Verañjakaṇḍavaṇṇanā

Seyyathidanti taṃ katamaṃ, taṃ kathanti vā attho. Aniyamaniddesavacananti attano atthaṃ sarūpena niyametvā niddisatīti niyamaniddeso, na niyamaniddeso aniyamaniddeso. Sova vuccate anenāti vacananti aniyamaniddesavacanaṃ. Tassāti tenātipadassa. Parivitakkoti ‘‘katamesānaṃ kho buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosī’’tiādinā (pārā. 18) pavatto. Pubbe vā pacchā vāti tenātipadato heṭṭhā vuttapāṭhe vā upari vakkhamānapāṭhe vāti attho. Atthato siddhenāti sāmatthiyato siddhena. Tatridaṃ mukhamattanidassananti tassā yathāvuttayuttiyā paridīpane idaṃ upāyamattanidassanaṃ. Mukhaṃ dvāraṃ upāyoti hi atthato ekaṃ.

Samayasaddo dissatīti sambandho. Assāti samayasaddassa samavāyo atthoti sambandho. Kālañca samayañca upādāyāti ettha kālo nāma upasaṅkamanassa yuttakālo, samayo nāma sarīrabalādikāraṇasamavāyo, te upādāya paṭiccāti attho. Khaṇoti okāso. Buddhuppādādayo hi maggabrahmacariyassa okāso. So eva samayo. Teneva ‘‘ekovā’’ti vuttaṃ. Mahāsamayoti mahāsamūho. Pavanasminti vanasaṇḍe. Samayopi kho te bhaddālīti ettha samayoti sikkhāpadāvilaṅghanassa hetu, ko so? Attano vippaṭipattiyā bhagavato jānanaṃ, so samayasaṅkhāto hetu tassā appaṭividdhoti attho. Bhagavātiādi tassa paṭivijjhanākāradassanaṃ. Uggahamānoti kiñci kiñci uggahetuṃ samatthatāya uggahamāno, sumanaparibbājakassevetaṃ nāmaṃ. Samayaṃ diṭṭhiṃ pavadanti etthāti samayappavādako, mallikāya ārāmo. Sveva tindukācīrasaṅkhātāya timbarurukkhapantiyā parikkhittattā ‘‘tindukācīra’’nti ca, ekāva nivāsā sālā etthāti ‘‘ekasālako’’ti ca vuccati. Atthābhisamayāti yathāvuttassa diṭṭhadhammikasamparāyikassa atthassa hitassa paṭilābhato. Mānābhisamayāti mānappahānā. Pīḷanaṭṭhoti pīḷanaṃ taṃsamaṅgino hiṃsanaṃ, avipphārikatākaraṇaṃ, pīḷanameva attho pīḷanaṭṭho . Santāpoti dukkhadukkhatādivasena santāpanaṃ. Vipariṇāmoti jarāya maraṇena cāti dvidhā vipariṇāmetabbatā abhisametabbo paṭivijjhitabboti abhisamayo, sova abhisamayaṭṭho, pīḷanādīni.

Ettha ca upasaggānaṃ jotakamattattā samayasaddassa atthuddhārepi saupasaggo abhisamayasaddo uddhaṭo. Tattha saṅgamavasena paccayānaṃ phaluppādanaṃ paṭi ayanaṃ ekato pavatti etthāti samayo, samavāyo. Vivaṭṭūpanissayasaṅgame sati enti ettha sattā pavattantīti samayo, khaṇo. Sameti ettha saṅkhatadhammo, sayaṃ vā eti āgacchati vigacchati cāti samayo, kālo. Samenti avayavā etasmiṃ, sayaṃ vā tesūti samayo, samūho. Paccayantarasaṅgame eti āgacchati etasmā phalanti samayo, hetu. Saññāvasena vipallāsato dhammesu eti abhinivisatīti samayo, diṭṭhi. Samīpaṃ ayanaṃ upagamanaṃ samayo, paṭilābho. Sammadeva sahitānaṃ vācānaṃ ayanaṃ vigamoti samayo, pahānaṃ. Sammadeva, sahitānaṃ vā saccānaṃ ayanaṃ jānananti samayo, paṭivedho. Evaṃ tasmiṃ tasmiṃ atthe samayasaddassa pavatti veditabbā.

Ettha ca samayasaddassa sāmaññena anekatthatā vuttā. Na hi ekasmiṃ atthavisese vattamāno saddo tadaññepi vattati. Tasmā atthā viya taṃtaṃvācakā samayasaddāpi bhinnā evāti gahetabbā. Evaṃ sabbattha atthuddhāresu.

Tattha tathāti tesu suttābhidhammesu upayogabhummavacanehi. Idhāti vinaye, aññathāti karaṇavacanena. Accantamevāti nirantarameva. Bhāvo nāma kiriyā, kiriyāya kiriyantarūpalakkhaṇaṃ bhāvenabhāvalakkhaṇaṃ, yathā udaye sati cande jāto rājaputtoti. Adhikaraṇañhītiādi abhidhamme samayasaddo kālasamūhakhaṇasamavāyahetusaṅkhātesu pañcasu atthesu vattati, na vinaye viya kāle eva, tesu ca kālasamūhatthā dve tattha vuttānaṃ phassādidhammānaṃ adhikaraṇabhāvena niddisituṃ yuttā. Khaṇasamavāyahetuatthā pana tayopi attano bhāvena phassādīnaṃ bhāvassa upalakkhaṇabhāvena niddisituṃ yuttāti vibhāvanamukhena yathāvuttamatthaṃ samatthetuṃ vuttaṃ. Tattha yasmiñhi kāle, dhammasamūhe vā samaye adhikaraṇabhūte kusalaṃ uppannaṃ, tasmiññeva kāle, dhammasamūhe vā samaye phassādayo hontīti evaṃ adhikaraṇatthayojanā, yasmiṃ pana khaṇe, samavāye hetumhi vā samaye sati vijjamāne kusalaṃ uppannaṃ, tasmiññeva khaṇādimhi samayepi vijjamāne phassādayo hontīti bhāvenabhāvalakkhaṇatthayojanā ca veditabbā.

Hoticetthāti ettha yathāvuttaatthavisaye saṅgahagāthā hoti. Aññatrāti suttābhidhammesu. Abhilāpamattabhedoti desanāvilāsato saddamatteneva bhedo, na atthato.

Avisesenāti sāmaññena. Iriyāpathotiādīsu iriyāya sabbadvārikakiriyāya patho pavattanaṭṭhānaṃ tabbinimuttakammassa abhāvāti ṭhānādayo iriyāpatho, sova vihāro. Brahmabhūtā seṭṭhabhūtā parahitacittādivasappavattito mettādayo brahmavihāro nāma. Tadavasesā pana mahaggatā sabbanīvaraṇavigamanādisiddhena jotanādiatthena dibbavihāro nāma. Brahmavihārabhāvena visuṃ gahitattā mettādayo idha asaṅgahitā. Ariyānameva vihāroti phalasamāpattiyo ariyavihāro nāma.

Rukkhādimūleyeva mūlasaddassa niruḷhabhāvaṃ dassetuṃ aparena mūlasaddena visesetvā ‘‘mūlamūle’’ti vuttaṃ, yathā dukkhadukkhanti (vibha. aṭṭha. 190). Lobhādīnaṃ dosamūlādicittāsādhāraṇattā ‘‘asādhāraṇahetumhī’’ti vuttaṃ.

Tattha siyāti tattha verañjāyantiādīsu padesu kassaci codanā siyāti attho. Ubhayathā nidānakittanassa pana kiṃ payojananti? Āha gocaragāmanidassanatthantiādi. Tattha assāti bhagavato.

Kilamova kilamatho, attano attabhāvassa kilamatho attakilamatho, tassa anu anu yogo punappunaṃ pavattanaṃ attakilamathānuyogo. Vatthukāmārammaṇe sukhe sampayogavasena līnā yuttā, kāmataṇhā , taṃsahacarite kāme sukhe vā ārammaṇabhūte allīnā pavattatīti kāmasukhallikā taṇhā, tassā kāmasukhallikāya anu anu yogo kāmasukhallikānuyogo. Loke saṃvaḍḍhabhāvanti āmisopabhogena saṃvaḍḍhitabhāvaṃ. Uppajjamāno bahujanahitādiatthāyeva uppajjatīti yojanā.

Diṭṭhisīlasāmaññena saṃhatattā saṅghoti imamatthaṃ vibhāvento āha diṭṭhītiādi. Ettha ca ‘‘yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharatī’’ti (dī. ni. 3.324, 356; ma. ni. 1.492; 3.54; a. ni. 6.12; pari. 274) evaṃ vuttāya diṭṭhiyā. ‘‘Yāni tāni sīlāni akhaṇḍāni…pe… samādhisaṃvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharatī’’ti (dī. ni. 3.324, 356; ma. ni. 1.492; 3.54; a. ni. 6.12; pari. 274) evaṃ vuttānañca sīlānaṃ sāmaññasaṅkhātena saṅghāto saṅghaṭito samaṇagaṇo, tenāti attho. ‘‘Diṭṭhisīlasāmaññasaṅghātasaṅghātenā’’ti vā pāṭhenettha bhavitabbaṃ, tassa diṭṭhisīlasāmaññabhūtena saṃhananena saṅghāto samaṇagaṇo, tenāti attho. Evañhi pāṭhe saddato attho yuttataro hoti. Assāti mahato bhikkhusaṅghassa.

Brahmaṃ aṇatīti ettha brahma-saddena vedo vuccati, so mantabrahmakappavasena tividho. Tattha iruvedādayo tayo vedā mantā, te ca padhānā, itare pana sannissitā, tena padhānasseva gahaṇaṃ. Mante sajjhāyatīti iruvedādike mantasatthe sajjhāyatīti attho. Iruvedādayo hi guttabhāsitabbatāya ‘‘mantā’’ti vuccanti. ‘‘Bāhitapāpattā brāhmaṇo, samitapāpattā samaṇo’’ti yathāvuttamatthadvayaṃ udāharaṇadvayena vibhāvetuṃ vuttañhetantiādi vuttaṃ. ‘‘Samitattā hi pāpānaṃ ‘samaṇo’ti pavuccatī’’ti hi idaṃ vacanaṃ gahetvā ‘‘samitapāpattā ‘samaṇo’ti vuccatī’’ti vuttaṃ, bāhitapāpoti idaṃ pana aññasmiṃ gāthābandhe vuttavacanaṃ. Yathābhuccaguṇādhigatanti yathābhūtaguṇādhigataṃ. Sakiñcanoti sadoso.

Gottavasenāti ettha gaṃ tāyatīti gottaṃ, go-saddena cettha abhidhānaṃ buddhi ca vuccati. Kenaci pārijuññenāti ñātipārijuññādinā kenaci pārijuññena , parihāniyāti attho. Tato paranti verañjāyantiādivacanaṃ. Itthambhūtākhyānatthe upayogavacananti itthaṃ imaṃ pakāraṃ bhūto āpannoti itthambhūto, tassa ākhyānaṃ itthambhūtākhyānaṃ, soyevattho itthambhūtākhyānattho. Atha vā ‘‘itthaṃ evaṃpakāro bhūto jāto’’ti evaṃ kathanattho itthambhūtākhyānattho, tasmiṃ upayogavacananti attho. Ettha ca abbhuggatoti ettha abhi-saddo itthambhūtākhyānatthajotako abhibhavitvā uggamanappakārassa dīpanato, tena yogato taṃ kho pana bhavantaṃ gotamanti idaṃ upayogavacanaṃ sāmiatthepi samāne itthambhūtākhyānadīpanato ‘‘itthambhūtākhyānatthe’’ti vuttaṃ, tenevāha ‘‘tassa kho pana bhoto gotamassāti attho’’ti.

Idaṃ vuttaṃ hoti – yathā sādhu devadatto mātaramabhīti ettha abhisaddayogato itthambhūtākhyāne upayogavacanaṃ kataṃ, evamidhāpi taṃ kho pana bhavantaṃ gotamaṃ abhi evaṃ kalyāṇo kittisaddo uggatoti abhisaddayogato itthambhūtākhyāne upayogavacananti. Sādhu devadatto mātaramabhīti ettha hi ‘‘devadatto mātaramabhi mātari visaye mātuyā vā sādhū’’ti evaṃ adhikaraṇatthe vā sāmiatthe vā bhummavacanassa sāmivacanassa vā pasaṅge itthambhūtākhyānatthajotakena abhisaddena yoge upayogavacanaṃ kataṃ, yathā cettha devadatto mātuvisaye mātusambandhī vā so vuttappakārappattoti ayamattho viññāyati, evamidhāpi bhoto gotamassa sambandhī kittisaddo abbhuggato abhibhavitvā uggamanapakārappattoti ayamattho viññāyati. Tattha hi devadattaggahaṇaṃ viya idha kittisaddaggahaṇaṃ, tattha mātaranti vacanaṃ viya idha taṃ kho pana bhavantaṃ gotamanti vacanaṃ, tattha sādhusaddaggahaṇaṃ viya idha uggatasaddaggahaṇaṃ veditabbaṃ. Kittisaddoti kittibhūto saddo, na kevaloti dassanatthaṃ visesitanti āha ‘‘kitti evā’’ti. Tato kittīti thuti, tassā pakāsako saddo kittisaddoti dassetuṃ ‘‘thutighoso vā’’ti vuttaṃ.

So bhagavāti ettha soti pasiddhiyaṃ, yo so samattiṃsa pāramiyo pūretvā sabbakilese bhañjitvā dasasahassilokadhātuṃ kampento anuttaraṃ sammāsambodhiṃ abhisambuddho, so loke atipākaṭoti ‘‘so bhagavā’’ti vuttaṃ. Bhagavāti ca idaṃ satthu nāmakittanaṃ, na guṇakittanaṃ. Parato pana bhagavāti guṇakittanameva. Iminā ca iminā cāti etena arahantiādipadānaṃ paccekaṃ anekaguṇagaṇaṃ paṭicca pavattabhāvaṃ dasseti.

Suvidūravidūreti dvīhi saddehi ativiya dūreti dasseti, suvidūratā eva hi vidūratā. Savāsanānaṃ kilesānaṃ viddhaṃsitattāti iminā paccekabuddhādīhi asādhāraṇaṃ bhagavato arahattanti dasseti tesaṃ vāsanāya appahīnattā, vāsanā ca nāma nikkilesassāpi sakalañeyyānavabodhādidvārattayappayogaviguṇatāhetubhūto kilesanihito ākāro ciranigaḷitapādānaṃ nigaḷamokkhepi saṅkucitatāgamanahetuko nigaḷanihito ākāro viya. Yāya pilindavacchādīnaṃ vasalavohārādiviguṇatā hoti, ayaṃ vāsanāti gahetabbā. Ārakāti ettha ākārassa rassattaṃ ka-kārassa ca ha-kāraṃ sānussaraṃ katvā niruttinayena ‘‘araha’’nti padasiddhi veditabbā. Evaṃ uparipi yathārahaṃ niruttinayena padasiddhi veditabbā. Yañcetaṃ saṃsāracakkanti sambandho. Puññādīti ādi-saddena apuññābhisaṅkhāraāneñjābhisaṅkhāre saṅgaṇhāti. Āsavā eva avijjādīnaṃ kāraṇattā samudayoti āha ‘‘āsavasamudayamayenā’’ti. ‘‘Āsavasamudayā avijjāsamudayo’’ti (ma. ni. 1.103) hi vuttaṃ. Vipākakaṭattārūpappabhedo tibhavo eva ratho, tasmiṃ tibhavarathe. Saṃsāracakkanti yathāvuttakilesakammavipākasamudayo.

‘‘Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

Abbocchinnaṃ vattamānā, ‘saṃsāro’ti pavuccatī’’ti. (visuddhi. 2.618; dī. ni. aṭṭha. 2.95 apasādanāvaṇṇanā; saṃ. ni. aṭṭha. 2.2.60; a. ni. aṭṭha. 2.4.199; dha. sa. aṭṭha. nidānakathā; vibha. aṭṭha. 226 saṅkhārapadaniddesa; su. ni. aṭṭha. 2.523; udā. aṭṭha. 39; itivu. aṭṭha. 14, 58; theragā. aṭṭha. 1.67, 99; bu. vaṃ. aṭṭha. 58; paṭi. ma. aṭṭha. 2.1.117; cūḷani. aṭṭha. 6) –

Evaṃ vutto saṃsārova cakkaṃ viya paribbhamanato cakkaṃ, tassa cakkassa sabbe arā hatāti sambandho. Anenāti bhagavatā. Bodhīti ñāṇaṃ, taṃ ettha maṇḍaṃ pasannaṃ jātanti bodhimaṇḍo. Kammakkhayakaraṃ ñāṇapharasunti arahattamaggañāṇaṃ vuttaṃ, taṃ chinditabbaṃ abhisaṅkhārasaṅkhātaṃ kammaṃ paricchindatīti dassetuṃ kammakkhayakaravisesanavisiṭṭhaṃ vuttanti veditabbaṃ.

Evaṃ katipayaṅgehi saṃsāracakkaṃ tadavasesaṅgehi phalabhūtanāmarūpadhammehi tibhavarathañca tasmiṃ rathe yojitasaṃsāracakkārānaṃ hananappakārañca dassetvā idāni sabbehipi dvādasahi paṭiccasamuppādaṅgehi rathavirahitameva kevalaṃ saṃsāracakkaṃ, tassa araghātanappakārabhedañca dassetuṃ athavātiādi vuttaṃ. Tattha anamatagganti anu anu amataggaṃ, sabbathā anugacchantehipi aviññātakoṭikanti attho. Avijjāmūlakattā jarāmaraṇapariyosānattāti idaṃ saṅkhārādīnaṃ dasannaṃ arabhāvena ekattaṃ samāropetvāti vuttaṃ. Na hi tesaṃ paccekaṃ avijjāmūlakatā jarāmaraṇapariyosānatā ca atthi tathā paṭiccasamuppādapāḷiyaṃ avuttattā. Atha vā tesampi yathārahaṃ atthato avijjāmūlakattaṃ, attano attano lakkhaṇabhūtakhaṇikajarāmaraṇavasena tappariyosānatañca sandhāyetaṃ vuttanti veditabbaṃ. Evañca tesaṃ paccekaṃ arabhāvo siddho hoti.

Evaṃ sabbākāraṃ saṃsāracakkameva dassetvā idāni yena ñāṇena imassa saṃsāracakkassa arānaṃ chedo bhagavato siddho, tassa dhammaṭṭhitiñāṇassa ‘‘paccayapariggahe paññā dhammaṭṭhitiñāṇa’’nti (paṭi. ma. 4; 1.45) mātikā vuttattā bhavacakkāvayavesu avijjādīsu paccayapaccayuppannattā pariggahavasena pavattiākāraṃ dassetvā parato tassa atthassa nigamanavasena vuttena evamayaṃ avijjāhetūtiādikena paṭisambhidāpāḷisahitena (paṭi. ma. 1.45) pāṭhena sarūpato dhammaṭṭhitiñāṇaṃ, tassa ca tesuyeva avijjādīsu catusaṅkhepādivasena pavattivibhāgañca dassetvā tato paraṃ iti bhagavātiādipāṭhena bhagavato tena dhammaṭṭhitiñāṇena paṭiccasamuppādassa sabbākārato paṭividdhabhāvaṃ dassetvā puna iminā dhammaṭṭhitiñāṇenātiādinā bhagavato tena ñāṇena saṃsāracakkārānaṃ viddhaṃsitabhāvaṃ dassetuṃ tattha dukkhādīsu aññāṇaṃ avijjātiādi vuttaṃ. Tattha tiṇṇaṃ āyatanānanti cakkhusotamanāyatanānaṃ tiṇṇaṃ. Esa nayo tiṇṇaṃ phassānantiādīsupi. Rūpataṇhādivasena cha taṇhākāyā eva veditabbā.

Saggasampattinti kāmasugatīsu sampattiṃ. Tathevāti kāmupādānapaccayā eva. Brahmalokasampattinti rūpībrahmalokasampattiṃ. Tebhūmakadhammavisayassa sabbassāpi rāgassa kilesakāmabhāvato bhavarāgopi kāmupādānamevāti āha ‘‘kāmupādānapaccayāyeva mettaṃ bhāvetī’’ti. Sesupādānamūlikāsupīti diṭṭhupādānasīlabbatupādānaattavādupādānamūlikāsupi yojanāsu. Tatrāyaṃ yojanānayo – idhekacco ‘‘natthi paraloko ucchijjati attā’’ti (dī. ni. 1.85-86 atthato samānaṃ) diṭṭhiṃ gaṇhāti, so diṭṭhupādānapaccayā kāyena duccaritaṃ caratītiādinā, aparo ‘‘asukasmiṃ bhave attā ucchijjatī’’ti diṭṭhiṃ gahetvā kāmarūpārūpabhavūpapattiyā taṃ taṃ kusalaṃ karotītiādinā ca diṭṭhupādānamūlikā yojanā, imināva nayena attavādupādānamūlikā yojanā veditabbā. Aparo ‘‘sīlena suddhi vatena suddhī’’ti asuddhimaggaṃ ‘‘suddhimaggo’’ti parāmasanto sīlabbatupādānapaccayā kāyena duccaritaṃ caratītiādinā sabbabhavesu sīlabbatupādānamūlikā yojanā veditabbā.

Idāni yassa saṃsāracakkārānaṃ ghātanasamatthassa dhammaṭṭhitiñāṇassa avijjādipaccayapaaggahākāraṃ dassetuṃ kāmabhave ca avijjā kāmabhave saṅkhārānaṃ paccayo hotītiādinā avijjādīnaṃ paccayapaccayuppannabhāvo dassito, tameva ñāṇaṃ avijjādīsu pavattiākārena saddhiṃ paṭisambhidāmaggapāḷiṃ ānetvā nigamanavasena dassento evamayantiādimāha. Visuddhimaggaṭīkāyaṃ pana ‘‘idāni yvāyaṃ saṃsāracakkaṃ dassentena kāmabhave avijjā kāmabhave saṅkhārānaṃ paccayo hotītiādinā avijjādīnaṃ paccayabhāvo saṅkhārādīnaṃ paccayuppannabhāvo dassito, tameva paṭisambhidāmaggapāḷiṃ ānetvā nigamanavasena dassento evamayantiādimāhā’’ti vuttaṃ. Sāratthadīpaniyā vinayaṭīkāyapi ayameva pāṭho likhito. Tattha ca kāmabhave ca avijjātiādinā avijjādīnaṃ paccayapaccayuppannabhāvo saṃsāracakkaṃ dassentena vutto na hoti tassa ca avijjā nābhi, mūlattātiādinā pubbeva dassitattā upari cakkarūpato payogattena upasaṃhārābhāvā ca. ‘‘Api ca tameva paccayapaccayuppannabhāvaṃ nigamanavasena dassento’’ti ca vuttaṃ, na cettha paccayapaccayuppannabhāvo nigamanavasena padhānattena dassito, atha kho paccayapariggahavasappavattaṃ dhammaṭṭhitiñāṇameva yathāvuttapaccayapariggahākārassa nigamanavasena dassitaṃ. Tathā hi ‘‘evamayaṃ avijjā hetu, saṅkhārā hetusamuppannā, ubhopete dhammā hetusamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ. Anāgatampi addhānaṃ avijjā hetu…pe… dhammaṭṭhitiñāṇa’’nti (paṭi. ma. 1.46) dhammaṭṭhitiñāṇameva padhānattena dassitaṃ. ‘‘Avijjā hetu, saṅkhārā hetusamuppannā’’tiādi pana paccayapariggahe paññā dhammaṭṭhitiñāṇanti (paṭi. ma. mātikā 4; 1.45) vuccamānattā tassa paccayapariggahākāraparidīpanatthaṃ visayattena vuttaṃ, na padhānattena.

Ayañhettha attho – evanti anantare vuttanayena ayaṃ avijjā saṅkhārānaṃ hetu, saṅkhārā ca tena hetunā samuppannā. Ubhopeteti yasmā ayaṃ avijjā paraparikappitapakatiissarādi viya ahetukā niccā dhuvā na hoti, atha kho ‘‘āsavasamudayā avijjāsamudayo’’ti (ma. ni. 1.103) vacanato sayampi sahetukā saṅkhatā aniccāyeva hoti, tasmā ubhopete avijjāsaṅkhārā hetusamuppannāyeva. Itīti evaṃ yathāvuttanayena paccayapariggaṇhane yā paññā, taṃ dhammānaṃ ṭhitisaṅkhāte kāraṇe yāthāvato pavattattā dhammaṭṭhitiñāṇaṃ nāmāti.

Ettha hi ñāṇassa visayavibhāvanavaseneva avijjādīnaṃ paccayādibhāvo vutto, na padhānattena, ñāṇameva panettha padhānato vuttaṃ, tasmā etassa ñāṇassa paccayapariggahākāradassanatthameva heṭṭhāpi kāmabhave ca avijjātiādinā avijjādīnaṃ paccayādibhāvo vutto, idhāpi nigamanavasena upasaṃhaṭo, na bhavacakkadassanatthanti ayamettha attano mati.

Tattha ca paccayuppannadhammesu adiṭṭhesu hetūnaṃ paccayabhāvopi na sakkā daṭṭhunti ‘‘saṅkhārā hetusamuppannā’’ti paccayapariggahañāṇaniddese (paṭi. ma. 1.45) paccayuppannadhammānampi gahaṇaṃ katanti veditabbaṃ. Etena nayenāti avijjāyaṃ vuttanayena saṅkhārā hetu, viññāṇaṃ hetusamuppannantiādinā sabbāni jātipariyosānāni padāni vitthāretabbāni.

Evaṃ paṭisambhidāmaggapāḷiyā dhammaṭṭhitiñāṇassa avijjādīsu pavattiākāraṃ dassetvā idāni tassa tesu paccayesu aññehipi ākārehi pavattiākāraṃ dassetuṃ tatthātiādi vuttaṃ. Tattha tatthāti tesu paṭiccasamuppādaṅgesu. Saṅkhippanti ettha avijjādayo hetusāmaññena phalasāmaññena vāti saṅkhepo, saṅgaho, koṭṭhāso rāsīti attho. So pana jātito duvidhopi kālabhedavasena catubbidho jāto. Paccuppanno addhāti anuvattati. Taṇhupādānabhavā gahitā kilesakammasāmaññato tadavinābhāvato ca. Avijjādikilesavaṭṭampi vipākadhammadhammatāsarikkhatāya idha kammavaṭṭamevāti āha ime pañca dhammātiādi. Vipākā dhammātiādīsu kammajaarūpakkhandhānameva vipākasaddavacanīyattepi nāmarūpādipadesu rūpamissampi phalapañcakaṃ arūpappadhānatāya ca tabbahulatāya ca ‘‘vipākavaṭṭa’’nti vuttaṃ. Vipākappadhānaṃ vaṭṭaṃ, vipākabahulaṃ vā vaṭṭanti attho. Kammajapariyāyo vā ettha vipāka-saddo daṭṭhabbo. Jātijarāmaraṇāpadesenāti paramatthadhammavinimuttajātijarāmaraṇaṃ nāma natthīti tadapadesena tesaṃ kathanena taṃmukhenāti attho. Ākirīyanti pakāsīyantīti ākārā, avijjādisarūpā, tato paccayākāratoti attho. Eko sandhīti avicchedappavattihetubhūto hetuphalasandhi, dutiyo phalahetusandhi, tatiyo hetuphalasandhīti daṭṭhabbaṃ.

Evaṃ dhammaṭṭhitiñāṇassa avijjādīsu anekehi pakārehi pavattiākāraṃ dassetvā idāni tehi, avuttehi ca sabbehi ākārehi bhagavato paṭiccasamuppādassa paṭividdhabhāvaṃ, tassa ca ñāṇassa dhammaṭṭhitiñāṇasaddappavattinimittataṃ paṭisambhidāpāḷinayena dassetuṃ upasaṃhāravasena iti bhagavātiādi vuttaṃ. Tattha itīti vuttappakāraparāmasanaṃ, tenāha catusaṅkhepantiādi. Sabbākāratoti idha kāmabhave ca avijjā kāmabhave saṅkhārānaṃ paccayotiādinā idha vuttehi ca avuttehi ca paṭiccasamuppādavibhaṅgādīsu (vibha. 225 ādayo) āgatehi sabbehi pakārehi paṭivijjhati. Tanti yena ñāṇena bhagavā evaṃ jānāti, taṃ ñāṇaṃ. Ñātaṭṭhenāti jānanaṭṭhena. Pajānanaṭṭhenāti paṭivijjhanaṭṭhena.

Idāni yamidaṃ dhammaṭṭhitiñāṇaṃ paccayapariggahākārabhedehi saddhiṃ papañcato dassitaṃ, tasmiṃ araghāte etassa upayogitaṃ dassetuṃ iminā dhammaṭṭhitiñāṇenātiādi vuttaṃ. Tattha dhammaṭṭhitiñāṇena are hanīti sambandho. Kathanti? Āha ‘‘te dhamme’’tiādi. Te avijjādike dhamme mahāvajirañāṇāvudhena tena dhammaṭṭhitiñāṇena yathābhūtaṃ ñatvā tena balavavipassanāvudhena nibbindanto ariyamaggāvudhena virajjanto vimuccanto are hanīti yojanā. Ariyamaggañāṇampi hi kiccato samudayasaccādibodhato ‘‘dhammaṭṭhitiñāṇa’’nti vuccati.

Ekekaṃ dhammakkhandhaṃ ekekavihārena pūjemīti dhammakkhandhaṃ ārabbha pavattāpi vihārakaraṇapūjā bhagavati pemeneva pavattattā sadhātukādicetiyapaṭimaṇḍitattā ca bhagavatova pūjāti āha bhagavantaṃ uddissātiādi. Kilesārīna so munīti ettha niggahītalopo, kilesārīnaṃ hatattāti attho. Paccayādīna cārahoti etthāpi niggahītalopo daṭṭhabbo.

Sammāsambuddhoti ettha saṃ-saddo sayanti atthe pavattatīti āha ‘‘sāma’’nti, aparaneyyo hutvāti attho. Sabbadhammānanti idaṃ kassaci visayavisesassa aggahitattā siddhaṃ. Padesaggahaṇe hi asati gahetabbassa nippadesatāva viññāyati, yathā dikkhito na dadātīti. Evañca katvā atthavisesānapekkhā kattariyeva buddha-saddasiddhi veditabbā kammavacanicchāya abhāvato. ‘‘Sammā sāmaṃ buddhattā sammāsambuddho’’ti ettakameva hi idha saddato labbhati. Sabbadhammānanti idaṃ pana atthato labbhamānaṃ gahetvā vuttaṃ, na hi bujjhanakiriyā avisayā yujjati. Abhiññeyyeti lakkhaṇādito aniccādito ca abhivisiṭṭhena lokiyalokuttarañāṇena jānitabbe catusaccadhamme. Pariññeyyeti aniccādivasena paricchinditvā jānitabbaṃ dukkhaṃ ariyasaccamāha. Pahātabbeti samudayasaccaṃ. Sacchikātabbeti nirodhasaccaṃ. Bahuvacananiddeso panettha sopādisesādikaṃ pariyāyasiddhaṃ bhedaṃ apekkhitvā kato.

Abhiññeyyanti gāthāya pahātabbabhāvetabbānaṃ samudayamaggasaccānaṃ hetudhammānaṃ gahaṇeneva tapphalānaṃ dukkhasaccanirodhasaccānampi siddhito pariññātabbañca pariññātaṃ sacchikātabbañca sacchikatanti idampettha saṅgahitamevāti daṭṭhabbaṃ, tenāha ‘‘tasmā buddhosmī’’ti. Yasmā cattāripi saccāni mayā buddhāni, tasmā sabbampi ñeyyaṃ buddhosmi, abbhaññāsinti attho.

Vicittavisayapatthanākārappavattiyā taṇhā dukkhavicittatāya padhānakāraṇanti āha ‘‘mūlakāraṇabhāvenā’’ti. Ubhinnanti cakkhussa taṃsamudayassa ca. Appavattīti appavattinimittaṃ, na abhāvamattaṃ. Tassa avatthuttā sappaccayattādianekabhedā sabbasaṅgahitā. Nirodhappajānanāti sacchikiriyābhisamayavasena nirodhassa paṭivijjhanā. Ekekapaduddhārenāpīti cakkhu cakkhusamudayotiādinā ekekakoṭṭhāsaniddhāraṇenāpi, na dukkhasaccādisāmaññato evāti adhippāyo. Taṇhāyapi saṅkhāradukkhapariyāpannatāya pariññeyyattā dukkhasaccabhāvaṃ dassetuṃ ‘‘cha taṇhākāyā’’ti vuttaṃ. Yasmiṃ pana attabhāve sā uppajjati, tassa mūlakāraṇabhāvena samuṭṭhāpikā purimabhavasiddhā taṇhā samudayasaccanti gahetabbā. Kasiṇānīti kasiṇārammaṇāni jhānāni. Dvattiṃsākārāti kesādayo tadārammaṇajjhānāni ca. Nava bhavāti kāmabhavādayo tayo saññībhavādayo tayo ekavokārabhavādayo tayo cāti nava bhavā. Cattāri jhānānīti ārammaṇavisesaṃ anapekkhitvā sāmaññato cattāri jhānāni vuttāni. Vipākakiriyānampi yathārahaṃ sabbattha saṅgaho daṭṭhabbo. Ettha ca kusaladhammānaṃ upanissayabhūtā taṇhāsamuṭṭhāpikāti veditabbā, kiriyadhammānaṃ pana tassa attabhāvassa kāraṇabhūtā taṇhā. Anulomatoti ettha avijjā dukkhasaccaṃ, taṃsamuṭṭhāpikā purimataṇhā āsavā samudayasaccanti yojetabbaṃ. Saṅkhārādīsu pana avijjādayova samudayasaccabhāvena yojetabbā. Tenāti tasmā.

Vijjāti attano visayaṃ viditaṃ karotīti vijjā. Sampannattāti samannāgatattā, sampuṇṇattā vā. Tatrāti ambaṭṭhasutte. Manomayiddhiyāti ettha ‘‘idha bhikkhu imamhā kāyā aññaṃ kāyaṃ abhinimminātī’’ti (dī. ni. 1.236) vuttattā sarīrabbhantarajhānamanena aññassa sarīrassa nibbattivasena pavattā manomayiddhi nāma, sā atthato jhānasampayuttā paññāyeva. Satta saddhammā nāma saddhā hirī ottappaṃ bāhusaccaṃ vīriyaṃ sati paññā ca. Gacchati amataṃ disanti dukkhanittharaṇatthikehi daṭṭhabbato amataṃ nibbānameva disaṃ gacchati, iminā ca caraṇānaṃ sikkhattayasaṅgahitaariyamaggabhāvato nibbānatthikehi ekaṃsena icchitabbataṃ dasseti. Idānissā vijjācaraṇasampadāya sāvakādiasādhāraṇataṃ dassetuṃ tattha vijjāsampadātiādi vuttaṃ. Tattha āsavakkhayavijjāvasena sabbaññutā sijjhati, caraṇadhammabhūtesu jhānesu antogadhāya mahākaruṇāsamāpattiyā vasena mahākāruṇikatā sijjhatīti āha ‘‘vijjā…pe… mahākāruṇikata’’nti. Yathā tanti ettha tanti nipātamattaṃ, yathā aññopi vijjācaraṇasampanno buddho niyojeti, tathā ayampīti attho. Tenāti anatthaparivajjanaatthaniyojanena. Attantapādayoti ādi-saddena parantapaubhayantapā gahitā. Asajjamāno bhavesu apaccāgacchantoti pahīnānaṃ punānuppattito na puna upagacchanto.

Tatrāti yuttavācābhāsane sādhetabbe cetaṃ bhummaṃ. Abhūtanti abhūtatthaṃ. Atacchanti tasseva vevacanaṃ. Anatthasaṃhitanti pisuṇādidosayuttaṃ. Sammāgadattāti sundaravacanattā, gadanaṃ gado, kathananti attho. Sundaro gado vacanamassāti ‘‘sugado’’ti vattabbe niruttinayena da-kārassa ta-kāraṃ katvā ‘‘sugato’’ti vuttaṃ.

Sabhāvatoti dukkhasabhāvato. Lokanti khandhādilokaṃ. Yathāvuttamatthaṃ suttato āha yatthātiādi. Tattha yatthāti yasmiṃ lokantasaṅkhāte nibbāne. Tanti lokassantaṃ, okāsaloke kāyagamanena ñātabbaṃ pattabbanti nāhaṃ vadāmīti yojanā. Idañca rohitadevaputtena lokassa kāyagativasena antagamanassa pucchitattā vuttaṃ. Appatvā lokassantanti khandhādilokaṃ sandhāya vuttaṃ.

Kinte padasā okāsalokaparibbhamanena, parimitaṭṭhāne eva taṃ ñāṇagamanena gacchantānaṃ dassemīti dassento api cātiādimāha. Tattha byāmamatte kaḷevareti sarīre. Tena rūpakkhandhaṃ dasseti. Sasaññimhīti saññāsīsena vedanādayo tayo khandhe. Samanaketi viññāṇakkhandhaṃ. Lokanti khandhādilokaṃ, dukkhanti attho. Lokanirodhanti nibbānena lokassa nirujjhanaṃ, nibbānameva vā. Adesampi hi nibbānaṃ yesaṃ nirodhāya hoti, upacārato tannissitaṃ viya hotīti ‘‘byāmamatte kaḷevare lokanirodhampi paññapemī’’ti vuttaṃ, cakkhu loke piyarūpaṃ, sātarūpaṃ, etthesā taṇhā nirujjhamānā nirujjhatītiādīsu (dī. ni. 2.401; vibha. 204) viya. Kudācananti kadācipi. Appatvāti aggamaggena anadhigantvā. Tasmāti yasmā taṃ gamanena pattuṃ na sakkā, tasmā. Haveti nipātamattaṃ, ekaṃsatthe vā . Lokavidūti sabhāvādito khandhādijānanako. Catusaccadhammānaṃ abhisamitattā samitāvī, samitakilesoti vā attho. Nāsīsati na pattheti appaṭisandhikattā.

Evaṃ saṅkhepato lokaṃ dassetvā idāni vitthārato taṃ dassetuṃ api ca tayo lokātiādi vuttaṃ. Tattha indriyabaddhānaṃ khandhānaṃ samūhasantānabhūto sattaloko. So hi rūpādīsu sattavisattatāya ‘‘satto’’ti ca, lokiyanti ettha kammakilesā tabbipākā cāti ‘‘loko’’ti ca vuccati. Anindriyabaddhānaṃ utujarūpānaṃ samūhasantānabhūto okāsaloko. So hi sattasaṅkhārānaṃ ādhārato ‘‘okāso’’ti ca, lokiyanti ettha tassādhārā ca ādheyyabhūtāti ‘‘loko’’ti ca pavuccati. Indriyānindriyabaddhā pana sabbeva upādānakkhandhā paccayehi saṅkhataṭṭhena lujjanapalujjanaṭṭhena ca ‘‘saṅkhāraloko’’ti ca vuccati. Āharati attano phalanti āhāro, paccayo. Tena tiṭṭhanasīlā uppajjitvā yāva bhaṅgā pavattanasīlāti āhāraṭṭhitikā, sabbe saṅkhatadhammā. Sabbe sattāti ca imināpi veneyyānurūpato puggalādhiṭṭhānattā desanāya saṅkhārāva gahitā.

Yāvatā candimasūriyā pariharantīti yattake ṭhāne candimasūriyā parivattanti pavattanti. Virocanāti tesaṃ virocanahetu obhāsanahetūti hetumhi nissakkavacanaṃ. Disā bhantīti sabbā disā yāvatā vigatandhakārā paññāyanti. Atha vā disāti upayogabahuvacanaṃ. Tasmā virocamānā candimasūriyā yattakā disā bhanti obhāsentīti attho. Tāva sahassadhā lokoti tattakena pamāṇena sahassappakāro okāsaloko, sahassacakkavāḷānīti attho. Etthāti sahassacakkavāḷe. Vasoti iddhisaṅkhāto vaso vattatīti attho.

Tampīti tividhampi lokaṃ. Assāti anena bhagavatā saṅkhāralokopi sabbathā viditoti sambandho. Eko lokoti yvāyaṃ heṭṭhā vuttanayena sabbasaṅkhatānaṃ paccayāyattavuttito tena sāmaññena saṅkhāraloko eko ekavidho, esa nayo sesesupi. Sabbatthāpi lokiyadhammāva lokoti adhippetā lokuttarānaṃ pariññeyyattābhāvā. Upādānānaṃ ārammaṇabhūtā khandhā upādānakkhandhā. Satta viññāṇaṭṭhitiyoti tathā tathā samuppannā pajāyeva vuccanti. Nānattakāyā nānattasaññino, nānattakāyā ekattasaññino, ekattakāyā nānattasaññino, ekattakāyā ekattasaññino, heṭṭhimā ca tayo āruppāti imā sattavidhā pajāyeva viññāṇaṃ tiṭṭhati etthāti viññāṇaṭṭhitiyo nāma. Tattha nānattaṃ kāyo etesamatthīti nānattakāyā. Nānattaṃ saññā etesanti nānattasaññino. Saññāsīsenettha paṭisandhiviññāṇaṃ gahitaṃ, esa nayo sesesupi.

Tattha sabbamanussā ca cha kāmāvacaradevā ca nānattakāyā nānattasaññino nāma. Tesañhi aññamaññaṃ visadisatāya nānā kāyo, paṭisandhisaññā ca navavidhatāya nānā. Tīsu paṭhamajjhānabhūmīsu brahmakāyikā ceva catūsu apāyesu sattā ca nānattakāyā ekattasaññino nāma. Tesu hi brahmapārisajjādīnaṃ tiṇṇampi sarīraṃ aññamaññaṃ visadisaṃ, paṭisandhisaññā pana paṭhamajjhānavipākavasena ekāva, tathā āpāyikānampi, tesaṃ pana sabbesaṃ akusalavipākāhetukāva paṭisandhisaññā. Dutiyajjhānabhūmikā ca parittābha appamāṇābha ābhassarā ekattakāyā nānattasaññino nāma. Tesañhi sabbesaṃ ekappamāṇova kāyo, paṭisandhisaññā pana dutiyatatiyajjhānavipākavasena nānā hoti. Tatiyajjhānabhūmiyaṃ parittasubhādayo tayo, catutthajjhānabhūmiyaṃ asaññasattavajjitā vehapphalā, pañca ca suddhāvāsāti navasu bhūmīsu sattā ekattakāyā ekattasaññino nāma. Ābhānānattena pana sabbattha kāyanānattaṃ na gayhati, saṇṭhānanānatteneva gayhatīti. Asaññasattā viññāṇābhāvena viññāṇaṭṭhitisaṅkhyaṃ na gacchanti. Nevasaññā nāsaññāyatanaṃ pana yathā saññāya, evaṃ viññāṇassāpi sukhumattā nevaviññāṇaṃ nāviññāṇaṃ, tasmā paribyattaviññāṇakiccavantesu viññāṇaṭṭhitīsu na gayhati. Tasmā sesāni ākāsānañcāyatanādīni tīṇiyeva gahitāni, tehi saddhiṃ imā satta viññāṇaṭṭhitiyoti veditabbā.

Aṭṭha lokadhammāti lābho alābho yaso ayaso nindā pasaṃsā sukhaṃ dukkhanti ime aṭṭha lokassa sabhāvattā lokadhammā. Lābhālābhādipaccayā uppajjanakā panettha anurodhavirodhā vā lābhādisaddehi vuttāti veditabbā. Nava sattāvāsāti heṭṭhā vuttā satta viññāṇaṭṭhitiyo eva asaññasattacatutthāruppehi saddhiṃ ‘‘nava sattāvāsā’’ti vuccanti. Sattā āvasanti etthāti sattāvāsā, sattanikāyo, atthato tathā pavattā pajā eva idha saṅkhāralokabhāvena gayhantīti veditabbā. Dasāyatanānīti dhammāyatanamanāyatanavajjitāni dasa.

Ettha ca tīsu bhavesu assādadassanavasena tisso vedanāva lokabhāvena vuttā, tathā paccayadassanavasena cattārova āhārā. Attaggāhanimittadassanavasena cha ajjhattikāneva āyatanāni. Thūlasaññībhavadassanavasena satta viññāṇaṭṭhitiyova, anurodhavirodhadassanavasena aṭṭha lokadhammā vā, thūlāyatanadassanavasena dasāyatanāneva lokabhāvena vuttāni. Tesaṃ gahaṇeneva tannissayatappaṭibaddhā tadārammaṇā sabbe tebhūmakā nāmarūpadhammā atthato gahitā eva honti. Sesehi pana ekavidhādikoṭṭhāsehi sarūpeneva te gahitāti veditabbaṃ.

Āsayaṃ jānātītiādīsu āhacca cittaṃ ettha setīti āsayo, aññasmiṃ visaye pavattitvāpi cittaṃ yattha sarasena pavisitvā tiṭṭhati, so vaṭṭāsayo vivaṭṭāsayoti duvidho. Tattha vaṭṭāsayopi sassatucchedadiṭṭhivasena duvidho. Vivaṭṭāsayo pana vipassanāsaṅkhātā anulomikā khanti, maggasaṅkhātaṃ yathābhūtañāṇañcāti duvidho. Yathāha –

‘‘Sassatucchedadiṭṭhi ca, khanti cevānulomikaṃ;

Yathābhūtañca yaṃ ñāṇaṃ, etaṃ āsayasaddita’’nti. (sārattha. ṭī. 1.verañjakaṇḍavaṇṇanā);

Etaṃ duvidhampi āsayaṃ sattānaṃ appavattikkhaṇeyeva bhagavā sabbathā jānāti. Anusayanti kāmarāgānusayādivasena sattavidhaṃ anusayaṃ. Caritanti ‘‘sucaritaduccarita’’nti niddese vuttaṃ. Atha vā caritanti cariyā, te rāgādayo cha mūlacariyā, saṃsaggasannipātavasena anekavidhā honti. Adhimuttinti ajjhāsayadhātuṃ, tattha tattha cittassa abhirucivasena ninnatā, sā duvidhā hīnādhimutti paṇītādhimuttīti. Yāya dussīlādike hīnādhimuttike sevanti, sā hīnādhimutti. Yāya paṇītādhimuttike sevanti, sā paṇītādhimutti. Taṃ duvidhampi adhimuttiṃ bhagavā sabbākārato jānāti. Appaṃ rāgādirajaṃ etesanti apparajakkhā, anussadarāgādidosā. Ussadarāgādidosā mahārajakkhā. Upanissayabhūtehi tikkhehi saddhādiindriyehi mudukehi ca samannāgatā tikkhindriyā mudindriyā ca. Heṭṭhā vuttehi āsayādīhi sundarehi asundarehi ca samannāgatā svākārā dvākārā ca veditabbā. Sammattaniyāmaṃ viññāpetuṃ sukarā suviññāpayā, viparītā duviññāpayā. Maggaphalapaṭivedhāya upanissayasampannā bhabbā, viparītā abhabbā. Evaṃ sattasantānagatadhammavisesajānaneneva sattalokopi vidito dhammavinimuttassa sattassa abhāvāti veditabbaṃ.

Ekaṃ cakkavāḷaṃ…pe… paññāsañca yojanānīti ettha hotīti seso. Parikkhepato pamāṇaṃ vuccatīti seso. Cakkavāḷassa sabbaṃ parimaṇḍalaṃ chattiṃsa satasahassāni…pe… satāni ca hontīti yojetabbaṃ. Tatthāti cakkavāḷe, dve satasahassāni cattāri nahutāni ca yojanāni yāni ettakaṃ ettakappamāṇaṃ bahalattena ayaṃ vasundharā saṅkhātāti yojanā. Tattha ettakanti kiriyāvisesanaṃ daṭṭhabbaṃ. Sandhārakaṃ jalaṃ ettakaṃ ettakappamāṇaṃ hutvā patiṭṭhitanti yojanā. Etthāti cakkavāḷe. Ajjhogāḷhuggatāti ajjhogāḷhā ca uggatā ca. Brahāti mahantā. Yojanānaṃ satānucco, himavā pañcāti yojanānaṃ pañcasatāni ucco ubbedho. Tipañcayojanakkhandhaparikkhepāti pannarasayojanappamāṇakkhandhapariṇāhā. Nagavhayāti rukkhābhidhānā jambūti yojanā. Samantatoti sabbasobhāgena, āyāmato ca vitthārato ca satayojanavitthārāti attho. Yassānubhāvenāti yassā mahantatākappaṭṭhāyikādippakārena pabhāvena. Parikkhipitvā taṃ sabbaṃ, lokadhātumayaṃ ṭhitoti heṭṭhā vuttaṃ sabbampi taṃ parikkhipitvā cakkavāḷasiluccayo ṭhito, ayaṃ ekā lokadhātu nāmāti attho, ma-kāro padasandhivasena vutto. Atha vā taṃ sabbaṃ lokadhātuṃ parikkhipitvā ayaṃ cakkavāḷasiluccayo ṭhitoti yojetabbaṃ.

Tatthāti tassaṃ lokadhātuyaṃ. Tāvatiṃsabhavananti tidasapuraṃ. Asurabhavananti asurapuraṃ. Avīcimahānirayo ca tathā dasasahassayojano, so pana catunnaṃ lohabhittīnamantarā yojanasatāyāmavitthāropi samantā soḷasahi ussadanirayehi saddhiṃ dasasahassayojano vuttoti veditabbo. Tadanantaresūti tesaṃ cakkavāḷānaṃ antaresu. Lokānaṃ cakkavāḷānaṃ antare vivare bhavattā lokantarikā. Tiṇṇañhi sakaṭacakkānaṃ pattānaṃ vā āsannaṭṭhapitānaṃ antarasadise tiṇṇaṃ tiṇṇaṃ cakkavāḷānaṃ antaresu ekeko lokantarikanirayo aṭṭhayojanasahassappamāṇo sītanarako sattānaṃ akusalavipākena nibbattati. Anantānīti tiriyaṃ aṭṭhasu disāsu cakkavāḷāni ākāso viya anantāni. Uddhaṃ pana adho ca antāneva. Anantena buddhañāṇenāti ettha anantañeyyapaṭivedhasāmatthiyayogatova ñāṇaṃ ‘‘ananta’’nti veditabbaṃ.

Attanoti nissakke sāmivacanametaṃ, attatoti attho. Guṇehi attano visiṭṭhatarassāti sambandho, taraggahaṇañcettha anuttaroti padassa atthaniddesavasena kataṃ, na visiṭṭhassa kassaci atthitāya. Sadevake hi loke sadisakappopi nāma koci tathāgatassa natthi, kuto sadiso, tenāha sīlaguṇenāpi asamotiādi. Tattha asamehi sammāsambuddhehi samo asamasamo. Natthi paṭimā etassāti appaṭimo. Esa nayo sesesupi. Tattha upamāmattaṃ paṭimā, sadisūpamā paṭibhāgo. Yugaggāhavasena ṭhito paṭimo puggaloti veditabbo. Attanāti attato. Purisadammetiādīsu damitabbā dammā, ‘‘dammapurisā’’ti vattabbe visesanassa paranipātaṃ katvā ‘‘purisadammā’’ti vuttaṃ, purisaggahaṇañcettha ukkaṭṭhavasena itthīnampi dametabbato. Nibbisā katā dosavisassa vinodanena. Atthapadanti atthābhibyañjanakaṃ padaṃ, vākyanti attho. Ekapadabhāvena ca anaññasādhāraṇo satthu purisadammasārathibhāvo dassito hoti, tenāha bhagavā hītiādi. Aṭṭha disāti aṭṭha samāpattiyo. Asajjamānāti vasībhāvappattiyā nissaṅgacārā.

Diṭṭhadhammo vuccati paccakkho attabhāvo, tattha niyuttoti diṭṭhadhammiko, idhalokattho. Kammakilesavasena samparetabbato samāgantabbato samparāyo , paraloko, tattha niyuttoti samparāyiko, paralokattho. Paramo uttamo attho paramattho, nibbānaṃ. Saha atthena vattatīti sattho, bhaṇḍamūlena vāṇijjāya desantaraṃ gacchanto janasamūho. So assa atthīti satthā, satthavāhoti niruttinayena. So viya bhagavāti āha ‘‘satthā, bhagavā satthavāho’’ti. Idāni tamatthaṃ niddesapāḷinayena dassetuṃ yathā satthavāhotiādi vuttaṃ. Tattha sattheti satthike jane. Kaṃ udakaṃ tārenti etthāti kantāro, nirudako araññappadeso. Corādīhi adhiṭṭhitaaraññappadesāpi duggamanaṭṭhena taṃsadisatāya kantārātveva niruḷhāti sāmaññato ‘‘kantāraṃ tāretī’’ti vatvā taṃ vivaranto corakantārantiādimāha.

Bhagavatoti nissakke sāmivacanaṃ, bhagavantato dhammassavanenāti attho. Yathā ‘‘upajjhāyato ajjhetī’’ti, bhagavato santiketi vā attho. Sare nimittaṃ aggahesīti pubbabuddhuppādesu saddhammassavanaparicayena ‘‘dhammo eso vuccatī’’ti sare ākāraṃ gaṇhi. Pubbābhiyogavaseneva hi īdisānaṃ tiracchānānaṃ dhammassavanādīsu pasādo uppajjati vagguliādīnaṃ viya. Itarathā sabbatiracchānānampi tathā pasāduppattippasaṅgato. Yadi hi uppajjeyya, bhagavā anantacakkavāḷesu sabbasattānampi ekakkhaṇe sappāṭihāriyadhammaṃ sāvetuṃ sakkotīti sabbasattānampi ito pubbeva vimuttippasaṅgo siyā. Ye pana devamanussanāgasupaṇṇādayo pakatiyāva kammassakataññāṇādiyuttā honti, teyeva pubbe anupanissayāpi bhagavato saddhammassavanādinā paṭhamaṃ vivaṭṭūpanissayaṃ pasādaṃ uppādetuṃ sakkonti, na itareti gahetabbaṃ. Are ahampi nāmāti ettha ‘‘kutohaṃ idha nibbattoti oloketvā maṇḍūkabhāvatoti ñatvā’’ti idaṃ ettakampi are ahampi nāmāti vimhayavacaneneva sijjhatīti avuttanti veditabbaṃ. Jalanti jalanto vijjotamāno. Maṇḍūkohanti gāthāya udaketi sañjātaṭṭhānadassanaṃ, tena thalamaṇḍūkatā nivattanaṃ kataṃ hoti. Udake jātānampi kacchapādīnaṃ thalagocaratāpi atthīti taṃ nivattanatthaṃ ‘‘vārigocaro’’ti vuttaṃ, udakasañcārīti attho.

Vimokkhantikañāṇavasenāti ettha sabbaso kilesehi vimuccatīti vimokkho, aggamaggo, tassa anto, aggaphalaṃ, tattha bhavaṃ vimokkhantikaṃ, sabbaññutaññāṇena saddhiṃ sabbampi buddhañāṇaṃ. Idāni sammāsambuddhapadato buddhapadassa visesaṃ dassetuṃ yasmā vātiādi vuttaṃ. Sammāsambuddhapadena hi satthu paṭivedhañāṇānubhāvo vutto, iminā pana buddhapadena desanāñāṇānubhāvopi, tenāha aññepi satte bodhesītiādi.

Guṇavisiṭṭhasattuttamagarugāravādhivacananti sabbehi sīlādiguṇehi visiṭṭhassa tato eva sabbasattehi uttamassa garuno gāravavasena vuccamānavacanamidaṃ bhagavāti. Seṭṭhanti seṭṭhavācakaṃ vacanaṃ seṭṭhaguṇasahacaraṇato. Atha vā vuccatīti vacanaṃ, attho, so seṭṭhoti attho. Uttamanti etthāpi eseva nayo. Garugāravayuttoti ettha garubhāvo gāravaṃ, garuguṇayogato garukaraṇaṃ vā gāravaṃ, tena sāvakādīnaṃ asādhāraṇatāya garubhūtena mahantena gāravena yuttoti garugāravayutto. Atha vā garu ca sabbalokassa sikkhakattā teneva gāravayutto cātipi yojetabbaṃ.

Avatthāya viditaṃ āvatthikaṃ. Evaṃ liṅgikaṃ. Nimittato āgataṃ nemittikaṃ. Adhicca yaṃkiñci nimittaṃ adhivacanavasena anapekkhitvā pavattaṃ adhiccasamuppannaṃ, tenāha ‘‘vacanatthamanapekkhitvā’’ti. Yadicchāya āgataṃ yādicchakaṃ. Ettha ca bāhiraṃ daṇḍādi liṅgaṃ, abbhantaraṃ tevijjādi nimittaṃ. Pacurajanavisayaṃ vā dissamānaṃ liṅgaṃ, tabbiparītaṃ nimittanti veditabbaṃ. Sacchikāpaññattīti sabbadhammānaṃ sacchikiriyānimittā paññatti. Atha vā sacchikāpaññattīti paccakkhasiddhā paññatti. Yaṃguṇanimittā hi sā, te guṇā satthu paccakkhabhūtāti guṇā viya sāpi sacchikatā eva nāma hoti, na paresaṃ, vohāramattenāti adhippāyo. Yaṃguṇanemittikanti yehi guṇehi nimittabhūtehi etaṃ nāmaṃ nemittikañca jātaṃ. Vadantīti dhammasenāpatissa garubhāvato bahuvacanenāha, saṅgītikārehi vā katamanuvādaṃ sandhāya.

Issariyādibhedo bhago assa atthīti bhagī. Maggaphalādiariyaguṇaṃ araññādivivekaṭṭhānañca bhaji sevi sīlenāti bhajī. Cīvarādipaccayānaṃ attharasādīnañca sīlādiguṇānañca bhāgī, dāyādoti attho. Vibhaji uddesaniddesādippakārehi dhammaratanaṃ pavibhajīti vibhattavā. Rāgādipāpadhammaṃ bhaggaṃ akāsīti bhagavāti vuccatīti sabbattha sambandho. Garupi loke bhagavāti vuccatīti āha ‘‘garū’’ti, yasmā garu, tasmāpi bhagavāti attho. Pāramitāsaṅkhātaṃ bhagyamassa atthīti bhagyavā. Bahūhi ñāyehīti kāyabhāvanādikehi anekehi bhāvanākkamehi. Subhāvitattanoti paccatte etaṃ sāmivacanaṃ, tena subhāvitasabhāvoti attho. Bhavānaṃ antaṃ nibbānaṃ gatoti bhavantago. Tattha tattha bhagavāti saddasiddhi niruttinayeneva veditabbā.

Idāni bhagī bhajīti niddesagāthāya navahi padehi dassitamatthaṃ bhagyavāti gāthāya chahi padehi saṅgahetvā padasiddhiṃ atthayojanānayabhedehi saddhiṃ dassetuṃ ayaṃ pana aparo nayotiādi vuttaṃ. Tattha vaṇṇavipariyayoti ettha iti-saddo ādiattho, teneva vaṇṇavikāro vaṇṇalopo dhātuatthena niyojanañcāti imaṃ tividhaṃ lakkhaṇaṃ saṅgaṇhāti. Saddanayenāti saddalakkhaṇanayena. Pisodarādīnaṃ saddānaṃ ākatigaṇabhāvato vuttaṃ ‘‘pisodarādipakkhepalakkhaṇaṃ gahetvā’’ti. Pakkhipanameva lakkhaṇaṃ. Tappariyāpannatākaraṇañhi pakkhipanaṃ. Bhagyanti kusalaṃ.

Lobhādayo cattāro dosā ekakavasena gahitā. Ahirikādayo dukavasena. Akkocchimantiādinā (dha. pa. 3-4) punappunaṃ kujjhanavasena cittapariyonandhano kodhova upanāho. Paresaṃ pubbakāritālakkhaṇassa guṇassa nipuñchano makkho nāma. Bahussutādīhi saddhiṃ yugaggāho attano samakaraṇaṃ palāso. Attano vijjamānadosapaṭicchādanā māyā. Avijjamānaguṇappakāsanaṃ sāṭheyyaṃ. Garūsupi thaddhatā anonatatā thambho. Taduttarikaraṇalakkhaṇo sārambho. Jātiādiṃ nissāya unnatilakkhaṇo māno. Abbhunnatilakkhaṇo atimāno. Jātiādiṃ nissāya majjanākārappatto mānova mado nāma. So sattavīsatividho. Kāmaguṇesu cittassa vossaggo pamādo. Kāyaduccaritādīni tividhaduccaritāni. Taṇhādiṭṭhiduccaritavasena tividhasaṃkilesā. Rāgadosamohāva malāni. Teyeva kāyaduccaritādayo ca tividhavisamāni. Kāmabyāpādavihiṃsāsaññā tividhasaññā nāma. Teyeva vitakkā. Taṇhādiṭṭhimānā papañcā. Subhasukhaniccaattavipariyesā catubbidhavipariyesā. Chandādayo agati. Cīvarādīsu paccayesu lobhā cattāro taṇhupādā. Buddhadhammasaṅghasikkhāsu kaṅkhā, sabrahmacārīsu kopo ca pañca cetokhīlā. Kāme kāye rūpe ca avītarāgatā, yāvadatthaṃ bhuñjitvā seyyasukhādianuyogo, aññataraṃ devanikāyaṃ paṇidhāya brahmacariyacaraṇañca pañca cetovinibandhā. Rūpābhinandanādayo pañca abhinandanā. Kodhamakkhaissāsāṭheyyapāpicchatāsandiṭṭhiparāmāsā cha vivādamūlāni. Rūpataṇhādayo cha taṇhākāyā. Micchādiṭṭhiādayo aṭṭhamaggaṅgapaṭipakkhā micchattā. Taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo, taṃ paṭicca chandarāgo, taṃ paṭicca ajjhosānaṃ, taṃ paṭicca pariggaho, taṃ paṭicca macchariyaṃ, taṃ paṭicca ārakkhā, ārakkhādhikaraṇaṃ daṇḍādānādianekākusalarāsīti nava taṇhāmūlakā dhammā. Pāṇātipātādayo dasa akusalakammapathā. Cattāro sassatavādā tathā ekaccasassatavādā antānantikā amarāvikkhepikā dve adhiccasamuppannikā soḷasa saññīvādā aṭṭha asaññīvādā aṭṭha nevasaññīnāsaññīvādā satta ucchedavādā pañca diṭṭhadhammanibbānavādāti etāni dvāsaṭṭhi diṭṭhigatāni. Rūpataṇhādichataṇhā eva paccekaṃ kāmataṇhābhavataṇhāvibhavataṇhāvasena aṭṭhārasa honti, tā ajjhattabahiddharūpādīsu pavattivasena chattiṃsa, puna kālattayavasena aṭṭhasatataṇhāvicaritāni honti. Pabheda-saddaṃ paccekaṃ sambandhitvā lobhappabhedotiādinā yojetabbaṃ. Sabbadarathapariḷāhakilesasatasahassānīti sabbāni sattānaṃ darathasaṅkhātapariḷāhakarāni kilesānaṃ anekāni satasahassāni, ārammaṇādivibhāgato pavattiākāravibhāgato ca nesaṃ evaṃ pabhedo veditabbo. Pañca māre abhañjīti sambandho. Parissayānanti upaddavānaṃ.

Evaṃ bhagyavā bhaggavāti dvinnaṃ padānaṃ atthaṃ vibhajitvā idāni tehi dvīhi gahitamatthaṃ dassetuṃ bhagyavantatāya cassātiādi vuttaṃ. Tattha satapuññajalakkhaṇadharassāti anekasatapuññanibbattamahāpurisalakkhaṇadharassa bhagavato. Sakacitte issariyaṃ nāma paṭikkūlādīsu appaṭikkūlasaññitādivasappavattiyā ceva cetosamādhivasena ca attano cittassa vasībhāvāpādanameva. Aṇimā laghimādikanti ādi-saddena mahimā patti pākammaṃ īsitā vasitā yatthakāmāvasāyitāti ime chapi saṅgahitā. Tattha kāyassa aṇubhāvakaraṇaṃ aṇimā. Ākāse padasā gamanādiarahabhāvena lahubhāvo laghimā. Kāyassa mahantatāpādanaṃ mahimā. Iṭṭhadesassa pāpuṇanaṃ patti. Adhiṭṭhānādivasena icchitatthanipphādanaṃ pākammaṃ. Sayaṃvasitā issarabhāvo īsitā. Iddhividhe vasībhāvo vasitā. Ākāsena vā gacchato, aññaṃ vā kiñci karoto yattha katthaci vosānappatti yatthakāmāvasāyitā, ‘‘kumārakarūpādidassana’’ntipi vadanti. Sabbaṅgapaccaṅgasirīti sabbesaṃ aṅgapaccaṅgānaṃ sobhā. Atthīti anuvattati. Lahusādhanaṃ taṃ taṃ kālikaṃ icchitaṃ, garusādhanaṃ cirakālikaṃ buddhattādipatthitaṃ . Bhagā assa santīti bhagavāti idaṃ saddasatthanayena siddhaṃ, sesaṃ sabbaṃ niruttinayena siddhanti veditabbaṃ.

Pīḷanasaṅkhatasantāpavipariṇāmaṭṭhenātiādīsu pīḷanaṭṭho saṅkhataṭṭhotiādinā attha-saddo paccekaṃ yojetabbo. Tattha attano sabhāvena pīḷanalakkhaṇaṃ dukkhaṃ. Tassa yo pīḷanameva attho ‘‘pīḷanaṭṭho’’ti vuccati, so sabhāvo. Yasmā pana taṃsamudayena saṅkhataṃ, tasmā saṅkhataṭṭho samudayadassanena āvibhūto. Yasmā ca maggo kilesasantāpaharattā susītalo, tasmāssa maggadassanena santāpaṭṭho āvibhūto tappaṭiyogattā. Avipariṇāmadhammassa pana nirodhassa dassanena vipariṇāmaṭṭho āvibhūtoti. Ekasseva sabhāvadhammassa sakabhāvato itarasaccattayanivattito ca parikappetabbattā cattāro atthā vuttā. Samudayassa pana rāsikaraṇato āyūhanaṭṭho sabhāvo, tasseva dukkhadassanena nidānaṭṭho āvibhūto. Visaṃyogabhūtassa nirodhassa dassanena saṃyogaṭṭho. Niyyānabhūtassa maggassa dassanena palibodhaṭṭho āvibhūto.

Nirodhassa pana nissaraṇaṭṭho sabhāvo, tasseva samudayadassanena vivekaṭṭho āvibhūto. Saṅkhatassa maggassa dassanena asaṅkhataṭṭho, visayabhūtassa maraṇadhammassa vā dukkhassa dassanena amataṭṭho. Maggassa pana niyyānaṭṭho sabhāvo, tasseva samudayadassanena dukkhassevāyaṃ hetu, nibbānappattiyā pana ayameva hetūti hetvaṭṭho, atisukhumanirodhadassanena idhameva dassananti dassanaṭṭho, adhikapaṇassa dukkhassa dassanena adhipateyyaṭṭho āvibhūto. Ete eva ca pīḷanādayo soḷasa ākārāti vuccanti.

Kāmehi vivekaṭṭhakāyatā kāyaviveko. Nīvaraṇādīhi vivittā aṭṭha samāpattiyo cittaviveko. Upadhīyanti ettha yathāsakaṃ phalānīti upadhayo, pañcakāmaguṇasaṅkhātakāmakhandhakilesaabhisaṅkhārā, tehi catūhi vivittaṃ nibbānaṃ upadhiviveko nāma.

Anattānupassanāya paṭiladdho dukkhāniccānupassanāhi ca paṭiladdho ariyamaggo āgamanavasena yathākkamaṃ suññataappaṇihitaanimittavimokkhasaññaṃ paṭilabhati, kilesehi vimuttattā hi esa vimokkhoti.

Yathā loke ekekapadato ekekamakkharaṃ gahetvā ‘‘mekhalā’’ti vuttaṃ, evamidhāpīti attho. Mehanassāti guyhappadesassa. Khassāti okāsassa.

Sahadevehītiādīsu saha devehi vattatīti sadevako loko. Taṃ sadevakantiādinā yojanā veditabbā. Sadevakavacanenāti sadevaka-sadde visesanabhāvena ṭhitadevavacanena. Tassāpi sadevakapade antobhūtattā avayave samudāyopacāravasena vohāro kato. Itarathā tena devavisiṭṭhalokasseva gahaṇato pañcakāmāvacaradevaggahaṇaṃ na siyā, evaṃ uparipi. Samārakavacanena mārasaddena tena sahacaritā sabbe vasavattidevā ca gahitāti āha ‘‘chaṭṭhakāmāvacaradevaggahaṇa’’nti. Brahmakāyikā nāma paṭhamajjhānabhūmikā. Te ādi yesaṃ āruppapariyantānaṃ brahmānaṃ tesaṃ brahmānaṃ gahaṇaṃ brahmakāyikādibrahmaggahaṇaṃ. Loka-saddassa okāsalokādīnampi sādhāraṇattā sattalokāveṇikameva pajāgahaṇaṃ katanti āha ‘‘pajāvacanena sattalokaggahaṇa’’nti. Sadevakādivacanena upapattidevānaṃ, sassamaṇavacanena visuddhidevānañca gahitattā āha ‘‘sadevamanussavacanena sammutidevaavasesamanussaggahaṇa’’nti. Tattha sammutidevā rājāno, avasesamanussā sammutidevasamaṇabrāhmaṇehi avasiṭṭhā. Sattalokāveṇikassa pajāsaddassa visuṃ gahitattā sadevakaṃ lokanti ettha lokasaddaggahaṇaṃ okāsalokameva niyametīti āha ‘‘tīhi padehi okāsaloko’’ti. Idañca sadevakādipadattayavacanīyassa padhānatthassa vasena vuttaṃ. Okāsalokavisesanassa panettha devamārādisattalokassāpi gahaṇaṃ veditabbaṃ sāmatthiyato gamyamānattā saputto āgatotiādīsu puttādīnaṃ viya. Imasmiñca naye sadevakaṃ samārakaṃ sabrahmakaṃ okāsalokaṃ sassamaṇabrāhmaṇiṃ sadevamanussaṃ pajañcāti ca-kāraṃ ānetvā yojetabbaṃ, okāsasattalokānaṃ gahaṇena cettha tadubhayasammutinimittabhūto saṅkhāralokopi tadavinābhāvato gahito evāti daṭṭhabbo. Apare pana ‘‘sadevakantiādīhi pañcahi padehi sattalokova attano avayavabhūtadevādivisesanehi visesetvā gahito, taggahaṇena tadādhāro okāsaloko, tadubhayapaññattivisayo saṅkhāraloko ca gahitā eva hontī’’ti vadanti. Tesañca pajanti idaṃ lokasaddassa visesanaṃ katvā sadevakaṃ pajaṃ lokaṃ…pe… sadevamanussaṃ pajaṃ lokanti yojetabbaṃ.

Arūpāvacaraloko gahito pārisesañāyena itaresaṃ padantarehi gahitattā. Māraggahaṇena tappadhānā taṃsadisā ca upapattidevā saṅgayhantīti āha ‘‘chakāmāvacaradevaloko’’ti. Khattiyaparisā brāhmaṇagahapatisamaṇacātumahārājikatāvatiṃsamārabrahmaparisāti imāsu aṭṭhasu parisāsu cātumahārājikādīnaṃ catunnaṃ parisānaṃ sadevakādipadehi saṅgahitattā idha sassamaṇabrāhmaṇinti iminā samaṇaparisā brāhmaṇaparisā ca, sadevamanussanti iminā khattiyaparisā gahapatiparisā ca vuttāti āha ‘‘catuparisavasenā’’ti. Tassa manussaloko gahitoti iminā sambandho. Tattha manussalokoti manussasamūho, tenāha ‘‘avasesasabbasattaloko vā’’ti.

Vikappantaraṃ dassento āha ‘‘sammutidevehi vā saha manussaloko’’ti. Devapadena sammutidevā, samaṇabrāhmaṇamanussapadehi sesamanussā ca gahitāti evaṃ vikappadvayepi manussaṃ pajaṃ manussiṃ pajanti pajā-saddaṃ manussa-saddena visesetvā taṃ puna saha devehi vattatīti sadevā, pajā. Sadevā ca sā manussā cāti sadevamanussā, taṃ sadevamanussaṃ pajaṃ. Puna kiṃ bhūtaṃ sassamaṇabrāhmaṇinti evaṃ yathā pajāsaddena manussānaññeva gahaṇaṃ siyā, tathā nibbacanaṃ kātabbaṃ, itarathā manussānaññeva gahaṇaṃ na sampajjati sabbamanussānaṃ visesanabhāvena gahitattā aññapadatthabhūtassa kassaci manussassa abhāvā. Idāni pajanti iminā avasesanāgādisattepi saṅgahetvā dassetukāmo āha ‘‘avasesasabbasattaloko vā’’ti. Etthāpi catuparisavasena avasesasabbasattaloko sammutidevamanussehi vā saha avasesasabbasattalokoti yojetabbaṃ.

Ettāvatā bhāgaso lokaṃ gahetvā yojanaṃ dassetvā idāni ekekapadena abhāgaso sabbalokānaṃ gahaṇapakkhepi tassa tassa visesanassa sapphalataṃ dassetuṃ api cetthātiādi vuttaṃ. Ukkaṭṭhaparicchedatoti ukkaṭṭhānaṃ devagatipariyāpannānaṃ paricchinnavasena jānanavasena kittisaddo sayaṃ attano avayavabhūtena sadevakavacanena taṃ suṇantānaṃ sāvento abbhuggatoti yojanā. Anusandhikkamoti atthānañceva padānañca anusandhānakkamo, jānanakkamoti attho.

Abhiññāti ya-kāralopena niddesoti āha ‘‘abhiññāyā’’ti. Samantabhadrakattāti sabbabhāgehi sundarattā. Sāsanadhammoti paṭipattipaṭivedhasāsanassa pakāsako pariyattidhammo. Buddhasubodhitatāyāti idaṃ tikaṃ dhammassa hetusarūpaphalavasena vuttaṃ, tathā nāthapabhavattikampi. Majjhe tikadvayaṃ phalavaseneva vuttanti veditabbaṃ. Kiccasuddhiyāti dhammaṃ sutvā yathāsutavasena paṭipajjantānaṃ suppaṭipattisaṅkhātakiccasuddhiyā.

Idāni ādikalyāṇādippakārameva dhammaṃ desento bhagavā sotūnaṃ yaṃ sāsanabrahmacariyaṃ maggabrahmacariyañca pakāseti, tappakāsakassa brahmacariyapadassa sātthantiādīni padāni visesanabhāvena vuttāni, na dhammapadassāti dassanamukhena nānappakārato atthaṃ vivaritukāmo sātthaṃ sabyañjananti evamādīsu panātiādimāha. Tattha tisso sikkhā sakalo ca tantidhammo sāsanabrahmacariyaṃ nāma. Bhagavā hi dhammaṃ desento sīlādike viya tappakāsakaṃ tantidhammampi pakāseti eva saddatthasamudāyattā pariyattidhammassa. Yathānurūpanti yathārahaṃ. Sikkhattayasaṅgahitañhi sāsanabrahmacariyaṃ maggabrahmacariyañca atthasampattiyā sampannatthatāya, uparūpari adhigantabbavisesasaṅkhātaatthasampattiyā ca saha atthena payojanena vattatīti sātthameva, na tu sabyañjanaṃ, tantidhammasaṅkhātaṃ sāsanabrahmacariyaṃ yathāvuttena atthena sātthaṃ sabyañjanañca. Kirātādimilakkhavacanānampi sātthasabyañjanatte samānepi visiṭṭhatthabyañjanayogaṃ sandhāya sahattho devadatto savittotiādi viya ‘‘sātthaṃ sabyañjana’’nti vuttanti āha ‘‘atthasampattiyā sātthaṃ, byañjanasampattiyā sabyañjana’’nti. Tattha yaṃ atthaṃ sutvā tathā paṭipajjantā sabbadukkhakkhayaṃ pāpuṇanti, tassa tādisasampatti atthasampatti nāma, sampannatthatāti attho. Byañjanasampatti nāma sithiladhanitādibyañjanaparipuṇṇāya māgadhikāya sabhāvaniruttiyā gambhīrampi atthaṃ uttānaṃ katvā dassanasamatthatā sampannabyañjanatāti attho.

Idāni nettippakaraṇanayenāpi (netti 4 dvādasapada) atthaṃ dassetuṃ saṅkāsanātiādi vuttaṃ. Tattha saṅkhepato kāsīyati dīpīyatīti saṅkāsananti kammasādhanavasena attho daṭṭhabbo, evaṃ sesesupi. Paṭhamaṃ kāsanaṃ pakāsanaṃ. Ubhayampetaṃ uddesatthavacanasaṅkhātassa vitthāravacanaṃ. Sakiṃ vuttassa puna vacanañca vivaraṇavibhajanāni. Ubhayampetaṃ niddesatthavacanaṃ. Vivaṭassa vitthāratarābhidhānaṃ vibhattassa ca pakārehi ñāpanaṃ uttānīkaraṇapaññattiyo. Ubhayampetaṃ paṭiniddesatthavacanasaṅkhātassa vitthāravacanaṃ. Atthapadasamāyogatoti yathāvuttāni eva cha padāni pariyattiyā atthavibhāgattā atthapadāni, tehi sahitatāya atthakoṭṭhāsayuttattāti attho. Apariyosite pade ādimajjhagatavaṇṇo akkharaṃ, ekakkharaṃ, padaṃ vā akkharaṃ. Vibhattiyantaṃ padaṃ. Padābhihitaṃ atthaṃ byañjetīti byañjanaṃ, vākyaṃ. Kathitassevatthassa anekavidhena vibhāgakaraṇaṃ ākāro nāma. Ākārābhihitassa nibbacanaṃ nirutti. Nibbacanatthavitthāro niddeso. Atha vā ‘‘akkharehi saṅkāseti, padehi pakāseti, byañjanehi vivarati, ākārehi vibhajati, niruttīhi uttāniṃ karoti, niddesehi paññapetī’’ti vacanato saṅkāsanapakāsanasaṅkhaātauddesatthavācakāni vacanāni akkharapadāni nāma. Vivaraṇavibhajanasaṅkhātaniddesatthavācakāni vacanāni byañjanākārā nāma. Uttānīkaraṇapaññattisaṅkhātapaṭiniddesatthavācakāni vacanāni niruttiniddesā nāma, tesaṃ sampattiyā sabyañjananti attho.

Atthagambhīratātiādīsu attho nāma tantiattho, hetuphalaṃ vā. Dhammo nāma tanti, hetu vā. Desanā nāma yathādhammaṃ dhammābhilāpo. Paṭivedho nāma yathāvuttaatthādīnaṃ aviparītāvabodho. Te panete atthādayo yasmā sasādīhi viya mahāsamuddo mandabuddhīhi dukkhogāhā alabbhaneyyapatiṭṭhā ca, tasmā gambhīrā. Tesu paṭivedhassāpi atthasannissitattā atthasabhāgattā ca vuttaṃ ‘‘atthagambhīratāpaṭivedhagambhīratāhi sāttha’’nti. Dhammadesanānaṃ atthasannissitattepi sayaṃ byañjanarūpattā vuttaṃ ‘‘dhammagambhīratādesanāgambhīratāhi sabyañjana’’nti. Yathāvuttaatthādīsu pabhedagatāni ñāṇāni atthapaṭisambhidādayo. Tattha niruttīti tantipadānaṃ niddhāretvā vacanaṃ, nibbacananti attho. Tīsu paṭisambhidāsu ñāṇaṃ paṭibhānapaṭisambhidā. Lokiyā saddheyyavacanamukheneva atthesu pasīdanti, na atthamukhenāti āha saddheyyatotiādi. Kevalasaddo sakalādhivacananti āha ‘‘sakalaparipuṇṇabhāvenā’’ti. Brahmacariya-saddo idha sikkhattayasaṅgahaṃ sakalaṃ sāsanaṃ dīpetīti āha sikkhattayapariggahitattātiādi.

Yathāvuttamevatthaṃ aparenāpi pariyāyena dassetuṃ api cātiādi vuttaṃ. Tattha sanidānanti desakālādidīpakena nidānavacanena sanidānaṃ. Sauppattikanti aṭṭhuppattiādiyuttiyuttaṃ. Tatrāyaṃ pāḷiyojanākkamo – ‘‘verañjo brāhmaṇo samaṇo khalu bho…pe… viharatī’’ti ca, ‘‘taṃ kho pana bhavantaṃ gotamaṃ ‘itipi so…pe… pavedetī’ti evaṃ kalyāṇo kittisaddo abbhuggato’’ti ca, ‘‘so dhammaṃ deseti…pe… pariyosānakalyāṇaṃ, desento ca sātthasabyañjanādiguṇasaṃyuttaṃ brahmacariyaṃ pakāsetī’’ti ca, ‘‘sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’’ti ca assosi, sutvā ca atha kho verañjo brāhmaṇo yena bhagavā tenupasaṅkamīti.

Aṭṭhakathāyaṃ pana kiñcāpi ‘‘dassanamattampi sādhu hotīti evaṃ ajjhāsayaṃ katvā atha kho verañjo…pe… upasaṅkamī’’ti evaṃ sādhu kho panātiādipāṭhassa brāhmaṇassa parivitakkanabhāvena vuttattā brahmacariyaṃ pakāsetīti padānantarameva assosīti padaṃ sambandhitabbaṃ viya paññāyati, tathāpi ‘‘sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’’ti evaṃ yathāvuttanidassanatthena iti-saddena paricchinditvā vuttattā pana aññattha iti-saddassa adassanato ca atha kho verañjotiādinā kattabbantaradassanamukhena pāḷiyā pakārantare pavattito ca yathāvuttavaseneva ‘‘sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’’ti vacanānantarameva assosīti padaṃ ānetvā sambandhanaṃ yuttaṃ. Aṭṭhakathācariyena hi brāhmaṇassa attanā sutavaseneva ajjhāsayo uppajjatīti upasaṅkamanahetudassanamukhena dassanamattampi sādhu hotīti evaṃ ajjhāsayaṃ katvātiādi vuttanti gahetabbaṃ.

2.Sītodakaṃviya uṇhodakenāti idaṃ ukkamena mukhāruḷhavasena vuttaṃ, anupasantasabhāvatāya brāhmaṇasseva uṇhodakaṃ viya sītodakenāti attho gahetabbo, ñāṇatejayuttatāya vā bhagavā uṇhodakopamoti katvā tabbirahitaṃ brāhmaṇaṃ sītodakaṃ viya katvā tathā vuttanti gahetabbaṃ. Ekībhāvanti sammodanakiriyāya ekarūpataṃ. Yāyātiādīsu yāya kathāya sammodi brāhmaṇo, taṃ sammodanīyaṃ kathanti yojanā. Tattha khamanīyanti dukkhabahulaṃ idaṃ sarīraṃ, kacci khamituṃ sakkuṇeyyaṃ. Yāpanīyanti cirappabandhasaṅkhātāya yāpanāya yāpetuṃ sakkuṇeyyaṃ. Rogābhāvena appābādhaṃ. Dukkhajīvitābhāvena appātaṅkaṃ. Taṃtaṃkiccakaraṇatthāya lahuṃ akicchena uṭṭhātuṃ yoggatāya lahuṭṭhānaṃ. Balanti sarīrassa sabbakiccakkhamaṃ balaṃ kacci atthīti pucchati. Phāsuvihāroti sukhavihāro. Saraṇīyameva dīghaṃ katvā ‘‘sāraṇīya’’nti vuttanti āha ‘‘saritabbabhāvato ca sāraṇīya’’nti. Pariyāyehīti kāraṇehi.

Bhāvoti kiriyā, tasmiṃ vattamāno napuṃsaka-saddo bhāvanapuṃsakaniddeso nāma, kiriyāvisesanasaddoti attho. Ekamante ekasmiṃ ante yuttappadeseti attho. Khaṇḍiccādibhāvanti khaṇḍitadantapalitakesādibhāvaṃ. Rājaparivaṭṭeti rājūnaṃ parivattanaṃ, paṭipāṭiyoti attho. Purātanuccakulappasutatāya jiṇṇatā, na vayasāti āha ‘‘cirakālappavattakulanvaye’’ti. Vibhavānaṃ mahantattaṃ lāti gaṇhātīti mahallakoti āha ‘‘vibhavamahattatāya samannāgate’’ti. Vibhāvane nāma attheti pakativibhāvanasaṅkhāte atthe. Na abhivādeti vāti abhivādetabbanti na sallakkheti, evaṃ asallakkhaṇapakatikoti vuttaṃ hoti. Rūpaṃ niccaṃ vā aniccaṃ vāti etthāpi niccapakatikaṃ aniccapakatikaṃ vāti attho. Aniccaṃ vāti ettha -saddo avadhāraṇattho.

Sampatijātoti muhuttajāto, jātasamanantaramevāti attho. Sattapadavītihārena gantvā…pe… olokesīti ettha dvāraṃ pidhāya nikkhantotiādīsu viya gamanato pure katampi olokanaṃ pacchā kataṃ viya vuttanti daṭṭhabbaṃ. Olokesinti ca lokavivaraṇapāṭihāriye jāte maṃsacakkhunā volokesīti attho. Seṭṭhoti pasatthataro. Patimānesīti pūjesi. Āsabhinti uttamaṃ.

3.Taṃ vacananti nāhaṃ taṃ brāhmaṇātiādivacanaṃ. Aññāya saṇṭhaheyyāti arahatte patiṭṭhaheyya. Jātivasenāti khattiyādijātivasena. Upapattivasenāti devesu upapattivasena. Āviñchantīti ākaḍḍhanti. Yassa abhivādādikaraṇasaṅkhātassa sāmaggirasassa bhagavati abhāvaṃ maññamāno brāhmaṇo ‘‘arasarūpo’’ti āha, tabbidhurassa rūpataṇhādikasseva sāmaggirasassa abhāvena bhagavā ‘‘arasarūpo’’ti dassetuṃ sāmaggirasasaddassa rūparasādīsu vattanappakāraṃ dassento āha vatthārammaṇādītiādi.

Tālāvatthukatāti ucchinnamūlānaṃ tālānaṃ vatthu viya nesaṃ rūparasādīnaṃ vatthu cittasantānaṃ katanti imasmiṃ atthe majjhepadalopaṃ dīghañca katvā niddesoti āha tālavatthu viyātiādi. Tālavatthu viya yesaṃ vatthu kataṃ te tālāvatthukatāti visesanassa paranipāto daṭṭhabbo, katatālavatthukāti attho. Matthakacchinnatāloyeva pattaphalādīnaṃ akāraṇatāya avatthūti tālāvatthu, taṃ viya yesaṃ vatthu kataṃ te rūparasādayo tālāvatthukatā, ayaṃ aññapadatthavasena atthaggāho heṭṭhā vuttanayena sugamoti visesamatthaṃ dassento āha ‘‘matthakacchinnatālo viya katā’’ti. Evañca matthakasadisesu rūparasādīsu rāgesu chinnesupi tabbatthubhūtassa tālāvatthusadisassa cittasantānassa yāva parinibbānaṭṭhānaṃ upapannameva hoti. Yathārutato pana visesanasamāsavasena atthe gayhamāne rūparasādīnaṃ tālāvatthusadisatāya ṭhānaṃ āpajjati. Yaṃ pana sāratthadīpaniyaṃ (sārattha. ṭī. 1.3) etaṃ dosaṃ pariharituṃ rūparasādīnaṃ kusalākusalattaṃ vuttaṃ, taṃ te tathāgatassa pahīnātiādipāḷiyā, kāmasukhassādasaṅkhātā rūparasātiādiaṭṭhakathāya ca na sameti, khīṇāsavānampi yāva parinibbānā kusalākusalānaṃ phaluppattito tesaṃ matthakacchinnatālasadisatāpi na yuttāti gahetabbaṃ. Atha vā matthakacchinnatālassa ṭhitaṃ aṭṭhitañca amanasikatvā puna anuppattidhammatāsadisamattaṃ upametvā tālāvatthu viya katāti visesanasamāsavasena atthaggahaṇepi na koci doso. Anu-saddo pacchāti atthe vattatīti āha pacchābhāvo na hotītiādi. Anu abhāvaṃ gatāti pacchā anuppattidhammatāvasena abhāvaṃ gatā. Anacchariyāti anu anu uparūpari vimhayakatāti attho. Yañca kho tvaṃ vadesīti yaṃ vandanādisāmaggīrasābhāvasaṅkhātaṃ kāraṇaṃ arasarūpatāya vadesi, taṃ kāraṇaṃ na vijjatīti attho.

4.Sandhāya bhāsitamatthanti yaṃ atthaṃ sandhāya brāhmaṇo nibbhogo bhavaṃ gotamotiādimāha, bhagavā ca yaṃ sandhāya nibbhogatādiṃ attani anujānāti, taṃ sandhāya bhāsitamatthaṃ.

5.Kulasamudācārakammanti kulācārakammaṃ. Kāyato kāyadvārato pavattaṃ duccaritaṃ kāyaduccaritaṃ. Anekavihitāti anekappakārā.

6.Pañcakāmaguṇikarāgassāti rūpādīsu pañcasu kāmakoṭṭhāsesu ativiya saṅgavasena niyuttassa kāmarāgassa, etena anāgāmīnaṃ vatthābharaṇādīsu saṅganikantivasena uppajjanakāmarāgassa kāmarāgatābhāvaṃ dasseti tassa rūparāgādīsu saṅgahato. Avasesānanti ettha sakkāyadiṭṭhivicikicchānaṃ paṭhamena maggena, sesānaṃ catūhipi ucchedaṃ vadati, tenāha ‘‘yathānurūpa’’nti.

7.Jigucchati maññeti jigucchati viya, ‘‘jigucchatī’’ti vā sallakkhemi. Akosallasambhūtaṭṭhenāti aññāṇasambhūtaṭṭhena.

8-10.Tatrāti yathāvuttesu dvīsu atthavikappesu. Paṭisandhipariyāyopi idha gabbhasaddoti āha ‘‘devalokapaṭisandhipaṭilābhāyā’’ti. Apunabbhavabhūtāti khaṇe khaṇe uppajjamānānaṃ dhammānaṃ abhinibbatti.

11.Dhammadhātunti sabbaññutaññāṇaṃ. Tañhi dhamme yāthāvato dhāreti upadhāretīti ‘‘dhammadhātū’’ti vuccati. Desanāvilāsappattoti abhirucivasena parivattetvā desetuṃ samatthatā desanāvilāso, taṃ patto. Karuṇāvipphāranti sabbasattesu mahākaruṇāya pharaṇaṃ. Tādiguṇalakkhaṇameva upamāya vibhāvento āha ‘‘pathavīsamacittata’’nti. Tatoyeva akujjhanasabhāvato akuppadhammatā. Jātiyā anugatanti jātiyā anubaddhaṃ. Jarāya anusaṭanti jarāya paliveṭhitaṃ. Vaṭṭakhāṇubhūtanti vaṭṭato uddharituṃ asakkuṇeyyatāya vaṭṭe niccalabhāvena ṭhitaṃ khāṇu viya bhūtaṃ. Jātānaṃ maccānaṃ niccaṃ maraṇato bhayanti āha ajja maritvātiādi. Appaṭisamaṃ purejātabhāvanti asadisaṃ ariyāya jātiyā paṭhamajātabhāvaṃ, sabbajeṭṭhabhāvanti attho.

‘‘Apī’’ti avatvā ‘‘pī’’ti vadanto pi-saddo visuṃ atthi nipātoti dasseti. Sammā adhisayitānīti pādādīhi upaghātaṃ akarontiyā sammadeva upari sayitāni, akammakassāpi sayatidhātuno adhipubbatāya sakammakatā daṭṭhabbā. Nakhasikhāti nakhaggāni. Sakuṇānaṃ pakkhā hatthapādaṭṭhāniyāti āha ‘‘saṅkuṭitahatthapādā’’ti. Etthāti ālokaṭṭhāne. Nikkhamantānanti nikkhamantesu, niddhāraṇe hetaṃ sāmivacanaṃ. Aṇḍakosanti aṇḍakapālaṃ.

Lokoyeva lokasannivāso. Abujjhi etthāti rukkho bodhi, sayaṃ bujjhati, bujjhanti vā tenāti maggopi sabbaññutaññāṇampi bodhi. Bujjhīyatīti nibbānaṃ bodhi. Antarā ca bodhinti dutiyamudāharaṇaṃ vināpi rukkha-saddena bodhi-saddassa rukkhappavattidassanatthaṃ. Varabhūrimedhasoti mahāpathavī viya patthaṭapaññoti attho. Tisso vijjāti arahattamaggo attanā saha vattamānaṃ sammādiṭṭhisaṅkhātaṃ āsavakkhayañāṇañceva itarā dve mahaggatavijjā ca tabbinibandhakakilesaviddhaṃsanavasena uppādanato ‘‘tisso vijjā’’ti vuccati. Cha abhiññāti etthāpi eseva nayo. Sāvakapāramīñāṇanti aggasāvakehi paṭilabhitabbaṃ sabbameva lokiyalokuttarañāṇaṃ. Paccekabodhiñāṇanti etthāpi eseva nayo.

Opammasampaṭipādananti opammatthassa upameyyena samaṃ paṭipādanaṃ. Atthenāti upameyyatthena. Tikkhakharavippasannasūrabhāvoti iminā saṅkhārupekkhāpattataṃ vipassanāya dasseti. Pariṇāmakāloti iminā vuṭṭhānagāminibhāvāpattiṃ. Tadā ca sā maggañāṇagabbhaṃ dhārentī viya hotīti āha ‘‘gabbhaggahaṇakālo’’ti. Anupubbādhigatenāti paṭhamamaggādipaṭipāṭiyā adhigatena. Caturaṅgasamannāgatanti ‘‘kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu (ma. ni. 2.184; saṃ. ni. 2.22; a. ni. 2.5; mahāni. 196), sarīre upasussatu maṃsalohita’’nti evaṃ vuttacaturaṅgasamannāgataṃ vīriyaṃ.

Chando kāmotiādīsu patthanākārena pavatto dubbalo lobho icchanaṭṭhena chando. Tato balavā rañjanaṭṭhena rāgo. Tatopi balavataro chandarāgo. Nimittānubyañjanasaṅkappavasena pavatto saṅkappo. Tatopi balavasaṅkappavaseneva pavatto rāgo. Tatopi balavataro saṅkapparāgo. Svāyaṃ pabhedo ekasseva lobhassa pavattiākārabhedena avatthābhedena ca vutto.

Paṭhamajjhānakathāvaṇṇanā

Seyyathidanti taṃ kathanti attho. Etanti pubbapadeyeva avadhāraṇakaraṇaṃ, etaṃ atthajātaṃ vā. Tannissaraṇatoti tesaṃ kāmānaṃ nissaraṇattā. Esāti eva-kāro. Kāmadhātu nāma kāmabhavo, nekkhammanti paṭhamajjhānaṃ. Esāti niyamo. Tadaṅgavikkhambhanasamucchedapaṭippassaddhinissaraṇavivekā tadaṅgavivekādayo. Kāyacittaupadhivivekā kāyavivekādayo, tayo eva idha jhānakathāya, samucchedavivekādīnaṃ asambhavā. Niddeseti mahāniddese. Tatthevāti mahāniddese eva. Vibhaṅgeti jhānavibhaṅge. Evañhi satīti ubhayesampi kāmānaṃ saṅgahe sati.

Purimenāti kāyavivekena. Etthāti etasmiṃ kāyacittavivekadvaye. Dutiyenāti cittavivekena. Etesanti yathāvuttanayena vatthukāmakilesakāmavivekadvayassa vācakabhūtānaṃ vivicceva kāmehi vivicca akusalehīti imesaṃ padānaṃ, niddhāraṇe cetaṃ sāmivacanaṃ. Bālabhāvassa hetupariccāgoti anuvattati. Akusaladhammo hi bālabhāvassa hetu. Āsayaposananti āsayassa visodhanaṃ vaḍḍhanañca. Vibhaṅge nīvaraṇāneva vuttānīti sambandho. Tattha kāraṇamāha ‘‘uparijhānaṅgapaccanīkapaṭipakkhabhāvadassanato’’ti. Tattha upari savitakkantiādinā vuccamānāni jhānaṅgāni, tesaṃ attano paccanīkānaṃ paṭipakkhabhāvadassanatoti attho. Uparijhānaṅgānaṃ paccanīkapaṭipakkhabhāvassa dassanatotipi pāṭho. Tattha ‘‘upari vuccamānajhānaṅgānaṃ ujuvipaccanīkavasena paṭipakkhabhāvadassanato’’ti ‘‘nīvaraṇānaṃ tāneva vibhaṅge vuttānī’’tipi atthaṃ vadanti . Peṭaketi mahākaccāyanattherena kataṃ nettippakaraṇanayānusāripakaraṇaṃ, taṃ pana piṭakānaṃ vaṇṇanābhūtattā ‘‘peṭaka’’nti vuttaṃ, tasminti attho.

Vitakkanaṃ nāma ārammaṇaparikappananti āha ‘‘ūhana’’nti. Rūpaṃ rūpantiādinā visaye ākoṭentassa visayappavattiāhananaṃ upari āhanananti veditabbaṃ. Ārammaṇe cittassa ānayanaṃ nāma ārammaṇābhimukhakaraṇaṃ. Anusañcaraṇanti anuparibbhamanaṃ, tañca khaṇantarassa tathākārena uppādanameva, na hi paramatthato ekassa sañcaraṇamatthi, evamaññatthāpi īdisesu. Anumajjananti parimajjanaṃ. Tatthāti ārammaṇe. Sahajātānuyojanaṃ sakiccānuvattitākaraṇena. Katthacīti dutiyajjhānavirahitesu savicāracittesu sabbatthāti attho. Vicārena saha uppajjamānopi vitakko ārammaṇe abhiniropanākārena pavattiṃ sandhāya ‘‘paṭhamābhinipāto’’ti vutto. Vipphāravāti avūpasantasabhāvatāya vegavā, tenevesa dutiyajjhāne pahānaṅgaṃ jātaṃ. Paṭhamadutiyajjhānesūti pañcakanayaṃ sandhāya vuttaṃ. Aṅgavinimuttassa jhānassa abhāvaṃ dassento rukkho viyātiādimāha.

Viveka-saddassa bhāvasādhanapakkhe ‘‘tasmā vivekā’’ti vuttaṃ, itarapakkhe ‘‘tasmiṃ viveke’’ti. Pinayatīti tappeti, vaḍḍheti vā. Pharaṇarasāti paṇītarūpehi kāye byāpanarasā. Sātalakkhaṇanti iṭṭhasabhāvaṃ, madhuranti attho. Sampayuttānaṃ pīḷanajjhupekkhanaṃ akatvā anu anu gaṇhanaṃ upakāritā vā anuggaho. Vanameva vanantaṃ. Udakameva udakantaṃ. Tasmiṃ tasmiṃ samaye pākaṭabhāvatoti iminā iṭṭhārammaṇādipaṭilābhasamayepi sukhaṃ vijjamānampi apākaṭaṃ, pītiyeva tattha pākaṭā, paṭiladdharasānubhavanasamaye ca vijjamānapītitopi sukhameva pākaṭataranti dasseti. Ettha ca cetasikasukhavaseneva paṭiladdharasānubhavanaṃ veditabbaṃ, na kāyikasukhavasena tassa pītisampayogasseva abhāvena idhānadhippetattā. Ayañca pītītiādi aññapadatthasamaāsadassanaṃ, assatthipakkhe taddhitapaccayadassanaṃ vā. Dutiyavikappena aññapadatthasamāsavaseneva ‘‘vivekajaṃ pītisukha’’nti idaṃ ekaṃ padanti dasseti, vibhattiyā ca alopaṃ.

Gaṇanānupubbatāti desanākkamaṃ sandhāya vuttaṃ. Paṭhamaṃ samāpajjatīti idaṃ ādikammikavasena vuttaṃ, ciṇṇavasīnaṃ pana yogīnaṃ uppaṭipāṭiyāpi jhānaṃ uppajjateva. Jhāpetīti dahati. Aniccādilakkhaṇavisayāya vipassanāya upanijjhāyanaṃ kathaṃ nibbānālambanassa maggassa hotīti āha vipassanāyātiādi. Tattha maggena sijjhatīti niccādivipallāsappahāyakena saha maggeneva taṃ lakkhaṇūpanijjhānaṃ asammohato attano sijjhati. Atha vā maggenāti maggakiccena, vipallāsappahānenāti attho.

Aññoti satto. Avuttattāti ‘‘sacittekaggata’’nti jhānapāḷiyaṃ (vibha. 508 ādayo) avuttattā. Vuttattāti tassā jhānapāḷiyā vibhaṅge vuttattā.

Dutiyajjhānakathāvaṇṇanā

Ajjhattanti jhānavisesanattā vuttaṃ ‘‘idha niyakajjhattamadhippeta’’nti. Jhānañhi ajjhattajjhattaṃ na hoti chaḷindriyānameva tabbhāvato. Khuddakā ūmiyo vīciyo. Mahatiyo taraṅgā. Santā honti samitātiādīni aññamaññavevacanāni, jhānabalena samatikkantāti adhippāyo. Appitāti gamitā vināsaṃ pāpitā. Pariyāyoti jhānaparikkhāre jhānavohārattā aparamatthato.

Tatiyajjhānakathāvaṇṇanā

Tadadhigamāyāti tatiyamaggādhigamāya. Upapattito ikkhatīti paññāya sahacaraṇaparicayena yathā samavāhibhāvo hoti, evaṃ yuttito passati. Vipulāyāti mahaggatabhāvappattāya. Thāmagatāyāti vitakkavicārapītivigamena thirabhāvappattiyā, teneva vakkhati ‘‘vitakkavicārapītīhi anabhibhūtattā’’tiādi. (Pārā. aṭṭha. 1.11 tatiyajjhānakathā). Upekkhābhedaṃ dassetvā idhādhippetaṃ upekkhaṃ pakāsetuṃ upekkhā panātiādi vuttaṃ. Tattha tatramajjhattatāva khīṇāsavānaṃ iṭṭhāniṭṭhachaḷārammaṇāpāthe parisuddhapakatibhāvāvijahanākārena ajjhupekkhanato ‘‘chaḷaṅgupekkhā’’ti ca, sattesu majjhattākārappavattattā ‘‘brahmavihārupekkhā’’ti ca, sahajātadhammānaṃ majjhattākārabhūtā ‘‘bojjhaṅgupekkhā’’ti ca, kevalā ‘‘tatramajjhattupekkhā’’ti ca, tatiyajjhānasahagatā aggasukhepi tasmiṃ apakkhapātabhūtā ‘‘jhānupekkhā’’ti ca, catutthajjhānasahagatā sabbapaccanīkaparisuddhitāya ‘‘pārisuddhupekkhā’’ti ca tena tena avatthābhedena chadhā vuttā.

Vīriyameva pana anaccāraddhaanatisithilesu sahajātesu saṅkhāresu upekkhanākārena pavattaṃ ‘‘vīriyupekkhā’’ti vuttaṃ. Aṭṭhannaṃ rūpārūpajjhānānaṃ paṭilābhato pubbabhāge eva nīvaraṇavitakkavicārādīnaṃ pahānābhimukhībhūtattā tesaṃ pahānepi abyāpārabhāvūpagamanena majjhattākārappavattā samādhivasena uppannā aṭṭha paññā ceva upādānakkhandhabhūtesu saṅkhāresu ajjhupekkhanākārappavattā vipassanāvasena uppannā catunnaṃ maggānaṃ pubbabhāge tassa tassa adhigamāya catasso catunnaṃ phalasamāpattīnaṃ pubbabhāge tassa tassa adhigamāya appaṇihitavimokkhavasena pavattā catasso suññataanimittavimokkhavasena dveti dasa paññā cāti ime aṭṭhārasa paññā saṅkhārupekkhā nāma. Yathāvuttavipassanāpaññāva lakkhaṇavicinanepi majjhattabhūtā vipassanupekkhā nāma. Adukkhamasukhavedanā vedanupekkhā nāma. Imāsaṃ pana dasannampi upekkhānaṃ ‘‘tattha tattha āgatanayato vibhāgo dhammasaṅgahaṭṭhakathāyaṃ vuttanayena veditabbo’’ti dassento āha evamayaṃ dasavidhāpītiādi. Tattha tattha āgatanayatoti idampi hi tāsaṃ vibhāgadassanassa bhūmipuggalādipadaṃ viya visuṃ mātikāpadavasena vuttaṃ, na pana bhūmipuggalādivasena vibhāgadassanassa āgataṭṭhānaparāmasanaṃ āgataṭṭhānassa aṭṭhasāliniyātiādinā vuttattā, tasmā sāratthadīpaniyaṃ (sārattha. ṭī. 1.11 tatiyajjhānakathā) yaṃ vuttaṃ ‘‘imāsaṃ pana dasannampi upekkhānaṃ bhūmipuggalādivasena vibhāgo tattha tattha vuttanayeneva veditabboti dassento āha evamayaṃ dasavidhātiādī’’ti, taṃ amanasikatvā vuttanti gahetabbaṃ. Tattha tattha āgatanayatoti ‘‘idha (khīṇāsavo) bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti, na dummano, upekkhako viharati sato sampajāno’’tiādinā (dī. ni. 3.348; a. ni. 6.1) chaḷaṅgupekkhā āgatā, ‘‘upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī’’ti (dī. ni. 3.308; ma. ni. 1.77; 2.309; 3.230) evaṃ brahmavihārupekkhā āgatāti iminā nayena dasannampi upekkhānaṃ tattha tattha vuttapadesesu āgatanayadassanato ca ayaṃ dasavidhāpi upekkhā dhammasaṅgahaṭṭhakathāyaṃ vuttanayeneva veditabbāti sambandho.

Bhūmītiādīsu pana chaḷaṅgupekkhā kāmāvacarā, brahmavihārupekkhā rūpāvacarātiādinā bhūmito ca, chaḷaṅgupekkhā asekkhānameva, brahmavihārupekkhā puthujjanādīnaṃ tiṇṇampi puggalānantiādinā puggalato ca, chaḷaṅgupekkhā somanassupekkhāsahagatacittasampayuttātiādinā cittato ca, chaḷaṅgupekkhā chaḷārammaṇātiādinā ārammaṇato ca, ‘‘vedanupekkhā vedanākkhandhena saṅgahitā, itarā nava saṅkhārakkhandhenā’’ti khandhasaṅgahavasena ca, ‘‘chaḷaṅgupekkhā brahmavihārabojjhaṅgajhāna pārisuddhitatramajjhattupekkhā ca atthato ekā. Tasmā ekakkhaṇe ca tāsu ekāya sati itarā na uppajjanti, tathā saṅkhārupekkhā vipassanupekkhāpi veditabbā. Vedanāvīriyupekkhānamekakkhaṇe siyā uppattī’’ti ekakkhaṇavasena ca, ‘‘chaḷaṅgupekkhā abyākatā brahmavihārupekkhā kusalābyākatā, tathā sesā. Vedanupekkhā pana siyā akusalāpī’’ti evaṃ kusalattikavasena ca, ‘‘saṅkhepato cattāro ca dhammā vīriyavedanātatramajjhattatāñāṇavasenā’’ti evaṃ saṅkhepavasena ca ayaṃ dasavidhāpi upekkhā dhammasaṅgahaṭṭhakathāyaṃ vuttanayeneva veditabbāti yojanā.

Ettha cetā kiñcāpi aṭṭhasāliniyaṃ bhūmipuggalādivasena sarūpato uddharitvā na vuttā, tathāpi tattha vuttappakāreheva tāsaṃ bhūmipuggalādivibhāgo nayato uddharitvā sakkā ñātunti tattha sarūpato vuttañca avuttañca ekato saṅgahetvā tattha tattha āgatanayatotiādīhi navahi pakārehi atideso kato, teneva ‘‘dhammasaṅgahaṭṭhakathāyaṃ vuttavasenā’’ti avatvā ‘‘vuttanayenevā’’ti vuttaṃ. Tathāhi khīṇāsavo bhikkhu cakkhunā rūpaṃ disvāti ādimhi vutte chaḷaṅgupekkhā rūpādiārammaṇatāya bhūmito kāmāvacarā ca puggalato asekkhānameva ca uppajjati, cittato somanassupekkhācittasampayuttā, ārammaṇato chaḷārammaṇā, kusalattikato abyākatā cāti paṇḍitehi sakkā ñātuṃ, tathā chaḷaṅgupekkhā ca brahmavihārupekkhā ca tatramajjhattupekkhā ca jhānupekkhā ca pārisuddhupekkhā ca atthato ekātiādimhi vutte panassa saṅkhārakkhandhasaṅgahitattā brahmavihārupekkhādīhi saha ekakkhaṇe anuppattiādayo ca sakkā ñātuṃ, yathā ca chaḷaṅgupekkhā, evaṃ sesānampi yathārahaṃ aṭṭhasāliniyaṃ vuttanayato bhūmiādivibhāguddhāranayo ñātabbo. Anābhogarasāti paṇītasukhepi tasmiṃ avanatipaṭipakkhakiccāti attho.

Puggalenāti puggalādhiṭṭhānena. Kilesehi sampayuttānaṃ ārakkhā. Tīraṇaṃ kiccassa pāragamanaṃ. Pavicayo vīmaṃsā. Idanti satisampajaññaṃ. Yasmā tassa nāmakāyena sampayuttaṃ sukhanti imassa tasmā etamatthantiādinā sambandho. Tassāti jhānasamaṅgino. Taṃsamuṭṭhānenāti taṃ yathāvuttanāmakāyasampayuttaṃ sukhaṃ samuṭṭhānaṃ kāraṇaṃ yassa rūpassa tena taṃsamuṭṭhānena rūpena. Assāti yogino. Yassāti rūpakāyassa. Phuṭattāti atipaṇītena rūpena phuṭattā. Etamatthaṃ dassentoti kāyikasukhahetubhūtarūpasamuṭṭhāpakanāmakāyasukhaṃ paṭisaṃvediyamāno eva jhānasamaṅgitākaraṇe kāriyopacārato ‘‘sukhañca kāyena paṭisaṃvedetī’’ti vuccatīti imamatthaṃ dassentoti attho. Yanti hetuatthe nipātoti āha ‘‘yaṃjhānahetū’’ti. Sukhapāramippatteti sukhassa ukkaṃsapariyantaṃ patte. Evametesaṃ pahānaṃ veditabbanti sambandho. Atha kasmā jhānesveva nirodho vuttoti sambandho.

Catutthajjhānakathāvaṇṇanā

Kattha cuppannanti ettha katthāti hetumhi bhummaṃ, kasmiṃ hetumhi satīti attho. Nānāvajjaneti appanāvīthiāvajjanato nānā bhinnaṃ purimavīthīsu āvajjanaṃ yassa upacārassa, tasmiṃ nānāvajjane. Visamanisajjāya uppannakilamatho visamāsanupatāpo. Upacāre vātiādi pakkhantaradassanaṃ ekāvajjanūpacārepi vāti attho. Pītipharaṇenāti iminā appanāvīthiyā viya ekavīthiyampi kāmāvacarapītiyā pharaṇamattassa abhāvaṃ dasseti. Domanassindriyassa assa siyā uppattīti sambandho. Etanti domanassindriyaṃ uppajjatīti sambandho. Vitakkavicārappaccayepīti pi-saddo aṭṭhānappayutto. So ‘‘pahīnassā’’ti heṭṭhā vuttapadānantaraṃ yojetabbo ‘‘pahīnassāpi domanassindriyassā’’ti. Vitakkavicārabhāveti ettha ‘‘uppajjati domanassindriya’’nti ānetvā sambandhitabbaṃ. Nimittatthe cetaṃ bhummaṃ, vitakkavicārabhāvahetūti attho. Vitakkavicārāti ettha iti-saddo tasmāti etasmiṃ atthe daṭṭhabbo, tena yasmā etaṃ domanassindriyaṃ vitakkavicārapaccaye…pe… neva uppajjati, yattha pana uppajjati, tattha vitakkavicārabhāveyeva uppajjati. Yasmā ca appahīnāyeva dutiyajjhānūpacāre vitakkavicārā, tasmā tatthassa siyā uppattīti evamettha yojanā veditabbā.

Tatthāti dutiyajjhānūpacāre. Assāti domanassindriyassa. Siyā uppattīti idañca paccayamattadassanena sambhāvanamattato vuttaṃ. Domanassuppattisambhāvanāpi hi upacārakkhaṇeyeva kātuṃ yuttā, vitakkavicārarahite pana dutiyajjhānakkhaṇe taduppattisambhāvanāpi na yuttā kātunti. Itarathā kusalacittakkhaṇe akusaladomanassuppattiyā asambhavato ‘‘tatthassa siyā uppattī’’ti na vattabbaṃ siyā. Samīpatthe vā etaṃ bhummaṃ, upacārajjhānānantaravīthīsūti attho. Dutiyajjhāneti etthāpi anantaravīthīsupi na tveva uppajjatīti attho, evaṃ upari sukhindriyepi. Somanassindriyassa uppattīti sambandho. Pahīnāti vuttāti idaṃ ‘‘pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā’’ti vuttattā vuttaṃ. Dukkhābhāvenāti dukkhatābhāvena. Evaṃ sukhābhāvenāti etthāpi. Etenāti dukkhasukhapaṭikkhepavacanena. Iṭṭhāniṭṭhaviparītānubhavanalakkhaṇāti atiiṭṭhaatianiṭṭhānaṃ viparītassa majjhattārammaṇassa anubhavanalakkhaṇā, majjhattārammaṇampi hi iṭṭhāniṭṭhesu eva paviṭṭhaṃ tabbinimuttassa abhāvā.

Jhānacatukkakathāvaṇṇanānayo niṭṭhito.

Pubbenivāsakathāvaṇṇanā

12. Arūpajjhānānampi aṅgasamatāya catutthajjhāne saṅgahoti āha kesañci abhiññāpādakānītiādi, teneva vakkhati ‘‘aṭṭha samāpattiyo nibbattetvā’’tiādi (pārā. aṭṭha. 1.12). Tesu ca catutthajjhānameva abhiññāpādakaṃ nirodhapādakaṃ hoti, na itarāni. Dūrakāraṇataṃ pana sandhāya ‘‘cattāri jhānānī’’ti nesampi ekato gahaṇaṃ katanti daṭṭhabbaṃ. Cittekaggatatthānīti idaṃ diṭṭhadhammasukhavihāraṃ sandhāya vuttanti āha khīṇāsavānantiādi. Sabbakiccasādhakanti dibbavihārādisabbabuddhakiccasādhakaṃ. Sabbalokiyalokuttaraguṇadāyakanti iminā yathāvuttaṃ vipassanāpādakattādisabbaṃ sampiṇḍeti. Idañhi jhānaṃ bhagavato sabbabuddhaguṇadāyakassa maggañāṇassa padaṭṭhānattā evaṃ vuttanti daṭṭhabbaṃ. Yathayidanti yathā idaṃ. Abhinīhārakkhamanti iddhividhādiatthaṃ tadabhimukhaṃ nīharaṇayoggaṃ.

Jhānappaṭilābhapaccayānanti jhānappaṭilābhahetukānaṃ jhānappaṭilābhaṃ nissāya uppajjanakānaṃ. Pāpakānanti lāmakānaṃ. Icchāvacarānanti icchāya vasena otiṇṇānaṃ nīvaraṇabhāvaṃ tadekaṭṭhatañca appattānaṃ attukkaṃsanādivasappavattānaṃ aho vata mameva satthā paṭipucchitvā bhikkhūnaṃ evarūpaṃ dhammaṃ deseyyātiādinayappavattānaṃ mānādīnaṃ. Potthakesu pana ‘‘jhānappaṭilābhapaccanīkāna’’ntipi pāṭhaṃ likhanti, so pamādapāṭhoti gahetabbo ‘‘jhānappaṭilābhapaccanīkānaṃ nīvaraṇānaṃ abhāvassa nīvaraṇadūrībhāvena parisuddho’’ti evaṃ pubbe parisuddhapadeyeva vuttattā. Sāratthadīpaniyaṃ (sārattha. ṭī. 1.12) pana ‘‘icchāvacarānanti icchāya avacarānaṃ icchāvasena otiṇṇānaṃ pavattānaṃ nānappakārānaṃ kopaappaccayānanti atthoti ayampi pāṭho ayutto evāti gahetabbaṃ. Tato eva ca visuddhimagge ayaṃ pāṭho sabbena sabbaṃ na dassito’’ti vuttaṃ. Tattha ca nānappakārānaṃ kopaappaccayānanti evaṃ nīvaraṇabhāvappattadosānaṃ parāmaṭṭhattā ayaṃ pāṭho paṭikkhittoti veditabbo.

Abhijjhādīnanti ettha abhijjhā-saddena ca anīvaraṇasabhāvasseva lobhassa mānādīnañca gahaṇaṃ jhānappaṭilābhapaccayānanti anuvattamānattā. Ubhayampīti anaṅgaṇattaṃ vigatūpakkilesattañcāti etaṃ ubhayampi yathākkamaṃ anaṅgaṇasuttavatthasuttānusāreneva veditabbaṃ. Tesu ca suttesu kiñcāpi nīvaraṇasabhāvappattā thūladosāpi vuttā, tathāpi adhigatacatautthajjhānassa vasena vuttattā idha sukhumā eva te gahitā. Aṅgaṇupakkilesasāmaññena panettha suttānaṃ apadisanaṃ. Tathā hi ‘‘suttānusārenā’’ti vuttaṃ, na pana suttavasenāti.

Pubbenivāsānussatiyaṃ ñāṇaṃ pubbenivāsānussatiñāṇanti nibbacanaṃ dassento āha pubbenivāsānussatimhītiādi. Idāni pubbenivāsaṃ pubbenivāsānussatiṃ tattha ñāṇañca vibhāgato dassetuṃ tatthātiādi vuttaṃ. Pubba-saddo atītabhavavisayo, nivāsa-saddo ca kammasādhanoti āha ‘‘pubbe atītajātīsu nivutthakkhandhā’’ti. Nivutthatā cettha sakasantāne pavattatā, tenāha anubhūtātiādi. Idāni saparasantānasādhanavasena nivāsa-saddassa atthaṃ dassetuṃ ‘‘nivutthadhammā vā nivutthā’’ti vatvā taṃ vivarituṃ gocaranivāsenātiādi vuttaṃ. Gocarabhūtāpi hi dhammā ñāṇena nivutthā nāma honti, te pana saparaviññāṇagocaratāya duvidhāti dassetuṃ attanotiādi vuttaṃ. Paraviññāṇaviññātāpi vā nivutthāti sambandho. Idhāpi paricchinnāti padaṃ ānetvā sambandhitabbaṃ. Anamataggepi hi saṃsāre attanā aviññātapubbānaṃ sattānaṃ khandhā pareheva kehici viññātattā paraviññāṇaviññātā nāma vuttā, tesaṃ anussaraṇaṃ purimato dukkaraṃ yehi parehi viññātatāya te paraviññāṇaviññātā nāma jātā, tesaṃ vattamānasantānānusārena viññātabbato. Te ca paraviññāṇaviññātā duvidhā parinibbutā aparinibbutāti. Tesu ca parinibbutānussaraṇaṃ dukkaraṃ sabbaso susamucchinnasantānattā. Taṃ pana sikhāppattaparaviññātaṃ pubbenivāsaṃ dassetuṃ ‘‘chinnavaṭumakānussaraṇādīsū’’ti vuttaṃ. Tattha chinnavaṭumakā atīte parinibbutā khīṇāsavā chinnasaṃsāramaggattā . Ādi-saddena aparinibbutānaṃ paraviññāṇaviññātānampi sīhokkantikavasaena anussaraṇaṃ gahitaṃ. Yāya satiyā pubbenivāsaṃ anussarati, sā pubbenivāsānussatīti ānetvā sambandhitabbaṃ.

Vihita-saddo vidha-saddapariyāyoti āha ‘‘anekavidha’’nti, bhavayoniādivasena bahuvidhanti attho. Vihitanti vā payuttaṃ vaṇṇitanti atthaṃ gahetvā ‘‘anekehi pakārehi vihita’’nti vattabbe majjhepadalopaṃ katvā niddiṭṭhanti āha ‘‘anekehi…pe… saṃvaṇṇita’’nti. Pakārehīti nāmagottādipakārehi. Saṃvaṇṇitanti buddhādīhi kathitaṃ. Anu-saddo anantaratthadīpakoti āha ‘‘abhininnāmitamatte evā’’ti, etena ca parikammassa āraddhataṃ dasseti. Pūritapāramīnañhītiādinā parikammaṃ vināpi siddhiṃ dasseti.

Āraddhappakāradassanattheti anussarituṃ āraddhānaṃ pubbe nivutthakkhandhānaṃ dassanatthe. Jāyatīti jāti, bhavo. So ekakammamūlako ādānanikkhepaparicchinno khandhappabandho idha ‘‘jātī’’ti adhippetoti āha ekampītiādi. Kappoti asaṅkhyeyyakappo, so pana atthato kālo tathāpavattadhammamupādāya paññatto, tesaṃ vasenassa parihāni ca vaḍḍhi ca veditabbā. Saṃvaṭṭo saṃvaṭṭanaṃ vināso assa atthīti saṃvaṭṭo, asaṅkhyeyyakappo. Saṃvaṭṭena vināsena saha tiṭṭhati sīlenāti saṃvaṭṭaṭṭhāyī. Evaṃ vivaṭṭotiādīsupi. Tattha vivaṭṭanaṃ vivaṭṭo, uppatti, vaḍḍhi vā. Tejena vināso tejosaṃvaṭṭo. Vitthārato panāti puthulato pana saṃvaṭṭasīmābhedo natthi, tenāha ‘‘sadāpī’’ti. Ekanagariyā viya assa jātakkhaṇe vikārāpajjanato jātikkhettavohāroti dassetuṃ ‘‘paṭisandhiādīsu kampatī’’ti vuttaṃ. Ānubhāvo pavattatīti tadantogadhānaṃ sabbesaṃ sattānaṃ rogādiupaddavo vūpasammatīti adhippāyo. Yaṃ yāvatā vā pana ākaṅkheyyāti vuttanti yaṃ visayakkhettaṃ sandhāya ekasmiṃ eva khaṇe sabbattha sarena abhiviññāpanaṃ, attano rūpakāyadassanañca paṭijānantena bhagavatā ‘‘yāvatā vā pana ākaṅkheyyā’’ti vuttaṃ.

Etesūti niddhāraṇe bhummaṃ. Pavattaphalabhojanoti sayaṃpatitaphalāhāro, idañca tāpasakālaṃ sandhāya vuttaṃ. Idhūpapattiyāti idha carimabhave upapattiyā. Ekagottoti tusitagottena ekagotto. Itareti vaṇṇādayo. Titthiyāti kammaphalavādino. Abhinīhāroti abhinīhāropalakkhito puññañāṇasambharaṇakālo vutto. Cutipaṭisandhivasenāti attano parassa vā tasmiṃ tasmiṃ attabhāve cutiṃ disvā antarā kiñci anāmasitvā paṭisandhiyā eva gahaṇavasena evaṃ jānanaṃ icchitappadesokkamananti āha tesañhītiādi. Ubhayathāpīti khandhapaṭipāṭiyāpi cutipaṭisandhivasenapi. Sīhokkantavasenapīti sīhanipātavasenapi. Kilesānaṃ ātāpanaparitāpanaṭṭhena vīriyaṃ ātāpoti āha ‘‘vīriyātāpenā’’ti.

Dibbacakkhuñāṇakathāvaṇṇanā

13. Divi bhavattā dibbanti devānaṃ pasādacakkhu vuccatīti āha ‘‘dibbasadisattā’’ti. Dūrepīti pi-saddena sukhumassāpi ārammaṇassa gahaṇaṃ. Vīriyārambhavasena ijjhanato sabbāpi bhāvanā, padhānasaṅkhārasamannāgato vā iddhipādabhāvanāvisesato vīriyabhāvanāti āha ‘‘vīriyabhāvanābalanibbatta’’nti. Dibbavihāravasenāti kasiṇādijjhānacataukkavasena. Iminā dūrakāraṇatthe assa dibbabhāvamāha. Dibbavihārasannissitattāti iminā āsannakāraṇabhūtapādakajjhānato nibbattanti dibbavihārasannissitattāti imassa dibbavihārapaayāpannaṃ attanā sampayuttaṃ rūpāvacaracatutthajjhānaṃ nissayapaccayabhūtaṃ nissāya dibbacakkhuñāṇassa pavattattātipi attho. Divudhātussa jutigatiyogaṃ sandhāya ālokapaaggahenātiādi vuttaṃ. Tattha ālokapariggahenāti kasiṇālokapariggahavasena. Dassanaṭṭhenāti rūpadassanabhāvena, iminā ‘‘cakkhati rūpaṃ vibhāvetī’’ti nibbacanato cakkhuttaṃ dasseti. Cakkhukiccakaraṇenāti idaṃ cakkhumiva cakkhūti upamāya sadisanimittadassanaṃ, samavisamādidassanasaṅkhātassa cakkhukiccassa karaṇatoti attho.

Yathāhāti upakkilesasuttappadesaṃ (ma. ni. 3.242) nidasseti. Tattha vicikicchātiādīsu bhagavato bodhimūle anabhisambuddhasseva dibbacakkhunā nānāvidhāni rūpāni passantassa ‘‘idaṃ nu kho kiṃ, idaṃ nu kho ki’’nti vicikicchā uppannā, tato pana vicikicchānivattanatthaṃ tāni rūpāni amanasikaroto amanasikarontassa thinamiddhaṃ uppannaṃ, tato nivattanatthaṃ puna sabbarūpāni manasikaroto rakkhasādīsu chambhitattaṃ uppannaṃ, ‘‘kimettha bhāyitabba’’nti bhayavinodanavasena manasikaroto attano manasikārakosallaṃ paṭicca uppilasaṅkhātā samādhidūsikā gehasitapīti uppannā, tannisedhāya manasikāravīriyaṃ sithilaṃ karontassa kāyālasiyasaṅkhātaṃ duṭṭhullaṃ, tannisedhāya puna vīriyaṃ paggaṇhato accāraddhavīriyaṃ, puna tannisedhāya vīriyaṃ sithilayato atilīnavīriyaṃ uppannaṃ, tannisedhetvā dibbarūpāni passato abhijappāsaṅkhātā taṇhā uppannā, tannisedhāya hīnādinānārūpāni manasikaroto nānārammaṇavikkhepasaṅkhātā nānattasaññā uppannā. Puna taṃ vihāya ekameva manasikaroto atinijjhāyitattaṃ rūpānaṃ ativiya cintanaṃ uppannaṃ. Obhāsanti parikammasamuṭṭhitaṃ obhāsaṃ . Na ca rūpāni passāmīti ‘‘parikammobhāsamanasikārapasutatāya dibbacakkhunā rūpāni na passāmī’’ti evaṃ uppattikkamasahito attho veditabbo, manussānaṃ idanti mānusakaṃ mānusakacakkhugocaraṃ thūlarūpaṃ vuccati. Tadeva manussānaṃ dassanūpacārattā manussūpacāroti āha ‘‘manussūpacāraṃ atikkamitvā’’ti. Rūpadassanenāti dūrasukhumādirūpadassanena.

Yasmā niyamena purejātaṭṭhitarūpārammaṇaṃ dibbacakkhuñāṇaṃ āvajjanaparikammehi vinā na uppajjati, na ca uppajjamānaṃ bhijjamānaṃ rūpamassa ārammaṇaṃ hoti dubbalattā, cuticittañca kammajarūpassa bhaṅgakkhaṇe eva uppajjati, paṭisandhicittañca upapattikkhaṇe, tasmā āha cutikkhaṇetiādi. Rūpadassanamevettha sattadassananti cavamānetiādinā puggalādhiṭṭhānena vuttaṃ. Abhirūpe virūpetipīti idaṃ vaṇṇa-saddassa saṇṭhānavācakataṃ sandhāya vuttaṃ mahantaṃ hatthirājavaṇṇaṃ abhinimminitvātiādīsu (saṃ. ni. 1.138) viya. Sundaraṃ gatiṃ gatā sugatāti āha ‘‘sugatigate’’ti. Iminā pana padenāti yathākammupageti iminā padena.

Nerayikānaṃ aggijālasatthanipātādīhi vibhinnasarīravaṇṇaṃ disvā tadanantarehi kāmāvacarajavaneheva ñātaṃ tesaṃ dukkhānubhavanampi dassanaphalāyattatāya ‘‘dibbacakkhukiccamevā’’ti vuttaṃ. Evaṃ manasikarotīti tesaṃ kammassa ñātukāmatāvasena pādakajjhānaṃ samāpajjitvā vuṭṭhāya parikammavasena kinnu khotiādinā manasikaroti. Athassa taṃ kammaṃ ārammaṇaṃ katvā āvajjanaparikammādīnaṃ upari uppannena rūpāvacaracatutthajjhānena sampayuttaṃ yaṃ ñāṇaṃ uppajjati, idaṃ yathākammupagañāṇaṃ nāmāti yojanā. Devānaṃ dassanepi eseva nayo. Visuṃ parikammanti pubbenivāsādīnaṃ viya dibbacakkhuñāṇaparikammaṃ vinā visuṃ parikammaṃ natthi. Keci panettha ‘‘pādakajjhānasamāpajjanaparikammehi kiccaṃ natthi, kinnu kho kammantiādimanasikārānantarameva kammaṃ. Kammasīsena taṃsampayutte ca dhamme ārammaṇaṃ katvā appanāvīthi uppajjati. Evamanāgataṃsañāṇepi, teneva visuṃ parikammaṃ nāma natthi…pe… dibbacakkhunā saheva ijjhantīti vutta’’nti vadanti. Taṃ na gahetabbaṃ vasībhūtānampi abhiññānaṃ pādakajjhānādiparikammaṃ vinā anuppattito. Pādakajjhānādimattena ca visuṃ parikammaṃ nāma na hotīti dibbacakkhunāva etāni ñāṇāni siddhānīti gahetabbaṃ. Evaṃ anāgataṃsañāṇassāpīti dibbacakkhunā diṭṭhassa sattassa anāgate pavattiṃ ñātukāmatāya pādakajjhānādīnamanantaraṃ ñāṇabalānurūpaṃ anāgatesu anekakappesu uppajjanārahe pubbe attabhāvapariyāpanne pañcakkhandhe tappaṭibaddhe tadārammaṇe ca sabbe lokiyalokuttaradhamme sammutiñca ekakkhaṇe ālambitvā uppajjanakassa catutthajjhānasampayuttassa anāgataṃsañaāṇassāpi visuṃ parikammaṃ nāma natthīti yojanā.

Keci panettha ‘‘pubbenivāsānussatiyaṃ viya nāmagottādigahaṇampi attheva, tañca na abhiññākkhaṇe, atha kho tadanantaresu kāmāvacarajavanakkhaṇesu eva hoti nāmaparikappakāle itaraparikappāsambhavā kammenuppattiyañca pariyantābhāvā. Sabbaparikammanimittesu pana dhammesu atthesupi ekakkhaṇe abhiññāya diṭṭhesu yathārucivasena pacchā evaṃnāmotiādinā kāmāvacaracittena vikappo uppajjati cakkhunā diṭṭhesu bahūsu rūpesu thambhakumbhādivikappo viya. Yañca kattha avikappitaṃ, tampi vikappanārahanti sabbaṃ nāmagottādito vikappitameva hoti. Yathā cettha, evaṃ pubbenivāsānussatiyampi parikappārahatampi sandhāya pāḷiyaṃ evaṃnāmotiādinā apadesasahitameva vutta’’nti vadanti. Aññe pana ‘‘nāmagottādikaṃ sabbampi ekakkhaṇe paññāyati, abhirucitaṃ pana vacasā voharantī’’ti vadanti, tepi atthato purimehi sadisā eva, pubbe diṭṭhassa puna vohārakālepi parikappetabbato parikappārahadhammadassanameva tehipi atthato upagataṃ. Eke pana ‘‘so tato cuto amutra udapādintiādivacanato kameneva atītānāgatadhammajānanena nāmagottādīhi saddhiṃ gahaṇaṃ sukara’’nti vadanti, taṃ ayuttameva buddhānampi sabbaṃ ñātuṃ asakkuṇeyyatāya sabbaññutāhānippasaṅgato. Pāḷiyaṃ ime vata bhontotiādi yathākammupagañāṇassa pavattiākāradassanaṃ. Kāyavācādi cettha kāyavacīviññattiyo.

Bhāriyanti ānantariyasadisattā vuttaṃ. Khamāpane hi asati ānantariyameva. Tassāti bhāriyasabhāvassa upavādassa. Mahallakoti kevalaṃ vayasāva mahallako, na ñāṇena, ‘‘nāyaṃ kiñci lokavohāramattampi jānāti, parisadūsako eva amhākaṃ lajjitabbassa karaṇato’’ti adhippāyena hīḷetvā vuttattā guṇaparidhaṃsanena upavadatīti veditabbaṃ. Āvusotiādinā thero uparimagguppattimassa ākaṅkhanto karuṇāya attānamāvikāsi. Pākatikaṃ ahosīti maggāvaraṇaṃ nāhosīti adhippāyo. Attanā vuḍḍhataroti sayampi vuḍḍho. Etthāpi ‘‘ukkuṭikaṃ nisīditvā’’ti visuddhimagge vuttaṃ. Anāgāmī arahā ca āyatiṃ saṃvaratthāya na khameyyuṃ, sesā dosenapīti āha ‘‘sace so na khamatī’’ti.

Ye ca…pe… samādapenti, tepi micchādiṭṭhikammasamādānāti yojetabbaṃ. Sīlasampannotiādīsu nippariyāyato aggamaggaṭṭho adhippeto tasseva aññārādhanā niyamato, sesāpi vā pacchimabhavikā sīlādīsu ṭhitā tesampi aññuppattiniyamato. Aññanti arahattaphalaṃ. Evaṃ sampadanti evaṃ nibbattikaṃ. Yathā taṃ avirajjhanakanibbattikaṃ, evamidampi etassa niraye nibbattananti attho. Yaṃ sandhāya ‘‘evaṃsampadamida’’nti niddiṭṭhaṃ, taṃ dassetuṃ taṃ vācantiādi vuttaṃ. Taṃ vācanti ariyūpavādaṃ. Cittanti ariyūpavādakacittaṃ. Diṭṭhinti ariyūpavāde dosābhāvadassanadiṭṭhiṃ. ‘‘Sabbametaṃ pajahissāmī’’ti cittena accayaṃ desetvā khamāpanavasena appahāya appaṭinissajjitvā. Yathābhataṃ nikkhitto evaṃ nirayeti yathā nirayapālehi āharitvā niraye ṭhapito, evaṃ niraye ṭhapito eva, ariyūpavādenevassa idaṃ niyamena niraye nibbattanaṃ yathā maggena phalaṃ sampajjati, evaṃ sampajjanakanti adhippāyo.

Micchādiṭṭhi sabbapāpamūlattā paramā padhānā yesaṃ vajjānaṃ tāni micchādiṭṭhiparamāni vajjāni, sabbavajjehi micchādiṭṭhiyeva paramaṃ vajjanti attho. Avītarāgassa maraṇato paraṃ nāma bhavantarupādānamevāti āha ‘‘paraṃ maraṇāti tadanantaraṃ abhinibbattakkhandhaggahaṇe’’ti. Yena tiṭṭhati, tassa upacchedeneva kāyo bhijjatīti āha ‘‘kāyassa bhedāti jīvitindriyassupacchedā’’ti. Eti etasmā sukhanti ayo, puññaṃ. Āyassāti āgamanassa, hetussa vā. Ayati iṭṭhārammaṇādīhi pavattatīti āyo, assādo. Asurasadisanti petāsurasadisaṃ.

Āsavakkhayañāṇakathāvaṇṇanā

14.Sarasalakkhaṇapaṭivedhenāti sabhāvasaṅkhātassa lakkhaṇassa asammohato paṭivijjhanena. Nibbattikanti nipphādanaṃ. Yaṃ ṭhānaṃ patvāti yaṃ nibbānaṃ maggassa ārammaṇapaccayaṭṭhena ṭhānaṃ kāraṇabhūtaṃ āgamma. Appavattinti appavattihetuṃ. Kilesavasenāti yesaṃ āsavānaṃ khepanena idaṃ ñāṇaṃ āsavakkhayañāṇaṃ jātaṃ, tesaṃ kilesānaṃ vasena, tesaṃ āsavānaṃ vasena sabbakilesānaṃ saṅgahaṇato pariyāyato pakārantaratoti attho. Pāḷiyaṃ atītakālavasena ‘‘abbhaññāsi’’nti vatvāpi abhisamayakāle tassa tassa jānanassa paccuppannataṃ upādāya ‘‘evaṃ jānato evaṃ passato’’ti vattamānakālena niddeso kato. Kāmāsavādīnaṃ vimuccaneneva tadavinābhāvato diṭṭhāsavassāpi vimutti veditabbā.

‘‘Khīṇā jātī’’ti jānanaṃ kilesakkhayapaccavekkhaṇavasena, vusitaṃ brahmacariyantiādijānanaṃ maggaphalanibbānapaccavekkhaṇavasena hotīti āha ‘‘khīṇā jātītiādīhi tassa bhūmi’’nti. Tattha bhūminti visayaṃ, tīsu kālesupi jātikkhayaṃ pati ujukameva vāyāmāsambhavepi taṃ pati vāyāmakaraṇassa sātthakataṃ, tassa anāgatakkhandhānuppattiphalatañca dassetuṃ yā panātiādi vuttaṃ. Yā pana maggassa abhāvitattātiādinā hi maggenāvihatakileseheva āyatiṃ khandhānaṃ jāti hessati, tesañca kilesānaṃ maggena vināse sati khandhā na jāyissanti, kilesānañca tekālikatāya jātiyaṃ vuttanayena kenaci paccayena vināsayogepi cittasantāne kilesaviruddhaariyamaggakkhaṇuppādanameva tabbināso viruddhapaccayopanipātena āyatiṃ anuppajjanato bījasantāne aggikkhandhopanipātena āyatiṃ bījattānuppatti viya, iti maggakkhaṇuppattisaṅkhātakilesābhāvena kilesaphalānaṃ khandhānaṃ āyatiṃ anuppattiyeva jātikkhayoti ayamattho vibhāvīyati, tenāha ‘‘maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā’’ti. Ettha cāyamattho kilesābhāvasaṅkhātassa maggassa bhāvitattā uppāditattā paccayābhāvena anuppajjantī khandhānaṃ jāti tena āyatiṃ anuppajjanasaṅkhātena anuppādadhammataṃ āpajjanena vohārato khīṇā me jātīti. Na hi saṅkhatadhammānaṃ paccayantarena vināso sambhavati, sambhave ca tassa paccayantaratādippasaṅgato. Tabbiruddhakkhaṇuppādanameva tabbināsuppādanaṃ. Tanti khīṇajātiṃ abbhaññāsinti sambandho. Itthattāyāti ime pakārā itthaṃ, tabbhāvo itthattaṃ, tadatthāya. Dassentoti nigamanavasena dassentoti.

Vijjāttayakathāvaṇṇanānayo niṭṭhito.

Upāsakattapaṭivedanākathāvaṇṇanā

15.Aññāṇanti dhi-saddayogena sāmiatthe upayogavacanaṃ. Pādānīti pāde. Yasasāti parivārena. Kotūhalacchareti kotūhale acchare ca. Ayanti amikkanta-saddo. Nayidaṃ āmeḍitavasena dvikkhattuṃ, atha kho atthadvayavasenāti dassento atha vātiādimāha. Avisesena atthasāmaññena nipphanno abhikkantanti bhāvanapuṃsakaniddeso, desanāpasādādivisesāpekkhāyapi tatheva tiṭṭhati pubbe nipphannattāti āha ‘‘abhikkantaṃ…pe… pasādo’’ti. Adhomukhaṭhapitaṃ kenaci. Heṭṭhāmukhajātaṃ sayameva. Pariyāyehīti pakārehi, arasarūpattādipaṭipādakakāraṇehi vā.

Gamudhātussa dvikammakattābhāvā gotamaṃ saraṇanti idaṃ padadvayampi na upayogavacanaṃ. Api ca kho purimameva, pacchimaṃ pana paccattavacananti dassetuṃ ‘‘gotamaṃ saraṇanti gacchāmī’’ti vuttaṃ. Tena ca iti-saddo luttaniddiṭṭhoti dasseti. Aghassāti aghato pāpato. Tātāti hi padaṃ apekkhitvā nissakkasseva yuttattā. Adhigatamagge sacchikatanirodheti padadvayenāpi phalaṭṭhā eva dassitā, na maggaṭṭhāti dassento ‘‘yathānusiṭṭhaṃ paṭipajjamāne cā’’ti āha. Vitthāroti iminā ‘‘yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyatī’’ti (itivu. 90; a. ni. 4.34) vuttapadaṃ saṅgaṇhāti. Anejanti nittaṇhaṃ. Appaṭikūlanti avirodhatthadīpanato aviruddhasuciṃ paṇītaṃ vā. Vācāya paguṇīkattabbato, pakaṭṭhehi saddatthaguṇehi yogato vā paguṇaṃ. Saṃhatoti ghaṭito sameto . Yatthāti yesu purisayugesūti sambandho. Aṭṭha ca puggaladhammadasā teti te aṭṭha puggalā ariyadhammassa diṭṭhattā dhammadasā.

Saraṇantiādīsu ayaṃ saṅkhepattho – bhayahiṃsanādiatthena ratanattayaṃ saraṇaṃ nāma, tadeva me ratanattayaṃ tāṇaṃ leṇaṃ parāyaṇanti buddhasubuddhatādiguṇavasena tapparāyaṇatākārappavatto cittuppādo saraṇagamanaṃ nāma. Yathāvuttena iminā cittuppādena samannāgato saraṇaṃ gacchati nāma. Etassa ca saraṇagamanassa lokiyalokuttaravasena duvidho pabhedo. Tattha lokuttaraṃ saraṇagamanūpakkilesasamucchedena maggakkhaṇeyeva sijjhati. Lokiyasaraṇagamanaṃ catudhā pavattati ahaṃ attānaṃ buddhassa pariccajāmītiādinā attaniyyātanena, yathāvuttatapparāyaṇatāya, sissabhāvūpagamanena, paṇipātena cāti. Sabbatthāpi cettha seṭṭhadakkhiṇeyyabhāvavaseneva saraṇagamanaṃ hoti, na ñātibhayācariyādivasenāti veditabbaṃ. Evaṃ ñātiādivasena titthiyaṃ vandato saraṇaṃ na bhijjati, dakkhiṇeyyabhāvena aññaṃ vandato saraṇaṃ bhijjati. Lokiyassa saraṇagamanassa nibbānappattiniyamaṃ sadisaphalaṃ saraṇagatassa anāgate nibbānappattiniyamato. Sabbalokiyasampattisamadhigamo pana apāyadukkhādisamatikkamo ca ānisaṃsaphalaṃ. Tīsu vatthūsu cassa saṃsayamicchāñāṇādi saṃkileso. Bhedopissa sāvajjānavajjavasena duvidho. Tattha paṭhamo micchādiṭṭhipubbakehi titthiyapaṇipātādīhi hoti, so ca aniṭṭhaphalattā sāvajjo. Anavajjo pana kālakiriyāya hoti. Lokuttarasaraṇagamanassa sabbathā saṃkileso vā bhedo vā natthīti veditabbaṃ.

Ko upāsakotiādi upāsakattasarūpakāraṇādipucchā. Tattha yo gahaṭṭho manusso vā amanusso vā vuttanayena tisaraṇaṃ gato, ayaṃ upāsako. Yo ca saraṇagamanādikiriyāya ratanattayaṃ upāsanato ‘‘upāsako’’ti vuccati. Pañca veramaṇiyo cassa sīlaṃ. Pañcamicchāvāṇijjādipāpājīvaṃ pahāya dhammena samena jīvitakappanamassa ājīvo. Assaddhiyadussīlatādayo upāsakattassa vipatti, tadabhāvo sampattīti veditabbā.

Vihāraggenāti ovarakādivasanaṭṭhānakoṭṭhāsena. Ajjabhāvanti asmiṃ ahani pavattaṃ pasādādiṃ. Kāyaviññattihetuko sarīrāvayavo kāyaṅgaṃ. Vacīviññattihetukaṃ oṭṭhajivhādi vācaṅgaṃ. Acopetvāti acāletvā. Etena ca vacīpavattiyā pubbabhāge ṭhānakaraṇānaṃ calanapaccayo vāyodhātuyā vikārākāro visuṃ kāyaviññatti na hoti, tena visuṃ viññāpetabbassa adhippāyassa abhāvā vacīviññattiyameva saṅgayhati tadupakārattā. Yathā kāyena kāyakaṇḍuyanādīsu sadduppattihetubhūto pathavīdhātuyā ākāravikāro visuṃ adhippāyassa aviññāpanato vacīviññatti na hoti, evamayampīti dasseti. Adhippāyaviññāpanato hetā viññattiyo nāma jātā, na kevalaṃ vāyupathavīnaṃ calanasadduppattipaccayabhūtavikārākāramattatāya. Evañca bahiddhā rukkhādīsu calanasadduppattipaccayānaṃ yathāvuttappakārānaṃ vikārākārānaṃ aviññattitā samatthitā hotīti veditabbā. Keci vācaṅganti ‘‘hotu sādhū’’ti evamādivācāya avayavantiādiṃ vadanti, taṃ acopetvāti iminā na sameti. Khantiṃ cāretvāti anumatiṃ pavattetvā. ‘‘Khantiṃ dhāretvā’’tipi pāṭho, bahi anikkhamanavasena gaṇhitvāti attho. Paṭimukhoti bhagavati paṭinivattamukho, tenāha ‘‘apakkamitvā’’ti.

16. Yācadhātussa dvikammakattā ‘‘bhagavā vassāvāsaṃ yācito’’ti vuttaṃ. Susassakālepīti vuttamevatthaṃ pākaṭaṃ kātuṃ ‘‘atisamagghepī’’ti vuttaṃ. Ativiya appagghepi yadā kiñcideva datvā bahuṃ pubbaṇṇāparaṇṇaṃ gaṇhanti, tādise kālepīti attho. Bhikkhamānāti yācamānā. Vuttasassanti vapitasassaṃ. Tatthāti verañjāyaṃ, etena ‘‘vuttaṃ salākā eva hoti etthāti salākāvuttā’’ti visesanassa paranipātena nibbacanaṃ dasseti. Atha vā ‘‘sabbaṃ sassaṃ salākāmattameva vuttaṃ nibbattaṃ sampannaṃ etthāti salākāvuttā’’tipi nibbacanaṃ daṭṭhabbaṃ, tenāha ‘‘salākā eva sampajjatī’’ti. ‘‘Salākāya vuttaṃ jīvikā etissanti salākāvuttā’’tipi nibbacanaṃ dassetuṃ salākāya vātiādi vuttaṃ. Dhaññakaraṇaṭṭhāneti dhaññaminanaṭṭhāne. Vaṇṇajjhakkhanti kahāpaṇaparikkhakaṃ.

Uñchena paggahenāti ettha paggahenāti pattena, taṃ gahetvāti attho. Paggayhati etena bhikkhāti hi paggaho, patto. Tenāha paggahenayo uñchotiādi. Atha vā paggahenāti gahaṇena, uñchatthāya gahetabbo pattoti sijjhatīti āha ‘‘pattaṃ gahetvā’’ti.

Gaṅgāya uttaradisāpadeso uttarāpatho, so nivāso etesaṃ, tato vā āgatāti uttarāpathakā, tenāha uttarāpathavāsikātiādi. ‘‘Uttarāhakā’’tipi pāṭho, so eva attho niruttinayena. Mandiranti assasālaṃ. ‘‘Mandara’’ntipi likhanti, taṃ na sundaraṃ. Sā ca mandirā yasmā parimaṇḍalākārena bahuvidhā ca katā, tasmā ‘‘assamaṇḍalikāyo’’ti vuttā.

Gaṅgāya dakkhiṇāya disāya deso dakkhiṇāpatho, tattha jātā manussā dakkhiṇāpathamanussā. Buddhaṃ mamāyanti mamevāyanti gaṇhanasīlā buddhamāmakā, evaṃ sesesupi. Evanti pacchā vuttanayena atthe gayhamāne. Paṭivīsanti koṭṭhāsaṃ. Tadupiyanti tadanurūpaṃ tappahonakaṃ. Laddhāti labhitvā no hotīti sambandho. ‘‘Laddho’’ti vā pāṭho, upaṭṭhākaṭṭhānaṃ neva labhinti attho. Ñāti ca pasatthatamaguṇayogato seṭṭho cāti ñātiseṭṭho. Evarūpesu ṭhānesu ayameva patirūpoti āmisassa dullabhakālesu parikathobhāsādiṃ akatvā paramasallekhavuttiyā ājīvasuddhiyaṃ ṭhatvā bhagavato adhippāyānuguṇaṃ āmisaṃ vicārentena nāma ñātisinehayuttena ariyasāvakeneva kātuṃ yuttanti adhippāyo.

Mārāvaṭṭanāyāti mārena katacittaparivaṭṭanena, cittasammohanenāti attho. Tampīti uttarakuruṃ vā tidasapuraṃ vā āvaṭṭeyya.

‘‘Phussassāhaṃ pāvacane, sāvake paribhāsayiṃ;

Yavaṃ khādatha bhuñjatha, mā ca bhuñjatha sālayo’’ti. (apa. thera 1.39.88) –

Apadāne vuttassa akusalassa tadā okāsakatattā. Nibaddhadānassāti ‘‘dassāmā’’ti vācāya niyamitadānassa. Appitavattassāti kāyena atiharitvā dinnavatthunopi. Visahatīti sakkoti. Saṅkhepenāti nīhārena. Byāmappabhāyāti samantato heṭṭhā ca upari ca asītihatthamatte ṭhāne ghanībhūtāya chabbaṇṇāya pabhāya, yato chabbaṇṇaraṃsiyo taḷākato mātikāyo viya nikkhamitvā dasasu disāsu dhāvanti, sā yasmā byāmamattā viya khāyati, tasmā ‘‘byāmappabhā’’ti vuccati. Yasmā anubyañjanāni ca paccekaṃ bhagavato sarīre pabhāsampattiyuttā ākāse candasūriyādayo viya vibhātā virocanti, tasmā tāni byāmappabhāya saha kenaci anabhibhavanīyāni vuttāni.

Anatthasañhiteti ghātāpekkhaṃ sāmiatthe bhummavacanaṃ, tenāha ‘‘tādisassa vacanassa ghāto’’ti. Attho dhammadesanāya hetu uppajjati ettha, dhammadesanādiko vā attho uppajjati etāyāti aṭṭhuppatti, paccuppannavatthu.

Ekaṃ gahetvāti dhammadesanāsikkhāpadapaññattisaṅkhātesu dvīsu dhammadesanākāraṇaṃ gahetvā. Ratticchedo vāti sattāhakaraṇīyavasena gantvā bahi aruṇuṭṭhāpanavasena vutto, na vassacchedavasena tassa visuṃ vuccamānattā. Etena ca vassacchedapaccaye sattāhakaraṇīyena gamanaṃ anuññātanti veditabbaṃ. Na kismiñcīti kismiñci guṇe sambhāvanāvasena na maññanti. Pacchā sīlaṃ adhiṭṭhaheyyāmāti ājīvahetu santaguṇappakāsanena ājīvavipattiṃ sandhāya vuttaṃ. Atimaññissatīti avamaññissati.

17. ‘‘Āyasmāti piyavacanameta’’nti uccanīcajanasāmaññavasena vatvā puna uccajanāveṇikavaseneva dassento ‘‘garugāravasappatissādhivacana’’nti āha. Tattha saha patissayena nissayenāti sappatisso, sanissayo, tassa garuguṇayuttesu gāravavacananti attho. Idha pana vacanameva adhivacanaṃ. Pappaṭakojanti ādikappe udakūpari paṭhamaṃ pathavībhāvena sañjātaṃ navanītapiṇḍasadisaṃ udakepi uppilanasabhāvaṃ avilīyanakaṃ atisiniddhamadhuraṃ anekayojanasahassabahalaṃ rasātalasaṅkhātaṃ pathavojaṃ. Yaṃ ādikappikehi manussehi rasataṇhāya gahetvā bhuñjamānaṃ tesaṃ kammabalena uparibhāge kakkhaḷabhāvaṃ āpajjitvā heṭṭhā purimākāreneva ṭhitaṃ, yassa ca balena ayaṃ mahāpathavī sapabbatasamuddakānanā heṭṭhāudake animujjamānā avikiriyamānā kullupari viya niccalā tiṭṭhati, taṃ pathavīsāramaṇḍanti attho, tenāha pathavīmaṇḍotiādi. Sampannanti madhurarasena upetaṃ, tenāha ‘‘sādurasa’’nti. Upapannaphaloti bahuphalo. ‘‘Nimmakkhika’’nti vatvā puna ‘‘nimmakkhikaṇḍa’’nti makkhikaṇḍānampi abhāvaṃ dasseti. Ye pathavīnissitā pāṇā, te tattha saṅkāmessāmīti ettha manussāmanussatiracchānagatitthīnampi hatthasaṅkāmane kiṃ anāmāsadoso na hotīti? Na hoti, kasmā? ‘‘Anāpatti, bhikkhave, iddhimassa iddhivisaye’’ti (pārā. 159) vacanato, teneva bhagavāpi anāmāsadosaṃ adassetvā ‘‘vipallāsampi sattā paṭilabheyyu’’nti āha, khuddako gāmo. Mahanto sāpaṇo nigamo. Padavītihārenāti padanikkhepena.

Vinayapaññattiyācanakathāvaṇṇanā

18.Vinayapaññattiyāmūlato pabhutīti pārājikādigarukānaṃ, tadaññesañca sikkhāpadānaṃ pātimokkhuddesakkamena yebhuyyena apaññattataṃ sandhāya vuttaṃ, na sabbena sabbaṃ apaññattatāya. Teneva thero bhagavantaṃ ‘‘sāvakānaṃ sikkhāpadaṃ paññapeyya uddiseyya pātimokkha’’nti pātimokkhuddesena saha sikkhāpadapaññattiṃ yāci. Khandhake hi ānandattherādīnaṃ pabbajjato puretarameva rāhulabhaddassa pabbajjāya ‘‘na, bhikkhave, ananuññāto mātāpitūhi putto pabbājetabbo, yo pabbājeyya āpatti dukkaṭassā’’ti (mahāva. 105) paññattasikkhāpadaṃ dissati. Idheva aṭṭhakathāyampi ‘‘sāmampi pacanaṃ…pe… na vaṭṭatī’’ti ca, ‘‘ratticchedo vassacchedo vā na kato’’ti ca vuttattā pubbeva sāmapākādipaṭikkhepo atthīti paññāyati. Evaṃ katipayasikkhāpadānaṃ paññattisabbhāvepi apaññattapārājikādike sandhāya ‘‘na tāva, sāriputta, satthā sāvakānaṃ sikkhāpadaṃ paññapetī’’ti vuttanti gahetabbaṃ. Puthuttārammaṇato paṭinivattitvā sammadeva ekārammaṇe cittena līno paṭisallīno nāmāti āha ‘‘ekībhāvaṃ gatassā’’ti, cittavivekaṃ gatassāti attho. Ciranti accantasaṃyoge upayogavacanaṃ.

Soḷasavidhāya paññāyāti majjhimanikāye anupadasuttantadesanāyaṃ ‘‘mahāpañño, bhikkhave, sāriputto puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño’’ti āgatā cha paññā ca navānupubbavihārasamāpattipaññā ca arahattamaggapaññā cāti evaṃ soḷasavidhena āgatāya paññāya. Yesaṃ buddhānaṃ sāvakā suddhāvāsesu sandissanti, teyeva loke pākaṭāti vipassīādayova idha uddhaṭā, na itare pubbabuddhā. Teneva āṭānāṭiyasutte (dī. ni. 3.275 ādayo) devāpi attano pākaṭānaṃ tesaññeva gahaṇaṃ akaṃsu, nāññesanti veditabbaṃ.

19.Kilāsunoti appossukkā payojanābhāvena nirussāhā ahesuṃ, na ālasiyena, tenāha na ālasiyakilāsunotiādi. Niddosatāyāti kāyavacīvītikkamasamuṭṭhāpakadosābhāvā. Pāṇaṃ na hane na cādinnamādiyetiādinā (su. ni. 402) ovādasikkhāpadānaṃ vijjamānattā vuttaṃ sattāpattikkhandhavasenātiādi. Channaṃ channaṃ vassānaṃ osānadivasaṃ apekkhitvā ‘‘sakiṃ saki’’nti vuttattā tadapekkhamettha sāmivacanaṃ. Sakalajambudīpe sabbopi bhikkhusaṅgho uposathaṃ akāsīti sambandho.

Khantīparamantiādīsu titikkhāsaṅkhātā khanti sattasaṅkhārehi nibbattāniṭṭhākhamanakilesatapanato paramaṃ tapo nāma. Vānasaṅkhātāya taṇhāya nikkhantattā nibbānaṃ sabbadhammehi paramaṃ uttamanti buddhā vadanti. Yathāvuttakhantiyā abhāvena pāṇavadhaṃ vā chedanatāḷanādiṃ vā karonto parūpaghātī parassaharaṇaparadārātikkamanādīhi musāpesuññapharusādīhi ca paraṃ viheṭhayanto ca bāhitapāpatāya abhāvena pabbajito vā samitapāpatāya abhāvena samaṇo vā na hotīti attho. Sīlasaṃvarena sabbapāpassa anuppādanaṃ lokiyasamādhivipassanāhi kusalassa upasampādanaṃ nipphādanaṃ sabbehi maggaphalehi attano cittassa parisodhanaṃ pabhassarabhāvakaraṇaṃ yaṃ, tametaṃ buddhānaṃ sāsanaṃ anusiṭṭhi. Anupavādoti vācāya kassaci anupavadanaṃ. Anupaghātoti kāyena kassaci upaghātākaraṇaṃ vuttāvasese ca pātimokkhasaṅkhāte sīle attānaṃ saṃvaraṇaṃ. Bhattasmiṃ mattaññutāsaṅkhātaājīvapārisuddhipaccayasannissitasīlasamāyogo tammukhena indriyasaṃvaro pantasenāsanasaṅkhātaṃ araññavāsaṃ tammukhena pakāsite catupaccayasantosabhāvanārāmatāsaṅkhātamahāariyavaṃse patiṭṭhānañca adhicittasaṅkhāte lokiyalokuttarasamādhimhi taduppādanavasena āyogo anuyogo ca yaṃ, tametaṃ buddhānaṃ anusiṭṭhīti yojanā.

‘‘Yāva sāsanapariyantā’’ti āṇāpātimokkhassa abhāvato vuttaṃ. Parinibbānato pana uddhaṃ ovādapātimokkhuddesopi nattheva, buddhā eva hi taṃ uddisanti, na sāvakā. Paṭhamabodhiyanti bodhito vīsativassaparicchinne kāle, ācariyadhammapālattherena pana ‘‘pañcacattālīsāya vassesu ādito pannarasa vassāni paṭhamabodhī’’ti vuttaṃ, sikkhāpadapaññattikaālato pana pabhuti āṇāpātimokkhameva uddisantīti idaṃ pātimokkhuddesakkameneva paripuṇṇaṃ katvā sikkhāpadapaññattikālaṃ sandhāya vuttaṃ. Aṭṭhānaṃ anavakāsoti yathākkamaṃ hetupaccayapaṭikkhepavasena kāraṇapaṭikkhepo. Yanti yena kāraṇena. Aparisuddhāya parisāyāti alajjīpuggalehi vomissatāya asuddhāya parisāya, na kevalaṃ buddhānaññeva aparisuddhāya parisāya pātimokkhuddeso ayutto, atha kho sāvakānampi. Codanāsāraṇādivasena pana sodhetvā saṃvāsakaraṇaṃ sāvakānaññeva bhāro, buddhā pana sikkhāpadāni paññapetvā uposathādikaraṇavidhānaṃ sikkhāpetvā vissajjenti, codanāsāraṇādīni na karonti, teneva bhagavā asuddhāya parisāya pātimokkhaṃ anuddisitvā sakalarattiṃ tuṇhībhūto nisīdi. Bhikkhū ca bhagavato adhippāyaṃ ñatvā asuddhapuggalaṃ bahi nīhariṃsu. Tasmā sāvakānampi asuddhāya parisāya ñatvā uposathādisaṅghakammakaraṇaṃ brahmacariyantarāyakaraṇaṃ vinā na vaṭṭatīti veditabbaṃ.

Sammukhasāvakānanti buddhānaṃ sammukhe dharamānakāle pabbajitānaṃ sabbantimānaṃ sāvakānaṃ. Uḷārātisayajotanatthaṃ ‘‘uḷāruḷārabhogādikulavasena vā’’ti puna uḷārasaddaggahaṇaṃ kataṃ. Ādi-saddena uḷāramajjhattaanuḷārādīnaṃ gahaṇaṃ veditabbaṃ. Te pacchimā sāvakā antaradhāpesunti sambandho.

Apaññattepi sikkhāpade yadi sāvakā samānajātiādikā siyuṃ, attano kulānugataganthaṃ viya bhagavato vacanaṃ na nāseyyuṃ. Yasmā pana sikkhāpadañca na paññattaṃ, ime ca bhikkhū na samānajātiādikā, tasmā vināsesunti imamatthaṃ dassetuṃ yasmā ekanāmā…pe… tasmā aññamaññaṃ viheṭhentātiādi vuttaṃ. Ciraṭṭhitikavāre pana sāvakānaṃ nānājaccādibhāve samānepi sikkhāpadapaññattiyā paripuṇṇatāya sāsanassa cirappavatti veditabbā. Yadi evaṃ kasmā sabbepi buddhā sikkhāpadāni na paññapentīti? Yasmā ca sāsanassa cirappavattiyā na kevalaṃ sikkhāpadapaññattiyeva hetu, atha kho āyatiṃ dhammavinayaṃ gahetvā sāvakehi vinetabbapuggalānaṃ sambhavopi, tasmā tesaṃ sambhave sati buddhā sikkhāpadaṃ paññapenti, nāsatīti paripuṇṇāpaññattiyeva veneyyasambhavassāpi sūcanato sāsanassa cirappavattiyā hetu vuttāti veditabbā. Pāḷiyaṃ sahassaṃ bhikkhusaṅghaṃ…pe… ovadatīti ettha sahassasaṅkhyāparicchinno saṅgho sahasso sahassilokadhātūtiādīsu (dī. ni. 2.18) viya. Taṃ sahassaṃ bhikkhusaṅghanti yojanā. Sahassasaddassa ekavacanantatāya ‘‘bhikkhusahassassā’’ti vatvā avayavāpekkhāya ‘‘ovadiyamānāna’’nti bahuvacananiddeso katoti daṭṭhabbo.

Anupādāya āsavehi cittāni vimucciṃsūti ettha āsavehīti kattuatthe karaṇavacanaṃ. Cittānīti paccattabahuvacanaṃ. Vimucciṃsūti kammasādhanaṃ. Tasmā āsavehi kattubhūtehi anupādāya ārammaṇakaraṇavasena aggahetvā cittāni vimocitānīti evamettha attho gahetabboti āha tesañhi cittānītiādi. Yehi āsavehīti etthāpi kattuatthe eva karaṇavacanaṃ. Vimucciṃsūti kammasādhanaṃ. Teti āsavā. Tānīti cittāni, upayogabahuvacanañcetaṃ. Vimucciṃsūti kattusādhanaṃ, vimocesunti attho. Aggahetvā vimucciṃsūti ārammaṇavasena tāni cittāni aggahetvā āsavā tehi cittehi muttavanto ahesunti attho. Atha vā āsavehīti nissakkavacanaṃ, vimucciṃsūti kattusādhanaṃ. Tasmā kañci saṅkhatadhammaṃ taṇhādivasena anupādiyitvā cittāni vimuttavantāni ahesunti attho gahetabbo. Purimavacanāpekkhanti aññatarasmiṃ bhiṃsanake vanasaṇḍeti vuttavacanassa apekkhanaṃ tasmiṃ purimavacaneti evaṃ apekkhananti attho, tenāha yaṃ vuttantiādi. Bhiṃsanassa bhayassa kataṃ karaṇaṃ kiriyā bhiṃsanakataṃ, tasmiṃ bhiṃsanakiriyāyāti atthaṃ dassento āha ‘‘bhiṃsanakiriyāyā’’ti. Bhiṃsayatīti bhiṃsano, sova bhiṃsanako, tassa bhāvo ‘‘bhiṃsanakatta’’nti vattabbe ta-kārassa lopaṃ katvā vuttanti pakārantarena atthaṃ dassento āha ‘‘atha vā’’tiādi. Bahutarānaṃ sattānaṃ vāti yebhuyyenāti padassa atthadassanaṃ. Tena ca yo kocīti padassāpi yo yo pavisatīti vicchāvasena nānatthena attho gahetabboti dasseti, yo yo pavisati, tesu bahutarānanti atthasambhavato.

Nigamananti pakate atthe yathāvuttassa atthassa upasaṃhāro. Ayañhettha nigamanakkamo – yā hi, sāriputta, vipassīādīnaṃ tiṇṇaṃ buddhānaṃ attano parinibbānato upari pariyattivasena vinetabbānaṃ puggalānaṃ abhāvena tesaṃ atthāya vitthārato sikkhāpadapaññattiyaṃ kilāsutā appossukkatā, yā ca upanissayasampannānaṃ veneyyānaṃ cetasā ceto paricca bhiṃsanakavanasaṇḍepi gantvā ovadantānaṃ tesaṃ maggaphaluppādanatthāya dhammadesanāya eva akilāsutā saussāhatā, na vitthārato dhammavinayadesanāya, ayaṃ kho, sāriputta, hetu, ayaṃ paccayo, yena vipassīādīnaṃ tiṇṇaṃ buddhānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosīti. Purisayugavasenāti purisānaṃ yugaṃ pavattikālo, tassa vasena, purisavasenāti attho. Sabbapacchimakoti parinibbānadivase pabbajito subhaddasadiso. Satasahassaṃ saṭṭhimattāni ca vassasahassānīti idaṃ bhagavato jātito paṭṭhāya vuttaṃ, bodhito paṭṭhāya pana gaṇiyamānaṃ ūnaṃ hotīti daṭṭhabbaṃ. Dveyevāti dharamāne bhagavati ekaṃ, parinibbute ekanti dve eva purisayugāni.

20-1.Asambhuṇantenāti apāpuṇantena. Ko anusandhīti purimakathāya imassa ko sambandhoti attho. Yaṃ vuttanti yaṃ yācitanti attho. Yesūti vītikkamadhammesu. Nesanti diṭṭhadhammikādiāsavānaṃ. Teti vītikkamadhammā. Ñātiyeva pitāmahapituputtādivasena parivaṭṭanato parivaṭṭoti ñātiparivaṭṭo. Lokāmisabhūtanti lokapariyāpannaṃ hutvā kilesehi āmasitabbato lokāmisabhūtaṃ. Pabbajjāsaṅkhepenevāti dasasikkhāpadadānādipabbajjāmukhena. Etanti methunādīnaṃ akaraṇaṃ. Thāmanti sikkhāpadapaññāpanasāmatthiyaṃ. Sañchavinti sukkacchaviṃ pakaticchaviṃ, sundaracchaviṃ vā. Sesanti sesapadayojanadassanaṃ. Idāni atthayojanaṃ dassento āha ayaṃ vā hetthātiādi. Tattha -saddo avadhāraṇe. Hi-saddo pasiddhiyaṃ, ayameva hetthāti attho. Atha satthāti padassa atthaṃ dasseti ‘‘tadā satthā’’ti. Ropetvāti phālitaṭṭhāne ninnaṃ maṃsaṃ samaṃ vaḍḍhetvā. Sake ācariyaketi attano ācariyabhāve, ācariyakamme vā.

Vipulabhāvenāti bahubhāvena. Ayoniso ummujjamānāti anupāyena abhinivisamānā, viparītato jānamānāti attho. Rasena rasaṃ saṃsanditvāti anavajjasabhāvena sāvajjasabhāvaṃ sammissetvā. Uddhammaṃ ubbinayanti uggatadhammaṃ uggatavinayañca, yathā dhammo ca vinayo ca vinassissati, evaṃ katvāti attho. Imasmiṃ attheti imasmiṃ saṅghādhikāre. Pabhassaroti pabhāsanasīlo. Evaṃnāmo evaṃgottoti soyamāyasmā sotāpannotināmagottena samannāgato, ayaṃ vuccati sotāpannoti pakatena sambandho. Avinipātadhammoti ettha dhamma-saddo sabhāvavācī, so ca atthato apāyesu khipanako diṭṭhiādiakusaladhammo evāti āha ‘‘ye dhammā’’tiādi. Idāni sabhāvavaseneva atthaṃ dassetuṃ vinipatanaṃ vātiādi vuttaṃ. Niyatoti sattabhavabbhantare niyatakkhandhaparinibbāno. Tassa kāraṇamāha ‘‘sambodhiparāyaṇo’’ti.

22.Anudhammatāti lokuttaradhammānugato sabhāvo. Pavāraṇāsaṅgahaṃ datvāti ‘‘āgāminiyā puṇṇamiyā pavāressāmā’’ti anumatidānavasena datvā, pavāraṇaṃ ukkaḍḍhitvāti attho, etena nayena kenaci paccayena pavāraṇukkaḍḍhanaṃ kātuṃ vaṭṭatīti dīpitaṃ hoti. Māgasirassa paṭhamadivaseti candamāsavasena vuttaṃ, aparakattikapuṇṇamāya anantare pāṭipadadivaseti attho. Phussamāsassa paṭhamadivaseti etthāpi eseva nayo. Idañca nidassanamattaṃ veneyyānaṃ aparipākaṃ paṭicca phussamāsato parañca ekadviticatumāsampi tattheva vasitvā sesamāsehi cārikāya pariyosāpanato. Dasasahassacakkavāḷeti idaṃ devabrahmānaṃ vasena vuttaṃ. Manussā pana imasmiṃyeva cakkavāḷe bodhaneyyā honti. Itaracakkavāḷesu pana manussānaṃ imasmiṃ cakkavāḷe uppattiyā chanduppādanatthaṃ anantampi cakkavāḷaṃ oloketvā tadanuguṇānusāsanī pāṭihāriyaṃ karontiyeva.

Āyāmāti ettha ā-saddo āgacchāti iminā samānatthoti āha ‘‘āgaccha yāmā’’ti, ehi gacchāmāti attho. Suvaṇṇarasapiñjarāhīti vilīnasuvaṇṇajalaṃ viya piñjarāhi suvaṇṇavaṇṇāhīti attho. Pāḷiyaṃ nimantitamhātiādīsu ‘‘nimantitā vassaṃvutthā amhā’’ti ca, ‘‘nimantitā vassaṃvutthā atthā’’ti ca sambandho.

Yanti deyyadhammajātaṃ, yaṃ kiñcīti attho. No natthīti amhākaṃ natthi, noti vā etassa vivaraṇaṃ natthīti. Etthāti gharāvāse. Tanti taṃ kāraṇaṃ, kiccaṃ vā. Kutoti katarahetuto. Yanti yena kāraṇena, kiccena vā. Dutiye atthavikappe etthāti imassa vivaraṇaṃ imasmiṃ temāsabbhantareti. Tanti taṃ deyyadhammaṃ.

Tatthacāti kusale. Tikkhavisadabhāvāpādanena samuttejetvā. Vassetvāti āyatiṃ vāsanābhāgiyaṃ dhammaratanavassaṃ otāretvā. Yaṃ divasanti yasmiṃ divase.

23.Pattuṇṇapattapaṭe cāti pattuṇṇapaṭe cīnapaṭe ca. Tumbānīti cammamayatelabhājanāni. Anubandhitvāti anupagamanaṃ katvā. Abhiranta-saddo idha abhirucipariyāyoti āha ‘‘yathājjhāsaya’’ntiādi. Soreyyādīni mahāmaṇḍalacārikāya maggabhūtāni soreyyanagarādīni. Payāgapatiṭṭhānanti gaṅgāya ekassa titthavisesassāpi, taṃsamīpe gāmassāpi nāmaṃ. Samantapāsādikāyāti samantato sabbaso pasādaṃ janetīti samantapāsādikā, tassā.

Ye pana pakāre sandhāya ‘‘samantato’’ti vuccati, te pakāre vitthāretvā dassetuṃ tatridantiādi vuttaṃ. Tattha ‘‘samantapāsādikā’’ti yā saṃvaṇṇanā vuttā, tatra tassaṃ samantapāsādikāyaṃ samantapasādikabhāve idaṃ vakkhamānagāthāvacanaṃ hotīti yojanā. Bāhiranidānaabbhantaranidānasikkhāpadanidānānaṃ vasena nidānappabhedadīpanaṃ veditabbaṃ. ‘‘Theravādappakāsanaṃ vatthuppabhedadīpana’’ntipi vadanti. ‘‘Sikkhāpadānaṃ paccuppannavatthuppabhedadīpana’’ntipi vattuṃ vaṭṭati. Sikkhāpadanidānanti pana vesālīādi sikkhāpadapaññattiyā kāraṇabhūtadesaviseso veditabbo. Etthāti samantapāsādikāya. Sampassataṃ viññūnanti sambandho, tasmā ayaṃ samantapāsādikātveva pavattāti yojetabbā.

Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ

Verañjakaṇḍavaṇṇanānayo niṭṭhito.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app