāya tassā dhammaniruttiyā sabhāvapaññattiyā abhilāpe ñāṇaṃ. Abhilāpasaddaṃ ārammaṇaṃ katvā uppannañāṇameva idhāpi kathitaṃ. Yena ñāṇenāti yena paṭibhānapaṭisambhidāñāṇena. Tāniñāṇāni jānātīti itarāni tīṇi paṭisambhidāñāṇāni jānāti.

Idāni yathā yaṃ ñāṇaṃ tāni ñāṇāni jānāti, tathā tassa tesu pavattiṃ dassetuṃ imāni ñāṇāni idamatthajotakānīti vuttaṃ. Tattha idamatthajotakānīti imassa atthassa jotakāni pakāsakāni; imaṃ nāma atthaṃ jotenti pakāsenti paricchindantīti attho. Iti ñāṇesu ñāṇanti iminā ākārena pavattaṃ tīsu ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā nāma.

Tattha kiñcāpi ayaṃ paṭibhānapaṭisambhidā ‘imissā idaṃ kiccaṃ, imissā idaṃ kicca’nti itarāsaṃ paṭisambhidānaṃ kiccaṃ jānāti, sayaṃ pana tāsaṃ kiccaṃ kātuṃ na sakkoti, bahussutadhammakathiko viya appassutadhammakathikassa. Dve kira bhikkhū. Eko bahussuto, eko appassuto. Te ekatova ekaṃ dhammakathāmaggaṃ uggaṇhiṃsu. Tattha appassuto sarasampanno ahosi, itaro mandassaro. Tesu appassuto gatagataṭṭhāne attano sarasampattiyā sakalaparisaṃ khobhetvā dhammaṃ kathesi. Dhammaṃ suṇamānā haṭṭhatuṭṭhamānasā hutvā – ‘yathā esa dhammaṃ kathesi, eko tipiṭakadharo maññe bhavissatī’ti vadanti. Bahussutabhikkhu pana – ‘dhammasavane jānissatha ayaṃ tipiṭakadharo vā no vā’ti āha. So kiñcāpi evamāha, yathā pana sakalaparisaṃ khobhetvā dhammaṃ kathetuṃ sakkoti, evamassa kathanasamatthatā natthi. Tattha kiñcāpi paṭibhānapaṭisambhidā, bahussuto viya appassutassa, itarāsaṃ kiccaṃ jānāti, sayaṃ pana taṃ kiccaṃ kātuṃ na sakkotīti veditabbaṃ. Sesaṃ uttānatthameva.

746. Evaṃ kusalacittuppādādivasena paṭisambhidā vibhajitvā idāni tāsaṃ uppattiṭṭhānabhūtaṃ khettaṃ dassetuṃ puna catasso paṭisambhidātiādimāha. Tattha tisso paṭisambhidā kāmāvacarakusalato catūsu ñāṇasampayuttesu cittuppādesūti idaṃ sekkhānaṃ vasena vuttaṃ. Tesañhipi dhammapaccavekkhaṇakāle heṭṭhā vuttaṃ pañcappakāraṃ dhammaṃ ārammaṇaṃ katvā catūsu ñāṇasampayuttakusalacittesu dhammapaṭisambhidā uppajjati. Tathā niruttipaccavekkhaṇakāle saddaṃ ārammaṇaṃ katvā niruttipaṭisambhidā; ñāṇaṃ paccavekkhaṇakāle sabbatthakañāṇaṃ ārammaṇaṃ katvā paṭibhānapaṭisambhidāti.

Kiriyato catūsūti idaṃ pana asekkhānaṃ vasena vuttaṃ. Tesañhi dhammaṃ paccavekkhaṇakāle heṭṭhā vuttaṃ pañcappakāraṃ dhammaṃ ārammaṇaṃ katvā catūsu ñāṇasampayuttakiriyacittesu dhammapaṭisambhidā uppajjati. Tathā niruttipaccavekkhaṇakāle saddaṃ ārammaṇaṃ katvā niruttipaṭisambhidā; ñāṇaṃ paccavekkhaṇakāle sabbatthakañāṇaṃ ārammaṇaṃ katvā paṭibhānapaṭisambhidāti.

Atthapaṭisambhidā etesu ceva uppajjatīti idaṃ pana sekkhāsekkhānaṃ vasena vuttaṃ. Tathā hi sekkhānaṃ atthapaccavekkhaṇakāle heṭṭhā vuttappabhedaṃ atthaṃ ārammaṇaṃ katvā catūsu ñāṇasampayuttakusalacittesu ayaṃ uppajjati, maggaphalakāle ca maggaphalesu. Asekkhassa pana atthaṃ paccavekkhaṇakāle heṭṭhā vuttappabhedameva atthaṃ ārammaṇaṃ katvā catūsu ñāṇasampayuttakiriyacittesu uppajjati, phalakāle ca uparime sāmaññaphaleti. Evametā sekkhāsekkhānaṃ uppajjamānā imāsu bhūmīsu uppajjantīti bhūmidassanatthaṃ ayaṃ nayo dassitoti.

Abhidhammabhājanīyavaṇṇanā.

3. Pañhāpucchakavaṇṇanā

747. Pañhāpucchake pāḷianusāreneva catunnaṃ paṭisambhidānaṃ kusalādibhāvo veditabbo. Ārammaṇattikesu pana niruttipaṭisambhidā saddameva ārammaṇaṃ karotīti parittārammaṇā. Atthapaṭisambhidā kāmāvacaravipākakiriyasaṅkhātañceva paccayasamuppannañca atthaṃ paccavekkhantassa parittārammaṇā; vuttappabhedameva rūpāvacarārūpāvacaraṃ atthaṃ paccavekkhantassa mahaggatārammaṇā; lokuttaravipākatthañceva paramatthañca nibbānaṃ paccavekkhantassa appamāṇārammaṇā. Dhammapaṭisambhidā kāmāvacaraṃ kusaladhammaṃ akusaladhammaṃ paccayadhammañca paccavekkhantassa parittārammaṇā; rūpāvacarārūpāvacaraṃ kusalaṃ dhammaṃ paccayadhammañca paccavekkhantassa mahaggatārammaṇā ; lokuttaraṃ kusalaṃ dhammaṃ paccayadhammañca paccavekkhantassa appamāṇārammaṇā. Paṭibhānapaṭisambhidā kāmāvacarakusalavipākakiriyañāṇāni paccavekkhantassa parittārammaṇā; rūpāvacarārūpāvacarāni kusalavipākakiriyañāṇāni paccavekkhantassa tesaṃ ārammaṇāni vijānantassa mahaggatārammaṇā; lokuttarāni kusalavipākañāṇāni paccavekkhantassa appamāṇārammaṇā.

Atthapaṭisambhidā sahajātahetuvasena siyā maggahetukā, vīriyajeṭṭhikāya maggabhāvanāya siyā maggādhipati, chandacittajeṭṭhikāya navattabbā, phalakālepi navattabbā eva. Dhammapaṭisambhidā maggaṃ paccavekkhaṇakāle maggārammaṇā, maggaṃ garuṃ katvā paccavekkhantassa ārammaṇādhipativasena maggādhipati. Paṭibhānapaṭisambhidā maggañāṇaṃ paccavekkhaṇakāle maggārammaṇā, maggaṃ garuṃ katvā paccavekkhantassa maggādhipati, sesañāṇaṃ pañcavekkhaṇakāle navattabbārammaṇā . Niruttipaṭisambhidā paccuppannameva saddaṃ ārammaṇaṃ karotīti paccuppannārammaṇā.

Atthapaṭisambhidā atītaṃ vipākatthaṃ kiriyatthaṃ paccayasamuppannañca paccavekkhantassa atītārammaṇā, anāgataṃ paccavekkhantassa anāgatārammaṇā, paccuppannaṃ paccavekkhantassa paccuppannārammaṇā, lokuttaraṃ paramatthaṃ paccavekkhantassa navattabbārammaṇā. Dhammapaṭisambhidā atītaṃ kusalaṃ akusalaṃ paccayadhammañca paccavekkhantassa atītārammaṇā, anāgataṃ paccavekkhantassa anāgatārammaṇā, paccuppannaṃ paccavekkhantassa paccuppannārammaṇā. Paṭibhānapaṭisambhidā atītaṃ kusalañāṇaṃ vipākañāṇaṃ kiriyañāṇañca paccavekkhantassa atītārammaṇā, anāgataṃ paccavekkhantassa anāgatārammaṇā, paccuppannaṃ paccavekkhantassa paccuppannārammaṇā.

Niruttipaṭisambhidā saddārammaṇattā bahiddhārammaṇā. Itarāsu tīsu atthapaṭisambhidā ajjhattaṃ vipākatthaṃ kiriyatthaṃ paccayasamuppannañca paccavekkhantassa ajjhattārammaṇā, bahiddhā paccavekkhantassa bahiddhārammaṇā, ajjhattabahiddhā paccavekkhantassa ajjhattabahiddhārammaṇā , paramatthaṃ paccavekkhantassa bahiddhārammaṇā eva. Dhammapaṭisambhidā ajjhattaṃ kusalākusalaṃ paccayadhammaṃ paccavekkhaṇakāle ajjhattārammaṇā, bahiddhā kusalākusalaṃ paccayadhammaṃ paccavekkhaṇakāle bahiddhārammaṇā, ajjhattabahiddhā kusalākusalaṃ paccayadhammaṃ paccavekkhaṇakāle ajjhattabahiddhārammaṇā. Paṭibhānapaṭisambhidā ajjhattaṃ kusalavipākakiriyañāṇaṃ paccavekkhaṇakāle ajjhattārammaṇā, bahiddhā…pe… ajjhattabahiddhā kusalavipākakiriyañāṇaṃ paccavekkhaṇakāle ajjhattabahiddhārammaṇāti.

Idhāpi tisso paṭisambhidā lokiyā; atthapaṭisambhidā lokiyalokuttarā. Imasmiñhi paṭisambhidāvibhaṅge sammāsambuddhena tayopi nayā lokiyalokuttaramissakattā ekaparicchedāva kathitā. Tīsupi hi etāsu tisso paṭisambhidā lokiyā, atthapaṭisambhidā lokiyalokuttarāti. Evamayaṃ paṭisambhidāvibhaṅgopi teparivaṭṭaṃ nīharitvāva bhājetvā dassitoti.

Sammohavinodaniyā vibhaṅgaṭṭhakathāya

Paṭisambhidāvibhaṅgavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app