Uposathādipucchāvissajjanā

Ādimajjhantapucchanaṃ

332. Uposathakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Pavāraṇākammassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Tajjanīyakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Niyassakammassa…pe… pabbājanīyakammassa…pe… paṭisāraṇīyakammassa…pe… ukkhepanīyakammassa…pe… parivāsadānassa…pe… mūlāyapaṭikassanāya…pe… mānattadānassa…pe… abbhānassa…pe… upasampadākammassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Tajjanīyakammassa paṭippassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Niyassakammassa paṭippassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Pabbājanīyakammassa paṭippassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Paṭisāraṇīyakammassa paṭippassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Ukkhepanīyakammassa paṭippassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Sativinayassa ko ādi, kiṃ majje, kiṃ pariyosānaṃ? Amūḷhavinayassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Tassapāpiyasikāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Tiṇavatthārakassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Bhikkhunovādakasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Ticīvarena avippavāsasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Santhatasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Rūpiyachaḍḍakasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Sāṭiyaggāhāpakasammutiyo ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Pattaggāhāpakasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Daṇḍasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Sikkāsammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Daṇḍasikkāsammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ?

Ādimajjhantavissajjanā

333. Uposathakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti? Uposathakammassa sāmaggī ādi, kiriyā majjhe, niṭṭhānaṃ pariyosānaṃ.

Pavāraṇākammassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti? Pavāraṇākammassa sāmaggī ādi, kiriyā majjhe, niṭṭhānaṃ pariyosānaṃ.

Tajjanīyakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti? Tajjanīyakammassa vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

Niyassakammassa…pe… pabbājanīyakammassa…pe… paṭisāraṇīyakammassa…pe… ukkhepanīyakammassa…pe… parivāsadānassa…pe… mūlāyapaṭikassanāya…pe… mānattadānassa…pe… abbhānassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti? Abbhānassa vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

Upasampadākammassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti? Upasampadākammassa puggalo ādi, ñatti majjhe, kammavācā pariyosānaṃ.

Tajjanīyakammassa paṭippassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti? Tajjanīyakammassa paṭippassaddhiyā sammāvattanā ādi, ñatti majjhe, kammavācā pariyosānaṃ.

Niyassakammassa…pe… pabbājanīyakammassa…pe… paṭisāraṇīyakammassa…pe… ukkhepanīyakammassa paṭippassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti? Ukkhepanīyakammassa paṭippassaddhiyā sammāvattanā ādi, ñatti majjhe, kammavācā pariyosānaṃ.

Sativinayassa ko ādi , kiṃ majjhe, kiṃ pariyosānanti? Sativinayassa vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

Amūḷhavinayassa …pe… tassapāpiyasikāya…pe… tiṇavatthārakassa…pe… bhikkhunovādakasammutiyā…pe… ticīvarena avippavāsasammutiyā…pe… santhatasammutiyā…pe… rūpiyachaḍḍakasammutiyā…pe… sāṭiyaggāhāpakasammutiyā…pe… pattaggāhāpakasammutiyā…pe… daṇḍasammutiyā…pe… sikkāsammutiyā…pe… daṇḍasikkāsammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti? Daṇḍasikkāsammutiyā vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

Uposathādipucchāvissajjanā niṭṭhitā.

Atthavasapakaraṇaṃ

334.[a. ni. 10.334; pari. 22] Dasa atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ – saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya.

Yaṃ saṅghasuṭṭhu taṃ saṅghaphāsu. Yaṃ saṅghaphāsu taṃ dummaṅkūnaṃ puggalānaṃ niggahāya. Yaṃ dummaṅkūnaṃ puggalānaṃ niggahāya taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Yaṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya. Yaṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya taṃ samparāyikānaṃ āsavānaṃ paṭighātāya. Yaṃ samparāyikānaṃ āsavānaṃ paṭighātāya taṃ appasannānaṃ pasādāya. Yaṃ appasannānaṃ pasādāya taṃ pasannānaṃ bhiyyobhāvāya. Yaṃ pasannānaṃ bhiyyobhāvāya taṃ saddhammaṭṭhitiyā. Yaṃ saddhammaṭṭhitiyā taṃ vinayānuggahāya.

Yaṃ saṅghasuṭṭhu taṃ saṅghaphāsu. Yaṃ saṅghasuṭṭhu taṃ dummaṅkūnaṃ puggalānaṃ niggahāya. Yaṃ saṅghasuṭṭhu taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Yaṃ saṅghasuṭṭhu taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya. Yaṃ saṅghasuṭṭhu taṃ samparāyikānaṃ āsavānaṃ paṭighātāya. Yaṃ saṅghasuṭṭhu taṃ appasannānaṃ pasādāya. Yaṃ saṅghasuṭṭhu taṃ pasannānaṃ bhiyyobhāvāya. Yaṃ saṅghasuṭṭhu taṃ saddhammaṭṭhitiyā. Yaṃ saṅghasuṭṭhu taṃ vinayānuggahāya.

Yaṃ saṅghaphāsu taṃ dummaṅkūnaṃ puggalānaṃ niggahāya. Yaṃ saṅghaphāsu taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya . Yaṃ saṅghaphāsu taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya. Yaṃ saṅghaphāsu taṃ samparāyikānaṃ āsavānaṃ paṭighātāya. Yaṃ saṅghaphāsu taṃ appasannānaṃ pasādāya. Yaṃ saṅghaphāsu taṃ pasannānaṃ bhiyyobhāvāya. Yaṃ saṅghaphāsu taṃ saddhammaṭṭhitiyā. Yaṃ saṅghaphāsu taṃ vinayānuggahāya. Yaṃ saṅghaphāsu taṃ saṅghasuṭṭhu.

Yaṃ dummaṅkūnaṃ puggalānaṃ niggahāya…pe… yaṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya… yaṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya… yaṃ samparāyikānaṃ āsavānaṃ paṭighātāya… yaṃ appasannānaṃ pasādāya… yaṃ pasannānaṃ bhiyyobhāvāya… yaṃ saddhammaṭṭhitiyā… yaṃ vinayānuggahāya taṃ saṅghasuṭṭhu. Yaṃ vinayānuggahāya taṃ saṅghaphāsu. Yaṃ vinayānuggahāya taṃ dummaṅkūnaṃ puggalānaṃ niggahāya. Yaṃ vinayānuggahāya taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Yaṃ vinayānuggahāya taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya. Yaṃ vinayānuggahāya taṃ samparāyikānaṃ āsavānaṃ paṭighātāya. Yaṃ vinayānuggahāya taṃ appasannānaṃ pasādāya. Yaṃ vinayānuggahāya taṃ pasannānaṃ bhiyyobhāvāya. Yaṃ vinayānuggahāya taṃ saddhammaṭṭhitiyāti.

Atthasataṃ dhammasataṃ, dve ca niruttisatāni;

Cattāri ñāṇasatāni, atthavase pakaraṇeti.

Atthavasapakaraṇaṃ niṭṭhitaṃ.

Mahāvaggo niṭṭhito.

Tassuddānaṃ –

Paṭhamaṃ aṭṭhapucchāyaṃ, paccayesu punaṭṭha ca;

Bhikkhūnaṃ soḷasa ete, bhikkhunīnañca soḷasa.

Peyyālaantarā bhedā, ekuttarikameva ca;

Pavāraṇatthavasikā, mahāvaggassa saṅgahoti.

Atthavasapakaraṇaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Parivārapāḷi >> Vinayapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app