Atthāpattisamuṭṭhānaṃ

Atthāpattisamuṭṭhānaṃ 1. Pārājikaṃ 470. Atthāpatti acittako āpajjati, sacittako vuṭṭhāti. Atthāpatti sacittako āpajjati, acittako vuṭṭhāti. Atthāpatti acittako āpajjati, acittako vuṭṭhāti. Atthāpatti sacittako

ĐỌC BÀI VIẾT

Mahāsaṅgāmo

Mahāsaṅgāmo 1. Voharantena jānitabbādi 368. Saṅgāmāvacare bhikkhunā saṅghe voharantena vatthu jānitabbaṃ, vipatti jānitabbā, āpatti jānitabbā, nidānaṃ jānitabbaṃ, ākāro jānitabbo, pubbāparaṃ jānitabbaṃ,

ĐỌC BÀI VIẾT

Cūḷasaṅgāmo

  Cūḷasaṅgāmo 1. Anuvijjakassapaṭipatti 365.[pari. 421] Saṅgāmāvacare bhikkhunā saṅghaṃ upasaṅkamantena nīcacittena saṅgho upasaṅkamitabbo rajoharaṇasamena cittena; āsanakusalena bhavitabbaṃ nisajjakusalena; there bhikkhū anupakhajjantena, nave

ĐỌC BÀI VIẾT

Aparagāthāsaṅgaṇikaṃ

Aparagāthāsaṅgaṇikaṃ 1. Codanādipucchāvissajjanā 359. Codanā kimatthāya, sāraṇā kissa kāraṇā; Saṅgho kimatthāya, matikammaṃ pana kissa kāraṇā. Codanā sāraṇatthāya, niggahatthāya sāraṇā; Saṅgho pariggahatthāya,

ĐỌC BÀI VIẾT

Adhikaraṇabhedo

Adhikaraṇabhedo 1. Ukkoṭanabhedādi 340.[cūḷava. 215; pari. 275] Cattāri adhikaraṇāni. Vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ – imāni cattāri adhikaraṇāni. Imesaṃ catunnaṃ adhikaraṇānaṃ kati ukkoṭā?

ĐỌC BÀI VIẾT

Gāthāsaṅgaṇikaṃ

Gāthāsaṅgaṇikaṃ 1. Sattanagaresu paññattasikkhāpadaṃ 335. Ekaṃsaṃ cīvaraṃ katvā, paggaṇhitvāna añjaliṃ; Āsīsamānarūpova [āsiṃsamānarūpova (sī. syā.)], kissa tvaṃ idha māgato. Dvīsu vinayesu ye paññattā;

ĐỌC BÀI VIẾT

Khandhakapucchāvāro

Khandhakapucchāvāro 320. Upasampadaṃ pucchissaṃ sanidānaṃ saniddesaṃ; Samukkaṭṭhapadānaṃ kati āpattiyo; Upasampadaṃ vissajjissaṃ sanidānaṃ saniddesaṃ; Samukkaṭṭhapadānaṃ dve āpattiyo. Uposathaṃ pucchissaṃ sanidānaṃ saniddesaṃ; Samukkaṭṭhapadānaṃ

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app