30. Garubhaṇḍavinicchayakathā

30. Garubhaṇḍavinicchayakathā 227.Garubhaṇḍānīti ettha ‘‘pañcimāni, bhikkhave, avissajjiyāni na vissajjetabbāni saṅghena vā gaṇena vā puggalena vā, vissajjitānipi avissajjitāni honti, yo vissajjeyya,

ĐỌC BÀI VIẾT

32. Garukāpattivuṭṭhānavinicchayakathā

32. Garukāpattivuṭṭhānavinicchayakathā 236.Garukāpattivuṭṭhānanti parivāsamānattādīhi vinayakammehi garukāpattito vuṭṭhānaṃ. Tattha (cūḷava. aṭṭha. 102) tividho parivāso paṭicchannaparivāso suddhantaparivāso samodhānaparivāsoti. Tesu paṭicchannaparivāso tāva yathāpaṭicchannāya

ĐỌC BÀI VIẾT

33. Kammākammavinicchayakathā

33. Kammākammavinicchayakathā 249.Kammākammanti ettha (pari. 482-484) pana kammāni cattāri – apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammanti. Imāni cattāri kammāni katihākārehi vipajjanti? Pañcahākārehi

ĐỌC BÀI VIẾT

34. Pakiṇṇakavinicchayakathā

34. Pakiṇṇakavinicchayakathā 1. Idāni pakiṇṇakakathā ca veditabbā. ‘‘Gaṇabhojane aññatra samayā pācittiya’’nti (pāci. 217) vuttaṃ gaṇabhojanaṃ (pāci. aṭṭha. 217-218) dvīhi ākārehi

ĐỌC BÀI VIẾT

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Vajirabuddhi-ṭīkā Ganthārambhakathā Paññāvisuddhāya dayāya sabbe; Vimocitā yena vineyyasattā; Taṃ cakkhubhūtaṃ sirasā namitvā; Lokassa lokantagatassa

ĐỌC BÀI VIẾT

1. Pārājikavaṇṇanā

Pārājikavaṇṇanā Verañjakaṇḍo Verañjakaṇḍavaṇṇanā ‘‘Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena vesāliyā avidūre kalandagāmo nāma hotī’’ti

ĐỌC BÀI VIẾT

2. Pācittiyavaṇṇanā

Pācittiyavaṇṇanā 5. Pācittiyakaṇḍo 1. Musāvādavaggo 1. Musāvādasikkhāpadavaṇṇanā 1.Vādakkhittoti ettha avisesena vādajappavitaṇḍasaṅkhāto tividhopi kathāmaggo ‘‘vādo’’ icceva vuttoti veditabbo. Tesu ‘‘titthiyehi saddhi’’nti

ĐỌC BÀI VIẾT

3. Mahāvaggavaṇṇanā

Mahāvaggavaṇṇanā 1. Mahākhandhakavaṇṇanā Bodhikathāvaṇṇanā Yaṃ khandhake līnapadādibheda-pakāsanaṃ dāni supattakālaṃ; Tasmā apubbaṃ vinayatthameva, vakkhāmi saṅkhepagahaṇatthaṃ. Tattha kenaṭṭhenāyaṃ khandhakoti? Khandhānaṃ samūhattā vibhaṅgo

ĐỌC BÀI VIẾT

4. Cūḷavaggavaṇṇanā

Cūḷavaggavaṇṇanā 1. Kammakkhandhakavaṇṇanā Adhammakammadvādasakakathāvaṇṇanā 4.Asammukhākataṃ hotītiādayo tikā kevalaṃ desanāmattameva. Na hi tīhi eva aṅgehi samodhānehi adhammakammaṃ hoti, ekenapi hoti eva,

ĐỌC BÀI VIẾT

5. Parivāravaṇṇanā

Parivāravaṇṇanā Soḷasamahāvāravaṇṇanā Paññattivāravaṇṇanā 1-2. Sīlasamādhipaññāvimuttivimuttiñāṇadassanasaṅkhātassa dhammakkhandhasarīrassa sāsaneti attho. Parivāroti saṅgahaṃ yo samāruḷho, tassa parivārassa. Vinayabhūtā paññatti vinayapaññatti. ‘‘Paññattikālaṃ jānatā’’ti dukanayavasena

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app