Pañcavaggo

1. Kammavaggo

482. Cattāri kammāni. Apalokanakammaṃ, ñattikammaṃ, ñattidutiyakammaṃ, ñatticatutthakammaṃ – imāni cattāri kammāni. Katihākārehi vipajjanti? Imāni cattāri kammāni pañcahākārehi vipajjanti – vatthuto vā ñattito vā anussāvanato vā sīmato vā parisato vā.

483. Kathaṃ vatthuto kammāni vipajjanti? Sammukhākaraṇīyaṃ kammaṃ asammukhā karoti, vatthuvipannaṃ adhammakammaṃ; paṭipucchākaraṇīyaṃ kammaṃ apaṭipucchā karoti, vatthuvipannaṃ adhammakammaṃ; paṭiññāya karaṇīyaṃ kammaṃ apaṭiññāya karoti, vatthuvipannaṃ adhammakammaṃ; sativinayārahassa amūḷhavinayaṃ deti, vatthuvipannaṃ adhammakammaṃ; amūḷhavinayārahassa tassapāpiyasikākammaṃ karoti, vatthuvipannaṃ adhammakammaṃ; tassapāpiyasikākammārahassa tajjanīyakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ; tajjanīyakammārahassa niyassakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ; niyassakammārahassa pabbājanīyakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ; pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ; paṭisāraṇīyakammārahassa ukkhepanīyakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ; ukkhepanīyakammārahassa parivāsaṃ deti, vatthuvipannaṃ adhammakammaṃ ; parivāsārahaṃ mūlāya paṭikassati, vatthuvipannaṃ adhammakammaṃ; mūlāyapaṭikassanārahassa mānattaṃ deti, vatthuvipannaṃ adhammakammaṃ; mānattārahaṃ abbheti, vatthuvipannaṃ adhammakammaṃ; abbhānārahaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ; anuposathe uposathaṃ karoti, vatthuvipannaṃ adhammakammaṃ; apavāraṇāya pavāreti, vatthuvipannaṃ adhammakammaṃ. Evaṃ vatthuto kammāni vipajjanti.

484. Kathaṃ ñattito kammāni vipajjanti? Pañcahākārehi ñattito kammāni vipajjanti – vatthuṃ na parāmasati, saṅghaṃ na parāmasati, puggalaṃ na parāmasati, ñattiṃ na parāmasati, pacchā vā ñattiṃ ṭhapeti – imehi pañcahākārehi ñattito kammāni vipajjanti.

485. Kathaṃ anussāvanato kammāni vipajjanti? Pañcahākārehi anussāvanato kammāni vipajjanti – vatthuṃ na parāmasati, saṅghaṃ na parāmasati, puggalaṃ na parāmasati, sāvanaṃ hāpeti, akāle vā sāveti – imehi pañcahākārehi anussāvanato kammāni vipajjanti.

486. Kathaṃ sīmato kammāni vipajjanti? Ekādasahi ākārehi sīmato kammāni vipajjanti – atikhuddakaṃ sīmaṃ sammannati, atimahatiṃ sīmaṃ sammannati, khaṇḍanimittaṃ sīmaṃ sammannati, chāyānimittaṃ sīmaṃ sammannati, animittaṃ sīmaṃ sammannati, bahisīme ṭhito sīmaṃ sammannati, nadiyā sīmaṃ sammannati, samudde sīmaṃ sammannati, jātassare sīmaṃ sammannati, sīmāya sīmaṃ sambhindati, sīmāya sīmaṃ ajjhottharati – imehi ekādasahi ākārehi sīmato kammāni vipajjanti.

487. Kathaṃ parisato kammāni vipajjanti? Dvādasahi ākārehi parisato kammāni vipajjanti – catuvaggakaraṇe kamme yāvatikā bhikkhū kammapattā te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, catuvaggakaraṇe kamme yāvatikā bhikkhū kammapattā te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, catuvaggakaraṇe kamme yāvatikā bhikkhū kammapattā te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti. Pañcavaggakaraṇe kamme…pe… dasavaggakaraṇe kamme…pe… vīsativaggakaraṇe kamme yāvatikā bhikkhū kammapattā te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vīsativaggakaraṇe kamme yāvatikā bhikkhū kammapattā, te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vīsativaggakaraṇe kamme yāvatikā bhikkhū kammapattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti sammukhībhūtā paṭikkosanti – imehi dvādasahi ākārehi parisato kammāni vipajjanti.

488. Catuvaggakaraṇe kamme cattāro bhikkhū pakatattā kammapattā, avasesā pakatattā chandārahā . Yassa saṅgho kammaṃ karoti so neva kammapatto nāpi chandāraho, api ca kammāraho. Pañcavaggakaraṇe kamme pañca bhikkhū pakatattā kammapattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti so neva kammapatto nāpi chandāraho, api ca kammāraho. Dasavaggakaraṇe kamme dasa bhikkhū pakatattā kammapattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti so neva kammapatto nāpi chandāraho, api ca kammāraho. Vīsativaggakaraṇe kamme vīsati bhikkhū pakatattā kammapattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti so neva kammapatto nāpi chandāraho, api ca kammāraho.

489. Cattāri kammāni – apalokanakammaṃ, ñattikammaṃ, ñattidutiyakammaṃ, ñatticatutthakammaṃ. Imāni cattāri kammāni katihākārehi vipajjanti? Imāni cattāri kammāni pañcahākārehi vipajjanti – vatthuto vā ñattito vā anussāvanato vā sīmato vā parisato vā.

490. Kathaṃ vatthuto kammāni vipajjanti? Paṇḍakaṃ upasampādeti , vatthuvipannaṃ adhammakammaṃ. Theyyasaṃvāsakaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Titthiyapakkantakaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Tiracchānagataṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Mātughātakaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Pitughātakaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Arahantaghātakaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Bhikkhunidūsakaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Saṅghabhedakaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Lohituppādakaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Ubhatobyañjanaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Ūnavīsativassaṃ puggalaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Evaṃ vatthuto kammāni vipajjanti.

491. Kathaṃ ñattito kammāni vipajjanti? Pañcahākārehi ñattito kammāni vipajjanti. Vatthuṃ na parāmasati, saṅghaṃ na parāmasati, puggalaṃ na parāmasati, ñattiṃ na parāmasati, pacchā vā ñattiṃ ṭhapeti – imehi pañcahākārehi ñattito kammāni vipajjanti.

492. Kathaṃ anussāvanato kammāni vipajjanti? Pañcahākārehi anussāvanato kammāni vipajjanti – vatthuṃ na parāmasati, saṅghaṃ na parāmasati, puggalaṃ na parāmasati, sāvanaṃ hāpeti, akāle vā sāveti – imehi pañcahākārehi anussāvanato kammāni vipajjanti.

493. Kathaṃ sīmato kammāni vipajjanti? Ekādasahi ākārehi sīmato kammāni vipajjanti. Atikhuddakaṃ sīmaṃ sammannati, atimahatiṃ sīmaṃ sammannati, khaṇḍanimittaṃ sīmaṃ sammannati, chāyānimittaṃ sīmaṃ sammannati, animittaṃ sīmaṃ sammannati, bahisīme ṭhito sīmaṃ sammannati, nadiyā sīmaṃ sammannati, samudde sīmaṃ sammannati, jātassare sīmaṃ sammannati, sīmāya sīmaṃ sambhindati, sīmāya sīmaṃ ajjhottharati – imehi ekādasahi ākārehi sīmato kammāni vipajjanti.

494. Kathaṃ parisato kammāni vipajjanti? Dvādasahi ākārehi parisato kammāni vipajjanti – catuvaggakaraṇe kamme yāvatikā bhikkhū kammapattā te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, catuvaggakaraṇe kamme yāvatikā bhikkhū kammapattā te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti. Catuvaggakaraṇe kamme yāvatikā bhikkhū kammapattā te āgatā honti, chandārahānaṃ chando āhaṭo hoti sammukhībhūtā paṭikkosanti. Pañcavaggakaraṇe kamme…pe… dasavaggakaraṇe kamme…pe… vīsativaggakaraṇe kamme yāvatikā bhikkhū kammapattā te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti. Vīsativaggakaraṇe kamme yāvatikā bhikkhū kammapattā te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti. Vīsativaggakaraṇe kamme yāvatikā bhikkhū kammapattā te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti – imehi dvādasahi ākārehi parisato kammāni vipajjanti.

495. Apalokanakammaṃ kati ṭhānāni gacchati? Ñattikammaṃ kati ṭhānāni gacchati? Ñattidutiyakammaṃ kati ṭhānāni gacchati? Ñatticatutthakammaṃ kati ṭhānāni gacchati? Apalokanakammaṃ pañca ṭhānāni gacchati. Ñattikammaṃ nava ṭhānāni gacchati. Ñattidutiyakammaṃ satta ṭhānāni gacchati. Ñatticatutthakammaṃ satta ṭhānāni gacchati.

496. Apalokanakammaṃ katamāni pañca ṭhānāni gacchati? Osāraṇaṃ, nissāraṇaṃ, bhaṇḍukammaṃ, brahmadaṇḍaṃ, kammalakkhaṇaññeva pañcamaṃ – apalokanakammaṃ imāni pañca ṭhānāni gacchati . Ñattikammaṃ katamāni nava ṭhānāni gacchati? Osāraṇaṃ, nissāraṇaṃ, uposathaṃ, pavāraṇaṃ, sammutiṃ, dānaṃ, paṭiggahaṃ, paccukkaḍḍhanaṃ, kammalakkhaṇaññeva navamaṃ – ñattikammaṃ imāni nava ṭhānāni gacchati. Ñattidutiyakammaṃ katamāni satta ṭhānāni gacchati? Osāraṇaṃ, nissāraṇaṃ, sammutiṃ, dānaṃ, uddharaṇaṃ, desanaṃ, kammalakkhaṇaññeva sattamaṃ – ñattidutiyakammaṃ imāni satta ṭhānāni gacchati. Ñatticatutthakammaṃ katamāni satta ṭhānāni gacchati? Osāraṇaṃ, nissāraṇaṃ, sammutiṃ, dānaṃ, niggahaṃ, samanubhāsanaṃ, kammalakkhaṇaññeva sattamaṃ – ñatticatutthakammaṃ imāni satta ṭhānāni gacchati.

497. Catuvaggakaraṇe kamme cattāro bhikkhū pakatattā kammapattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti so neva kammapatto nāpi chandāraho, api ca kammāraho. Pañcavaggakaraṇe kamme pañca bhikkhū pakatattā kammapattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti so neva kammapatto nāpi chandāraho, api ca kammāraho. Dasavaggakaraṇe kamme dasa bhikkhū pakatattā kammapattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti so neva kammapatto nāpi chandāraho, api ca kammāraho. Vīsativaggakaraṇe kamme vīsati bhikkhū pakatattā kammapattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti so neva kammapatto nāpi chandāraho, api ca kammāraho.

Kammavaggo niṭṭhito paṭhamo.

2. Atthavasavaggo

498.[a. ni. 2.201-230] Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Saṅghasuṭṭhutāya, saṅghaphāsutāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya – ime dve atthavase paṭicca tathāgate sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Saddhammaṭṭhitiyā, vinayānuggahāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.

Atthavasavaggo niṭṭhito dutiyo.

3. Paññattavaggo

499. Dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ…pe… pātimokkhuddeso paññatto… pātimokkhaṭṭhapanaṃ paññattaṃ… pavāraṇā paññattā… pavāraṇāṭhapanaṃ paññattaṃ… tajjanīyakammaṃ paññattaṃ… niyassakammaṃ paññattaṃ… pabbājanīyakammaṃ paññattaṃ… paṭisāraṇīyakammaṃ paññattaṃ… ukkhepanīyakammaṃ paññattaṃ… parivāsadānaṃ paññattaṃ… mūlāyapaṭikassanā paññattā… mānattadānaṃ paññattaṃ… abbhānaṃ paññattaṃ… osāraṇīyaṃ paññattaṃ… nissāraṇīyaṃ paññattaṃ… upasampadaṃ paññattaṃ… apalokanakammaṃ paññattaṃ… ñattikammaṃ paññattaṃ… ñattidutiyakammaṃ paññattaṃ… ñatticatutthakammaṃ paññattaṃ…pe….

Paññattavaggo niṭṭhito tatiyo.

4. Apaññatte paññattavaggo

500. …Pe… apaññatte paññattaṃ, paññatte anupaññattaṃ…pe… sammukhāvinayo paññatto…pe… sativinayo paññatto…pe… amūḷhavinayo paññatto…pe… paṭiññātakaraṇaṃ paññattaṃ…pe… yebhuyyasikā paññattā…pe… tassapāpiyasikā paññattā…pe… tiṇavatthārako paññatto saṅghasuṭṭhutāya, saṅghaphāsutāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Saddhammaṭṭhitiyā, vinayānuggahāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.

Apaññatte paññattavaggo niṭṭhito catuttho.

5. Navasaṅgahavaggo

501. Navasaṅgahā – vatthusaṅgaho, vipattisaṅgaho āpattisaṅgaho, nidānasaṅgaho, puggalasaṅgaho, khandhasaṅgaho, samuṭṭhānasaṅgaho, adhikaraṇasaṅgaho, samathasaṅgahoti.

Adhikaraṇe samuppanne sace ubho atthapaccatthikā āgacchanti ubhinnampi vatthu ārocāpetabbaṃ. Ubhinnampi vatthu ārocāpetvā ubhinnampi paṭiññā sotabbā. Ubhinnampi paṭiññaṃ sutvā ubhopi vattabbā – ‘‘amhākaṃ imasmiṃ adhikaraṇe vūpasamite [vūpasamepi (ka.)] ubhopi tuṭṭhā bhavissathā’’ti. Sace āhaṃsu – ‘‘ubhopi tuṭṭhā bhavissāmā’’ti, saṅghena taṃ adhikaraṇaṃ sampaṭicchitabbaṃ. Sace alajjussannā hoti, parisā ubbāhikāya vūpasametabbaṃ. Sace bālussannā hoti, parisā vinayadharo pariyesitabbo yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati. Tathā taṃ adhikaraṇaṃ vūpasametabbaṃ.

Vatthu jānitabbaṃ, gottaṃ jānitabbaṃ, nāmaṃ jānitabbaṃ, āpatti jānitabbā.

Methunadhammoti vatthu ceva gottañca – pārājikanti nāmañceva āpatti ca.

Adinnādānanti vatthu ceva gottañca – pārājikanti nāmañceva āpatti ca.

Manussaviggahoti vatthu ceva gottañca – pārājikanti nāmañceva āpatti ca.

Uttarimanussadhammoti vatthu ceva gottañca – pārājikanti nāmañceva āpatti ca.

Sukkavissaṭṭhīti vatthu ceva gottañca – saṅghādisesoti nāmañceva āpatti ca.

Kāyasaṃsaggoti vatthu ceva gottañca – saṅghādisesoti nāmañceva āpatti ca.

Duṭṭhullavācāti vatthu ceva gottañca – saṅghādisesoti nāmañceva āpatti ca.

Attakāmanti vatthu ceva gottañca – saṅghādisesoti nāmañceva āpatti ca.

Sañcarittanti vatthu ceva gottañca – saṅghādisesoti nāmañceva āpatti ca.

Saññācikāya kuṭiṃ kārāpananti vatthu ceva gottañca – saṅghādisesoti nāmañceva āpatti ca.

Mahallakaṃ vihāraṃ kārāpananti vatthu ceva gottañca – saṅghādisesoti nāmañceva āpatti ca.

Bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsananti vatthu ceva gottañca – saṅghādisesoti nāmañceva āpatti ca.

Bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsananti vatthu ceva gottañca – saṅghādisesoti nāmañceva āpatti ca.

Saṅghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na paṭinissajjananti vatthu ceva gottañca – saṅghādisesoti nāmañceva āpatti ca.

Bhedakānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya na paṭinissajjananti vatthu ceva gottañca – saṅghādisesoti nāmañceva āpatti ca.

Dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na paṭinissajjananti vatthu ceva gottañca – saṅghādisesoti nāmañceva āpatti ca.

Kuladūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na paṭinissajjananti vatthu ceva gottañca – saṅghādisesoti nāmañceva āpatti ca…pe….

Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇanti vatthu ceva gottañca – dukkaṭanti nāmañceva āpatti cāti.

Navasaṅgahavaggo niṭṭhito pañcamo.

Tassuddānaṃ –

Apalokanaṃ ñatti ca, dutiyaṃ catutthena ca;

Vatthu ñatti anussāvanaṃ, sīmā parisameva ca.

Sammukhā paṭipucchā ca, paṭiññā vinayāraho;

Vatthu saṅghapuggalañca, ñattiṃ na pacchā ñatti ca.

Vatthuṃ saṅghapuggalañca, sāvanaṃ akālena ca;

Atikhuddakā mahantā ca, khaṇḍacchāyā nimittakā.

Bahinadī samudde ca, jātassare ca bhindati;

Ajjhottharati sīmāya, catu pañca ca vaggikā.

Dasa vīsativaggā ca, anāhaṭā ca āhaṭā;

Kammapattā chandārahā, kammārahā ca puggalā.

Apalokanaṃ pañcaṭṭhānaṃ, ñatti ca navaṭhānikā;

Ñatti dutiyaṃ sattaṭṭhānaṃ, catutthā sattaṭhānikā.

Suṭṭhu phāsu ca dummaṅku, pesalā cāpi āsavā;

Veravajjabhayañceva, akusalaṃ gihīnañca.

Pāpicchā appasannānaṃ, pasannā dhammaṭṭhapanā;

Vinayānuggahā ceva, pātimokkhuddesena ca.

Pātimokkhañca ṭhapanā, pavāraṇañca ṭhapanaṃ;

Tajjanīyā niyassañca, pabbājanīya paṭisāraṇī;

Ukkhepana parivāsaṃ, mūlamānattaabbhānaṃ;

Osāraṇaṃ nissāraṇaṃ, tatheva upasampadā.

Apalokanañatti ca, dutiyañca catutthakaṃ;

Apaññattenupaññattaṃ, sammukhāvinayo sati.

Amūḷhapaṭiyebhuyya, pāpiya tiṇavatthārakaṃ;

Vatthu vipatti āpatti, nidānaṃ puggalena ca.

Khandhā ceva samuṭṭhānā, adhikaraṇameva ca;

Samathā saṅgahā ceva, nāmaāpattikā tathāti.

Parivāro niṭṭhito.

Parivārapāḷi niṭṭhitā.

 

* Bài viết trích trong Parivārapāḷi >> Vinayapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app