Cūḷavaggavaṇṇanā

1. Kammakkhandhakavaṇṇanā

Adhammakammadvādasakakathāvaṇṇanā

4.Asammukhākataṃ hotītiādayo tikā kevalaṃ desanāmattameva. Na hi tīhi eva aṅgehi samodhānehi adhammakammaṃ hoti, ekenapi hoti eva, ayamattho ‘‘tiṇṇaṃ, bhikkhave’’tiādipāḷiyā (cūḷava. 6) sādhetabbo. ‘‘Appaṭiññāya kataṃ hotī’’ti lajjiṃ sandhāya vuttaṃ. Kaṇhapakkhe ‘‘adesanāgāminiyā āpattiyā kataṃ hotī’’ti sukkapakkhe ‘‘desanāgāminiyā āpattiyā kataṃ hotī’’ti idaṃ dvayaṃ parato ‘‘tīhi, bhikkhave, aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya. Adhisīle sīlavipanno hotī’’ti iminā virujjhati, adesanāgāminiṃ āpanno hi ‘‘adhisīle sīlavipanno’’ti vuccatīti. Yuttametaṃ, kattu adhippāyo ettha cintetabbo. Etthāha upatissatthero ‘‘tajjanīyakammassa hi visesena bhaṇḍanakārakattaṃ aṅga’nti aṭṭhakathāyaṃ vuttaṃ, taṃ pāḷiyā āgatanidānena yujjati, tasmā sabbattikesupi bhaṇḍanaṃ āropetvā bhaṇḍanapaccayā āpannāpattivasena idaṃ kammaṃ kātabbaṃ, tasmā ‘adhisīle sīlavipanno’ti etthāpi pubbabhāge vā aparabhāge vā codanāsāraṇādikāle bhaṇḍanapaccayā āpannāpattivaseneva kāretabbaṃ, na kevalaṃ saṅghādisesapaccayā kātabba’’nti. ‘‘Adesanāgāminiyā āpattiyāti pārājikāpattiyā’ti ettakamattaṃ vatvā parato ‘adhisīle pārājikasaṅghādisese ajjhācārā’ti porāṇagaṇṭhipade vutta’’nti likhitaṃ. ‘‘Adhisīle sīlavipanno’ti saṅghādisesaṃ sandhāyā’’ti gaṇṭhipade likhitaṃ. Idaṃ porāṇagaṇṭhipade purimavacanena sameti, tasmā tattha pacchimaṃ pārājikapadaṃ atthuddhāravasena vuttaṃ siyā , aṭṭhakathāyañca ‘‘adesanāgāminiyāti pārājikāpattiyā vā saṅghādisesāpattiyā vā’’ti vuttaṃ, tattha pārājikāpatti atthuddhāravasena vuttā siyā. Yato gaṇṭhipade ‘‘adhisīle sīlavipanno’ti saṅghādisesaṃ sandhāyā’’ti ettakameva likhitaṃ, tasmā sabbattha gaṇṭhipade sakalena nayena pārājikāpattipaccayā uppannabhaṇḍanahetu na tajjanīyakammaṃ kātabbaṃ payojanābhāvā, saṅghādisesapaccayā kātabbanti ayamattho siddho hoti. Na, sukkapakkhe ‘‘desanāgāminiyā āpattiyā kataṃ hotī’’ti (cūḷava. 5) vacanatoti ce? Na, ekena pariyāyena saṅghādisesassapi desanāgāminivohārasambhavato,

Yena kammena santajjanaṃ karīyati, taṃ tajjanīyakammaṃ nāma. Yena kammena nissāya te vatthabbanti nissiyati bhajāpiyati niyasso, taṃ niyasakammaṃ nāma. Yena tato āvāsato, gāmato ca pabbājenti kuladūsakaṃ, taṃ pabbājanīyakammaṃ nāma. Yena kammena akkuṭṭhagahaṭṭhasamaīpameva paṭisāriyati so akkosako pacchā pesiyati, taṃ paṭisāraṇīyakammaṃ nāma. Yena samānasaṃvāsakabhūmito ukkhipiyati. Chaḍḍīyati sātisāro bhikkhusaṅghena, taṃ kammaṃ ukkhepanīyakammaṃ nāmāti veditabbaṃ.

11.‘‘Nissāya te vatthabba’’nti garunissayaṃ sandhāya vuttaṃ, na itaranti.

21.Assajipunabbasukavatthusmiṃ ‘‘tesu vibbhantesupi kammaṃ paṭippassambhetuṃ anuññātampi sammāvattantānaṃyevā’’ti likhitaṃ. Sammukhā vuttameva gihipaṭisaṃyuttaṃ nāma. Parammukhā vuttaṃ desanaṃ gacchati.

41. Khamāpentena ‘‘khamāhī’’ti vattabbamattameva, na ukkuṭikādisāmīcinā payojananti. Anudūtanti sahāyanti attho.

50.Adassaneyeva ukkhepanīyaṃ kātabbaṃ, na aññathā. ‘‘Tajjanīyādikaraṇakāle āpattiṃ ropetvā tassā adassane, appaṭikamme vā bhaṇḍanakārakādiaṅgehi kātabba’’nti likhitaṃ.

Tajjanīyakammādīsu ayaṃ pakiṇṇakavinicchayoti veditabbo. Kiṃ tajjanīyakammaṃ, tajjanīyakammassa kiṃ mūlaṃ, kiṃ vatthu, kiṃ pariyosānaṃ, kasmā ‘‘tajjanīyakamma’’nti vuccatīti? Kiṃ tajjanīyakammanti vatthusmiṃ sati karaṇasampatti. Tajjanīyakammassa kiṃ mūlanti saṅgho mūlaṃ. Tajjanīyakammassa kiṃ vatthūti kalahajātāpattivatthu. Kiṃ pariyosānanti bhāvanāpariyosānaṃ. Kasmā tajjanīyakammanti vuccatīti saṅgho kalahakārakapuggalaṃ kalahe ca bhede ca bhayaṃ dassetvā khantiyā janeti, upasame janeti, tasmā ‘‘tajjanīyakamma’’nti vuccati. Kathaṃ tajjanīyakammaṃ kataṃ hoti, kathaṃ akataṃ. Kinti ca tajjanīyakammaṃ kataṃ hoti, kinti ca akataṃ. Kena ca tajjanīyakammaṃ kataṃ hoti, kena ca akataṃ. Kattha ca tajjanīyakammaṃ kataṃ hoti, kattha ca akataṃ. Kāya velāya tajjanīyakammaṃ kataṃ hoti, kāya velāya akataṃ hoti? Kathaṃ tajjanīyakammaṃ kataṃ hotīti samaggena saṅghena ñatticatutthena kammena. Kathaṃ akataṃ hotīti vaggena saṅghena ñatticatutthena kammena. Kinti ca kataṃ hotīti karaṇasampattiyā. Kinti ca akataṃ hotīti karaṇavipattiyā. Kena ca kataṃ hotīti saṅghena. Kena ca akataṃ hotīti gaṇena puggalena. Kattha ca kataṃ hotīti yassa puggalassa saṅgho tajjanīyakammaṃ karoti, tassa puggalassa sammukhībhūte. Kattha ca akataṃ hotīti yassa puggalassa saṅgho tajjanīyakammaṃ karoti, tassa puggalassa asammukhībhūte. Kāya velāya kataṃ hotīti yadā kalahajātāpatti saṃvijjati. Kāya velāya akataṃ hotīti yadā kalahajātāpatti na saṃvijjati. Katihākārehi tajjanīyakammassa pattakallaṃ hoti, katihākārehi apattakallaṃ? Sattahākārehi tajjanīyakammassa pattakallaṃ hoti, sattahākārehi apattakallaṃ. Katamehi sattahākārehi pattakallaṃ, katamehi sattahākārehi apattakallaṃ hoti? Kalahajātāpatti na saṃvijjati, so vā puggalo asammukhībhūto hoti, saṅgho vā vaggo hoti, asaṃvāsiko vā puggalo tassaṃ parisāyaṃ saṃvijjati, acodito vā hoti asārito vā, āpattiṃ vā anāropito. Imehi sattahākārehi tajjanīyakammassa apattakallaṃ hoti, itarehi sattahākārehi pattakallaṃ hoti. Evaṃ sesakammesūti.

Kammakkhandhakavaṇṇanā niṭṭhitā.

2. Pārivāsikakkhandhakavaṇṇanā

Pārivāsikavattakathāvaṇṇanā

75. Pārivāsikakkhandhake ‘‘mā maṃ gāmappavesanaṃ āpucchathāti vutte anāpucchāpi gāmaṃ pavisituṃ vaṭṭatī’’ti vadanti. Saṅgho attano pattaṭṭhāne gahetuṃ vaṭṭati. Oṇojanaṃ nāma vissajjanaṃ. ‘‘Taṃ pana pārivāsikena pāpitassa attanā sampaṭicchitasseva punadivasādiatthāya vissajjanaṃ kātabbaṃ, asampaṭicchitvāyeva ce vissajjeti, na labhatī’’ti vuttaṃ.

76.Pakatiyāva nissayoti ettha ‘‘antevāsikānaṃ ālayasabbhāve yāva vassūpanāyikadivaso, tāva kappati, tassa ālayassa sabbhāve nissayo na paṭippassambhatīti ce? Na vaṭṭati. Tattha idāni khamāpeyyāmītiādinā vaṭṭatī’’ti vuttaṃ. Tattha ekantena vissaṭṭhattā, idha pana ekanteneva dvinnampi samabhāvo icchitabbo evāti eke. Paṭibalassa vā bhikkhussāti ettha ‘‘laddhasammutikena āṇattopi garudhammehi, aññehi vā ovadituṃ na labhatī’’ti likhitaṃ. Tato vā pāpiṭṭhatarāti ettha ‘‘asañcicca āpannasañcarittato sukkavissaṭṭhi pāpiṭṭhatarāti ayampi nayo yojetabbo’’ti vuttaṃ. Paccayanti vassāvāsikaṃ. Senāsanaṃ na labhati seyyapariyantabhāgitāya. ‘‘Uddesādīni dātumpi na labhatī’’ti vadanti. ‘‘Sace dve pārivāsikā gataṭṭhāne aññamaññaṃ passanti, ubhohipi aññamaññassa ārocetabbaṃ avisesena ‘āgantukena ārocetabbaṃ, āgantukassa ārocetabba’nti vuttattā’’ti vuttaṃ. Aññavihāragatenāpi tattha pubbe ārocitassa punārocanakiccaṃ natthi. ‘‘Anikkhittavattassa bahi ārocitassa yathā puna vihāre ārocanakiccaṃ natthi, evaṃ ‘āgantukasodhanatthaṃ uposathadivase ārocetabba’nti vacanañhettha sādhaka’’nti vadanti.

81. Ekacchanne nisinnassāpi ratticchedadukkaṭāpattiyo hontīti eke. Avisesenāti pārivāsikassa ukkhittakassāti imaṃ bhedaṃ akatvā. ‘‘Tadahupasampannepi pakatatte’’ti vacanato anupasampannehi vasituṃ vaṭṭati. ‘‘Samavassāti etena apacchā apurimaṃ nipajjane dvinnampi vattabhedāpattibhāvaṃ dīpetī’’ti likhitaṃ.

Pārivāsikavattakathāvaṇṇanā niṭṭhitā.

Mūlāyapaṭikassanārahavattakathāvaṇṇanā

86.Attanoattano navakataranti pārivāsikādinavakataraṃ. Paṭhamaṃ saṅghamajjhe parivāsaṃ gahetvā nikkhittavattena puna ekassapi santike samādiyituṃ, nikkhipituñca vaṭṭati. Mānatte pana nikkhipituṃ vaṭṭati. Ūne gaṇe caraṇadosattā na gahetunti eke. Paṭhamaṃ ādinnavattaṃ ekassa santike yathā nikkhipituṃ vaṭṭati, tathā samādiyitumpi vaṭṭatīti porāṇagaṇṭhipade.

Pārivāsikakkhandhakavaṇṇanā niṭṭhitā.

3. Samuccayakkhandhakavaṇṇanā

Sukkavissaṭṭhikathāvaṇṇanā

97.‘‘Vedayāmīti jānāmi, cittena sampaṭicchitvā sukhaṃ anubhavāmi, na tappaccayā ahaṃ dukkhitoti adhippāyo’’ti likhitaṃ. Yassa māḷake nārocitaṃ, tassa ārocetvā nikkhipitabbaṃ. Yassa ārocitaṃ, tassa puna ārocanakiccaṃ natthi, kevalaṃ nikkhipitabbameva. Vattaṃ nikkhipitvā vasantassa upacārasīmāgatānaṃ sabbesaṃ ārocanakiccaṃ natthi. Diṭṭharūpānaṃ sutasaddānaṃ ārocetabbaṃ, adiṭṭhaassutānampi antodvādasahatthagatānaṃ ārocetabbaṃ. ‘‘Idaṃ vattaṃ nikkhipitvā vasantassa lakkhaṇa’’nti vuttaṃ. ‘‘Parikkhittassa vihārassa parikkhepato’tiādi kiñcāpi pāḷiyaṃ natthi, atha kho aṭṭhakathācariyānaṃ vacanena tathā eva paṭipajjitabba’’nti ca vuttaṃ. ‘‘Atthibhāvaṃ sallakkhetvāti dvādasahatthe upacāre sallakkhetvā, anikkhittavattānaṃ upacārasīmāya āgatabhāvaṃ sallakkhetvā sahavāsādikaṃ veditabba’’nti ca vuttaṃ. ‘‘Nikkhipantena ārocetvā nikkhipitabbaṃ, payojanaṃ atthī’’ti ca vuttaṃ, na pana taṃ payojanaṃ dassitaṃ. Ciṇṇamānatto bhikkhu abbhetabboti ciṇṇamānattassa ca abbhānārahassa ca ninnānākāraṇattā aññathā ‘‘abbhānāraho abbhetabbo’’ti vattabbaṃ siyā. Ukkhepanīyakammakatopi attano laddhiggahaṇavasena sabhāgabhikkhumhi sati tassa anārocāpetuṃ na labhati.

Parivāsakathāvaṇṇanā

102. ‘‘Anantarāyikassa pana antarāyikasaññāya chādayato acchannāvā’’ti pāṭho. Averibhāvena sabhāgo averisabhāgo. ‘‘Sabhāgasaṅghādisesaṃ āpannassa pana santike āvi kātuṃ na vaṭṭatī’’ti pasaṅgato idheva pakāsitaṃ. Lahukesu paṭikkhepo natthi. Tattha ñattiyā āvi katvā uposathaṃ kātuṃ anuññātattā lahukasabhāgaṃ āvi kātuṃ vaṭṭatīti. Sabhāgasaṅghādisesaṃ pana ñattiyā ārocanaṃ na vaṭṭatīti kira. ‘‘Tassa santike taṃ āpattiṃ paṭikarissatī’ti (mahāva. 171) vuttattā lahukassevāyamanuññātā . Na hi sakkā suddhassa ekassa santike saṅghādisesassa paṭikaraṇaṃ kātu’’nti likhitaṃ. Lahukesupi sabhāgaṃ āvi kātuṃ na vaṭṭatīti, tasmā eva hi ñattiyā āvikaraṇaṃ anuññātaṃ, itarathā taṃ niratthakaṃ siyā. Aññamaññārocanassa vaṭṭati, tato na vaṭṭatīti dīpanatthameva ñattiyā āvikaraṇamanuññātaṃ, teneva idha ‘‘sabhāgasaṅghādisesaṃ āpannassā’’tiādi vuttaṃ. Ayamattho ‘‘ettāvatā te dve nirāpattikā honti, tesaṃ santike sesehi sabhāgāpattiyo desetabbā’’ti (kaṅkhā. aṭṭha. nidānavaṇṇanā) vacanena kaṅkhāvitaraṇiyaṃ pakāsitova. Saṅghādisesaṃ pana ñattiyā ārocetvā uposathaṃ kātuṃ vaṭṭati. Tassā ñattiyā ayamattho yadā suddhaṃ bhikkhuṃ passissati, tassa santike ārocanavasena paṭikarissati. Evaṃ paṭikate ‘‘na ca, bhikkhave, sāpattikena pātimokkhaṃ sotabbaṃ, yo suṇeyya, āpatti dukkaṭassā’’ti (cūḷava. 386) vuttāpattito mokkho hotīti, tasmā ‘‘garukaṃ vā hotu lahukaṃ vā, ñattiyā āvi kātuṃ vaṭṭatī’’ti vuttaṃ, ubhosu nayesu yuttataraṃ gahetabbaṃ.

Nāmañceva āpatti cāti ‘‘tena tena vītikkamenāpannāpatti āpatti. Nāmanti tassā āpattiyā nāma’’nti likhitaṃ. Ārocetvā nikkhipitabbanti ettha ārocanaṃ vattabhedadukkaṭapaaharaṇappayojananti veditabbaṃ. Akāraṇametanti ‘‘sambahulā saṅghādisesā āpattiyo āpajji’’nti vutte vuṭṭhānato.

Dasasataṃ rattisatanti dasasataṃ āpattiyo rattisataṃ chādetvāti yojetabbaṃ. Agghasamodhāno nāma sabhāgavatthukāyo sambahulā āpattiyo āpannassa bahurattiṃ paṭicchāditāpattiyaṃ nikkhipitvā dātabbo, itaro nānāvatthukānaṃ vasenāti ayametesaṃ visesoti.

Parivāsakathāvaṇṇanā niṭṭhitā.

‘‘Gāmassātina vutta’’nti vacanato kira gāmūpacārepi vaṭṭatīti adhippāyoti likhitaṃ. Vuttañca ‘‘ayaṃ pana viseso’’ti. ‘‘Ettha aṭṭhakathācariyāva pamāṇaṃ. Yuttaṃ na dissatī’’ti likhitaṃ. Anugaṇṭhipade pana ‘‘ayaṃ pana viseso, āgantukassa…pe… okkamitvā gacchati, ratticchedo hotiyevā’’ti vacane heṭṭhā ‘‘antoaruṇe eva nikkhamitvā gāmūpacārato dve leḍḍupāte atikkamitvā’’tiādinā nayena garuṃ katvā vacanato, bhikkhunīnaṃ garukavaseneva tattha tattha sikkhāpadānaṃ paññattattā ca tadanurūpavaseneva aṭṭhakathācariyena bhikkhunīnaṃ garuṃ katvā mānattacaraṇavidhidassanatthaṃ ‘‘yattakā purebhattaṃ vā’’tiādi vuttaṃ. Kurundiādīsu vuttavacanena karontassapi doso natthīti dassetuṃ kevalaṃ lakkhaṇamattameva vuttaṃ, tadubhayampi tena tena pariyāyena yujjati, vinicchaye patte lakkhaṇe eva ṭhātabbato kurundiādīsu vuttavacanaṃ pacchā vuttaṃ. Payogo pana purimova. Yathā cettha, tathā sace kāci bhikkhunī dve leḍḍupāte anatikkamitvā aruṇaṃ uṭṭhapeti, doso natthi, tathāpi sabbaṭṭhakathāsu vuttattā ‘‘purimameva āciṇṇa’’nti vuttaṃ. Parivāsavattādīnanti ‘‘parivāsanissayapaṭippassaddhiādīnaṃ upacārasīmāya paricchinnattā bhikkhunupassayassa upacārasīmāva gahetabbā, na gāmo’’ti likhitaṃ. ‘‘Tasmiṃ gāme bhikkhācāro sampajjatī’tiādi pavāritavasena vuttaṃ. Na hi tattha antogāme vihāro atthī’’ti ca likhitaṃ, ‘‘tampi tena pariyāyena yujjati, na atthato’’ti ca.

Paṭicchannaparivāsādikathāvaṇṇanā

108.‘‘Visuṃ mānatthaṃ caritabbanti mūlāya paṭikassanaṃ akatvā visuṃ kammavācāyā’’ti ca likhitaṃ. ‘‘Saṅghādisesāpattī’’ti vuttattā ekova, ekavatthumhi āpannā saṅghādisesā thullaccayadukkaṭamissakā nāma. Makkhadhammo nāma chādetukāmatā.

143.Dhammatāti dhammatāya, tathātāyāti attho ‘‘alajjitā’’ti ettha viya.

148.Purimaṃ upādāya dve māsā parivasitabbāti ettha ‘‘parivasitadivasāpi gaṇanūpagā hontī’’ti likhitaṃ.

184.Tasmiṃ bhūmiyanti tassaṃ bhūmiyaṃ. Sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampītiādi jātivasenekavacanaṃ.

Samuccayakkhandhakavaṇṇanā niṭṭhitā.

4. Samathakkhandhakavaṇṇanā

Sammukhāvinayakathāvaṇṇanā

186-187. Yattha yattha kammavācāya ‘‘aya’’nti vā ‘‘ime’’ti vā sammukhāniddesaniyamo atthi, sabbaṃ taṃ kammaṃ sammukhākaraṇīyameva, na kevalaṃ tajjanīyādipañcavidhameva. Pañcavidhasseva pana uddharitvā dassanaṃ kammakkhandhake tāva tasseva pāḷiāruḷhattā, catuvīsatiyā pārājikesu vijjamānesu pārājikakaṇḍe āgatānaṃyeva catunnaṃ uddharitvā dassanaṃ viyāti veditabbaṃ. Tattha ‘‘puggalassa sammukhatā hatthapāsūpagamanamevā’’ti vuttaṃ, taṃ kāraṇaṃ sammukhākaraṇīyassapi sammukhāniddesaniyamābhāvato. Kāmaṃ ayamattho kammakkhandhakeyeva ‘‘tīhi, bhikkhave, aṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti…pe… asammukhākataṃ hotī’’ti (cūḷava. 4) vacaneneva siddho, tattha pana āpatti na dassitā. Idha ‘‘yo kareyya, āpatti dukkaṭassā’’ti tattha bhavitabbāpattidassanatthaṃ idaṃ āraddhanti veditabbaṃ. ‘‘Sammukhāvinayapatirūpakena vūpasantampi sammukhāvinayeneva vūpasantagaṇanaṃ gacchatīti dassetuṃ ‘adhammavādī puggalo’tiādi āraddha’’nti vuttaṃ, likhitañca. Evaṃ vūpasantaṃ sammukhāvinayapatirūpakena vūpasantaṃ nāma hoti, na sammukhāvinayena ca aññena kenacīti dassetuṃ idamāraddhanti ācariyo.

Sativinayakathāvaṇṇanā

195. Dabbassa kammavācāya ‘‘saṅgho imaṃ āyasmantaṃ dabba’’nti sammukhāniddeso natthi, tathāpi ‘‘paṭhamaṃ dabbo yācitabbo’’ti vacanena sammukhākaraṇīyatā tassa siddhā. Tathā aññatthāpi yathāsambhavaṃ leso veditabbo. Sativepullappattassa dātabbo vinayo sativinayo.

Amūḷhavinayakathāvaṇṇanā

196-7. ‘‘Yassa ummattakassa taṃtaṃvītikkamato anāpatti, tādisasseva amūḷhavinayaṃ dātuṃ vaṭṭatīti amūḷhassa kattabbavinayo amūḷhavinayo’’ti likhitaṃ, taṃ yuttaṃ ‘‘saṅgho gaggassa bhikkhuno amūḷhassa amūḷhavinayaṃ detī’’ti vacanato. ‘‘Tīṇimāni, bhikkhave, adhammikāni amūḷhavinayassa dānānī’’ti imassa vibhaṅge ‘‘na sarāmī’’ti vacanaṃ vītikkamakālaṃ sandhāya tassa vibhaṅgassa pavattattā. Amūḷhavinayadānakāle panassa amūḷhatā vinicchitabbā.

Paṭiññātakaraṇakathāvaṇṇanā

200. ‘‘Appaṭiññāya bhikkhūnaṃ kammāni karontī’’ti ārabhantassa kāraṇaṃ vuttameva. Paṭiññātena karaṇaṃ paṭiññātakaraṇaṃ.

Tassapāpiyasikākathāvaṇṇanā

207. ‘‘Tīhi, bhikkhave, aṅgehi samannāgataṃ tassapāpiyasikākamma’’nti ārabhitvā pañca aṅgāni dassetvā pāḷi gatā, ‘‘sā peyyālena saṅkhipitvā gatāti ñātabba’’nti likhitaṃ. Tathā sukkapakkhepi.

Tiṇavatthārakādikathāvaṇṇanā

214. ‘‘Sabbeheva ekajjhaṃ sannipatitabba’’nti chandadānassa paṭikkhittattā pavāraṇakkhandhakaṭṭhakathāyañca ‘‘bhinnassa hi saṅghassa samaggakaraṇakāle, tiṇavatthārakasamathe, imasmiñca pavāraṇasaṅgaheti imesu tīsu ṭhānesu chandaṃ dātuṃ na vaṭṭatī’’ti (mahāva. aṭṭha. 241) vuttattā idha āgantvā vā chandaṃ datvā pariveṇādīsu nisinnāti idaṃ virujjhati viya khāyatīti ce? Na khāyati adhippāyaññūnaṃ. Ayañhettha adhippāyo – visujjhitukāmehi sabbeheva sannipatitabbaṃ, asannipatitassa natthi suddhi chandadāyakassa. Kevalaṃ taṃ kammaṃ sannipatitānaṃ sampajjati. Aṭṭhakathāyaṃ visujjhitukāmānaṃ chandaṃ dātuṃ na vaṭṭatīti adhippāyo. Itarathā pāḷiyā ca virujjhati. ‘‘Ṭhapetvā ye na tattha hotī’’ti hi ayaṃ pāḷi sannipātaṃ āgantvā chandaṃ datvā ṭhitānaṃ atthitaṃ dīpeti. Nissīmagate sandhāya vuttaṃ siyāti ce? Nissīmagate ṭhapetvā idha kiṃ, tasmā yo sāmaggīuposathe chandaṃ datvā tiṭṭhati ce, nānāsaṃvāsakabhūmiyaṃyeva tiṭṭhati, tassa chandadāyakassa pavāraṇasaṅgahopi natthi. Yo ca tiṇavatthārakakamme nāgacchati, so tāhi āpattīhi na sujjhatīti veditabbaṃ. Yassa etaṃ na ruccati , tassa parivāre vuttaparisato kammavipattilakkhaṇaṃ virujjhati, tattha hi kevalaṃ chandārahānaṃ chando anāhaṭo hoti sace, akataṃ tabbiparītena sampattidīpanatoti vuttaṃ hoti. Tathā pattakallalakkhaṇampi virujjhati. Tesu tīsu ṭhānesu kammappattāyeva sabbe, na tattha chandāraho atthīti ce? Na, catuvaggādikaraṇavibhājane avisesetvā chandārahassa āgatattā, taṃ sāmaññato vuttaṃ. Idañca āveṇikalakkhaṇaṃ, teneva satipi diṭṭhāvikamme idaṃ paṭikuṭṭhakataṃ na hotīti ce? Na, nānattasabhāvato. Idha hi ye pana ‘‘na metaṃ khamatī’ti aññamaññaṃ diṭṭhāvikammaṃ karontī’’ti (cūḷava. aṭṭha. 214) vacanato na saṅghassa diṭṭhāvikammaṃ kataṃ. Tasmiṃ sati paṭikuṭṭhakatameva hoti. Aññathā pubbabhāgā tā ñattiyo niratthikā siyuṃ, na ca parivāraṭṭhakathāyaṃ chandārahādhikāre nayo dinno. Pavāraṇakkhandhakaṭṭhakathāyaṃ ‘‘tīsu ṭhānesu chandaṃ dātuṃ na vaṭṭatī’’ti (mahāva. aṭṭha. 241) vuttattā virujjhatīti ce? Na, aṭṭhakathāya pamāṇabhāve sati ‘‘idha chandaṃ datvā pariveṇādīsu nisinnā’’tiādi vacane suddhikāmato eva gahite sabbaṃ na virujjhatīti eke. ‘‘Āgantvā vā chandaṃ datvā pariveṇādīsu nisinnā, te āpattīhi na vuṭṭhahantī’’ti idaṃ na vattabbaṃ. Kasmā? Heṭṭhā ‘‘sabbeheva ekajjhaṃ sannipatitabba’’nti chandadānassa paṭikkhepavacanato aṭṭhakathāyaṃ ‘‘tīsu ṭhānesu chandaṃ dātuṃ na vaṭṭatī’’ti vuttattā, andhakaṭṭhakathāyampi tatheva vuttattā cāti? Na, ekajjhameva kamme karīyamāne yo idha ‘‘suṇātu me, bhante, saṅgho, amhākaṃ…pe… gihipaṭisaṃyutta’’nti sādhāraṇañattiṃ ṭhapetvā puna ‘‘suṇantu me, āyasmantā’’tiādinā asādhāraṇañattiyo ṭhapetvā ‘‘suṇātu me, bhante saṅgho, amhākaṃ…pe… evametaṃ dhārayāmī’’ti ekatopakkhikānaṃ sandhiyā katāya tadanantare kenaci karaṇīyena chandaṃ datvā gacchati, tassa āpattīhi vuṭṭhānaṃ natthi. Aparesampi ekatopakkhikānaṃ abbhantare ṭhitattā vibhūtattā karaṇassa ayamatthova vutto. Sādhāraṇavasena dutiyāya ñattiyā ṭhapitāya ye tasmiṃ khaṇe ñattidutiyakammavācāsu anāraddhāsu, apariyositāsu vā chandaṃ datvā gacchanti, tesampi na vuṭṭhāti eva. Ye na tattha hontīti padassa ca ye vuttappakārena nayena tattha na hontīti attho gahetabbo. Vuttappakāratthadīpanatthañca aṭṭhakathāyaṃ ‘‘chandaṃ datvā pariveṇādīsu nisinnā’’ti idameva avatvā ‘‘ye pana tehi vā saddhiṃ āpattiṃ āpajjitvāpi tattha anāgatā, āgantvā vā chandaṃ datvā pariveṇādīsu nisinnā’’ti vuttaṃ, evaṃ pubbenāparaṃ sandhīyati. ‘‘Pāḷiyā ca tattha diṭṭhāvikammena kammassa akuppatā veditabbā’’ti vuttaṃ.

Adhikaraṇakathāvaṇṇanā

220.Cittuppādovivādo. Vivādasaddopi kāraṇūpacārena kusalādisaṅkhyaṃ gacchati. Taṃ sandhāya ‘‘samathehi ca adhikaraṇīyatāya adhikaraṇa’’nti vuttaṃ. Atha vā vivādahetubhūtassa cittuppādassa vūpasamena sambhavassa saddassapi vūpasamo hotīti cittuppādassapi samathehi adhikaraṇīyatā pariyāyo sambhavati. ‘‘Kusalacittā vivadantī’’ti vuttavivādepi ‘‘vipaccatāya vohāro’’ti vuttaṃ, na vuttavacanahetuvasenāti veditabbaṃ.

222. ‘‘Āpattiñhi āpajjanto kusalacitto vā’’ti vacanato kusalampi siyāti ce? Na taṃ āpattādhikaraṇaṃ sandhāya vuttaṃ, yo āpattiṃ āpajjati, so tīsu cittesu aññataracittasamaṅgī hutvā āpajjatīti dassanatthaṃ ‘‘yaṃ kusalacitto āpajjatī’’tiādi vuttaṃ. Yo ‘‘paññattimattaṃ āpattādhikaraṇa’’nti vadeyya, tassa akusalādibhāvopi āpattādhikaraṇassa na yujjateva vivādādhikaraṇādīnaṃ viyāti ce? Na, ‘‘natthāpattādhikaraṇaṃ kusala’’nti iminā virodhasambhavato. Anugaṇṭhipade pana ‘‘āpattādhikaraṇaṃ nāma tathāpavattamānaakausalacittuppādarūpakkhandhānametaṃ adhivacanaṃ. Avasiṭṭhesu kusalābyākatapaññattīsu ‘āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākata’nti vacanato paññattitāva paṭisiddhā kusalattike apariyāpannattā. Kusalapaṭisedheneva tena samānagatikattā kiriyābyākatānampi paṭisedho veditabbo, kiriyābyākatānaṃ viya anugamanato vipākābyākatānampi paṭisedho katova hoti, tathāpi abyākatasāmaññato rūpakkhandhena saddhiṃ vipākakiriyābyākatānampi adhivacananti veditabba’’nti vuttaṃ. Tattha ‘‘kusalacittaṃ aṅgaṃ hotī’’ti vinaye apakataññuno sandhāya vuttaṃ appaharitakaraṇādike sati. Tasmāti yasmā ‘‘natthi āpattādhikaraṇaṃ kusala’’nti vattuṃ na sakkā, tasmā kusalacittaṃ aṅgaṃ na hotīti attho. Yadi evaṃ kasmā ‘‘ticittaṃ tivedana’’nti vuccatīti ce? Taṃ dassetuṃ ‘‘nayida’’ntiādi āraddhanti eke. Āpattisamuṭṭhāpakacittaṃ aṅgappahonakacittaṃ nāma. ‘‘Ekantatoti yebhuyyenāti attho, itarathā virujjhati. Kasmā? ‘Yassā sacittakapakkhe cittaṃ akusalameva hotī’ti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) vuttattā’’ti vadanti. Tena kiṃ? Vipāko natthi, kasmā? Ekantākusalattā, tasmā kathāva tattha natthi. Yattha pana atthi, taṃ dassento ‘‘yaṃ pana paṇṇattivajja’’ntiādimāha. Asañcicca pana kiñci ajānantassa…pe… abyākataṃ hotīti bhikkhumhi kammaṭṭhānagatacittena nipanne, niddāyante vā mātugāmo ce seyyaṃ kappeti, tassa bhikkhuno vijjamānampi kusalacittaṃ āpattiyā aṅgaṃ na hoti, tasmā tasmiṃ khaṇe seyyākārena vattamānarūpameva āpattādhikaraṇaṃ nāma. Bhavaṅgacitte vijjamānepi eseva nayo. Tasmiñhi khaṇe uṭṭhātabbe jāte anuṭṭhānato rūpakkhandhova āpatti nāma, na vipākena saddhiṃ. Sace pana vadeyya, tassa evaṃvādino acittakānaṃ kusalacittaṃ āpajjeyya. Kiṃ vuttaṃ hoti? Eḷakalomaṃ gahetvā kammaṭṭhānamanasikārena tiyojanaṃ atikkamantassa, paṇṇattiṃ ajānitvā padaso dhammaṃ vācentassa ca āpajjitabbāpattiyā kusalacittaṃ āpajjeyyāti. Āpajjatiyevāti ce? Nāpajjati. Kasmā? ‘‘Natthi āpattādhikaraṇaṃ kusala’’nti vacanato.

Calito kāyo, pavattā vācā, aññatarameva aṅganti aññatarameva āpattīti attho. Kevalaṃ paññattiyā akusalādibhāvāsambhavato āpattitā na yujjati. Āpattiṃ āpajjanto tīsu aññatarasamaṅgī hutvā āpajjatīti dassanatthaṃ ‘‘yaṃ kusalacitto’’tiādi vuttaṃ. Tassattho – pathavīkhaṇanādīsu kusalacittakkhaṇe vītikkamavasena pavattarūpasambhavato kusalacitto vā abyākatāpattiṃ āpajjati. Tathā abyākatacitto vā abyākatarūpasaṅkhātaṃ abyākatāpattiṃ āpajjati, pāṇātipātādīsu akusalacitto vā akusalāpattiṃ āpajjati, rūpaṃ panettha abbohārikaṃ. Supinapassanakālādīsu pāṇātipātādiṃ karonto sahaseyyādivasena āpajjitabbāpattiṃ āpajjanto akusalacitto abyākatāpattiṃ āpajjatīti veditabbo. Idaṃ vuccati āpattādhikaraṇaṃ akusalanti akusalacittuppādo. Porāṇagaṇṭhipadesu pana ‘‘puthujjano kalyāṇaputhujjano sekkho arahāti cattāro puggale dassetvā tesu arahato āpattādhikaraṇaṃ abyākatameva, tathā sekkhānaṃ, tathā kalyāṇaputhujjanassa asañcicca vītikkamakāle abyākatameva. Itarassa akusalampi hoti abyākatampi. Yasmā cassa sañcicca vītikkamakāle akusalameva hoti, tasmā vuttaṃ ‘natthi āpattādhikaraṇaṃ kusala’nti. Sabbattha abyākataṃ nāma tassa vipākābhāvamattaṃ sandhāya evaṃnāmakaṃ jāta’’nti likhitaṃ, vicāretvā gahetabbaṃ.

224.Vivādo vivādādhikaraṇanti yo koci vivādo, so sabbo kiṃ vivādādhikaraṇaṃ nāma hotīti ekapucchā. ‘‘Vivādo adhikaraṇanti vivādādhikaraṇameva vivādo ca adhikaraṇañcāti pucchati. Tadubhayaṃ vivādādhikaraṇamevāti pucchatīti vuttaṃ hotī’’ti porāṇagaṇṭhipade vuttaṃ. Kesuci potthakesu ayaṃ pucchā natthi. Yadi evaṃ imāya na bhavitabbaṃ vivādo vivādādhikaraṇaṃ, vivādādhikaraṇaṃ vivādo, vivādādhikaraṇaṃ vivādo ceva adhikaraṇañcāti pañcapañhāhi bhavitabbaṃ siyā. Kesuci potthakesu tisso, kesuci catasso, pañca natthi. Tattha dve vibhattā. Itarāsu adhikaraṇaṃ vivādoti yaṃ kiñci adhikaraṇaṃ, vivādasaṅkhyameva gacchati, vivādo adhikaraṇanti yo koci vivādo, so sabbo adhikaraṇasaṅkhyaṃ gacchatīti pucchati. Esa nayo sabbattha.

228.Sammukhāvinayasminti sammukhāvinayabhāve.

230.‘‘Antarenāti kāraṇenā’’ti likhitaṃ.

233. Ubbāhikāya khiyyanake pācitti na vuttā tattha chandadānassa natthitāya.

236.Tassa kho etanti esoti attho ‘‘etadagga’’nti ettha viya.

238. ‘‘Kā ca tassa pāpiyasikā’’ti kira pāṭho.

242. ‘‘Kiccameva kiccādhikaraṇa’’nti vacanato apalokanakammādīnametaṃ adhivacanaṃ, taṃ vivādādhikaraṇādīni viya samathehi sametabbaṃ na hoti, kintu sammukhāvinayena sampajjatīti attho.

Samathakkhandhakavaṇṇanā niṭṭhitā.

5. Khuddakavatthukkhandhakavaṇṇanā

Khuddakavatthukathāvaṇṇanā

244. Puthupāṇinā kattabbaṃ kammaṃ puthupāṇikaṃ.

245. ‘‘Kaṇṇato nikkhantamuttolambakādīnaṃ kuṇḍalādīna’’nti likhitaṃ. ‘‘Kāyūra’’nti pāḷipāṭho. ‘‘Keyūrādīnī’’ti ācariyenuddhaṭaṃ.

248.‘‘Sādhugītaṃ nāma parinibbutaṭṭhāne gīta’’nti likhitaṃ. Dantagītaṃ gāyitukāmānaṃ vākkakaraṇīyaṃ. Dantagītassa vibhāvanatthaṃ ‘‘yaṃ gāyissāmā’’tiādimāha.

249.Caturassavattaṃ nāma catuppādagāthāvattaṃ. ‘‘Taraṅgavattādīni uccāraṇavidhānāni naṭṭhapayogānī’’ti likhitaṃ. Bāhiralominti bhāvanapuṃsakaṃ, yathā tassa uṇṇapāvārassa bahiddhā lomāni dissanti, tathā dhārentassa dukkaṭanti vuttaṃ hoti.

251.Virūpakkhehītiādi sahayogakaraṇavacanaṃ. Sarabūti gehagoḷikā. Sā kira setā savisā hoti. Sohanti yassa me etehi mettaṃ, sohaṃ namo karomi bhagavatoti sambandho. Aññamhi…pe… chetabbamhīti rāgānusaye.

252.Uṭṭitvāti pakkhipitvā. Otaratūti iddhiyā otāretvā gaṇhātu. Anupariyāyīti anuparibbhami.

253.Na acchupiyantīti na lagganti. Rūpakākiṇṇānīti itthirūpādīhi vokiṇṇāni.

254.Ālindakamiḍḍhikādīnanti pamukhamiḍḍhikādīnaṃ. Parivattetvā tatthevāti ettha ‘‘parivattetvā tatiyavāre tattheva miḍḍhiyā patiṭṭhātī’’ti likhitaṃ. Paribhaṇḍaṃ nāma gehassa bahi kuṭṭapādassa thirabhāvatthaṃ katā tanukamiḍḍhikā vuccati. Ettha ‘‘parivaṭṭitvā patto bhijjatīti adhikaraṇabhedāsaṅkāya abhāve ṭhāne ṭhapetuṃ vaṭṭatī’’ti likhitaṃ. Pattamāḷako vaṭṭitvā pattānaṃ apatanatthaṃ vaṭṭaṃ vā caturassaṃ vā iṭṭhakādīhi parikkhipitvā māḷakacchannena kato. ‘‘Pattamaṇḍalikā pattapacchikā tālapattādīhi katā’’ti ca likhitaṃ. Miḍḍhante ādhārake ṭhapetuṃ vaṭṭati pattasandhāraṇatthaṃ vuttattā. Mañce ādhārakepi na vaṭṭati nisīdanapaccayā vāritattā. Āsannabhūmikattā olambetuṃ vaṭṭati.

255. ‘‘Aṃsakūṭe laggetvāti vacanato aggahatthe laggetvā aṅke ṭhapetuṃ na vaṭṭatī’’ti keci vadanti, na sundaraṃ, ‘‘na kevalaṃ yassa patto’’tiādi yadi hatthena gahitapatte bhedasaññā, pageva aññena sarīrāvayavenāti katvā vuttaṃ. Pāḷiyaṃ pana pacuravohāravasena vuttaṃ. Ghaṭikapālamayaṃ ghaṭikaṭāhaṃ. Chavasīsassa pattanti ‘‘silāputtakassa sarīraṃ, khīrassa dhārātiādivohāravasena vuttaṃ. Mañce nisīdituṃ āgatoti attho. ‘‘Pisācillikāti pisācadārakā’’tipi vadanti. Dinnakameva paṭiggahitameva. Cabbetvāti khāditvā. Aṭṭhikāni ca kaṇṭakāni ca aṭṭhikakaṇṭakāni. ‘‘Etesu sabbesu paṇṇattiṃ jānātu vā, mā vā, āpattiyevā’’ti likhitaṃ.

256.Vipphāḷetvāti phāḷetvā. Kiṇṇena pūretunti surākiṇṇena pūretuṃ. Bidalakaṃ nāma diguṇakaraṇasaṅkhātassa kiriyāvisesassa adhivacanaṃ. Kassa diguṇakaraṇaṃ? Yena kilañjādinā mahantaṃ kathinamatthataṃ, tassa. Tañhi daṇḍakathinappamāṇena pariyante saṃharitvā diguṇaṃ kātabbaṃ. Aññathā khuddakacīvarassa anuvātaparibhaṇḍādividhānakaraṇe hatthassa okāso na hoti. Salākāya sati dvinnaṃ cīvarānaṃ aññataraṃ ñatvā sibbitāsibbitaṃ sukhaṃ paññāyati. Daṇḍakathine kate na bahūhi sahāyehi payojanaṃ. ‘‘Asaṃkuṭitvā cīvaraṃ samaṃ hoti. Koṇāpi samā hontī’’ti likhitaṃ, ‘‘haliddisuttena saññākaraṇa’’nti vuttattā haliddisuttena cīvaraṃ sibbetumpi vaṭṭatīti siddhaṃ. Tattha hi keci akappiyasaññino. Paṭiggaho nāma aṅgulikoso.

257-8.Pātīti paṭiggahasaṇṭhānaṃ. Paṭiggahatthavikanti aṅgulikosatthavikaṃ. Sūcisatthakānaṃ pubbe āvesanatthavikāya anuññātattā ‘‘anujānāmi, bhikkhave, bhesajjatthavika’’nti vuttaṃ. Ettha sūcisatthakādīnipi ṭhapetabbānīti nidānaṃ sūceti. Sacepi upanando bhikkhu alajjī, tathāpi santakametaṃ amūlacchedakatabhikkhuno lajjinopi samānassa kappatīti yujjati. Na sammatīti na pahoti.

260-1. Bahi kuṭṭassa samantato nīcavatthukaṃ katvā ṭhitaṃ ‘‘maṇḍalika’’nti vuccati. Jantāgharappaṭicchādinā channassa naggiyaṃ yassa na paññāyati, tasseva parikammaṃ kātabbaṃ. Esa nayo udakavatthapaṭicchādīsupi.

262-3.Paṇiyā nāma paṇiyakārakā. Ākaḍḍhanayantaṃ ākaḍḍhiyamānaṃ kūpassa uparibhāge paribbhamati. Arahaṭaghaṭiyantaṃ sakaṭacakkasaṇṭhānayantaṃ. Tassa are are ghaṭikāni bandhitvā ekena, dvīhi vā paribbhamiyamānassa udakanibbāhanaṃ veditabbaṃ. Āviddhapakkhapāsaṃ nāma yattha maṇḍalākārena pakkhapāsā bajjhanti āviddhavatthatā viya āviddhapakkhapāsakā. Pubbe pattasaṅgopanatthaṃ, idāni ṭhapetabbaṃ bhuñjituṃ ādhārako anuññāto.

273.Paragalaṃgacchatīti imassa payogābhāvā vaṭṭati. Kammasatenāti mahatā ussāhena.

277-8.Lohabhaṇḍaṃ nāma kaṃsato sesalohabhaṇḍaṃ. Muddikakāyabandhanaṃ nāma caturassaṃ akatvā sajjitaṃ. Pāmaṅgadasā caturassā. Mudiṅgasaṇṭhānenāti saṅghāṭiyā mudiṅgasibbanākārena varakasīsākārena. Pavanantoti pāsanto. ‘‘Dasāmūla’’nti ca likhitaṃ. Akāyabandhanena sañcicca vā asañcicca vā gāmappavesane āpatti. ‘‘Saritaṭṭhānato bandhitvā pavisitabbaṃ, nivattitabbaṃ vā’’ti likhitaṃ.

279. Sattaṅgulaṃ vā aṭṭhaṅgulaṃ vāti ettha ‘‘sugataṅgulenā’’ti avuttattā pakatiaṅgulena sāruppatthāya vaḍḍhetvāpi karonti ce, na doso.

280. Tālavaṇṭākārena sīhaḷitthīnaṃ viya.

Khuddakavatthukkhandhakavaṇṇanā niṭṭhitā.

6. Senāsanakkhandhakavaṇṇanā

Vihārānujānanakathāvaṇṇanā

294. Nilīyanti bhikkhū etthāti vihārādayo leṇāni nāma. Āgata-vacanena tassāgatasaṅghova sāmī, na anāgatoti keci, taṃ na yujjati samānalābhakatikāya siddhattā.

296-7.Dīpinaṅguṭṭhenāti ettha ‘‘dīpinā akappiyacammaṃ dassetī’’ti likhitaṃ. Thambhakavātapānaṃ nāma tiriyaṃ dārūni adatvā ujukaṃ ṭhiteheva dārūhi kattabbaṃ. Bhisīnaṃ anuññātaṃ vaṭṭatīti bimbohane vaṭṭatīti attho. Tūlapūritaṃ bhisiṃ apassayituṃ na vaṭṭati uṇṇādīnaṃyeva anuññātattā. Nisīdananipajjanaṃ sandhāya vuttaṃ, tasmā apassayituṃ vaṭṭatīti ce? Akappiyanti na vaṭṭatīti keci. Yadi evaṃ akappiyamañcañca apassayituṃ na vaṭṭeyya. Yasmā vaṭṭati, tasmā doso natthi. Apica gilānassa bimbohanaṃ nipajjitumpi anuññātaṃ, tasmā bhisipi vaṭṭati apassayituṃ. Ācariyā ca anujānanti, vaḷañjenti cāti eke. Simbalitūlasuttena sibbitaṃ cīvaraṃ vaṭṭati. Kasmā? Kappāsassa anulomato. ‘‘Akkaphalasuttamayampi akkavākamayameva paṭikkhitta’’nti te eva vadanti.

298.Anibandhanīyo alaggo. Paṭibāhetvāti maṭṭhaṃ katvā. ‘‘Setavaṇṇādīnaṃ yathāsaṅkhyaṃ ikkāsādayo bandhanatthaṃ vuttā’’ti likhitaṃ.

300.Pakuṭṭaṃ samantato āviddhapamukhaṃ.

303.Sudhālepoti sudhāmattikālepo.

305.Āsatti taṇhā. Santiṃ adaraṃ.

307.Ketunti kayena gahetuṃ.

308.Citāti iṭṭhakāyo kabaḷena niddhamanavasena chinditvā katāti attho.

310.Chabbaggiyānaṃbhikkhūnaṃ antevāsikāti ettha vīsativassaṃ atikkamitvā chabbaggiyā uppannā. ‘‘Ārādhayiṃsu me bhikkhū citta’’nti (ma. ni. 1.225) vuttattā aññasmiṃ kāle sāvatthigamane uppannaṃ vatthuṃ idha āpattidassanatthaṃ āharitvā vuttanti yuttaṃ viya, vicāretvā gahetabbaṃ. Vuddhanti vuddhataraṃ.

313.Santhareti tiṇasantharādayo.

Senāsanaggāhakathāvaṇṇanā

318.‘‘Seyyaggenāti mañcaṭṭhānaparicchedena. Vihāraggenāti ovarakaggenā’’ti likhitaṃ. Thāvarāti niyatā. Paccayeneva hi tanti tasmiṃ senāsane mahātherā tassa paccayassa kāraṇā aññattha agantvā vasantāyeva naṃ paṭijaggissantīti attho. Aghaṭṭanakammaṃ dassetuṃ ‘‘na tattha manussā’’tiādimāha. ‘‘Vitakkaṃ chinditvā suddhacittena gamanavatteneva gantabba’’nti pāṭho. Muddavedikā nāma cetiyassa hammiyavedikā. Paṭikkammāti apasakkitvā. Samānalābhakatikā mūlāvāse sati siyā, mūlāvāsavināsena katikāpi vinassati. Samānalābha-vacanaṃ sati dvīsu, bahūsu vā yujjati, teneva ekasmiṃ avasiṭṭheti no mati. Tāvakālikaṃ kālena mūlacchedanavasena vā aññesaṃ vā kammaṃ aññassa siyā nāvāyaṃ saṅgamoti ācariyo. Puggalavaseneva kātabbanti apalokanakāle saṅgho vassaṃvutthabhikkhūnaṃ pāṭekkaṃ ‘‘ettakaṃ vassāvāsikaṃ vatthaṃ deti, ruccati saṅghassā’’ti puggalameva parāmasitvā dātabbaṃ, na saṅghavasena kātabbaṃ. Na saṅgho saṅghassa ettakaṃ detīti. ‘‘Ekasmiṃ āvāse saṅghassa kammaṃ karotī’ti vacanato saṅghavasena kātabba’’nti likhitaṃ. Na hi tathā vutte saṅghassa kiñci kammaṃ kataṃ nāma hoti. ‘‘Sammatasenāsanaggāhāpakato aññena gāhitepi gāho ruhati aggahitupajjhāyassa upasampadā viyā’’ti likhitaṃ. ‘‘Kammavācāyapi sammuti vaṭṭatī’’ti likhitaṃ.

Aṭṭhapi soḷasapi janeti ettha kiṃ visuṃ visuṃ, udāhu ekatoti? Ekatopi vaṭṭati. Na hi te tathā sammatā saṅghena kammakatā nāma honti , teneva sattasatikakkhandhake ekato aṭṭha janā sammatāti. Tesaṃ sammuti kammavācāyapīti ñattidutiyakammavācāyapi. Apalokanakammassa vatthūhi sā eva kammavācā labbhamānā labbhati, tassā ca vatthūhi apalokanakammameva labbhamānaṃ labbhati, na aññanti veditabbaṃ. Imaṃ nayaṃ micchā gaṇhanto ‘‘apalokanakammaṃ ñattidutiyakammaṃ kātuṃ, ñattidutiyakammañca apalokanakammaṃ kātuṃ vaṭṭatī’’ti gaṇhāti, evañca sati kammasaṅkaradoso āpajjati. Maggo pokkharaṇīti ettha maggo nāma magge katadīghasālā, pokkharaṇīti nahāyituṃ katapokkharaṇī. Etāni hi asenāsanānīti ettha bhattasālā na āgatā, tasmā taṃ senāsananti ce? Sāpi ettheva paviṭṭhā vāsatthāya akatattā. Bhojanasālā pana ubhayattha nāgatā. Kiñcāpi nāgatā, upari ‘‘bhojanasālā pana senāsanamevā’’ti (cūḷava. aṭṭha. 318) vuttattā senāsanaṃ. ‘‘Kappiyakuṭi ca ettha kātabbā’’ti vadanti, taṃ neti eke. Rukkhamūlaveḷugumbā channā kavāṭabaddhāva senāsanaṃ. ‘‘Alābhakesu āvāsesūti alābhakesu senāsanesū’’ti likhitaṃ, taṃ yuttaṃ. Na hi pāṭekkaṃ senāsanaṃ hoti. Taṃ saññāpetvāti ettha paññattiṃ agacchante balakkārenapi vaṭṭati. Ayampīti paccayopi.

Upanibandhitvāti tassa samīpe rukkhamūlādīsu vasitvā tattha vattaṃ katvāti adhippāyo. Pariyattipaṭipattipaṭivedhavasena tividhampi. ‘‘Dasakathāvatthukaṃ dasaasubhaṃ dasaanussati’’nti pāṭho. ‘‘Paṭhamabhāgaṃ muñcitvāti idaṃ ce paṭhamagāhitavatthuto mahagghaṃ hotī’’ti likhitaṃ. Chinnavassānaṃ vassāvāsikaṃ nāma pubbe gahitavassāvāsikānaṃ pacchā chinnavassānaṃ. Bhatiniviṭṭhanti bhatiṃ katvā viya niviṭṭhaṃ pariyiṭṭhaṃ. ‘‘Saṅghikaṃ pana…pe… vibbhantopi labhatevā’’ti idaṃ tatruppādaṃ sandhāya vuttaṃ. Iminā apalokanameva pamāṇaṃ, na gāhāpananti keci. Vinayadharā pana ‘‘amhākaṃ vihāre vassaṃ upagatānaṃ ekekassa ticīvaraṃ saṅgho dassatī’tiādinā apalokitepi abhājitaṃ vibbhantako na labhati. ‘Apalokanakammaṃ katvā gāhita’nti vuttattā, ‘abhājite vibbhamatī’ti evaṃ pubbe vuttattā cā’’ti vadanti. ‘‘Paccayavasenāti gahapatikaṃ vā aññaṃ vā vassāvāsikaṃ paccayavasena gāhita’’nti likhitaṃ. ‘‘Ekameva vatthaṃ dātabbanti tattha nisinnānaṃ ekamekaṃ vatthaṃ pāpuṇātī’’ti likhitaṃ. Dutiyo therāsaneti anubhāgo. Paṭhamabhāgo aññathā therena gahitoti jānitabbaṃ.

Upanandavatthukathāvaṇṇanā

320.Tivassantarenāti tiṇṇaṃ vassānaṃ anto ṭhitena. Hatthimhi nakho assāti hatthinakho. Pāsādassa nakho nāma heṭṭhimaparicchedo. Gihivikaṭanīhārenāti gihīhi katanīhāreneva. ‘‘Tehi attharitvā dinnāneva nisīdituṃ labbhanti, na bhikkhunā sayaṃ attharitvā vissajjitabbaṃ saṅghena attharāpetvā vā’’ti likhitaṃ.

Avissajjiyavatthukathāvaṇṇanā

321. ‘‘Na vissajjetabbaṃ saṅghena vā gaṇena vā puggalena vā’’ti vacanaṃ ‘‘yaṃ agarubhaṇḍaṃ vissajjiyaṃ vebhaṅgiyaṃ saṅghikaṃ, taṃ gaṇo ce tasmiṃ āvāse vasati puggalopi vā, gaṇena vā puggalena vā vissajjitaṃ saṅghena vissajjitasadisameva hotī’’ti aṭṭhakathāyaṃ vuttavacanaṃ sādheti, aññathā ettha gaṇapuggalaggahaṇaṃ niratthakaṃ. Arañjaro udakacāṭi, alañjalo, bahuudakagaṇhanakoti attho. ‘‘Vaṭṭacāṭi viya hutvā thokaṃ dīghamukho majjhe paricchedaṃ dassetvā kato’’ti likhitaṃ. Maṃsadibbadhammabuddhasamantacakkhuvasena pañca.

Garubhaṇḍena ca garubhaṇḍanti saṃhārimaṃ sandhāya vuttaṃ. Pattacīvaraṃ nikkhipitunti aṭṭakacchannena kate mañce. Vaṭṭalohaṃ nāma pītavaṇṇaṃ. Pārihāriyaṃ na vaṭṭatīti āgantukassa adatvā paricārikahatthato attano nāmaṃ likhāpetvā gahetvā yathāsukhaṃ pariharituṃ na vaṭṭati. ‘‘Gihivikaṭanīhārenevāti yāva attano kammanibbatti, tāva gahetvā detī’’ti likhitaṃ. Sikharaṃ nāma yena paribbhamantā chindanti. Pattabandhako nāma pattassa gaṇṭhiādikārako. ‘‘Paṭimānaṃ suvaṇṇādipattakārako’’tipi vadanti. ‘‘Aḍḍhabāhūti kapparato paṭṭhāya yāva aṃsakūṭa’’nti likhitaṃ. Ito paṭṭhāyāti imaṃ pāḷiṃ ādiṃ katvā. Daṇḍamuggaro nāma yena rajitacīvaraṃ pothenti. ‘Paccattharaṇagatika’nti vuttattā, ‘‘tampi garubhaṇḍamevāti vuttattā ca api-saddena pāvārādipaccattharaṇaṃ sabbaṃ garubhaṇḍamevā’’ti vadanti. Eteneva suttena aññathā atthaṃ vatvā ‘‘pāvārādipaccattharaṇaṃ na garubhaṇḍaṃ, bhājanīyameva, senāsanatthāya dinnapaccattharaṇameva garubhaṇḍa’’nti vadanti, upaparikkhitabbaṃ. Gaṇṭhikāti cīvaragaṇṭhikā. Bhañcako nāma sarako.

Navakammadānakathāvaṇṇanā

323-4. Aggaḷabandhasūcidvārakaraṇamattenapi. ‘‘Kapotabhaṇḍikā nāma vaḷabhiyā upari ṭhapetabbavalayaṃ vā tiṇacchadanagehassa piṭṭhivaṃsassa heṭṭhā ṭhapetabbaṃ vā ubhayamassa gatā dārū’’ti likhitaṃ. Kārantarāti tadā puna pavisaṭṭhaṃ pubbapayojitānānaṃ vacanapātasenāsanavāso. Na pana patisaṭṭhatoti daṭṭhabbaṃ. Sabbattha vinaṭṭhavāso na ca paṭisedhako hotīti daṭṭhabbo. Dvāravātapānādīni apaharitvā dātuṃ asakkuṇeyyato ‘‘paṭidātabbāniyevā’’ti vuttaṃ. Gopānasiādayo dentassa vihāro palujjatīti ‘‘mūlaṃ vā dātabba’’ntiādi vuttanti eke. ‘‘Nevāsikā pakatiyā anatthatāya bhūmiyā ṭhapenti ce, tesampi anāpattiyevā’’ti likhitaṃ. ‘‘Dvāravātapānādayo aparikammakatāpi apaṭicchādetvā na apassayitabbā’’ti likhitaṃ.

Saṅghabhattādianujānanakathāvaṇṇanā

Uddesabhattakathāvaṇṇanā

325. bhattuddesaṭṭhānabhūtāya bhojanasālāya pakatiṭhitikā. Dinnaṃ panāti yathā so dāyako deti, taṃ dassento ‘‘saṅghato bhante’’tiādimāha. Ekavaḷañjanti ekadvārena vaḷañjitabbaṃ . Ticīvaraparivāranti ettha ‘‘udakamattalābhī viya aññopi uddesabhattaṃ alabhitvā vatthādimanekappakāraṃ labhati ce, tasseva ta’’nti likhitaṃ. ‘‘Uddesapatte dethā’ti vatvā gahetvā āgatabhāvena saṅghassa pariccattaṃ na hotiyeva tasseva hatthe gatattā, tasmā tehi vuttakkamena sabbehi bhājetvā bhuñjitabba’’nti vuttaṃ. Paṭipāṭipattaṃ vā ṭhitikāya ṭhitapattaṃ vā. ‘‘Kūṭaṭṭhitikā nāma aggahetabbānampi gāhitattā’’ti likhitaṃ, ‘‘paṇītabhattaṭṭhitikañca ajānitvā missetvā gāhitepi evameva paṭipajjitabba’’nti ca likhitaṃ. Tañce theyyāya haranti pattahārakā, āṇāpakassa gīvā hoti. Atikkantampi ṭhitikaṃ ṭhapetvāti ettha ‘‘taṃdivasameva ce bhikkhā labbhati, aparadivasato paṭṭhāya na labbhati kirā’’ti likhitaṃ. Pacchā ‘‘sabbo saṅgho paribhuñjatū’’ti avuttepi bhājetvā paribhuñjitabbaṃ. ‘‘Ettake bhikkhū saṅghato uddisitvā dethā’ti avatvā ‘ettakānaṃ bhikkhūnaṃ bhattaṃ gaṇhathā’ti dinnaṃ saṅghikanimantanaṃ nāmā’’ti likhitaṃ.

Nimantanabhattakathāvaṇṇanā

Paṭipāṭiyāti yathāladdhapaṭipāṭiyā. Vicchinditvāti bhattaṃ gaṇhathāti padaṃ avatvā. Ālopasaṅkhepenāti ayaṃ nayo nimantanāyameva, uddesabhatte pana ekassa pahonakappamāṇe eva ṭhitikā tiṭṭhati. ‘‘Ekavāranti yāva tasmiṃ āvāse vasanti bhikkhū, sabbeva labhantī’’ti likhitaṃ.

Salākabhattakathāvaṇṇanā

Na hi bahisīmāya saṅghalābhoti ettha ‘‘uddesabhattādīsu bahisīmāya ṭhitassapi ce upāsakā denti, gahetuṃ labhanti, attanopi pāpetvā gahaṇaṃ anuññātaṃ, tathā idha na vaṭṭatī’’ti vuttaṃ. Na pāpuṇantīti uddisitvāpi. Vāragāmanti dūrattā vārena niggahena gantabbagāme. Phātikammamevāti atirekalābhā ca bhavanti. Sammukhībhūtassāti yebhuyyena ce bhikkhū bahisīmaṃ gatā, sammukhībhūtassa pāpetabbaṃ. Sabhāgattā hi ekena laddhaṃ sabbesaṃ pahoti, tasmimpi asati attano pāpetvā dātabbaṃ. ‘‘Laddhā vā aladdhā vā’’ti vacanasiliṭṭhavasena vuttaṃ. Vihāre apāpitaṃ pana…pe… na vaṭṭatīti salākabhattaṃ vihāre uddisiyati. Tena pana dinnasalākena. Tassāti gahetvā gatassa. Salākā gahetabbāti yuttaṃ viya. Sabbapotthakesu ‘‘gāhetabbā’’ti pāṭho, tasmā tenāti salākaggāhāpakenāti attho. ‘‘Corikāya gahitattā na pāpuṇātī’’ti vacanato ‘‘kuṭisodhanaṃ vaṭṭatī’’ti ca dīpavāsino vadanti kira. Ekaṃ mahātherassāti mahāthero vihārato yebhuyyena na gacchati, itare kadāci gacchati, tasmā sabhāgā ce, attano pāpetvā puna itaresaṃ diyyati. Vihāre therassa pattasalākabhattanti mahāthero ekakova vihāre ohīno, ‘‘avassaṃ sabbasalākā attano pāpetvā ṭhito’’ti paṭissayaṃ gantvā āgantukabhikkhūnampi adassanato kukkuccaṃ akatvā bhuñjanti.

Pakkhikabhattakathāvaṇṇanā

Uposathadivase āpattidesanaṃ sandhāya ‘‘parisuddhasīlāna’’nti āha. Lekhaṃ katvā nibaddhāpitaṃ. ‘‘Āgantukabhattampi gamikabhattampī’’ti āgantukova hutvā gacchantaṃ sandhāya vuttaṃ. Anāthagilānupaṭṭhākopi tena dinnaṃ bhuñjati ce, tassapi pāpetabbameva. Guḷapiṇḍaṃ tālapakkamattaṃ.

Senāsanakkhandhakavaṇṇanā niṭṭhitā.

7. Saṅghabhedakakkhandhakavaṇṇanā

Chasakyapabbajjākathāvaṇṇanā

330. ‘‘Anupiyaṃ nāmā’’ti ekavacanena dissati, sattamiyaṃ pana ‘‘anupiyāya’’nti. ‘‘Kāḷudāyippabhutayo dasa dūtā’’ti pāṭho. ‘‘Na heṭṭhāpāsādā na heṭṭhāpāsādaṃ vā’’ti likhitaṃ.

332.Pubbe pubbakāle. ‘‘Rañño sato’’ti ca ‘‘raññovasato’’ti ca pāṭho.

333. Na lābhataṇhā idha kāmataṇhā, jhānassa nesā parihāni hetu. Buddhattasīlaṃ pana patthayanto jhānāpi naṭṭhoti. Nanu pattabhāvanā. Manomayanti jhānamanomayaṃ.

334.Satthāroti gaṇasatthāro.

339.Potthanikanti churikaṃ.

340.Manusseti purise.

341. Ekarattādhikārena rakkhaṃ paccāsīsantā īdisāti dassanatthaṃ ‘‘pañcime’’tiādi vuttaṃ. ‘‘Pubbe rakkhasseta’’nti vuttattā mayhaṃ pana rakkhaṇe kiccaṃ natthīti dassanatthaṃ vuttaṃ. Parūpakkamena tathāgataṃ jīvitā voropeyyāti idaṃ āṇattiyā āgatattā evaṃ vuttaṃ.

342.Mā āsadoti mā vadhakacittena upagaccha. Itoti imamhā jīvitamhā. ‘‘Yatoti yasmā, yatoti vā gatassā’’ti likhitaṃ. ‘‘Paṭikuṭitoti apasakkitvā saṅkucito hutvā vā paṭisakkatī’’ti likhitaṃ.

343.Tikabhojananti tīhi bhuñjitabbabhojanaṃ. ‘‘Tikabhojanīya’’ntipi pāṭho. Parikappato hi tiṇṇaṃ bhuñjituṃ anujānāmi, tato uddhaṃ gaṇabhojanameva hoti, tassāpi idameva vuttaṃ. Idha apubbaṃ natthi. ‘‘Akataviññattiladdhaṃ tiṇṇaṃ bhuñjantānaṃ kiñcāpi taṃ gaṇabhojanaṃ nāma na hoti, viññattivasena pana na vaṭṭatī’’ti likhitaṃ. Tayo atthavase paṭiccāti etthāpi ‘‘mā pāpicchāpakkhaṃ nissāya saṅghaṃ bhindeyyu’’nti pesalānaṃ bhikkhūnaṃ phāsuvihārāyāti yojetabbaṃ. Kulānuddayatāya cāti kulānaṃ pasādarakkhaṇatthaṃ. Vajjanti vajjameva. ‘‘Vajjamimaṃ phuseyyā’’ti likhitaṃ. ‘‘Vajjanīyaṃ puggalaṃ phuseyyā’’ti vuttaṃ. ‘‘Imassa mano na phuseyyā’’ti vattabbampi siyā. Cakkabhedanti sāsanabhedaṃ. Āyukappanti ettha kiñcāpi avīcimhi āyuparimāṇaṃ natthi, yena pana kammena yattakaṃ anubhavitabbaṃ, tassa āyukappanti veditabbaṃ.

345. ‘‘Aññataraṃ āsanaṃ gahetvā nisīdī’’ti vacanato visabhāgaṭṭhānaṃ gatassa pesalassapi bhikkhuno tesaṃ āsane nisīdituṃ vaṭṭatīti siddhaṃ. Āgilāyatīti rujjati. Ādesanāpāṭihāriyānusāsaniyāti tassa tassa cittācāraṃ ādissa ādissa desanā, ādesanāpāṭihāriyānusāsanī. Iddhi eva pāṭihāriyaṃ iddhipāṭihāriyaṃ, iddhipāṭihāriyasaṃyuttāya anusāsaniyā ovadatīti attho. Nanu taṃ āvusoti ettha taṃ vacanaṃ nanu mayā vuttosīti attho.

346-9.Suvikkhālitanti sudhotaṃ. Saṃkhāditvāti suṭṭhu khāditvā. ‘‘Mahiṃ vikubbatoti mahāvisālo’’ti likhitaṃ. Tassa bhisaṃ ghasamānassa. Tattha nadīsu jaggatoti pālentassa. ‘‘Kiṃ? Hatthiyūthaṃ gantu’’nti vadanti. ‘‘Asaṃpāto’ti pāṭho, apatto hutvāti attho’’ti likhitaṃ. ‘‘Apāyabahuttā puna dassito’’ti vuttaṃ. ‘‘Evaṃsateti evaṃ assa te āsavā’’ti likhitaṃ.

350.‘‘Vosānaṃ pariniṭṭhānaṃ vā’’ti ca likhitaṃ. Jātūti daḷhatthe nipāto. Mā udapajjathāti mā uppajjeyya. ‘‘So pamādamanuyuñjanto’’ti pāṭho. Anādaraṃ kusalesu. Udadhi mahāti kittako mahā? Bhesmā yāva bhayānako, tāva mahāti vuttaṃ hoti.

351.Na kho, upāli, bhikkhunī saṅghaṃ bhindatīti ettha bhikkhu saṅghaṃ na bhindati, bhikkhunī saṅghaṃ bhindatīti keci, netaṃ gahetabbaṃ. Kevalaṃ ‘‘saṅgho’’ti vutte bhikkhusaṅghova adhippeto. ‘‘Saṅghassa deti, ubhatosaṅghassa deti cā’’ti (mahāva. 379) mātikāvacanampi sādheti. Tasmiṃ adhammadiṭṭhibhede dhammadiṭṭhi siyā. ‘‘Sīlasatibhedesupi samāno dhammaṃ kātunti saṅghabhede vematikopi tādiso vā’’ti likhitaṃ. Vinidhāyāti attano vañcanādhippāyataṃ chādetvā.

Saṅghabhedakakkhandhakavaṇṇanā niṭṭhitā.

8. Vattakkhandhakavaṇṇanā

Āgantukavattakathāvaṇṇanā

357. Ekasmiṃ gāme aññavihārato āgatopi āgantukova. Tattha keci evaṃ vadanti ‘‘āvāsiko katthaci gantvā sace āgato, ‘tenāpi āgantukabhattaṃ bhuñjitabba’nti vuttattā dūrāgamanaṃ vuttaṃ hoti, na gāme, tasmā na yutta’’nti. Te vattabbā ‘‘āgantukabhattaṃ nāma gahaṭṭhehi ṭhapitaṃ. Yasmiṃ nibaddhaṃ, tato aññagāmatoti āpannaṃ. Tathā vihārādhikārattā aññavihārato āgatopi āgantuko vā’’ti ācariyānaṃ sanniṭṭhānaṃ. Pānīyaṃ pucchitabbaṃ, paribhojanīyaṃ pucchitabbanti uddharitvā ghaṭasarāvādigataṃ sandhāya paṭhamaṃ, dutiyaṃ kūpataḷākādigatanti ācariyo. Dutiyavāre attano vasanaṭṭhānattā visuṃ pucchitabbameva, tasmā vuttaṃ etaṃ ‘‘paricchinnabhikkho vā gāmo’’ti. Bahūsu potthakesu duvidhāpi yujjati.

Anumodanavattakathāvaṇṇanā

362-4. Pañcame anumodanatthāya nisinne. ‘‘Manussānaṃ parivisanaṭṭhānanti yattha manussā saputtadārā āvasitvā dentī’’ti likhitaṃ. Imasmiṃ khandhake āgantukāvāsikagamikānumodanabhattaggapiṇḍacārikāraññakasenāsanajantāgharavaccakuṭiupajjhācariyasaddhivihārikantevāsikavattāni cuddasa mahāvattāni nāma. Aggahitaggahaṇena gaṇiyamānāni asīti khandhakavattāni nāma honti.

Vattakkhandhakavaṇṇanā niṭṭhitā.

9. Pātimokkhaṭṭhapanakkhandhakavaṇṇanā

Pātimokkhuddesayācanakathāvaṇṇanā

383-4. ‘‘Nandimukhī’’ti likhitaṃ. Āyatakenevāti ādimhi eva. Yanti yasmā. Savantiyo mahānadiyo. ‘‘Mahantabhūtāna’’nti pāṭho. Pattāti patvā. ‘‘Samūlikāya ṭhapeti akatāyā’’ti ṭhapanakassa saññāmūlavasena vuttaṃ. Taṃ vatthuṃ avinicchinitvāva parisā vuṭṭhāti.

Attādānaaṅgakathāvaṇṇanā

398-9.‘‘Attādānanti sayaṃ parehi codito attānaṃ sodhetuṃ anādiyitvā paresaṃ vippaṭipattiṃ disvā sāsanaṃ sodhetuṃ attanā āditabba’’nti likhitaṃ. Vassārattoti vassakālo. Sappaṭimāsoti ākaḍḍhanayuttoti adhippāyo.

401.Upadahātabboti uppādetabbo, vippaṭisāramukhena dhāretabboti adhippāyo.

Pātimokkhaṭṭhapanakkhandhakavaṇṇanā niṭṭhitā.

10. Bhikkhunikkhandhakavaṇṇanā

Mahāpajāpatigotamīvatthukathāvaṇṇanā

402-3.Sūnehīti sutehi. ‘‘Setaṭṭikā nāma rogajātī’’ti pāḷi. ‘‘Setaṭṭhikā’’ti aṭṭhakathā . ‘‘Paṭisambhidāpattakhīṇāsavaggahaṇena jhānānipi gahitāneva honti. Na hi nijjhānikānaṃ sabbappakārā sampatti ijjhatī’’ti likhitaṃ.

Bhikkhunīupasampadānujānanakathāvaṇṇanā

404.Yadaggena yaṃ divasaṃ ādiṃ katvā. Tadevāti tasmiṃ eva divase. ‘‘Anuñattiyā’’ti pāṭho. ‘‘Anupaññattiyā’’ti na sundaraṃ.

405. ‘‘Paṭiggaṇhāmi yāvajīvaṃ anatikkamanīyo’’ti vatvā idāni kiṃ kāraṇā varaṃ yācatīti ce? Parūpavādavivajjanatthaṃ. Dubbuddhino hi keci vadeyyuṃ ‘‘mahāpajāpatiyā paṭhamaṃ sampaṭicchitattā ubhatosaṅghassa yathāvuḍḍhaabhivādanaṃ na jātaṃ. Gotamī ce varaṃ yāceyya, bhagavā anujāneyyā’’ti.

408.Vimānetvāti aparajjhitvā.

410-3.Kammappattāyopīti kammārahāpi. Āpattigāminiyopīti āpattiṃ āpannāyopi. Dve tisso bhikkhuniyoti dvīhi tīhi bhikkhunīhi. ‘‘Manosilikāyā’’ti pāṭho.

420. ‘‘Tena ca bhikkhu nimantetabbo’’ti sāmīcivasena vuttaṃ.

422-3. ‘‘Anujānāmi…pe… tāvakālika’’nti puggalikaṃ sandhāya vuttaṃ, na saṅghikanti ācariyo. ‘‘Anujānāmi, bhikkhave, utuniyā kaṭisuttaka’’nti vacanato bhikkhussa vinibandhaṃ kaṭisuttakaṃ na vaṭṭati. Paggharantī visaviṇā. Vepurisikā massudāṭhī.

425.Tayo nissayeti rukkhamūlañhi sā na labhati.

426. Bhattagge sace dāyakā bhikkhunisaṅghassa bhuttavato catupaccaye dātukāmā honti, yathāvuḍḍhameva.

427.Vikāleti yāva vikāle honti, tāva pavāresunti attho. Ajjattanāti ajjatanā.

428.Anuvādanti issariyaṭṭhānaṃ. Idaṃ sabbaṃ ‘‘ajjatagge ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapatho’’ti paññattassa garudhammassa vītikkamaāpattipaññāpanatthaṃ vuttanti veditabbaṃ, aññathā yesaṃ garudhammānaṃ paṭiggahaṇena bhikkhunīnaṃ upasampadā anuññātā, tesaṃ vītikkame anupasampannāva siyāti āsaṅkā bhaveyya.

429.Itthiyuttenāti itthīhi gāvīādīhi dhuraṭṭhāne yuttena. Purisantarenāti purisena antarikena. ‘‘Purisadutiyenā’’ti likhitaṃ, purisasārathināti adhippāyo. ‘‘Bāḷhataraṃ aphāsū’’ti vacanato gilānāya vaṭṭaticceva siddhaṃ, bhagavantaṃ āpucchitvā anuññātaṭṭhāne upasampajjissāmīti adhippāyo.

430.Sā kenacideva antarāyenāti sabbantarāyasaṅgahanavacanaṃ, tasmā taṃ na antarāyaṃ kittetvā, vuttantarāyena ‘‘rājantarāyenā’’ti sādhetabbanti ācariyo.

431-2. ‘‘Navakammanti katvā ‘ettakāni vassāni vasatū’ti apaloketvā saṅghikabhūmidāna’’nti likhitaṃ. ‘‘Sāgāra’’nti vuttattā agārapaṭisaṃyuttarahonisajjasikkhādivajjitāti keci, yuttametaṃ. Kasmā? ‘‘Sahāgāraseyyamattaṃ ṭhapetvā’’ti aṭṭhakathāyaṃ vuttattā. ‘‘Anujānāmi, bhikkhave, posetu’’nti vacanato posanayuttakammaṃ sabbaṃ vaṭṭati mātuyā, na aññesaṃ. Vasituṃ ce na sakkoti dutiyaṃ vinā, sammannitvāva dātabbā tāya iti no mati. Kittakaṃ kālaṃ? Vasitvā ce dutiyā gantumicchati, aññaṃ sammannituṃ yuttāva. Sā vijātā labheti ācariyo.

434. ‘‘Idaṃ odissa anuññātaṃ vaṭṭatīti ekato vā ubhato vā avassave satipi vaṭṭatī’’ti likhitaṃ. ‘‘Kesacchedādikaṃ kammaṃ anujānāmi sādituṃ ’’icceva vuttattā vuttaṃ ‘‘tadaññe sāditu’’nti. ‘‘Kesacchedādikaṃ kammaṃ anujānāmi, bhikkhave’’ti avatvā ettakaṃ yasmā ‘‘sāditu’’nti bhāsitaṃ, tasmā sā vicikicchāya ubhatopi avassave api pārājikakhettena sā pārājikaṃ phusati. Iti aṭṭhakathāsvetaṃ sabbāsupi vinicchitaṃ. Odissakābhilāpo hi aññathā nibbisesato taṃ pamāṇaṃ. Yadi tathā bhikkhussa kappati vicikicchā.

Kālamodissa naṃ padaṃ, na sattodissakañhi taṃ;

Atha bhikkhuniyā eva, kālamodissa bhāsitaṃ.

Evaṃ pārājikāpatti, sithilāva katā siyā;

Sabbaso pihitaṃ dvāraṃ, sabbapārājikasminti.

Niratthakabhāvato, ubbhajāṇumaṇḍale;

Tasmā na sādiyantīti, nidānavacanakkamaṃ.

Nissāya satthunā vuttaṃ, sāditunti na aññathā;

Attano paṇhisamphassaṃ, sādituṃ yena vāritaṃ.

Api pārājikakkhette, kathaṃ dvāraṃ dadeyya so;

Tathāpi buddhaputtānaṃ, buddhabhāsitabhāsitaṃ.

Vacanañca samānento, no cettha yuttikathā dhīrā;

Kesacchedādikammassa, avassaṃ karaṇīyato.

Cittassa cātilolattā, gaṇassa ca aṅgasampadā-

Bhāvā bhikkhunīnaṃ mahesinā, rakkhituñca asaṅkattā;

Nanu modissakaṃ katanti.

Bhikkhunikkhandhakavaṇṇanā niṭṭhitā.

11. Pañcasatikakkhandhakavaṇṇanā

Saṅgītinidānakathāvaṇṇanā

437.Chinnapātanti bhāvanapuṃsakaṃ, tenākārena patantīti attho. Upaddutā ca mayaṃ homāti atītatthe vattamānavacanaṃ, ahumhāti attho. Atha vā tasmiṃ sati homa. ‘‘Pañca bhikkhusatānī’’ti gaṇanavasena vatvā ‘‘vassaṃ vasantā’’ti puggalaniddeso kato.

Khuddānukhuddakakathāvaṇṇanā

443. ‘‘Vassikasāṭikaṃ akkamitvā’’ti vacanato bhagavato catutthacīvarampi atthīti siddhaṃ. Tenevāha cīvarakkhandhake ‘‘catutthaṃ cīvaraṃ pārupī’’ti.

444.‘‘Apica yatheva mayā’’tiādi saṅgītiyā aggahaṇādhippāyavasena vuttaṃ, kintu susaṅgītā āvuso therehi dhammo ca vinayo ca. Apicāhaṃ nāma tathevāhaṃ dhāressāmīti yatheva mayā bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ, tatheva therehi bhagavatā sayameva etadaggaṃ āropitehi, tasmā susaṅgahitā saṅgītīti vuttaṃ hoti.

Brahmadaṇḍakathāvaṇṇanā

445. ‘‘Tvaṃyeva āṇāpehī’’ti ettakameva vuttaṃ, therā pana brahmadaṇḍaṃ katvā vuttaṃyeva ‘‘channassā’’tiādimāhaṃsūti veditabbaṃ. Ettha ca ānandatthero viya aññopi saṅghena āṇatto bhikkhu brahmadaṇḍakatena bhikkhunā ālapituṃ labhati, na añño. Ujjavanikāyāti paṭisotagāminiyā. Āgamā nu kho idha āgamā nu khvidha. Āgamā kho idha, te orodhā idha āgamā kho. ‘‘Bhisicchavīti bhisitthavikā’’ti likhitaṃ. Sabbevimeti sabbameva. Kulavaṃ gamentīti niratthakavināsaṃ gamenti. Kucchito lavo kulavo, anayavināsoti vuttaṃ hoti. Imāya kho pana ‘‘dhammavinayasaṅgītiyā’’ti vattabbe visesena vinayassa sāsanamūlabhāvadassanatthaṃ, tasmiṃ ṭhite sakalasāsanaṭhitisiddhidīpanatthañca ‘‘idaṃ vo kappati, idaṃ vo na kappatī’’ti vatthusmiṃ āraddhattā, imissā ca pariyattiyā vinayapiṭakattā ‘‘vinayasaṅgītiyā’’ti idha vuttaṃ.

Pañcasatikakkhandhakavaṇṇanā niṭṭhitā.

12. Sattasatikakkhandhakavaṇṇanā

Dasavatthukathāvaṇṇanā

446.Nikkhittamaṇisuvaṇṇāti sikkhāpadeneva paṭikkhittamaṇisuvaṇṇā. Tattha maṇiggahaṇena sabbaṃ dukkaṭavatthu, suvaṇṇaggahaṇena sabbaṃ pācittiyavatthu gahitaṃ hoti. Bhikkhaggena bhikkhugaṇanāyāti vuttaṃ hoti.

447.Mahikāti himaṃ. Posāti sattā. Sarajāti sakilesarajā. Magāti magasadisā. Tasmiṃ tasmiṃ visaye, bhave vā netīti netti, taṇhāyetaṃ adhivacanaṃ, tāya saha vattantīti sanettikā.

450-2.Ahogaṅgoti pabbatassa nāmaṃ. Anumānessāmāti paññāpessāma. Āsutāti sajjitā, ‘‘asuttā’’ti vā pāṭho, anāvilā apakkā taruṇā.

453.Ujjaviṃsu paṭisotena gacchiṃsu.

455.Appeva nāmāti sādhu nāma. Mūlā dāyakā pesalakā. ‘‘Kullakavihārenāti khuddakavihārenā’’ti likhitaṃ. Rūpāvatārattā kullakavihāro nāma. Kathaṃ panetaṃ paññāyati, yena sannidhikataṃ yāvajīvikaṃ yāvakālikena tadahupaṭiggahitena sambhinnarasaṃ tadahupaṭiggahitasaṅkhayaṃ āgantvā sannidhikatāmisasaṅkhyameva gacchatīti? Vuccate – ‘‘yāvakālikena, bhikkhave, yāvajīvikaṃ tadahupaṭiggahita’’nti vacanato purepaṭiggahitaṃ yāvajīvikaṃ tadahupaṭiggahitenāmisena ce sambhinnaṃ, purepaṭiggahitasaṅkhyameva gacchatīti siddhaṃ. Aññathā ‘‘sattāhakālikena, bhikkhave, yāvajīvikaṃ paṭiggahitaṃ sattāhaṃ kappatī’’ti (mahāva. 305) vuttaṭṭhāne viya idhāpi ‘‘yāvakālikena, bhikkhave, yāvajīvikaṃ paṭiggahitaṃ kāle kappatī’’ti vadeyya, tañcāvuttaṃ. Tasmā purepaṭiggahitaṃ taṃ āmisasambhinnaṃ āmisagatikamevāti veditabbaṃ. Gaṇṭhipade pana ‘‘sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā’’ti (pāci. 253) vuttaṃ. Byañjanamattaṃ na gahetabbaṃ.

457.Idhāti imasmiṃ pāṭhe. ‘‘‘Kāle kappati, vikāle na kappatī’ti (mahāva. 305) vuttavacanamattena ‘vikāle kappatī’ti vikālabhojanapācittiyaṃ āvahaṃ hotīti attho, ‘na kappatī’ti sannidhibhojanapācittiyaṃ āvahaṃ hotīti attho, yadi sambhinnarasaṃ ajjapaṭiggahitampi yāvajīvikanti attho’’ti likhitaṃ. Suttavibhaṅgeti mātikāsaṅkhāte sutte ca tassa padabhājanīyasaṅkhāte vibhaṅge cāti attho. Idaṃ āgatameva. Kataranti? ‘‘Atikkāmayato chedanaka’’nti idaṃ.

Tividatthipamāṇañce, adasaṃ taṃ nisīdanaṃ;

Nisīdanaṃ kathaṃ hoti, sadasaṃ tañhi lakkhaṇaṃ.

Tividatthipamāṇaṃ taṃ, dasā tattha vidatthi ce;

Taṃnisīdananāmattā, tasmiṃ chedanakaṃ siyā.

Anisīdananāmamhi, kathaṃ chedanakaṃ bhave;

Iti ce neva vattabbaṃ, nisīdanavidatthito.

Kappate sadasāmattaṃ, nisīdanamiti kāraṇaṃ;

Kathaṃ yujjati no cetaṃ, nisīdanassa nāmakaṃ.

Nisīdananti vuttattā, pamāṇasamatikkamā;

Tassānumatihetuttā, tattha chedanakaṃ bhave.

Jātarūpakappe –

Jātarūpaṃ paṭikkhittaṃ, puggalasseva pāḷiyaṃ;

Na saṅghassāti saṅghassa, tañce kappati sabbaso.

Vikālabhojanañcāpi, puggalasseva vāritaṃ;

Na saṅghassāti saṅghassa, kappatīti kathaṃ samaṃ.

Sattasatikakkhandhakavaṇṇanā niṭṭhitā.

Cūḷavaggavaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app