Ekuttarikanayo

1. Ekakavāro

321. Āpattikarā dhammā jānitabbā. Anāpattikarā dhammā jānitabbā. Āpatti jānitabbā. Anāpatti jānitabbā. Lahukā āpatti jānitabbā. Garukā āpatti jānitabbā. Sāvasesā āpatti jānitabbā. Anavasesā āpatti jānitabbā. Duṭṭhullā āpatti jānitabbā. Aduṭṭhullā āpatti jānitabbā. Sappaṭikammā āpatti jānitabbā. Appaṭikammā āpatti jānitabbā. Desanāgāminī āpatti jānitabbā. Adesanāgāminī āpatti jānitabbā. Antarāyikā āpatti jānitabbā. Anantarāyikā āpatti jānitabbā. Sāvajjapaññatti āpatti jānitabbā. Anavajjapaññatti āpatti jānitabbā. Kiriyato samuṭṭhitā āpatti jānitabbā. Akiriyato samuṭṭhitā āpatti jānitabbā. Kiriyākiriyato samuṭṭhitā āpatti jānitabbā. Pubbāpatti jānitabbā. Aparāpatti jānitabbā. Pubbāpattīnaṃ antarāpatti jānitabbā. Aparāpattīnaṃ antarāpatti jānitabbā. Desitā gaṇanūpagā āpatti jānitabbā. Desitā na gaṇanūpagā āpatti jānitabbā. Paññatti jānitabbā. Anupaññatti jānitabbā. Anuppannapaññatti jānitabbā. Sabbatthapaññatti jānitabbā. Padesapaññatti jānitabbā. Sādhāraṇapaññatti jānitabbā . Asādhāraṇapaññatti jānitabbā. Ekatopaññatti jānitabbā. Ubhatopaññatti jānitabbā. Thullavajjā āpatti jānitabbā. Athullavajjā āpatti jānitabbā. Gihipaṭisaṃyuttā āpatti jānitabbā. Na gihipaṭisaṃyuttā āpatti jānitabbā. Niyatā āpatti jānitabbā. Aniyatā āpatti jānitabbā. Ādikaro puggalo jānitabbo. Anādikaro puggalo jānitabbo. Adhiccāpattiko puggalo jānitabbo. Abhiṇhāpattiko puggalo jānitabbo. Codako puggalo jānitabbo. Cuditako puggalo jānitabbo. Adhammacodako puggalo jānitabbo. Adhammacuditako puggalo jānitabbo. Dhammacodako puggalo jānitabbo. Dhammacuditako puggalo jānitabbo . Niyato puggalo jānitabbo. Aniyato puggalo jānitabbo. Abhabbāpattiko puggalo jānitabbo. Bhabbāpattiko puggalo jānitabbo. Ukkhittako puggalo jānitabbo. Anukkhittako puggalo jānitabbo. Nāsitako puggalo jānitabbo. Anāsitako puggalo jānitabbo. Samānasaṃvāsako puggalo jānitabbo. Asamānasaṃvāsako puggalo jānitabbo. Ṭhapanaṃ jānitabbanti.

Ekakaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Karā āpatti lahukā, sāvasesā ca duṭṭhullā;

Paṭikammadesanā ca, antarā vajjakiriyaṃ.

Kiriyākiriyaṃ pubbā, antarā gaṇanūpagā;

Paññatti anānuppanna, sabbasādhāraṇā ca ekato [paññattānuppannā sabbā, sādhāraṇā ca ekato (syā.)].

Thullagihiniyatā ca, ādi adhiccacodako;

Adhammadhammaniyato, abhabbokkhittanāsitā;

Samānaṃ ṭhapanañceva, uddānaṃ ekake idanti.

2. Dukavāro

322. Atthāpatti saññā vimokkhā, atthāpatti no saññāvimokkhā. Atthāpatti laddhasamāpattikassa, atthāpatti na laddhasamāpattikassa. Atthāpatti saddhammapaṭisaññuttā, atthāpatti asaddhammapaṭisaññuttā. Atthāpatti saparikkhārapaṭisaññuttā, atthāpatti paraparikkhārapaṭisaññuttā. Atthāpatti sapuggalapaṭisaññuttā, atthāpatti parapuggalapaṭisaññuttā. Atthi saccaṃ bhaṇanto garukaṃ āpattiṃ āpajjati, musā bhaṇanto lahukaṃ. Atthi musā bhaṇanto garukaṃ āpattiṃ āpajjati, saccaṃ bhaṇanto lahukaṃ. Atthāpatti bhūmigato āpajjati, no vehāsagato. Atthāpatti vehāsagato āpajjati, no bhūmigato. Atthāpatti nikkhamanto āpajjati, no pavisanto. Atthāpatti pavisanto āpajjati, no nikkhamanto. Atthāpatti ādiyanto āpajjati, atthāpatti anādiyanto āpajjati. Atthāpatti samādiyanto āpajjati , atthāpatti na samādiyanto āpajjati. Atthāpatti karonto āpajjati, atthāpatti na karonto āpajjati. Atthāpatti dento āpajjati, atthāpatti na dento āpajjati. (Atthāpatti desento āpajjati, atthāpatti na desento āpajjati.) [( ) (natthi katthaci)] Atthāpatti paṭiggaṇhanto āpajjati, atthāpatti na paṭiggaṇhanto āpajjati. Atthāpatti paribhogena āpajjati, atthāpatti na paribhogena āpajjati. Atthāpatti rattiṃ āpajjati, no divā. Atthāpatti divā āpajjati, no rattiṃ. Atthāpatti aruṇugge āpajjati, atthāpatti na aruṇugge āpajjati. Atthāpatti chindanto āpajjati, atthāpatti na chindanto āpajjati. Atthāpatti chādento āpajjati, atthāpatti na chādento āpajjati. Atthāpatti dhārento āpajjati, atthāpatti na dhārento āpajjati.

Dve uposathā – cātuddasiko ca pannarasiko ca. Dve pavāraṇā – cātuddasikā ca pannarasikā ca. Dve kammāni – apalokanakammaṃ, ñattikammaṃ. Aparānipi dve kammāni – ñattidutiyakammaṃ, ñatticatutthakammaṃ. Dve kammavatthūni – apalokanakammassa vatthu, ñattikammassa vatthu. Aparānipi dve kammavatthūni – ñattidutiyakammassa vatthu, ñatticatutthakammassa vatthu. Dve kammadosā – apalokanakammassa doso, ñattikammassa doso. Aparepi dve kammadosā – ñattidutiyakammassa doso, ñatticatutthakammassa doso. Dve kammasampattiyo – apalokanakammassa sampatti, ñattikammassa sampatti. Aparāpi dve kammasampattiyo – ñattidutiyakammassa sampatti, ñatticatutthakammassa sampatti. Dve nānāsaṃvāsakabhūmiyo – attanā vā attānaṃ nānāsaṃvāsakaṃ karoti, samaggo vā naṃ saṅgho ukkhipati adassane vā appaṭikamme vā appaṭinissagge vā. Dve samānasaṃvāsakabhūmiyo – attanā vā attānaṃ samānasaṃvāsakaṃ karoti, samaggo vā naṃ saṅgho ukkhittaṃ osāreti dassane vā paṭikamme vā paṭinissagge vā. Dve pārājikā – bhikkhūnañca bhikkhunīnañca. Dve saṅghādisesā, dve thullaccayā, dve pācittiyā, dve pāṭidesanīyā, dve dukkaṭā, dve dubbhāsitā – bhikkhūnañca bhikkhunīnañca. Satta āpattiyo, satta āpattikkhandhā. Dvīhākārehi saṅgho bhijjati – kammena vā salākaggāhena vā.

Dve puggalā na upasampādetabbā – addhānahīno, aṅgahīno. Aparepi dve puggalā na upasampādetabbā – vatthuvipanno, karaṇadukkaṭako. Aparepi dve puggalā na upasampādetabbā – aparipūro paripūro no ca yācati. Dvinnaṃ puggalānaṃ nissāya na vatthabbaṃ – alajjissa ca bālassa ca. Dvinnaṃ puggalānaṃ nissayo na dātabbo – alajjissa ca lajjino ca na yācati. Dvinnaṃ puggalānaṃ nissayo dātabbo – bālassa ca lajjissa ca yācati. Dve puggalā abhabbā āpattiṃ āpajjituṃ – buddhā ca paccekabuddhā ca. Dve puggalā bhabbā, āpattiṃ āpajjituṃ – bhikkhū ca bhikkhuniyo ca. Dve puggalā abhabbā sañcicca āpattiṃ āpajjituṃ – bhikkhū ca bhikkhuniyo ca ariyapuggalā. Dve puggalā bhabbā sañcicca āpattiṃ āpajjituṃ – bhikkhū ca bhikkhuniyo ca puthujjanā. Dve puggalā abhabbā sañcicca sātisāraṃ vatthuṃ ajjhācarituṃ – bhikkhū ca bhikkhuniyo ca ariyapuggalā. Dve puggalā bhabbā sañcicca sātisāraṃ vatthuṃ ajjhācarituṃ – bhikkhū ca bhikkhuniyo ca puthujjanā.

Dve paṭikkosā – kāyena vā paṭikkosati vācāya vā paṭikkosati. Dve nissāraṇā – atthi puggalo appatto nissāraṇaṃ taṃ ce saṅgho nissāreti ekacco sunissārito, ekacco dunnissārito. Dve osāraṇā – atthi puggalo appatto osāraṇaṃ taṃ ce saṅgho osāreti ekacco sosārito, ekacco dosārito. Dve paṭiññā – kāyena vā paṭijānāti vācāya vā paṭijānāti. Dve paṭiggahā – kāyena vā paṭiggaṇhāti kāyapaṭibaddhena vā paṭiggaṇhāti. Dve paṭikkhepā – kāyena vā paṭikkhipati vācāya vā paṭikkhipati. Dve upaghātikā – sikkhūpaghātikā ca bhogūpaghātikā ca. Dve codanā – kāyena vā codeti vācāya vā codeti. Dve kathinassa palibodhā – āvāsapalibodho ca cīvarapalibodho ca. Dve kathinassa apalibodhā – āvāsaapalibodho ca cīvaraapalibodho ca. Dve cīvarāni – gahapatikañca paṃsukūlañca. Dve pattā – ayopatto mattikāpatto. Dve maṇḍalāni – tipumayaṃ, sīsamayaṃ. Dve pattassa adhiṭṭhānā – kāyena vā adhiṭṭheti vācāya vā adhiṭṭheti. Dve cīvarassa adhiṭṭhānā – kāyena vā adhiṭṭheti vācāya vā adhiṭṭheti. Dve vikappanā – sammukhāvikappanā ca parammukhāvikappanā ca. Dve vinayā – bhikkhūnañca bhikkhunīnañca. Dve venayikā – paññattañca paññattānulomañca. Dve vinayassa sallekhā – akappiye setughāto, kappiye mattakāritā. Dvīhākārehi āpattiṃ āpajjati – kāyena vā āpajjati vācāya vā āpajjati. Dvīhākārehi āpattiyā vuṭṭhāti – kāyena vā vuṭṭhāti vācāya vā vuṭṭhāti. Dve parivāsā – paṭicchannaparivāso, appaṭicchannaparivāso. Aparepi dve parivāsā – suddhantaparivāso samodhānaparivāso. Dve mānattā – paṭicchannamānattaṃ, appaṭicchannamānattaṃ. Aparepi dve mānattā – pakkhamānattaṃ, samodhānamānattaṃ. Dvinnaṃ puggalānaṃ ratticchedo – pārivāsikassa ca mānattacārikassa ca. Dve anādariyāni – puggalānādariyañca dhammānādariyañca. Dve loṇāni – jātimañca kārimañca [jātimayañca khārimayañca (syā.)]. Aparānipi dve loṇāni – sāmuddaṃ kāḷaloṇaṃ. Aparānipi dve loṇāni – sindhavaṃ, ubbhidaṃ [ubbhiraṃ (itipi)]. Aparānipi dve loṇāni – romakaṃ, pakkālakaṃ. Dve paribhogā – abbhantaraparibhogo ca bāhiraparibhogo ca. Dve akkosā – hīno ca akkoso ukkaṭṭho ca akkoso. Dvīhākārehi pesuññaṃ hoti – piyakamyassa vā bhedādhippāyassa vā. Dvīhākārehi gaṇabhojanaṃ pasavati – nimantanato vā viññattito vā. Dve vassūpanāyikā – purimikā, pacchimikā. Dve adhammikāni pātimokkhaṭṭhapanāni. Dve dhammikāni pātimokkhaṭṭhapanāni.

[a. ni. 2.99 ādayo] Dve puggalā bālā – yo ca anāgataṃ bhāraṃ vahati, yo ca āgataṃ bhāraṃ na vahati. Dve puggalā paṇḍitā – yo ca anāgataṃ bhāraṃ na vahati, yo ca āgataṃ bhāraṃ vahati. Aparepi dve puggalā bālā – yo ca akappiye kappiyasaññī, yo ca kappiye akappiyasaññī. Dve puggalā paṇḍitā – yo ca akappiye akappiyasaññī, yo ca kappiye kappiyasaññī. Aparepi dve puggalā bālā – yo ca anāpattiyā āpattisaññī, yo ca āpattiyā anāpattisaññī. Dve puggalā paṇḍitā – yo ca āpattiyā āpattisaññī, yo ca anāpattiyā anāpattisaññī. Aparepi dve puggalā bālā – yo ca adhamme dhammasaññī, yo ca dhamme adhammasaññī. Dve puggalā paṇḍitā – yo ca adhamme adhammasaññī, yo ca dhamme dhammasaññī. Aparepi dve puggalā bālā – yo ca avinaye vinayasaññī, yo ca vinaye avinayasaññī. Dve puggalā paṇḍitā – yo ca avinaye avinayasaññī, yo ca vinaye vinayasaññī.

[a. ni. 2.109] Dvinnaṃ puggalānaṃ āsavā vaḍḍhanti – yo ca na kukkuccāyitabbaṃ kukkuccāyati, yo ca kukkuccāyitabbaṃ kukkuccāyati. Dvinnaṃ puggalānaṃ āsavā na vaḍḍhanti – yo ca kukkuccāyitabbaṃ na kukkuccāyati, yo ca kukkuccāyitabbaṃ kukkuccāyati. Aparesampi dvinnaṃ puggalānaṃ āsavā vaḍḍhanti – yo ca akappiye kappiyasaññī, yo ca kappiye akappiyasaññī. Dvinnaṃ puggalānaṃ āsavā na vaḍḍhanti – yo ca akappiye akappiyasaññī, yo ca kappiye kappiyasaññī. Aparesampi dvinnaṃ puggalānaṃ āsavā vaḍḍhanti – yo ca anāpattiyā āpattisaññī, yo ca āpattiyā anāpattisaññī. Dvinnaṃ puggalānaṃ āsavā na vaḍḍhanti – yo ca anāpattiyā anāpattisaññī, yo ca āpattiyā āpattisaññī. Aparesampi dvinnaṃ puggalānaṃ āsavā vaḍḍhanti – yo ca adhamme dhammasaññī, yo ca dhamme adhammasaññī. Dvinnaṃ puggalānaṃ āsavā na vaḍḍhanti – yo ca adhamme adhammasaññī, yo ca dhamme dhammasaññī. Aparesampi dvinnaṃ puggalānaṃ āsavā vaḍḍhanti – yo ca avinaye vinayasaññī, yo ca vinaye avinayasaññī. Dvinnaṃ puggalānaṃ āsavā na vaḍḍhanti – yo ca avinaye avinayasaññī, yo ca vinaye vinayasaññī.

Dukā niṭṭhitā.

Tassuddānaṃ –

Saññā laddhā ca saddhammā, parikkhārā ca puggalā;

Saccaṃ bhūmi nikkhamanto, ādiyanto samādiyaṃ.

Karonto dento gaṇhanto, paribhogena ratti ca;

Aruṇāchindaṃ chādento, dhārento ca uposathā.

Pavāraṇā kammāparā, vatthu aparā dosā ca;

Aparā dve ca sampatti, nānā samānameva ca.

Pārājisaṅghathullaccaya, pācitti pāṭidesanā;

Dukkaṭā dubbhāsitā ceva, satta āpattikkhandhā ca.

Bhijjati upasampadā, tatheva apare duve;

Na vatthabbaṃ na dātabbaṃ, abhabbābhabbameva ca.

Sañcicca sātisārā ca, paṭikkosā nissāraṇā;

Osāraṇā paṭiññā ca, paṭiggahā paṭikkhipā.

Upaghāti codanā ca, kathinā ca duve tathā;

Cīvarā pattamaṇḍalā, adhiṭṭhānā tatheva dve.

Vikappanā ca vinayā, venayikā ca sallekhā;

Āpajjati ca vuṭṭhāti, parivāsāpare duve.

Dve mānattā apare ca, ratticchedo anādari;

Dve loṇā tayo apare, paribhogakkosena ca.

Pesuñño ca gaṇāvassa, ṭhapanā bhārakappiyaṃ;

Anāpatti adhammadhammā, vinaye āsave tathāti.

3. Tikavāro

323. Atthāpatti tiṭṭhante bhagavati āpajjati, no parinibbute; atthāpatti parinibbute bhagavati āpajjati, no tiṭṭhante; atthāpatti tiṭṭhantepi bhagavati āpajjati parinibbutepi. Atthāpatti kāle āpajjati, no vikāle; atthāpatti vikāle āpajjati, no kāle; atthāpatti kāle ceva āpajjati vikāle ca. Atthāpatti rattiṃ āpajjati, no divā; atthāpatti divā āpajjati, no rattiṃ; atthāpatti rattiñceva āpajjati divā ca. Atthāpatti dasavasso āpajjati, no ūnadasavasso; atthāpatti ūnadasavasso āpajjati, no dasavasso; atthāpatti dasavasso ceva āpajjati ūnadasavasso ca. Atthāpatti pañcavasso āpajjati, no ūnapañcavasso; atthāpatti ūnapañcavasso āpajjati, no pañcavasso; atthāpatti pañcavasso ceva āpajjati ūnapañcavasso ca. Atthāpatti kusalacitto āpajjati; atthāpatti akusalacitto āpajjati; atthāpatti abyākatacitto āpajjati. Atthāpatti sukhavedanāsamaṅgī āpajjati; atthāpatti dukkhavedanāsamaṅgī āpajjati; atthāpatti adukkhamasukhavedanāsamaṅgī āpajjati. Tīṇi codanāvatthūni – diṭṭhena, sutena, parisaṅkāya. Tayo salākaggāhā – guḷhako, vivaṭako [vivaṭṭako (ka.)], sakaṇṇajappako. Tayo paṭikkhepā – mahicchatā, asantuṭṭhitā [asantuṭṭhatā (syā.)], asallekhatā. Tayo anuññātā – appicchatā, santuṭṭhitā, sallekhatā. Aparepi tayo paṭikkhepā – mahicchatā, asantuṭṭhitā, amattaññutā. Tayo anuññātā – appicchatā, santuṭṭhitā, mattaññutā. Tisso paññattiyo – paññatti, anupaññatti, anuppannapaññatti. Aparāpi tisso paññattiyo – sabbatthapaññatti, padesapaññatti, sādhāraṇapaññatti. Aparāpi tisso paññattiyo – asādhāraṇapaññatti, ekatopaññatti, ubhatopaññatti.

Atthāpatti bālo āpajjati, no paṇḍito; atthāpatti paṇḍito āpajjati, no bālo; atthāpatti bālo ceva āpajjati paṇḍito ca. Atthāpatti kāḷe āpajjati, no juṇhe; atthāpatti juṇhe āpajjati, no kāḷe; atthāpatti kāḷe ceva āpajjati juṇhe ca. Atthi kāḷe kappati, no juṇhe; atthi juṇhe kappati, no kāḷe; atthi kāḷe ceva kappati juṇhe ca. Atthāpatti hemante āpajjati, no gimhe no vasse; atthāpatti gimhe āpajjati, no hemante no vasse; atthāpatti vasse āpajjati, no hemante no gimhe. Atthāpatti saṅgho āpajjati, na gaṇo na puggalo; atthāpatti gaṇo āpajjati, na saṅgho na puggalo; atthāpatti puggalo āpajjati, na saṅgho na gaṇo. Atthi saṅghassa kappati, na gaṇassa na puggalassa; atthi gaṇassa kappati, na saṅghassa na puggalassa; atthi puggalassa kappati, na saṅghassa na gaṇassa. Tisso chādanā vatthuṃ chādeti, no āpattiṃ; āpattiṃ chādeti, no vatthuṃ; vatthuñceva chādeti āpattiñca. Tisso paṭicchādiyo – jantāgharapaṭicchādi, udakapaṭicchādi, vatthapaṭicchādi. [a. ni. 3.132] Tīṇi paṭicchannāni vahanti, no vivaṭāni – mātugāmo paṭicchanno vahati, no vivaṭo; brāhmaṇānaṃ mantā paṭicchannā vahanti, no vivaṭā; micchādiṭṭhi paṭicchannā vahati, no vivaṭā. Tīṇi vivaṭāni virocanti, no paṭicchannāni – candamaṇḍalaṃ vivaṭaṃ virocati, no paṭicchannaṃ; sūriyamaṇḍalaṃ vivaṭaṃ virocati, no paṭicchannaṃ; tathāgatappavedito dhammavinayo vivaṭo virocati, no paṭicchanno. Tayo senāsanaggāhā – purimako , pacchimako, antarāmuttako. Atthāpatti gilāno āpajjati, no agilāno; atthāpatti agilāno āpajjati, no gilāno; atthāpatti gilāno ceva āpajjati agilāno ca.

Tīṇi adhammikāni pātimokkhaṭṭhapanāni. Tīṇi dhammikāni pātimokkhaṭṭhapanāni. Tayo parivāsā – paṭicchannaparivāso, appaṭicchannaparivāso, suddhantaparivāso. Tayo mānattā – paṭicchannamānattaṃ, appaṭicchannamānattaṃ, pakkhamānattaṃ. Tayo pārivāsikassa bhikkhuno ratticchedā – sahavāso, vippavāso, anārocanā. Atthāpatti anto āpajjati, no bahi; atthāpatti bahi āpajjati, no anto; atthāpatti anto ceva āpajjati bahi ca. Atthāpatti antosīmāya āpajjati, no bahisīmāya; atthāpatti bahisīmāya āpajjati, no antosīmāya; atthāpatti antosīmāya ceva āpajjati bahisīmāya ca. Tīhākārehi āpattiṃ āpajjati – kāyena āpajjati, vācāya āpajjati, kāyena vācāya āpajjati. Aparehipi tīhākārehi āpattiṃ āpajjati – saṅghamajjhe, gaṇamajjhe, puggalassa santike. Tīhākārehi āpattiyā vuṭṭhāti – kāyena vuṭṭhāti, vācāya vuṭṭhāti, kāyena vācāya vuṭṭhāti. Aparehipi tīhākārehi āpattiyā vuṭṭhāti – saṅghamajjhe, gaṇamajjhe, puggalassa santike. Tīṇi adhammikāni amūḷhavinayassa dānāni. Tīṇi dhammikāni amūḷhavinayassa dānāni.

[cūḷava. 6] Tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya – bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, bālo hoti abyatto, āpattibahulo anapadāno gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi. [cūḷava. 15] Tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho niyassakammaṃ kareyya – bhaṇḍanakārako hoti…pe… saṅghe adhikaraṇakārako, bālo hoti abyatto, āpattibahulo anapadāno gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi. [cūḷava. 27] Tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya – bhaṇḍanakārako hoti…pe… saṅghe adhikaraṇakārako, bālo hoti abyatto, āpattibahulo anapadāno kuladūkako hoti pāpasamācāro pāpasamācārā dissanti ceva suyyanti ca. Tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ kareyya – bhaṇḍanakārako hoti…pe… saṅghe adhikaraṇakārako, bālo hoti abyatto, āpatti bahulo anapadāno gihī akkosati paribhāsati. [cūḷava. 50] Tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya – bhaṇḍanakārako hoti…pe… saṅghe adhikaraṇakārako, bālo hoti abyatto, āpattibahulo anapadāno āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. [cūḷava. 59] Tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya – bhaṇḍanakārako hoti…pe… saṅghe adhikaraṇakārako, bālo hoti abyatto, āpattibahulo anapadāno āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. [cūḷava. 69] Tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kareyya – bhaṇḍanakārako hoti…pe… saṅghe adhikaraṇakārako, bālo hoti abyatto, āpattibahulo anapadāno na icchati pāpikaṃ diṭṭhiṃ paṭinissajjituṃ.

Tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āgāḷhāya ceteyya – bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, bālo hoti abyatto āpattibahulo anapadāno, gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi. Tīhaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ – alajjī ca hoti, bālo ca, apakatatto ca. Aparehipi tīhaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ – adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti. Aparehipi tīhaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ – kāyikena davena samannāgato hoti, vācasikena davena samannāgato hoti, kāyikavācasikena davena samannāgato hoti. Aparehipi tīhaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ – kāyikena anācārena samannāgato hoti, vācasikena anācārena samannāgato hoti, kāyikavācasikena anācārena samannāgato hoti. Aparehipi tīhaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ – kāyikena upaghātikena samannāgato hoti, vācasikena upaghātikena samannāgato hoti, kāyikavācasikena upaghātikena samannāgato hoti. Aparehipi tīhaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ – kāyikena micchājīvena samannāgato hoti, vācasikena micchājīvena samannāgato hoti, kāyikavācasikena micchājīvena samannāgato hoti. Aparehipi tīhaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ – āpattiṃ āpanno kammakato upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti. Aparehipi tīhaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ – yāya āpattiyā saṅghena kammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ. Aparehipi tīhaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ – buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati.

Tīhaṅgehi samannāgatassa bhikkhuno saṅghamajjhe uposathaṃ ṭhapentassa – ‘‘alaṃ, bhikkhu, mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivāda’’nti omadditvā saṅghena uposatho kātabbo – alajjī ca hoti, bālo ca, apakatatto ca. Tīhaṅgehi samannāgatassa bhikkhuno saṅghamajjhe pavāraṇaṃ ṭhapentassa – ‘‘alaṃ, bhikkhu, mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivāda’’nti omadditvā saṅghena pavāretabbaṃ – alajjī ca hoti, bālo ca, apakatatto ca. Tīhaṅgehi samannāgatassa bhikkhuno na kāci saṅghasammuti dātabbā – alajjī ca hoti, bālo ca, apakatatto ca. Tīhaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ [saṃgho na voharitabbo (syā.)] – alajjī ca hoti, bālo ca, apakatatto ca. Tīhaṅgehi samannāgato bhikkhu na kismiṃ ci paccekaṭṭhāne ṭhapetabbo – alajjī ca hoti, bālo ca, apakatatto ca. Tīhaṅgehi samannāgatassa bhikkhuno nissāya na vatthabbaṃ – alajjī ca hoti, bālo ca, apakatatto ca. Tīhaṅgehi samannāgatassa bhikkhuno nissayo na dātabbo – alajjī ca hoti, bālo ca, apakatatto ca. Tīhaṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa nālaṃ okāsakammaṃ kātuṃ – alajjī ca hoti, bālo ca, apakatatto ca. Tīhaṅgehi samannāgatassa bhikkhuno savacanīyaṃ nādātabbaṃ – alajjī ca hoti, bālo ca, apakatatto ca. Tīhaṅgehi samannāgatassa bhikkhuno vinayo na pucchitabbo – alajjī ca hoti, bālo ca, apakatatto ca. Tīhaṅgehi samannāgatena bhikkhunā vinayo na pucchitabbo – alajjī ca hoti, bālo ca, apakatatto ca. Tīhaṅgehi samannāgatassa bhikkhuno vinayo na vissajjetabbo – alajjī ca hoti, bālo ca, apakatatto ca. Tīhaṅgehi samannāgatena bhikkhunā vinayo na vissajjetabbo – alajjī ca hoti, bālo ca, apakatatto ca. Tīhaṅgehi samannāgatassa bhikkhuno anuyogo na dātabbo – alajjī ca hoti, bālo ca, apakatatto ca. Tīhaṅgehi samannāgatena bhikkhunā saddhiṃ vinayo na sākacchitabbo [sākacchātabbo (ka.)] – alajjī ca hoti, bālo ca, apakatatto ca. Tīhaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo – alajjī ca hoti, bālo ca, apakatatto ca.

Tayo uposathā – cātuddasiko, pannarasiko, sāmaggiuposatho. Aparepi tayo uposathā – saṅgheuposatho, gaṇeuposatho, puggaleuposatho. Aparepi tayo uposathā – suttuddesouposatho, pārisuddhiuposatho, adhiṭṭhānuposatho. Tisso pavāraṇā – cātuddasikā, pannarasikā, sāmaggipavāraṇā. Aparāpi tisso pavāraṇā – saṅghepavāraṇā, gaṇepavāraṇā, puggalepavāraṇā. Aparāpi tisso pavāraṇā – tevācikāpavāraṇā , dvevācikāpavāraṇā, samānavassikāpavāraṇā.

Tayo āpāyikā nerayikā – idamappahāya, yo ca abrahmacārī brahmacāripaṭiñño, yo ca suddhaṃ brahmacāriṃ parisuddhabrahmacariyaṃ carantaṃ amūlakena abrahmacariyena anuddhaṃseti, yo cāyaṃ evaṃvādī evaṃdiṭṭhi [evaṃdiṭṭhī (sī.)] – ‘‘natthi kāmesu doso’’ti so kāmesu pātabyataṃ āpajjati. [a. ni. 3.70] Tīṇi akusalamūlāni – lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ. [a. ni. 3.70] Tīṇi kusalamūlāni – alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ. Tīṇi duccaritāni – kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ. Tīṇi sucaritāni – kāyasucaritaṃ, vacīsucaritaṃ, manosucaritaṃ. Tayo atthavase paṭicca bhagavatā kulesu tikabhojanaṃ paññattaṃ – dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, ‘‘mā pāpicchā pakkhaṃ nissāya saṅghaṃ bhindeyyu’’nti kulānuddayatāya ca. [cūḷava. 350] Tīhi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho pāpicchatā pāpamittatā oramattakena visesādhigamena antarā vosānaṃ āpādi. Tisso sammutiyo – daṇḍasammuti, sikkāsammuti, daṇḍasikkāsammuti. Tisso pādukā dhuvaṭṭhānikā asaṅkamanīyā – vaccapādukā, passāvapādukā, ācamanapādukā. Tisso pādaghaṃsaniyo – sakkharaṃ, kathalā, samuddapheṇakoti.

Tikaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Tiṭṭhante kāle rattiñca, dasa pañca kusalena;

Vedanā codanā vatthu, salākā dve paṭikkhipā.

Paññatti apare dve ca, bālo kāḷe ca kappati;

Hemante saṅgho saṅghassa, chādanā ca paṭicchādi.

Paṭicchannā vivaṭā ca, senāsanagilāyanā;

Pātimokkhaṃ parivāsaṃ, mānattā pārivāsikā.

Anto anto ca sīmāya, āpajjati punāpare;

Vuṭṭhāti apare ceva, amūḷhavinayā duve.

Tajjanīyā niyassā ca, pabbājapaṭisāraṇī;

Adassanā paṭikamme, anissagge ca diṭṭhiyā.

Āgāḷhakammādhisīle, davānācāra ghātikā;

Ājīvāpannā tādisikā, avaṇṇuposathena ca.

Pavāraṇā sammuti ca, vohārapaccekena ca;

Na vatthabbaṃ na dātabbaṃ, okāsaṃ na kare tathā.

Na kare savacanīyaṃ, na pucchitabbakā duve;

Na vissajje duve ceva, anuyogampi no dade.

Sākacchā upasampadā, nissayasāmaṇerā ca;

Uposathatikā tīṇi, pavāraṇatikā tayo.

Āpāyikā akusalā, kusalā caritā duve;

Tikabhojanasaddhamme, sammuti pādukena ca;

Pādaghaṃsanikā ceva, uddānaṃ tikake idanti.

4. Catukkavāro

324. Atthāpatti sakavācāya āpajjati, paravācāya vuṭṭhāti; atthāpatti paravācāya āpajjati, sakavācāya vuṭṭhāti; atthāpatti sakavācāya āpajjati, sakavācāya vuṭṭhāti; atthāpatti paravācāya āpajjati, paravācāya vuṭṭhāti. Atthāpatti kāyena āpajjati, vācāya vuṭṭhāti; atthāpatti vācāya āpajjati, kāyena vuṭṭhāti; atthāpatti kāyena āpajjati, kāyena vuṭṭhāti; atthāpatti vācāya āpajjati, vācāya vuṭṭhāti. Atthāpatti pasutto āpajjati, paṭibuddho vuṭṭhāti; atthāpatti paṭibuddho āpajjati, pasutto vuṭṭhāti; atthāpatti pasutto āpajjati, pasutto vuṭṭhāti; atthāpatti paṭibuddho āpajjati, paṭibuddho vuṭṭhāti. Atthāpatti acittako āpajjati, sacittako vuṭṭhāti; atthāpatti sacittako āpajjati, acittako vuṭṭhāti; atthāpatti acittako āpajjati, acittako vuṭṭhāti; atthāpatti sacittako āpajjati, sacittako vuṭṭhāti. Atthāpatti āpajjanto deseti; desento āpajjati; atthāpatti āpajjanto vuṭṭhāti; vuṭṭhahanto āpajjati. Atthāpatti kammena āpajjati, akammena vuṭṭhāti; atthāpatti akammena āpajjati, kammena vuṭṭhāti; atthāpatti kammena āpajjati, kammena vuṭṭhāti; atthāpatti akammena āpajjati, akammena vuṭṭhāti.

[a. ni. 4.250; dī. ni. 3.313; vibha. 939] Cattāro anariyavohārā – adiṭṭhe diṭṭhavāditā, assute sutavāditā, amute mutavāditā, aviññāte viññātavāditā. Cattāro ariyavohārā – adiṭṭhe adiṭṭhavāditā, assute assutavāditā, amute amutavāditā, aviññāte aviññātavāditā. Aparepi cattāro anariyavohārā – diṭṭhe adiṭṭhavāditā, sute assutavāditā, mute amutavāditā, viññāte aviññātavāditā. Cattāro ariyavohārā – diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte viññātavāditā.

Cattāro pārājikā bhikkhūnaṃ bhikkhunīhi sādhāraṇā; cattāro pārājikā bhikkhunīnaṃ bhikkhūhi asādhāraṇā. Cattāro parikkhārā – atthi parikkhāro rakkhitabbo gopetabbo mamāyitabbo paribhuñjitabbo; atthi parikkhāro rakkhitabbo gopetabbo mamāyitabbo, na paribhuñjitabbo; atthi parikkhāro rakkhitabbo gopetabbo, na mamāyitabbo na paribhuñjitabbo; atthi parikkhāro na rakkhitabbo na gopetabbo, na mamāyitabbo na paribhuñjitabbo. Atthāpatti sammukhā āpajjati, parammukhā vuṭṭhāti; atthāpatti parammukhā āpajjati , sammukhā vuṭṭhāti; atthāpatti sammukhā āpajjati, sammukhā vuṭṭhāti; atthāpatti parammukhā āpajjati, parammukhā vuṭṭhāti. Atthāpatti ajānanto āpajjati, jānanto vuṭṭhāti; atthāpatti jānanto āpajjati, ajānanto vuṭṭhāti; atthāpatti ajānanto āpajjati, ajānanto vuṭṭhāti; atthāpatti jānanto āpajjati, jānanto vuṭṭhāti.

Catūhākārehi āpattiṃ āpajjati – kāyena āpajjati, vācāya āpajjati, kāyena vācāya āpajjati, kammavācāya āpajjati. Aparehipi catūhākārehi āpattiṃ āpajjati – saṅghamajjhe, gaṇamajjhe, puggalassa santike, liṅgapātubhāvena. Catūhākārehi āpattiyā vuṭṭhāti – kāyena vuṭṭhāti, vācāya vuṭṭhāti, kāyena vācāya vuṭṭhāti, kammavācāya vuṭṭhāti. Aparehipi catūhākārehi āpattiyā vuṭṭhāti – saṅghamajjhe, gaṇamajjhe, puggalassa santike, liṅgapātubhāvena. Saha paṭilābhena purimaṃ jahati, pacchime patiṭṭhāti, viññattiyo paṭippassambhanti, paṇṇattiyo nirujjhanti. Saha paṭilābhena pacchimaṃ jahati, purime patiṭṭhāti, viññattiyo paṭippassambhanti, paṇṇattiyo nirujjhanti. Catasso codanā – sīlavipattiyā codeti , ācāravipattiyā codeti, diṭṭhivipattiyā codeti, ājīvavipattiyā codeti. Cattāro parivāsā – paṭicchannaparivāso , appaṭicchannaparivāso, suddhantaparivāso, samodhānaparivāso. Cattāro mānattā – paṭicchannamānattaṃ, appaṭicchannamānattaṃ, pakkhamānattaṃ, samodhānamānattaṃ. Cattāro mānattacārikassa bhikkhuno ratticchedā – sahavāso, vippavāso, anārocanā, ūne gaṇe carati. Cattāro sāmukkaṃsā . Cattāro paṭiggahitaparibhogā – yāvakālikaṃ, yāmakālikaṃ, sattāhakālikaṃ, yāvajīvikaṃ. Cattāri mahāvikaṭāni – gūtho, muttaṃ, chārikā, mattikā. Cattāri kammāni – apalokanakammaṃ, ñattikammaṃ, ñattidutiyakammaṃ, ñatticatutthakammaṃ. Aparānipi cattāri kammāni – adhammena vaggakammaṃ, adhammena samaggakammaṃ, dhammena vaggakammaṃ, dhammena samaggakammaṃ. Catasso vipattiyo – sīlavipatti, ācāravipatti, diṭṭhivipatti, ājīvavipatti. Cattāri adhikaraṇāni – vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ. [a. ni. 4.211] Cattāro parisadūsanā – bhikkhu dussīlo pāpadhammo parisadūsano, bhikkhunī dussīlā pāpadhammā parisadūsanā, upāsako dussīlo pāpadhammo parisadūsano, upāsikā dussīlā pāpadhammā parisadūsanā. Cattāro parisasobhanā [parisasobhaṇā (syā. ka.)] – bhikkhu sīlavā kalyāṇadhammo parisasobhano, bhikkhunī sīlavatī kalyāṇadhammā parisasobhanā, upāsako sīlavā kalyāṇadhammo parisasobhano, upāsikā sīlavatī kalyāṇadhammā parisasobhanā.

Atthāpatti āgantuko āpajjati, no āvāsiko; atthāpatti āvāsiko āpajjati, no āgantuko; atthāpatti āgantuko ceva āpajjati āvāsiko ca atthāpatti neva āgantuko āpajjati, no āvāsiko. Atthāpatti gamiko āpajjati, no āvāsiko; atthāpatti āvāsiko āpajjati, no gamiko; atthāpatti gamiko ceva āpajjati āvāsiko ca; atthāpatti neva gamiko āpajjati no āvāsiko. Atthi vatthunānattatā no āpattinānattatā, atthi āpattinānattatā no vatthunānattatā, atthi vatthunānattatā ceva āpattinānattatā ca, atthi neva vatthunānattatā no āpattinānattatā. Atthi vatthusabhāgatā no āpattisabhāgatā, atthi āpattisabhāgatā no vatthusabhāgatā, atthi vatthusabhāgatā ceva āpattisabhāgatā ca atthi neva vatthusabhāgatā no āpattisabhāgatā. Atthāpatti upajjhāyo āpajjati no saddhivihāriko, atthāpatti saddhivihāriko āpajjati no upajjhāyo, atthāpatti upajjhāyo ceva āpajjati saddhivihāriko ca, atthāpatti neva upajjhāyo āpajjati no saddhivihāriko. Atthāpatti ācariyo āpajjati no antevāsiko, atthāpatti antevāsiko āpajjati no ācariyo, atthāpatti ācariyo ceva āpajjati antevāsiko ca, atthāpatti neva ācariyo āpajjati no antevāsiko. Cattāro paccayā anāpatti vassacchedassa – saṅgho vā bhinno hoti, saṅghaṃ vā bhinditukāmā honti, jīvitantarāyo vā hoti, brahmacariyantarāyo vā hoti. Cattāri vacīduccaritāni – musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo. Cattāri vacīsucaritāni – saccavācā, apisuṇā vācā, saṇhā vācā, mantā bhāsā. Atthi ādiyanto garukaṃ āpattiṃ āpajjati, payojento lahukaṃ; atthi ādiyanto lahukaṃ āpattiṃ āpajjati, payojento garukaṃ, atthi ādiyantopi payojentopi garukaṃ āpattiṃ āpajjati; atthi ādiyantopi payojentopi lahukaṃ āpattiṃ āpajjati.

Atthi puggalo abhivādanāraho, no paccuṭṭhānāraho; atthi puggalo paccuṭṭhānāraho, no abhivādanāraho; atthi puggalo abhivādanāraho ceva paccuṭṭhānāraho ca; atthi puggalo neva abhivādanāraho no paccuṭṭhānāraho. Atthi puggalo āsanāraho, no abhivādanāraho; atthi puggalo abhivādanāraho, no āsanāraho; atthi puggalo āsanāraho ceva abhivādanāraho ca; atthi puggalo neva āsanāraho no abhivādanāraho. Atthāpatti kāle āpajjati, no vikāle; atthāpatti vikāle āpajjati, no kāle; atthāpatti kāle ceva āpajjati vikāle ca; atthāpatti neva kāle āpajjati no vikāle. Atthi paṭiggahitaṃ kāle kappati, no vikāle; atthi paṭiggahitaṃ vikāle kappati, no kāle; atthi paṭiggahitaṃ kāle ceva kappati vikāle ca; atthi paṭiggahitaṃ neva kāle kappati no vikāle. Atthāpatti paccantimesu janapadesu āpajjati, no majjhimesu; atthāpatti majjhimesu janapadesu āpajjati, no paccantimesu; atthāpatti paccantimesu ceva janapadesu āpajjati majjhimesu ca; atthāpatti neva paccantimesu janapadesu āpajjati no majjhimesu. Atthi paccantimesu janapadesu kappati, no majjhimesu; atthi majjhimesu janapadesu kappati, no paccantimesu; atthi paccantimesu ceva janapadesu kappati majjhimesu ca; atthi neva paccantimesu janapadesu kappati no majjhimesu. Atthāpatti anto āpajjati, no bahi; atthāpatti bahi āpajjati, no anto; atthāpatti anto ceva āpajjati bahi ca; atthāpatti neva anto āpajjati no bahi. Atthāpatti antosīmāya āpajjati, no bahisīmāya; atthāpatti bahisīmāya āpajjati, no antosīmāya; atthāpatti antosīmāya ceva āpajjati bahisīmāya ca; atthāpatti neva antosīmāya āpajjati no bahisīmāya. Atthāpatti gāme āpajjati, no araññe; atthāpatti araññe āpajjati, no gāme; atthāpatti gāme ceva āpajjati araññe ca; atthāpatti neva gāme āpajjati no araññe.

Catasso codanā – vatthusandassanā, āpattisandassanā, saṃvāsapaṭikkhepo , sāmīcipaṭikkhepo. Cattāro pubbakiccā. Cattāro pattakallā. Cattāri anaññapācittiyāni. Catasso bhikkhusammutiyo. [a. ni. 4.17; vibha. 939; dī. ni. 3.311] Cattāri agatigamanāni – chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati. Cattāri nāgatigamanāni – na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati. Catūhaṅgehi samannāgato alajjī bhikkhu saṅghaṃ bhindati – chandāgatiṃ gacchanto, dosāgatiṃ gacchanto, mohāgatiṃ gacchanto, bhayāgatiṃ gacchanto. Catūhaṅgehi samannāgato pesalo bhikkhu bhinnaṃ saṅghaṃ samaggaṃ karoti – na chandāgatiṃ gacchanto, na dosāgatiṃ gacchanto, na mohāgatiṃ gacchanto, na bhayāgatiṃ gacchanto. Catūhaṅgehi samannāgatassa bhikkhuno vinayo na pucchitabbo – chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati , bhayāgatiṃ gacchati. Catūhaṅgehi samannāgatena bhikkhunā vinayo na pucchitabbo – chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati. Catūhaṅgehi samannāgatassa bhikkhuno vinayo na vissajjetabbo – chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati. Catūhaṅgehi samannāgatena bhikkhunā vinayo na vissajjetabbo – chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati. Catūhaṅgehi samannāgatassa bhikkhuno anuyogo na dātabbo – chandāgatiṃ gacchati , dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati. Catūhaṅgehi samannāgate bhikkhunā saddhiṃ vinayo na sākacchitabbo – chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati. Atthāpatti gilāno āpajjati, no agilāno; atthāpatti agilāno āpajjati, no gilāno; atthāpatti gilāno ceva āpajjati agilāno ca; atthāpatti neva gilāno āpajjati no agilāno. Cattāri adhammikāni pātimokkhaṭṭhapanāni. Cattāri dhammikāni pātimokkhaṭṭhapanāni.

Catukkaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Sakavācāya kāyena, pasutto ca acittako;

Āpajjanto ca kammena, vohārā caturo tathā.

Bhikkhūnaṃ bhikkhunīnañca, parikkhāro ca sammukhā;

Ajānakāye majjhe ca, vuṭṭhāti duvidhā tathā.

Paṭilābhena codanā, parivāsā ca vuccati;

Mānattacārikā cāpi, sāmukkaṃsā paṭiggahi.

Mahāvikaṭakammāni, puna kamme vipattiyo;

Adhikaraṇā dussīlā ca, sobhanāgantukena ca.

Gamiko vatthunānattā, sabhāgupajjhāyena ca;

Ācariyo paccayā vā, duccaritaṃ sucaritaṃ.

Ādiyanto puggalo ca, araho āsanena ca;

Kāle ca kappati ceva, paccantimesu kappati.

Anto anto ca sīmāya, gāme ca codanāya ca;

Pubbakiccaṃ pattakallaṃ, anaññā sammutiyo ca.

Agati nāgati ceva, alajjī pesalena ca;

Pucchitabbā duve ceva, vissajjeyyā tathā duve;

Anuyogo ca sākacchā, gilāno ṭhapanena cāti.

5. Pañcakavāro

325. Pañca āpattiyo. Pañca āpattikkhandhā. Pañca vinītavatthūni. Pañca kammāni ānantarikāni. Pañca puggalā niyatā. Pañca chedanakā āpattiyo. Pañcahākārehi āpattiṃ āpajjati. Pañca āpattiyo. Musāvādapaccayā pañcahākārehi kammaṃ na upeti – sayaṃ vā kammaṃ na karoti, paraṃ vā na ajjhesati, chandaṃ vā pārisuddhiṃ vā na deti, kayiramāne kamme paṭikkosati, kate vā pana kamme adhammadiṭṭhi hoti. Pañcahākārehi kammaṃ upeti – sayaṃ vā kammaṃ karoti, paraṃ vā ajjhesati, chandaṃ vā pārisuddhiṃ vā deti, kayiramāne kamme nappaṭikkosati, kate vā pana kamme dhammadiṭṭhi hoti. Pañca piṇḍapātikassa bhikkhuno kappanti – anāmantacāro, gaṇabhojanaṃ, paramparabhojanaṃ, anadhiṭṭhānaṃ, avikappanā. [a. ni. 5.102] Pañcahaṅgehi samannāgato bhikkhu ussaṅkitaparisaṅkito hoti – pāpabhikkhupi akuppadhammopi vesiyāgocaro vā hoti, vidhavāgocaro vā hoti, thullakumārigocaro vā hoti, paṇḍakagocaro vā hoti, bhikkhunigocaro vā hoti. Pañca telāni – tilatelaṃ, sāsapatelaṃ, madhukatelaṃ, eraṇḍakatelaṃ, vasātelaṃ. Pañca vasāni – acchavasaṃ, macchavasaṃ, susukāvasaṃ, sūkaravasaṃ, gadrabhavasaṃ. [a. ni. 5.130; dī. ni. 3.316] Pañca byasanāni – ñātibyasanaṃ, bhogabyasanaṃ, rogabyasanaṃ, sīlabyasanaṃ, diṭṭhibyasanaṃ. [a. ni. 5.130; dī. ni. 3.316] Pañca sampadā – ñātisampadā, bhogasampadā, arogasampadā, sīlasampadā, diṭṭhisampadā. Pañca nissayapaṭippassaddhiyo upajjhāyamhā – upajjhāyo pakkanto vā hoti, vibbhanto vā, kālaṅkato vā, pakkhasaṅkanto vā, āṇattiyeva pañcamī. Pañca puggalā na upasampādetabbā – addhānahīno, aṅgahīno, vatthuvipanno, karaṇadukkaṭako, aparipūro. Pañca paṃsukūlāni – sosānikaṃ, pāpaṇikaṃ, undūrakkhāyikaṃ, upacikakkhāyikaṃ, aggidaḍḍhaṃ. Aparānipi pañca paṃsukūlāni – gokhāyikaṃ, ajakkhāyikaṃ, thūpacīvaraṃ, ābhisekikaṃ, gatapaṭiyāgataṃ [bhatapaṭiyābhataṃ (ka.)]. Pañca avahārā – theyyāvahāro, pasayhāvahāro, parikappāvahāro , paṭicchannāvahāro, kusāvahāro. Pañca mahācorā santo saṃvijjamānā lokasmiṃ. Pañca avissajjaniyāni. Pañca avebhaṅgiyāni. Pañcāpattiyo kāyato samuṭṭhanti, na vācato na cittato. Pañcāpattiyo kāyato ca vācato ca samuṭṭhanti, cittato. Pañcāpattiyo desanāgāminiyo. Pañca saṅghā . Pañca pātimokkhuddesā. Sabbapaccantimesu janapadesu vinayadharapañcamena gaṇena upasampādetabbaṃ. Pañcānisaṃsā kathinatthāre. Pañca kammāni. Yāvatatiyake pañca āpattiyo. Pañcahākārehi adinnaṃ ādiyantassa āpatti pārājikassa. Pañcahākārehi adinnaṃ ādiyantassa āpatti thullaccayassa. Pañcahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa. Pañca akappiyāni na paribhuñjitabbāni – adinnañca hoti, aviditañca hoti, akappiyañca hoti, appaṭiggahitañca hoti, akatātirittañca hoti. Pañca kappiyāni paribhuñjitabbāni – dinnañca hoti, viditañca hoti, kappiyañca hoti, paṭiggahitañca hoti, katātirittañca hoti. Pañca dānāni apuññāni puññasammatāni lokasmiṃ [lokassa (syā.)] – majjadānaṃ, samajjadānaṃ, itthidānaṃ, usabhadānaṃ, cittakammadānaṃ. Pañca uppannā duppaṭivinodayā [vinodiyā (syā.)] – uppanno rāgo duppaṭivinodayo, uppanno doso duppaṭivinodayo, uppanno moho duppaṭivinodayo, uppannaṃ paṭibhānaṃ duppaṭivinodayaṃ, uppannaṃ gamiyacittaṃ duppaṭivinodayaṃ . Pañcānisaṃsā sammajjaniyā – sakacittaṃ pasīdati, paracittaṃ pasīdati, devatā attamanā honti, pāsādikasaṃvattanikakammaṃ upacinati, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Aparepi pañcānisaṃsā sammajjaniyā – sakacittaṃ pasīdati, paracittaṃ pasīdati, devatā attamanā honti, satthusāsanaṃ kataṃ hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati.

Pañcahaṅgehi samannāgato vinayadharo ‘‘bālo’’ tveva saṅkhaṃ gacchati – attano bhāsapariyantaṃ na uggaṇhāti, parassa bhāsapariyantaṃ na uggaṇhāti, attano bhāsapariyantaṃ na uggahetvā parassa bhāsapariyantaṃ na uggahetvā adhammena kāreti appaṭiññāya. Pañcahaṅgehi samannāgato vinayadharo ‘‘paṇḍito’’ tveva saṅkhaṃ gacchati – attano bhāsapariyantaṃ uggaṇhāti, parassa bhāsapariyantaṃ uggaṇhāti, attano bhāsapariyantaṃ uggahetvā parassa bhāsapariyantaṃ uggahetvā dhammena kāreti paṭiññāya. Aparehipi pañcahaṅgehi samannāgato vinayadharo bālo tveva saṅkhaṃ gacchati – āpattiṃ na jānāti, āpattiyā mūlaṃ na jānāti, āpattisamudayaṃ na jānāti, āpattinirodhaṃ na jānāti, āpattinirodhagāminiṃ paṭipadaṃ na jānāti. Pañcahaṅgehi samannāgato vinayadharo paṇḍito tveva saṅkhaṃ gacchati – āpattiṃ jānāti, āpattiyā mūlaṃ jānāti, āpattisamudayaṃ jānāti, āpattinirodhaṃ jānāti , āpattinirodhagāminiṃ paṭipadaṃ jānāti. Aparehipi pañcahaṅgehi samannāgato vinayadharo bālo tveva saṅkhaṃ gacchati – adhikaraṇaṃ na jānāti, adhikaraṇassa mūlaṃ na jānāti, adhikaraṇasamudayaṃ na jānāti, adhikaraṇanirodhaṃ na jānāti, adhikaraṇanirodhagāminiṃ paṭipadaṃ na jānāti. Pañcahaṅgehi samannāgato vinayadharo paṇḍito tveva saṅkhaṃ gacchati – adhikaraṇaṃ jānāti , adhikaraṇassa mūlaṃ jānāti, adhikaraṇasamudayaṃ jānāti, adhikaraṇanirodhaṃ jānāti, adhikaraṇanirodhagāminiṃ paṭipadaṃ jānāti. Aparehipi pañcahaṅgehi samannāgato vinayadharo bālo tveva saṅkhaṃ gacchati – vatthuṃ na jānāti, nidānaṃ na jānāti, paññattiṃ na jānāti, anupaññattiṃ na jānāti, anusandhivacanapathaṃ na jānāti. Pañcahaṅgehi samannāgato vinayadharo paṇḍito tveva saṅkhaṃ gacchati – vatthuṃ jānāti, nidānaṃ jānāti, paññattiṃ jānāti, anupaññattiṃ jānāti, anusandhivacanapathaṃ jānāti. Aparehipi pañcahaṅgehi samannāgato vinayadharo bālo tveva saṅkhaṃ gacchati – ñattiṃ na jānāti, ñattiyā karaṇaṃ na jānāti, na pubbakusalo hoti, na aparakusalo hoti, akālaññū ca hoti. Pañcahaṅgehi samannāgato vinayadharo paṇḍito tveva saṅkhaṃ gacchati – ñattiṃ jānāti, ñattiyā karaṇaṃ jānāti, pubbakusalo hoti, aparakusalo hoti, kālaññū ca hoti. Aparehipi pañcahaṅgehi samannāgato vinayadharo bālo tveva saṅkhaṃ gacchati – āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, ācariyaparamparā kho panassa na suggahitā hoti na sumanasikatā na sūpadhāritā. Pañcahaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati – āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānati, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, ācariyaparamparā kho panassa suggahitā hoti sumanasikatā sūpadhāritā. Aparehipi pañcahaṅgehi samannāgato vinayadharo bālo tveva saṅkhaṃ gacchati – āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni na vitthārena svāgatāni honti na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso. Pañcahaṅgehi samannāgato vinayadharo paṇḍito tveva saṅkhaṃ gacchati – āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso. Aparehipi pañcahaṅgehi samannāgato vinayadharo bālo tveva saṅkhaṃ gacchati – āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, adhikaraṇe ca na vinicchayakusalo hoti. Pañcahaṅgehi samannāgato vinayadharo paṇḍito tveva saṅkhaṃ gacchati – āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, adhikaraṇe ca vinicchayakusalo hoti.

[a. ni. 5.181; pari. 443] Pañca āraññikā – mandattā momūhattā āraññiko hoti, pāpiccho icchāpakato āraññiko hoti, ummādā cittakkhepā āraññiko hoti, vaṇṇitaṃ buddhehi buddhasāvakehīti āraññiko hoti, api ca appicchaññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva [idamaṭṭhitaññeva (sī. syā.)] nissāya āraññiko hoti. Pañca piṇḍapātikā…pe… pañca paṃsukūlikā…pe… pañca rukkhamūlikā…pe… pañca sosānikā…pe… pañca abbhokāsikā…pe… pañca tecīvarikā…pe… pañca sapadānacārikā…pe… pañca nesajjikā…pe… pañca yathāsanthatikā…pe… pañca ekāsanikā…pe… pañca khalupacchābhattikā…pe… pañca pattapiṇḍikā – mandattā momūhattā pattapiṇḍiko hoti, pāpiccho icchāpakato pattapiṇḍiko hoti, ummādā cittakkhepā pattapiṇḍiko hoti, vaṇṇitaṃ buddhehi buddhasāvakehīti pattapiṇḍiko hoti, api ca appicchaññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya pattapiṇḍiko hoti.

[pari. 417] Pañcahaṅgehi samannāgatena bhikkhunā nānissitena vatthabbaṃ – uposathaṃ na jānāti, uposathakammaṃ na jānāti, pātimokkhaṃ na jānāti, pātimokkhuddesaṃ na jānāti, ūnapañcavasso hoti. Pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ – uposathaṃ jānāti, uposathakammaṃ jānāti, pātimokkhaṃ jānāti, pātimokkhuddesaṃ jānāti, pañcavasso vā hoti atirekapañcavasso vā. Aparehipi pañcahaṅgehi samannāgatena bhikkhunā nānissitena vatthabbaṃ – pavāraṇaṃ na jānāti, pavāraṇākammaṃ na jānāti, pātimokkhaṃ na jānāti, pātimokkhuddesaṃ na jānāti, ūnapañcavasso hoti. Pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ – pavāraṇaṃ jānāti, pavāraṇākammaṃ jānāti, pātimokkhaṃ jānāti, pātimokkhuddesaṃ jānāti, pañcavasso vā hoti atirekapañcavasso vā. Aparehipi pañcahaṅgehi samannāgatena bhikkhunā nānissitena vatthabbaṃ – āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, ūnapañcavasso hoti. Pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ – āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, pañcavasso vā hoti atirekapañcavasso vā. Pañcahaṅgehi samannāgatāya bhikkhuniyā nānissitāya vatthabbaṃ – uposathaṃ na jānāti, uposathakammaṃ na jānāti, pātimokkhaṃ na jānāti, pātimokkhuddesaṃ na jānāti, ūnapañcavassā hoti. Pañcahaṅgehi samannāgatāya bhikkhuniyā anissitāya vatthabbaṃ – uposathaṃ jānāti, uposathakammaṃ jānāti, pātimokkhaṃ jānāti, pātimokkhuddesaṃ jānāti, pañcavassā vā hoti atirekapañcavassā vā. Aparehipi pañcahaṅgehi samannāgatāya bhikkhuniyā nānissitāya vatthabbaṃ – pavāraṇaṃ na jānāti, pavāraṇākammaṃ na jānāti, pātimokkhaṃ na jānāti, pātimokkhuddesaṃ na jānāti, ūnapañcavassā hoti. Pañcahaṅgehi samannāgatāya bhikkhuniyā anissitāya vatthabbaṃ – pavāraṇaṃ jānāti, pavāraṇākammaṃ jānāti, pātimokkhaṃ jānāti, pātimokkhuddesaṃ jānāti, pañcavassā vā hoti atirekapañcavassā vā. Aparehipi pañcahaṅgehi samannāgatāya bhikkhuniyā nānissitāya vatthabbaṃ – āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, ūnapañcavassā hoti. Pañcahaṅgehi samannāgatāya bhikkhuniyā anissitāya vatthabbaṃ – āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, pañcavassā vā hoti atirekapañcavassā vā.

Pañca ādīnavā apāsādike – attāpi attānaṃ upavadati, anuviccapi viññū garahanti, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Pañcānisaṃsā pāsādike – attāpi attānaṃ na upavadati, anuviccapi viññū pasaṃsanti, kalyāṇo kittisaddo abbhuggacchati, asammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Aparepi pañca ādīnavā apāsādike – appasannā na pasīdanti, pasannānaṃ ekaccānaṃ aññathattaṃ hoti, satthusāsanaṃ akataṃ hoti, pacchimā janatā diṭṭhānugatiṃ nāpajjati, cittamassa na pasīdati. Pañcānisaṃsā pāsādike – appasannā pasīdanti, pasannānaṃ bhiyyobhāvāya hoti, satthusāsanaṃ kataṃ hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati, cittamassa pasīdati. Pañca ādīnavā kulūpake – anāmantacāre āpajjati, raho nisajjāya āpajjati, paṭicchanne āsane āpajjati, mātugāmassa uttarichappañcavācāhi dhammaṃ desento āpajjati, kāmasaṅkappabahulo ca viharati. Pañca ādīnavā kulūpakassa bhikkhuno – ativelaṃ kulesu saṃsaṭṭhassa viharato mātugāmassa abhiṇhadassanaṃ, dassane sati saṃsaggo, saṃsagge sati vissāso, vissāse sati otāro, otiṇṇacittassetaṃ bhikkhuno pāṭikaṅkhaṃ anabhirato vā brahmacariyaṃ carissati aññataraṃ vā saṃkiliṭṭhaṃ āpattiṃ āpajjissati sikkhaṃ vā paccakkhāya hīnāyāvattissati.

[pāci. 92] Pañca bījajātāni – mūlabījaṃ, khandhabījaṃ, phaḷubījaṃ, aggabījaṃ, bījabījaññeva [bījabījameva (ka.)] pañcamaṃ. Pañcahi samaṇakappehi phalaṃ paribhuñjitabbaṃ – aggiparijitaṃ, satthaparijitaṃ, nakhaparijitaṃ, abījaṃ, nibbattabījaññeva [nibbaṭṭabījaññeva (sī.), nibbaṭabījaññeva (syā.), nippaṭṭabījaññeva (ka.)] pañcamaṃ. Pañca visuddhiyo – nidānaṃ uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ paṭhamā visuddhi; nidānaṃ uddisitvā cattāri pārājikāni uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ dutiyā visuddhi; nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ tatiyā visuddhi; nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā dve aniyate uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ catutthā visuddhi; vitthāreneva pañcamī. Aparāpi pañca visuddhiyo – suttuddeso, pārisuddhiuposatho, adhiṭṭhānuposatho, pavāraṇā, sāmaggīuposathoyeva pañcamo. Pañcānisaṃsā vinayadhare – attano sīlakkhandho sugutto hoti surakkhito, kukkuccapakatānaṃ paṭisaraṇaṃ hoti, visārado saṅghamajjhe voharati, paccatthike sahadhammena suniggahitaṃ niggaṇhāti, saddhammaṭṭhitiyā paṭipanno hoti. Pañca adhammikāni pātimokkhaṭṭhapanāni . Pañca dhammikāni pātimokkhaṭṭhapanānīti.

Pañcakaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Āpatti āpattikkhandhā, vinītānantarena ca;

Puggalā chedanā ceva, āpajjati ca paccayā.

Na upeti upeti ca, kappantusaṅkitelañca;

Vasaṃ byasanā sampadā, passaddhi puggalena ca.

Sosānikaṃ khāyitañca, theyyaṃ coro ca vuccati;

Avissajji avebhaṅgi, kāyato kāyavācato.

Desanā saṅghaṃ uddesaṃ, paccantikathinena ca;

Kammāni yāvatatiyaṃ, pārājithulladukkaṭaṃ.

Akappiyaṃ kappiyañca, apuññaduvinodayā;

Sammajjanī apare ca, bhāsaṃ āpattimeva ca.

Adhikaraṇaṃ vatthu ñatti, āpattā ubhayāni ca;

Lahukaṭṭhamakā ete, kaṇhasukkā vijānatha.

Araññaṃ piṇḍapātañca, paṃsurukkhasusānikā;

Abbhokāso cīvarañca, sapadāno nisajjiko.

Santhati khalu pacchāpi, pattapiṇḍikameva ca;

Uposathaṃ pavāraṇaṃ, āpattānāpattipi ca.

Kaṇhasukkapadā ete, bhikkhunīnampi te tathā;

Apāsādikapāsādi, tatheva apare duve.

Kulūpake ativelaṃ, bījaṃ samaṇakappi ca;

Visuddhi apare ceva, vinayādhammikena ca;

Dhammikā ca tathā vuttā, niṭṭhitā suddhipañcakāti.

6. Chakkavāro

326.[dī. ni. 3.324] Cha agāravā. Cha gāravā. Cha vinītavatthūni. Cha sāmīciyo. Cha āpattisamuṭṭhānā. Chacchedanakā āpattiyo. Chahākārehi āpattiṃ āpajjati. Chānisaṃsā vinayadhare. Cha paramāni. Chārattaṃ ticīvarena vippavasitabbaṃ. Cha cīvarāni . Cha rajanāni. Cha āpattiyo kāyato ca cittato ca samuṭṭhanti na vācato. Cha āpattiyo vācato ca cittato ca samuṭṭhanti na kāyato. Cha āpattiyo kāyato ca vācato ca cittato ca samuṭṭhanti. Cha kammāni. Cha vivādamūlāni. Cha anuvādamūlāni. Cha sāraṇīyā dhammā dīghaso. Cha vidatthiyo, sugatavidatthiyā, tiriyaṃ cha vidatthiyo. Cha nissayapaṭippassaddhiyo ācariyamhā. Cha nahāne anupaññattiyo – vippakatacīvaraṃ ādāya pakkamati, vippakatacīvaraṃ samādāya pakkamati.

[mahāva. 85 ādayo] Chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo – asekkhena sīlakkhandhena samannāgato hoti, asekkhena samādhikkhandhena samannāgato hoti, asekkhena paññakkhandhena samannāgato hoti, asekkhena vimuttikkhandhena samannāgato hoti, asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti, dasavasso vā hoti atirekadasavasso vā.

Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo – attanā asekkhena sīlakkhandhe samannāgato hoti, paraṃ asekkhe sīlakkhandhe samādapetā; attanā asekkhena samādhikkhandhena samannāgato hoti, paraṃ asekkhe samādhikkhandhe samādapetā; attanā asekkhena paññakkhandhena samannāgato hoti, paraṃ asekkhe paññakkhandhe samādapetā; attanā asekkhena vimuttikkhandhena samannāgato hoti, paraṃ asekkhe vimuttikkhandhe samādapetā; attanā asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti, paraṃ asekkhe vimuttiñāṇadassanakkhandhe samādapetā; dasavasso vā hoti atirekadasavasso vā.

Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo – saddho hoti, hirimā hoti, ottappī hoti, āraddhavīriyo hoti , upaṭṭhitassati hoti, dasavasso vā hoti atirekadasavasso vā.

Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo – na adhisīle sīlavipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, paññavā hoti, dasavasso vā hoti atirekadasavasso vā.

Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo – paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, anabhirataṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā [anabhiratiṃ (ka.)], uppannaṃ kukkuccaṃ dhammato vinodetuṃ [vinodetuṃ vā vinodāpetuṃ vā (syā.) mahāva. 85], āpattiṃ jānāti, āpattivuṭṭhānaṃ jānāti, dasavasso vā hoti atirekadasavasso vā.

Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo – paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā ābhisamācārikāya sikkhāya sikkhāpetuṃ, ādibrahmacāriyakāya sikkhāya vinetuṃ, abhidhamme vinetuṃ, abhivinaye vinetuṃ, uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ, dasavasso vā hoti atirekadasavasso vā.

Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo – āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, dasavasso vā hoti atirekadasavasso vā.

Cha adhammikāni pātimokkhaṭṭhapanāni, cha dhammikāni pātimokkhaṭṭhapanānīti.

Chakkaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Agāravā gāravā ca, vinītā sāmīcipi ca;

Samuṭṭhānā chedanā ceva, ākārānisaṃsena ca.

Paramāni ca chārattaṃ, cīvaraṃ rajanāni ca;

Kāyato cittato cāpi, vācato cittatopi ca.

Kāyavācācittato ca, kammavivādameva ca;

Anuvādā dīghaso ca, tiriyaṃ nissayena ca.

Anupaññatti ādāya, samādāya tatheva ca;

Asekkhe samādapetā, saddho adhisīlena ca;

Gilānābhisamācārī, āpattādhammadhammikāti.

7. Sattakavāro

327. Sattāpattiyo . Sattāpattikkhandhā. Satta vinītavatthūni. Satta sāmīciyo. Satta adhammikā paṭiññātakaraṇā. Satta dhammikā paṭiññātakaraṇā. Sattannaṃ anāpatti sattāhakaraṇīyena gantuṃ. Sattānisaṃsā vinayadhare. Satta paramāni . Sattame aruṇuggamane nissaggiyaṃ hoti. Satta samathā. Satta kammāni. Satta āmakadhaññāni. Tiriyaṃ sattantarā. Gaṇabhojane satta anupaññattiyo. Bhesajjāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni. Katacīvaraṃ ādāya pakkamati. Katacīvaraṃ samādāya pakkamati. Bhikkhussa na hoti āpatti daṭṭhabbā. Bhikkhussa hoti āpatti daṭṭhabbā. Bhikkhussa hoti āpatti daṭṭhabbā [paṭikātabbā (sabbattha) aṭṭhakathā ca campeyyakkhandhake adhammakammādikathā ca oloketabbā]. Satta adhammikāni pātimokkhaṭṭhapanāni. Satta dhammikāni pātimokkhaṭṭhapanāni.

[a. ni. 7.75] Sattahaṅgehi samannāgato bhikkhu vinayadharo hoti – āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Aparehipi sattahaṅgehi samannāgato bhikkhu vinayadharo hoti – āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpassa dhammā bahussutā honti dhātā [dhatā (sī. syā.)] vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Aparehipi sattahaṅgehi samannāgato bhikkhu vinayadharo hoti – āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Aparehipi sattahaṅgehi samannāgato bhikkhu vinayadharo hoti – āpattiṃ jānāti; anāpattiṃ jānāti; lahukaṃ āpattiṃ jānāti; garukaṃ āpattiṃ jānāti; anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe – ‘‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’’ti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati; dibbena cakkhunā visuddhena atikkantamānusakena [atikkantamānussakena (ka.)] satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti – ‘‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’’ti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti; āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Sattahaṅgehi samannāgato vinayadharo sobhati – āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Aparehipi sattahaṅgehi samannāgato vinayadharo. Sobhati – āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, bahussuto hoti…pe… diṭṭhiyā suppaṭividdho catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Aparehipi sattahaṅgehi samannāgato vinayadharo sobhati – āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Aparehipi sattahaṅgehi samannāgato vinayadharo sobhati – āpattiṃ jānāti; anāpattiṃ jānāti; lahukaṃ āpattiṃ jānāti; garukaṃ āpattiṃ jānāti; anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti…pe… iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti; āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

[dī. ni. 3.330] Satta asaddhammā – assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti.

[dī. ni. 3.330] Satta saddhammā – saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhavīriyo hoti, upaṭṭhitassati hoti, paññavā hotīti.

Sattakaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Āpatti āpattikkhandhā, vinītā sāmīcipi ca;

Adhammikā dhammikā ca, anāpatti ca sattāhaṃ.

Ānisaṃsā paramāni, aruṇasamathena ca;

Kammā āmakadhaññā ca, tiriyaṃ gaṇabhojane.

Sattāhaparamaṃ ādāya, samādāya tatheva ca;

Na hoti hoti hoti ca, adhammā dhammikāni ca.

Caturo vinayadharā, catubhikkhū ca sobhane;

Satta ceva asaddhammā, satta saddhammā desitāti.

8. Aṭṭhakavāro

328. Aṭṭhānisaṃse sampassamānena na so bhikkhu āpattiyā adassane ukkhipitabbo. Aṭṭhānisaṃse sampassamānena paresampi saddhāya sā āpatti desetabbā. Aṭṭha yāvatatiyakā. Aṭṭhahākārehi kulāni dūseti. Aṭṭha mātikā cīvarassa uppādāya. Aṭṭha mātikā kathinassa ubbhārāya. Aṭṭha pānāni. [cūḷava. 348; a. ni. 8.7] Aṭṭhahi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho . Aṭṭha lokadhammā. Aṭṭha garudhammā. Aṭṭha pāṭidesanīyā. Aṭṭhaṅgiko musāvādo . Aṭṭha uposathaṅgāni. Aṭṭha dūteyyaṅgāni. Aṭṭha titthiyavattāni. Aṭṭha acchariyā abbhutadhammā mahāsamudde. Aṭṭha acchariyā abbhutadhammā imasmiṃ dhammavinaye. Aṭṭha anatirittā. Aṭṭha atirittā. Aṭṭhame aruṇuggamane nissaggiyaṃ hoti. Aṭṭha pārājikā. Aṭṭhamaṃ vatthuṃ paripūrentī nāsetabbā. Aṭṭhamaṃ vatthuṃ paripūrentiyā desitāpi adesitā hoti. Aṭṭhavācikā upasampadā. Aṭṭhannaṃ paccuṭṭhātabbaṃ. Aṭṭhannaṃ āsanaṃ dātabbaṃ. Upāsikā aṭṭha varāni yācati. Aṭṭhahaṅgehi samannāgato bhikkhu bhikkhunovādako sammannitabbo [sammanitabbo (ka.)]. Aṭṭhānisaṃsā vinayadhare. Aṭṭha paramāni. Tassapāpiyasikakammakatena bhikkhunā aṭṭhasu dhammesu sammā vattitabbaṃ. Aṭṭha adhammikāni pātimokkhaṭṭhapanāni aṭṭha dhammikāni pātimokkhaṭṭhapanānīti.

Aṭṭhakaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Na so bhikkhu paresampi, yāvatatiyadūsanā;

Mātikā kathinubbhārā, pānā abhibhūtena ca.

Lokadhammā garudhammā, pāṭidesanīyā musā;

Uposathā ca dūtaṅgā, titthiyā samuddepi ca.

Abbhutā anatirittaṃ, atirittaṃ nissaggiyaṃ;

Pārājikaṭṭhamaṃ vatthu, adesitūpasampadā.

Paccuṭṭhānāsanañceva, varaṃ ovādakena ca;

Ānisaṃsā paramāni, aṭṭhadhammesu vattanā;

Adhammikā dhammikā ca, aṭṭhakā suppakāsitāti.

9. Navakavāro

329. Nava āghātavatthūni. Nava āghātapaṭivinayā. Nava vinītavatthūni. Nava paṭhamāpattikā. Navahi saṅgho bhijjati. Nava paṇītabhojanāni . Navamaṃsehi dukkaṭaṃ. Nava pātimokkhuddesā. Nava paramāni. Nava taṇhāmūlakā dhammā. Nava vidhamānā. Nava cīvarāni adhiṭṭhātabbāni. Nava cīvarāni na vikappetabbāni. Dīghaso nava vidatthiyo sugatavidatthiyā. Nava adhammikāni dānāni. Nava adhammikā paṭiggahā. Nava adhammikā paribhogā – tīṇi dhammikāni dānāni, tayo dhammikā paṭiggahā, tayo dhammikā paribhogā. Nava adhammikā saññattiyo [paññattiyo (sabbattha) aṭṭhakathā ca samathakkhandhake kaṇhapakkhanavakañca oloketabbaṃ]. Nava dhammikā saññattiyo. Adhammakamme dve navakāni. Dhammakamme dve navakāni. Nava adhammikāni pātimokkhaṭṭhapanāni. Nava dhammikāni pātimokkhaṭṭhapanānīti.

Navakaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Āghātavatthuvinayā, vinītā paṭhamena ca;

Bhijjati ca paṇītañca, maṃsuddesaparamāni ca.

Taṇhā mānā adhiṭṭhānā, vikappe ca vidatthiyo;

Dānā paṭiggahā bhogā, tividhā puna dhammikā.

Adhammadhammasaññatti, duve dve navakāni ca;

Pātimokkhaṭṭhapanāni, adhammadhammikāni cāti.

10. Dasakavāro

330. Dasa āghātavatthūni. Dasa āghātapaṭivinayā. Dasa vinītavatthūni. Dasavatthukā micchādiṭṭhi. Dasavatthukā sammādiṭṭhi. Dasa antaggāhikā diṭṭhi. Dasa micchattā. Dasa sammattā. Dasa akusalakammapathā. Dasa kusalakammapathā. Dasa adhammikā salākaggāhā. Dasa dhammikā salākaggāhā. Sāmaṇerānaṃ dasa sikkhāpadāni. Dasahaṅgehi samannāgato sāmaṇero nāsetabbo.

Dasahaṅgehi samannāgato vinayadharo bālo tveva saṅkhaṃ gacchati – attano bhāsapariyantaṃ na uggaṇhāti, parassa bhāsapariyantaṃ na uggaṇhāti , attano bhāsapariyantaṃ anuggahetvā parassa bhāsapariyantaṃ anuggahetvā adhammena kāreti, appaṭiññāya āpattiṃ na jānāti, āpattiyā mūlaṃ na jānāti, āpattisamudayaṃ na jānāti, āpattinirodhaṃ na jānāti, āpattinirodhagāminiṃ paṭipadaṃ na jānāti.

Dasahaṅgehi samannāgato vinayadharo paṇḍito tveva saṅkhaṃ gacchati – attano bhāsapariyantaṃ uggaṇhāti, parassa bhāsapariyantaṃ uggaṇhāti, attano bhāsapariyantaṃ uggahetvā parassa bhāsapariyantaṃ uggahetvā dhammena kāreti, paṭiññāya āpattiṃ jānāti, āpattiyā mūlaṃ jānāti, āpattisamudayaṃ jānāti, āpattinirodhaṃ jānāti, āpattinirodhagāminiṃ paṭipadaṃ jānāti.

Aparehipi dasahaṅgehi samannāgato vinayadharo bālo tveva saṅkhaṃ gacchati – adhikaraṇaṃ na jānāti, adhikaraṇassa mūlaṃ na jānāti, adhikaraṇasamudayaṃ na jānāti, adhikaraṇanirodhaṃ na jānāti, adhikaraṇanirodhagāminiṃ paṭipadaṃ na jānāti, vatthuṃ na jānāti, nidānaṃ [uddānaṃ (ka.)] na jānāti, paññattiṃ na jānāti, anupaññattiṃ na jānāti , anusandhivacanapathaṃ na jānāti.

Dasahaṅgehi samannāgato vinayadharo paṇḍito tveva saṅkhaṃ gacchati – adhikaraṇaṃ jānāti, adhikaraṇassa mūlaṃ jānāti, adhikaraṇasamudayaṃ jānāti, adhikaraṇanirodhaṃ jānāti, adhikaraṇanirodhagāminiṃ paṭipadaṃ jānāti, vatthuṃ jānāti, nidānaṃ jānāti, paññattiṃ jānāti, anupaññattiṃ jānāti, anusandhivacanapathaṃ jānāti.

Aparehipi dasahaṅgehi samannāgato vinayadharo bālo tveva saṅkhaṃ gacchati – ñattiṃ na jānāti, ñattiyā karaṇaṃ na jānāti, na pubbakusalo hoti, na aparakusalo hoti, akālaññū ca hoti, āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, ācariyaparamparā kho panassa na suggahitā hoti na sumanasikatā na sūpadhāritā.

Dasahaṅgehi samannāgato vinayadharo paṇḍito tveva saṅkhaṃ gacchati – ñattiṃ jānāti, ñattiyā karaṇaṃ jānāti, pubbakusalo hoti, aparakusalo hoti, kālaññū ca hoti, āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, ācariyaparamparā kho panassa suggahitā hoti sumanasikatā sūpadhāritā.

Aparehipi dasahaṅgehi samannāgato vinayadharo bālo tveva saṅkhaṃ gacchati – āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, ubhayāni kho panassa pātimokkhāni vitthārena na svāgatāni honti na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso , āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, adhikaraṇe ca na vinicchayakusalo hoti.

Dasahaṅgehi samannāgato vinayadharo paṇḍito tveva saṅkhaṃ gacchati – āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, adhikaraṇe ca vinicchayakusalo hoti.

[a. ni. 10.33] Dasahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo. Dasa atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dasa ādīnavā rājantepurappavesane. Dasa dānavatthūni. Dasa ratanāni. Dasavaggo bhikkhusaṅgho. Dasavaggena gaṇena upasampādetabbaṃ. Dasa paṃsukūlāni. Dasa cīvaradhāraṇā [cīvaradhāraṇāni (syā.)]. Dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ . Dasa sukkāni. Dasa itthiyo. Dasa bhariyāyo. Vesāliyā dasa vatthūni dīpenti. Dasa puggalā avandiyā. Dasa akkosavatthūni. Dasahākārehi pesuññaṃ upasaṃharati. Dasa senāsanāni. Dasa varāni yāciṃsu. Dasa adhammikāni pātimokkhaṭṭhapanāni. Dasa dhammikāni pātimokkhaṭṭhapanāni. Dasānisaṃsā yāguyā. Dasa maṃsā akappiyā. Dasa paramāni. Dasavassena bhikkhunā byattena paṭibalena pabbājetabbaṃ upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo. Dasavassāya bhikkhuniyā byattāya paṭibalāya pabbājetabbaṃ upasampādetabbaṃ nissayo dātabbo sāmaṇerī upaṭṭhāpetabbā. Dasavassāya bhikkhuniyā byattāya paṭibalāya vuṭṭhāpanasammuti sāditabbā. Dasavassāya gihigatāya sikkhā dātabbāti.

Dasakaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Āghātaṃ vinayaṃ vatthu, micchā sammā ca antagā;

Micchattā ceva sammattā, akusalā kusalāpi ca.

Salākā adhammā dhammā, sāmaṇerā ca nāsanā;

Bhāsādhikaraṇañceva, ñattilahukameva ca.

Lahukā garukā ete, kaṇhasukkā vijānatha;

Ubbāhikā ca sikkhā ca, antepure ca vatthūni.

Ratanaṃ dasavaggo ca, tatheva upasampadā;

Paṃsukūladhāraṇā ca, dasāhasukkaitthiyo.

Bhariyā dasa vatthūni, avandiyakkosena ca;

Pesuññañceva senāni, varāni ca adhammikā.

Dhammikā yāgumaṃsā ca, paramā bhikkhu bhikkhunī;

Vuṭṭhāpanā gihigatā, dasakā suppakāsitāti.

11. Ekādasakavāro

331. Ekāda puggalā anupasampannā na upasampādetabbā, upasampannā nāsetabbā. Ekādasa pādukā akappiyā. Ekādasa pattā akappiyā. Ekādasa cīvarāni akappiyāni. Ekādasa yāvatatiyakā. Bhikkhunīnaṃ ekādasa antarāyikā dhammā pucchitabbā. Ekādasa cīvarāni adhiṭṭhātabbāni. Ekādasa cīvarāni na vikappetabbāni. Ekādase aruṇuggamane nissaggiyaṃ hoti. Ekādasa gaṇṭhikā kappiyā. Ekādasa vidhā [vīthā (syā.)] kappiyā. Ekādasa pathavī akappiyā. Ekādasa pathavī kappiyā. Ekādasa nissayapaṭippassaddhiyo. Ekādasa puggalā avandiyā. Ekādasa paramāni. Ekādasa varāni yāciṃsu. Ekādasa sīmādosā. Akkosakaparibhāsake puggale ekādasādīnavā pāṭikaṅkhā. [a. ni. 11.15; mi. pa. 4.4.6] Mettāya cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ekādasānisaṃsā pāṭikaṅkhā . Sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ vā kamati, tuvaṭṭaṃ cittaṃ samādhiyati, mukhavaṇṇo vippasīdati, asammūḷho kālaṅkaroti, uttari appaṭivijjhanto brahmalokūpago hoti – mettāya cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime ekādasānisaṃsā pāṭikaṅkhāti.

Ekādasakaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Nāsetabbā pādukā ca, pattā ca cīvarāni ca;

Tatiyā pucchitabbā ca, adhiṭṭhānavikappanā.

Aruṇā gaṇṭhikā vidhā, akappiyā ca kappiyaṃ;

Nissayāvandiyā ceva, paramāni varāni ca;

Sīmādosā ca akkosā, mettāyekādasā katāti.

Ekuttarikanayo.

Tassuddānaṃ –

Ekakā ca dukā ceva, tikā ca catupañcakā;

Chasattaṭṭhanavakā ca, dasa ekādasāni ca.

Hitāya sabbasattānaṃ, ñātadhammena tādinā;

Ekuttarikā vimalā, mahāvīrena desitāti.

Ekuttarikanayo niṭṭhito.

 

* Bài viết trích trong Parivārapāḷi >> Vinayapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app