1. Pārājikakaṇḍo

1. Paṭhamapārājikaṃ

Sudinnabhāṇavāravaṇṇanā

24. Vikkāyikabhaṇḍassa vikkiṇanaṃ iṇadānañca bhaṇḍappayojanaṃ nāma. Evaṃ payojitassa mūlassa saha vaḍḍhiyā gahaṇavāyāmo uddhāro nāma. Asukadivase dinnantiādinā pamuṭṭhassa satuppādanādi sāraṇaṃ nāma. Catubbidhāyāti khattiyabrāhmaṇagahapatisamaṇānaṃ vasena, bhikkhuādīnaṃ vā vasena catubbidhāya. Disvānassa etadahosīti hetuatthe ayaṃ disvāna-saddo asamānakattukattā, yathā ghataṃ pivitvā balaṃ hotīti, evamaññatthāpi evarūpesu. Bhabbakulaputtoti upanissayamattasabhāvena vuttaṃ, na pacchimabhavikatāya. Tenevassa mātādiakalyāṇamittasamāyogena katavītikkamanaṃ nissāya uppannavippaṭisārena adhigamantarāyo jāto. Pacchimabhavikānaṃ pubbabuddhuppādesu laddhabyākaraṇānaṃ na sakkā kenaci antarāyaṃ kātuṃ. Teneva aṅgulimālattherādayo akusalaṃ katvāpi adhigamasampannā eva ahesunti. Carimakacittanti cuticittaṃ. Saṅkhaṃ viya likhitaṃ ghaṃsitvā dhovitaṃ saṅkhalikhitanti āha dhotaiccādi. Ajjhāvasatāti adhi-saddayogena agāranti bhummatthe upayogavacananti āha ‘‘agāramajjhe’’ti. Kasāyarasarattāni kāsāyānīti āha ‘‘kasāyarasapītatāyā’’ti. Kasāyato nibbattatāya ca hi rasopi ‘‘kasāyaraso’’ti vuccati.

26. Yadā jānāti-saddo bodhanattho na hoti, tadā tassa payoge sappino jānāti madhuno jānātītiādīsu viya karaṇatthe sāmivacanaṃ saddasatthavidū icchantīti āha ‘‘kiñci dukkhena nānubhosī’’ti. Kenaci dukkhena nānubhosīti attho, kiñcīti etthāpi hi karaṇatthe sāmivacanassa lopo kato, teneva vakkhati ‘‘vikappadvayepi purimapadassa uttarapadena samānavibhattilopo daṭṭhabbo’’ti. Yadā pana jānāti-saddo saraṇattho hoti, tadā mātu saratītiādīsu viya upayogatthe sāmivacanaṃ saddasatthavidū vadantīti āha ‘‘atha vā kiñci dukkhaṃ nassaratīti attho’’ti, kassaci dukkhassa ananubhūtatāya nassaratīti attho. Vikappadvayepīti anubhavanasaraṇatthavasena vutte dutiyatatiyavikappadvaye. Purimapadassāti kiñcīti padassa. Uttarapadenāti dukkhassātipadena. Samānāya sāmivacanabhūtāya vibhattiyā ‘‘kassaci dukkhassā’’ti vattabbe ‘‘kiñci dukkhassā’’ti lopoti daṭṭhabbo. Maraṇenapi mayaṃ teti ettha teti padassa sahatthe karaṇavasenapi atthaṃ dassetuṃ tayā viyogaṃ vā pāpuṇissāmāti atthantaraṃ vuttaṃ.

28.Gandhabbā nāma gāyanakā. Naṭā nāma raṅganaṭā. Nāṭakā laṅghanakādayo. Sukhūpakaraṇehi attano paricaraṇaṃ karonto yasmā laḷanto kīḷanto nāma hoti, tasmā dutiye atthavikappe laḷātiādi vuttaṃ. Dānappadānādīnīti ettha niccadānaṃ dānaṃ nāma, visesadānaṃ padānaṃ nāma, ādi-saddena sīlādīni saṅgaṇhāti.

30.Cuddasa bhattānīti saṅghabhattaṃ uddesabhattaṃ nimantanaṃ salākaṃ pakkhikaṃ uposathikaṃ pāṭipadikaṃ āgantukaṃ gamikaṃ gilānaṃ gilānupaṭṭhākaṃ vihāra-dhura-vārabhattanti imāni cuddasa bhattāni. Ettha ca senāsanādipaccayattayanissitesu āraññakaṅgādipadhānaṅgānaṃ gahaṇavasena sesadhutaṅgānipi gahitāneva hontīti veditabbaṃ. Vajjīnanti vajjīrājūnaṃ. Vajjīsūti janapadāpekkhaṃ bahuvacanaṃ, vajjīnāmake janapadeti attho. Pañcakāmaguṇāyeva upabhuñjitabbato paribhuñjitabbato ca upabhogaparibhogā, itthivatthādīni ca tadupakaraṇānīti āha ‘‘yehi tesa’’ntiādi. Ukkaṭṭhapiṇḍapātikattāti sesadhutaṅgaparivāritena ukkaṭṭhapiṇḍapātikadhutaṅgena samannāgatattā, tenāha ‘‘sapadānacāraṃ caritukāmo’’ti.

31.Dosāti ratti. Tattha abhivutthaṃ parivusitaṃ ābhidosikaṃ, abhidosaṃ vā paccūsakālaṃ gato patto atikkanto ābhidosiko, tenāha ekarattātikkantassa vātiādi.

32.Udakakañjiyanti pānīyaparibhojanīyaudakañca yāgu ca. Tathāti samuccayatthe.Anokappanaṃ asaddahanaṃ, amarisanaṃ asahanaṃ.

34.Taddhitalopanti pitāmahato āgataṃ ‘‘petāmaha’’nti vattabbe taddhitapaccayanimittassa e-kārassa lopaṃ katvāti attho. Yesaṃ santakaṃ dhanaṃ gahitaṃ, te iṇāyikā. Palibuddhoti ‘mā gaccha mā bhuñjā’tiādinā katāvaraṇo, pīḷitoti attho.

35.Attanāti sayaṃ. Sapatino dhanasāmino idaṃ sāpateyyaṃ, dhanaṃ. Tadeva vibhavo.

36.Bhijjantīti agahitapubbā eva bhijjanti. Dinnāpi paṭisandhīti pitarā dinnaṃ sukkaṃ nissāya uppannassa sattassa paṭisandhipi tena dinnā nāma hotīti vuttaṃ. Sukkameva vā idha paṭisandhinissayattā ‘‘paṭisandhī’’ti vuttaṃ, tenāha ‘‘khippaṃ patiṭṭhātī’’ti. Na hi pitu saṃyogakkhaṇeyeva sattassa uppattiniyamo atthi sukkameva tathā patiṭṭhānaniyamato. Sukke pana patiṭṭhite yāva satta divasāni, aḍḍhamāsamattaṃ vā, taṃ gabbhasaṇṭhānassa khettameva hoti mātu maṃsassa lohitalesassa sabbadāpi vijjamānattā. Pubbepi paññattasikkhāpadānaṃ sabbhāvato apaññatte sikkhāpadeti imassa paṭhamapārājikasikkhāpade aṭṭhapiteti attho vutto. Evarūpanti evaṃ garukasabhāvaṃ, pārājikasaṅghādisesavatthubhūtanti attho, tenāha ‘‘avasese pañcakhuddakāpattikkhandhe eva paññapesī’’ti. Yaṃ ādīnavanti sambandho. Kāyaviññatticopanatoti kāyaviññattiyā nibbattacalanato.

Tenevāti avadhāraṇena yāni gabbhaggahaṇakāraṇāni nivattitāni, tānipi dassetuṃ kiṃ panātiādi vuttaṃ. Tattha ubhayesaṃ chandarāgavasena kāyasaṃsaggo vutto. Itthiyā eva chandarāgavasena nābhiparāmasanaṃ visuṃ vuttaṃ. Sāmapaṇḍitassa hi mātā puttuppattiyā sañjātādarā nābhiparāmasanakāle kāmarāgasamākulacittā ahosi, itarathā puttuppattiyā eva asambhavato. ‘‘Sakko cassā kāmarāgasamuppattinimittāni akāsī’’tipi vadanti, vatthuvasena vā etaṃ nābhiparāmasanaṃ kāyasaṃsaggato visuṃ vuttanti daṭṭhabbaṃ. Mātaṅgapaṇḍitassa diṭṭhamaṅgalikāya nābhiparāmasanena maṇḍabyassa nibbatti ahosi. Caṇḍapajjotamātu nābhiyaṃ vicchikā pharitvā gatā, tena caṇḍapajjotassa nibbatti ahosīti āha eteneva nayenātiādi.

Ayanti sudinnassa purāṇadutiyikā. Yaṃ sandhāyāti yaṃ ajjhācāraṃ sandhāya. Mātāpitaro ca sannipatitā hontīti iminā sukkassa sambhavaṃ dīpeti, mātā ca utunī hotīti iminā soṇitassa. Gandhabboti tatrupago satto adhippeto, gantabboti vuttaṃ hoti, ta-kārassa cettha dha-kāro kato. Atha vā gandhabbā nāma raṅganaṭā, te viya tatra tatra bhavesu nānāvesaggahaṇato ayampi ‘‘gandhabbo’’ti vutto, so mātāpitūnaṃ sannipātakkhaṇato pacchāpi sattāhabbhantare tatra upapanno ‘‘paccupaṭṭhito’’ti vutto. Gabbhassāti kalalarūpasahitassa paṭisandhiviññāṇassa. Tañhi idha ‘‘gabbho’’ti adhippetaṃ sā tena gabbhaṃ gaṇhītiādīsu (pārā. 36) viya. Assa taṃ ajjhācāranti sambandho. Pāḷiyaṃ nirabbudo vata bho bhikkhusaṅgho nirādīnavoti imassa anantaraṃ tasmiṃ bhikkhusaṅgheti ajjhāharitvā sudinnena…pe… ādīnavo uppāditoti yojanā veditabbā. Itihāti nipātasamudāyassa evanti idaṃ atthabhavanaṃ. Muhuttenāti idaṃ khaṇenāti padassa vevacanaṃ. Yāva brahmalokā abbhuggatopi devānaṃ tāvamahanto saddo tesaṃ rūpaṃ viya manussānaṃ gocaro na hoti. Tasmā pacchā sudinnena vutte eva jāniṃsūti daṭṭhabbaṃ.

37.Maggabrahmacariyanti maggapadaṭṭhānaṃ sikkhattayameva upacārato vuttaṃ tasseva yāvajīvaṃ caritabbattā. Avipphārikoti uddesādīsu abyāvaṭo. Vahacchinnoti chinnapādo, chinnakhandho vā. Cintayīti iminā pajjhāyīti padassa kiriyāpadattaṃ dasseti. Tena ‘‘kiso ahosi…pe… pajjhāyi cā’’ti ca-kāraṃ ānetvā pāḷiyojanā kātabbā.

38. Gaṇe janasamāgame sannipātanaṃ gaṇasaṅgaṇikā, sāva papañcā, tena gaṇasaṅgaṇikāpapañcena. Yassāti ye assa. Kathāphāsukāti vissāsikabhāvena phāsukakathā, sukhasambhāsāti attho. Upādārūpaṃ bhūtarūpamukheneva mandanaṃ pīnanañca hotīti āha pasādaiccādi. Dānīti nipāto idha pana-saddatthe vattati takkālavācino etarahi-padassa visuṃ vuccamānattāti āha ‘‘so pana tva’’nti. No-saddopi nu-saddo viya pucchanatthoti āha ‘‘kacci nu tva’’nti. Tamevāti gihibhāvapatthanālakkhaṇameva. Anabhiratimevāti eva-kārena nivattitāya pana tadaññāya anabhiratiyā vijjamānattaṃ dassetuṃ adhikusalānantiādi vuttaṃ, samathavipassanā adhikusalā nāma. Idaṃ panātiādi upari vattabbavisesadassanaṃ. Pariyāyavacanamattanti saddatthakathanamattaṃ.

Tasminti dhamme, evaṃ virāgāya desite satīti attho. Nāmāti garahāyaṃ. Lokuttaranibbānanti virāgāyātiādinā vuttakilesakkhayanibbānato viseseti. Jātiṃ nissāya uppajjanakamāno eva madajananaṭṭhena madoti mānamado. ‘‘Ahaṃ puriso’’ti pavatto māno purisamado. ‘‘Asaddhammasevanāsamatthataṃ nissāya māno, rāgo eva vā purisamado’’ti keci. Ādi-saddena balamadādiṃ saṅgaṇhāti. Tebhūmakavaṭṭanti tīsu bhūmīsu kammakilesavipākā pavattanaṭṭhena vaṭṭaṃ. Virajjatīti vigacchati. Yoniyoti aṇḍajādayo, tā pana yavanti tāhi sattā amissitāpi samānajātitāya missitā hontīti ‘‘yoniyo’’ti vuttā.

Ñātatīraṇapahānavasenāti ettha lakkhaṇādivasena sappaccayanāmarūpapariggaho ñātapariññā nāma. Kalāpasammasanādivasena pavattā lokiyavipassanā tīraṇapariññā nāma. Ariyamaggo pahānapariññā nāma. Idha pana ñātatīraṇakiccānampi asammohato maggakkhaṇe sijjhanato ariyamaggameva sandhāya tividhāpi pariññā vuttā, teneva ‘‘lokuttaramaggova kathito’’ti vuttaṃ. Kāmesu pātabyatānanti vatthukāmesu pātabyatāsaṅkhātānaṃ subhādiākārānaṃ tadākāragāhikānaṃ taṇhānanti attho. Visayamukhena hettha visayino gahitā. Tīsu ṭhānesūti ‘‘virāgāya dhammo desito…pe… no saupādānāyā’’ti evaṃ vuttesu.

39.Kalisāsanāropanatthāyāti dosāropanatthāya. Kalīti kodhassa nāmaṃ, tassa sāsanaṃ kalisāsanaṃ, kodhavasena vuccamānā garahā. Ajjhācārova vītikkamo. Samaṇakaraṇānaṃ dhammānanti samaṇabhāvakarānaṃ hirottappādidhammānaṃ. Pāḷiyaṃ kathaṃ-saddayogena na sakkhissasīti anāgatavacanaṃ kataṃ, ‘‘nāma-saddayogenā’’tipi vadanti. Ativiya dukkhavipākanti gahaṭṭhānaṃ nātisāvajjampi kammaṃ pabbajitānaṃ bhagavato āṇāvītikkamato ceva samādinnasikkhattayavināsanato ca mahāsāvajjaṃ hotīti vuttaṃ. Udake bhavaṃ odakaṃ, dhovanakiccanti āha udakakiccantiādi. Samāpajjissasīti anāgatavacanaṃ nāma-saddayogena katanti āha ‘‘nāma-saddena yojetabba’’nti. Dubbharatādīnaṃ hetubhūto asaṃvaro idha dubbharatādi-saddena vutto kāraṇe kāriyopacārenāti āha ‘‘dubbharatādīnaṃ vatthubhūtassa asaṃvarassā’’ti. Attāti attabhāvo. Dubbharatanti attanā upaṭṭhākehi ca dukkhena bharitabbataṃ. Sattehi kilesehi ca saṅgaṇanaṃ samodhānaṃ saṅgaṇikāti āha gaṇasaṅgaṇikāyātiādi. Aṭṭhakusītavatthupāripūriyāti ettha kammaṃ kātabbanti ekaṃ, tathā akāsinti, maggo gantabboti agamāsinti, nālatthaṃ bhojanassa pāripūrinti, alatthanti, uppanno me ābādhoti, aciravuṭṭhito gelaññāti ekanti imāni aṭṭha kusītavatthūni nāma. Ettha ca kosajjaṃ kusīta-saddena vuttaṃ. Vināpi hi bhāvajotanapaccayaṃ bhāvattho viññāyati yathā paṭassa sukkanti. Sabbakilesāpacayabhūtāya vivaṭṭāyāti rāgādisabbakilesānaṃ apacayahetubhūtāya nibbānāya, nibbānatthanti attho. Saṃvarappahānapaṭisaṃyuttanti sīlasaṃvarādīhi pañcahi saṃvarehi ceva tadaṅgappahānādīhi pañcahi pahānehi ca upetaṃ. Asuttanta vinibaddhanti tīsu piṭakesu pāḷisaṅkhātasuttantavasena aracitaṃ, saṅgītikārehi ca anāropitaṃ, tenāha ‘‘pāḷivinimutta’’nti. Tena ca aṭṭhakathāsu yathānurūpaṃ saṅgahitanti dasseti. Evarūpā hi pakiṇṇakadesanā aṭṭhakathāya mūlaṃ. Okkantikadhammadesanā nāma tasmiṃ tasmiṃ pasaṅge otāretvā otāretvā nānānayehi kathiyamānā dhammadesanā, tenāha bhagavā kirātiādi. Paṭikkhipanādhippāyāti paññattampi sikkhāpadaṃ ‘‘kimetenā’’ti maddanacittā.

Vuttatthavasenāti patiṭṭhāadhigamupāyavasena. Sikkhāpadavibhaṅge yā tasmiṃ samaye kāmesumicchācārā ārati viratītiādinā (vibha. 706) niddiṭṭhaviratiyo ceva, yā tasmiṃ samaye cetanā sañcetanātiādinā (vibha. 704) niddiṭṭhacetanā ca, kāmesumicchācārā viramantassa phasso…pe… avikkhepotiādinā (vibha. 705) niddiṭṭhaphassādidhammā ca sikkhāpadanti dassetuṃ ‘‘ayañca attho sikkhāpadavibhaṅge vuttanayeneva veditabbo’’ti vuttaṃ. ‘‘Yo tattha nāmakāyo padakāyoti idaṃ mahāaṭṭhakathāyaṃ vutta’’nti vadanti. Nāmakāyoti nāmasamūho nāmapaññattiyeva, sesānipi tasseva vevacanāni. Sikkhākoṭṭhāsoti viratiādayo vuttā tappakāsakañca vacanaṃ.

Atthavaseti hitavisese ānisaṃsavisese, te ca sikkhāpadapaññattiyā hetūti āha ‘‘kāraṇavase’’ti. Sukhavihārābhāve sahajīvanassa abhāvato sahajīvitāti sukhavihārova vutto. Dussīlapuggalāti nissīlā dūsitasīlā ca. Pārājikasikkhāpadappasaṅge hi nissīlā adhippetā, sesasikkhāpadapasaṅge tehi tehi vītikkamehi khaṇḍachiddādibhāvappattiyā dūsitasīlā adhippetā. Ubhayenapi alajjinova idha ‘‘dussīlā’’ti vuttāti veditabbā. Sabbasikkhāpadānampi dasa atthavase paṭicceva paññattattā upari dussīlapuggale nissāyāti etthāpi eseva nayo, teneva ‘‘ye maṅkutaṃ…pe… niggahessatī’’ti sabbasikkhāpadasādhāraṇavasena attho vutto. Tattha maṅkutanti nittejataṃ adhomukhataṃ. Dhammenātiādīsu dhammoti bhūtaṃ vatthu. Vinayoti codanā ceva sāraṇā ca. Satthusāsananti ñattisampadā ceva anusāvanasampadā ca. Sandiṭṭhamānāti saṃsayaṃ āpajjamānā. Ubbāḷhāti pīḷitā. Dussīlapuggale nissāya hi uposatho na tiṭṭhati, pavāraṇā na tiṭṭhati, saṅghakammāni nappavattanti, sāmaggī na hotīti iminā alajjīhi saddhiṃ uposathādisakalasaṅghakammaṃ kātuṃ na vaṭṭati dhammaparibhogattāti dasseti. Uposathapavāraṇānaṃ niyatakālikatāya ca avassaṃ kattabbattā saṅghakammato visuṃ gahaṇaṃ veditabbaṃ. Akitti garahā. Ayaso parivārahāni.

Cuddasa khandhakavattāni nāma vattakkhandhake (cūḷava. 356 ādayo) vuttāni āgantukavattaṃ āvāsikagamikaanumodanabhattaggapiṇḍacārikaāraññakasenāsanajantāgharavaccakuṭiupajjhāyasaddhivihārikaācariyaantevāsikavattanti imāni cuddasa vattāni, etāni ca sabbesaṃ bhikkhūnaṃ sabbadā ca yathārahaṃ caritabbāni. Dve asīti mahāvattāni pana tajjanīyakammakatādikāleyeva caritabbāni, na sabbadā. Tasmā visuṃ gaṇitāni. Tāni pana ‘‘pārivāsikānaṃ bhikkhūnaṃ vattaṃ paññapessāmī’’ti (cūḷava. 75) ārabhitvā ‘‘na upasampādetabbaṃ…pe… na chamāya caṅkamante caṅkame caṅkamitabba’’nti vuttāvasānāni chasaṭṭhi, tato paraṃ ‘‘na, bhikkhave, pārivāsikena bhikkhunā pārivāsikena vuḍḍhatarena bhikkhunā saddhiṃ, mūlāyapaṭikassanārahena, mānattacārikena, mānattārahena, abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabba’’ntiādinā (cūḷava. 82) vuttavattāni pakatattena caritabbehi anaññattā visuṃ agaṇetvā pārivāsikavuḍḍhatarādīsu puggalantaresu caritabbattā tesaṃ vasena sampiṇḍetvā ekekaṃ katvā gaṇitāni pañcāti ekasattativattāni ca ukkhepanīyakammakatavattesu ca vuttaṃ ‘‘na pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikammaṃ sāditabba’’nti (cūḷava. 86) idaṃ abhivādanādīnaṃ asādiyanaṃ ekaṃ, ‘‘na pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo’’tiādīni (cūḷava. 51) ca dasāti evaṃ dvāsīti vattāni honti, etesveva pana kānici tajjanīyakammādivattāni kānici pārivāsikādivattānīti aggahitaggahaṇena dvāsītiyeva. Aññattha pana aṭṭhakathāpadese appakaṃ ūnamadhikaṃ vā gaṇanūpagaṃ na hotīti asītikhandhakavattānīti āgataṃ. Atha vā purimehi cuddasavattehi asaṅgahitāni vinayāgatāni sabbāni vattāni yathā dvāsīti vattāni, asīti vattāni eva vā honti, tathā saṅgahetvā ñātabbāni.

Saṃvaravinayoti sīlasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti pañcavidhopi saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato saṃvaro, vinayanato vinayoti vuccati. Pahānavinayoti tadaṅgappahānaṃ vikkhambhanappahānaṃ samucchedappahānaṃ paṭippassaddhippahānaṃ nissaraṇappahānanti pañcavidhampi pahānaṃ, yasmā cāgaṭṭhena pahānaṃ, vinayanaṭṭhena vinayo, tasmā ‘‘pahānavinayo’’ti vuccati. Samathavinayoti satta adhikaraṇasamathā. Paññattivinayoti sikkhāpadameva. Tampi hi bhagavato sikkhāpadapaññattiyāva anuggahitaṃ hoti tabbhāve eva bhāvato. Saṅkhalikanayaṃ katvā dasakkhattuṃ yojanañca katvā yaṃ vuttanti sambandho. Tattha purimapurimapadassa anantarapadeneva yojitattā ayosaṅkhalikasadisanti ‘‘saṅkhalikanaya’’nti vuttaṃ. Dasasu padesu ekamekaṃ padaṃ tadavasesehi navanavapadehi yojitattā ‘‘ekekapadamūlika’’nti vuttaṃ.

Atthasataṃdhammasatanti ettha yo hi so parivāre (pari. 334) yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsūti ādiṃkatvā yaṃ saddhammaṭṭhitiyā, taṃ vinayānuggahāyāti pariyosānaṃ khaṇḍacakkavaseneva saṅkhalikanayo vutto, tasmiṃ ekamūlakanaye āgatabaddhacakkanayena yaṃ vinayānuggahāya, taṃ saṅghasuṭṭhūti idampi yojetvā baddhacakke kate purimapurimāni dasa dhammapadāni, pacchimapacchimāni dasa atthapadāni cāti vīsati padāni honti. Ekamūlakanaye pana ekasmiṃ vāre naveva atthapadāni labbhanti. Evaṃ dasahi vārehi navuti atthapadāni navuti dhammapadāni ca honti, tāni saṅkhalikanaye vuttehi dasahi atthapadehi dasahi dhammapadehi ca saddhiṃ yojitāni yathāvuttaṃ atthasataṃ dhammasatañca hontīti veditabbaṃ. Yaṃ panettha sāratthadīpaniyaṃ (sārattha ṭī. pārājikakaṇḍa 2.39) saṅkhalikanayepi ekamūlakanayepi paccekaṃ atthasatassa dhammasatassa yojanāmukhaṃ vuttaṃ, taṃ tathā siddhepi atthasataṃ dhammasatanti (pari. 334) gāthāya na sameti dve atthasatāni dve dhammasatāni cattāri niruttisatāni aṭṭha ñāṇasatānīti vattabbato. Tasmā idha vuttanayeneva atthasataṃ dhammasatanti vuttanti gahetabbaṃ. Dve ca niruttisatānīti atthajotikānaṃ niruttīnaṃ vasena niruttisataṃ, dhammabhūtānaṃ niruttīnañca vasena niruttisatanti dve niruttisatāni. Cattāri ca ñāṇasatānīti atthasate ñāṇasataṃ, dhammasate ñāṇasataṃ, dvīsu niruttisatesu dve ñāṇasatānīti cattāri ñāṇasatāni. Atirekānayanatthoti avuttasamuccayattho.

Paṭhamapaññattikathāvaṇṇanānayo niṭṭhito.

Sudinnabhāṇavāravaṇṇanā niṭṭhitā.

Makkaṭīvatthukathāvaṇṇanā

40.Pacuratthe hi vattamānavacananti ekadā paṭisevitvā pacchā anoramitvā divase divase sevanicchāya vattamānattā sevanāya abhāvakkhaṇepi iha mallā yujjhantītiādīsu viya abbocchinnataṃ bāhullavuttitañca upādāya paṭisevatīti vattamānavacanaṃ katanti attho. Āhiṇḍantāti vicarantā.

41.Sahoḍḍhaggahitoti sabhaṇḍaggahito, ayameva vā pāṭho. Taṃ sikkhāpadaṃ tatheva hotīti manussāmanussādipuggalavisesaṃ kiñci anupādiyitvā sāmaññato ‘‘yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyyā’’ti (pārā. 39) vuttattā manussāmanussatiracchānagatānaṃ itthipurisapaṇḍakaubhatobyañjanānaṃ tiṃsavidhepi magge methunaṃ sevantassa taṃ sikkhāpadaṃ mūlacchejjakaraṃ hoti evāti adhippāyo. Etena yaṃ anupaññattimūlapaññattiyā eva adhippāyappakāsanavasena subodhatthāya vatthuvasena pavattānaṃ visesatthajotakavasenāti dassitaṃ hoti. Āmasanaṃ āmaṭṭhamattaṃ. Tato daḷhataraṃ phusanaṃ. Ghaṭṭanaṃ pana tato daḷhataraṃ katvā sarīrena sarīrassa saṅghaṭṭanaṃ. Taṃ sabbampīti anurāgena pavattitaṃ dassanādisabbampi.

42.Pāṇātipātādisacittakasikkhāpadānaṃ surāpānādiacittakasikkhāpadānañca (pāci. 326 ādayo) ekeneva lakkhaṇavacanena lokavajjataṃ dassetuṃ ‘‘yassa sacittakapakkhe cittaṃ akusalameva hoti, taṃ lokavajjaṃ nāmā’’ti vuttaṃ. Tattha sacittakapakkheti idaṃ kiñcāpi acittakasikkhāpadaṃ sandhāyeva vattuṃ yuttaṃ tasseva sacittakapakkhasambhavato, tathāpi sacittakasikkhāpadānampi asañcicca caṅkamanādīsu loke pāṇaghātavohārasambhavena acittakapakkhaṃ parikappetvā ubhinnampi sacittakācittakasikkhāpadānaṃ sādhāraṇavasena ‘‘sacittakapakkhe’’ti vuttaṃ. Itarathā sacittakasikkhāpadānaṃ imasmiṃ vākye lokavajjatālakkhaṇaṃ na vuttaṃ siyā. ‘‘Sacittakapakkhe cittaṃ akusalamevā’’ti vutte pana sacittakasikkhāpadānaṃ cittaṃ akusalameva, itaresaṃ sacittakapakkheyeva akusalaniyamo, na acittakapakkhe. Tattha pana yathāsambhavaṃ kusalaṃ vā siyā, akusalaṃ vā, abyākataṃ vāti ayamattho sāmatthiyato sijjhatīti veditabbaṃ. Sacittakapakkheti vatthuvītikkamavijānanacittena sacittakapakkheti gahetabbaṃ, na paṇṇattivijānanacittena tathā sati sabbasikkhāpadānampi lokavajjatāpasaṅgato. ‘‘Paṭikkhittamidaṃ kātuṃ na vaṭṭatī’’ti jānantassa hi paṇṇattivajjepi anādariyavasena paṭighacittameva uppajjati, tasmā idaṃ vākyaṃ niratthakameva siyā sabbasikkhāpadānipi lokavajjānīti ettakamattasseva vattabbatāpasaṅgato.

Ettha ca sacittakapakkheyeva cittaṃ akusalanti niyamassa akatattā surāpānādīsu acittakapakkhe cittaṃ akusalaṃ na hotevāti na sakkā niyametuṃ, kevalaṃ pana sacittakapakkhe cittaṃ akusalameva, na kusalādīti evamettha niyamo sijjhati, evañca surāti ajānitvā pivantānampi akusalacitteneva pānaṃ gandhavaṇṇakādibhāvaṃ ajānitvā limpantīnaṃ bhikkhunīnaṃ vināpi akusalacittena limpanañca, ubhayatthāpi āpattisambhavo ca samatthito hoti. Yaṃ pana sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa 2.42) ‘‘sacittakapakkhe cittaṃ akusalamevāti vacanato acittakassa vatthuajānanavasena acittakapakkhe cittaṃ akusalamevāti ayaṃ niyamo natthīti viññāyatī’’ti vuttaṃ, taṃ na yuttaṃ . Acittakesu hi terasasu lokavajjesu surāpānasseva acittakapakkhepi akusalacittaniyamo, na itaresaṃ dvādasannaṃ akusalādicittenāpi āpajjitabbato. Yaṃ pana evaṃ kenaci anicchamānaṃ saddatopi apatīyamānamimaṃ niyamaṃ parādhippāyaṃ katvā dassetuṃ ‘‘yadi hi acittakassa acittakapakkhepi cittaṃ akusalameva siyā, sacittakapakkheti idaṃ visesanaṃ niratthakaṃ siyā’’tiādi vuttaṃ, taṃ niratthakameva evaṃ niyamassa kenaci anadhippetattā. Na hi koci saddasatthavidū niyamaṃ icchati, yena sacittakapakkheti idaṃ visesanaṃ niratthakaṃ siyātiādi vuttaṃ bhaveyya, kintu sacittakapakkhe cittaṃ akusalameva, acittakapakkhe pana cittaṃ aniyataṃ akusalameva vā siyā, kusalādīsu vā aññataranti evameva icchati. Tena sacittakapakkheti visesanampi sātthakaṃ siyā. Acittakasikkhāpadānaṃ sacittakapakkhesu akusalaniyamena lokavajjatā ca sijjhati. Tesu ca surāpānasseva acittakapakkhepi lokavajjatā akusalacittatā ca, itaresaṃ pana sacittakapakkhe evāti vādopi na virujjhatīti na kiñcettha anupapannaṃ nāma.

Yaṃ panettha ‘‘surāti ajānitvā pivantassa…pe… vināpi akusalacittena āpattisambhavato…pe… surāpānādiacittakasikkhāpadānaṃ lokavajjatā na siyā’’tiādi vuttaṃ. Yañca tamatthaṃ sādhetuṃ gaṇṭhipadesu āgatavacanaṃ dassetvā bahuṃ papañcitaṃ, taṃ na sārato paccetabbaṃ aṭṭhakathāhi viruddhattā. Tathā hi ‘‘vatthuajānanatāya cettha acittakatā veditabbā akusaleneva pātabbatāya lokavajjatā’’ti vuttaṃ. Yañcetassa ‘‘sacittakapakkhe akusaleneva pātabbato lokavajjatā’’ti vuttaṃ aṭṭhakathāvacanaṃ, taṃ na sundaraṃ. ‘‘Sacittakapakkhe cittaṃ akusalamevā’’ti sabbesaṃ lokavajjānaṃ idheva pārājikaṭṭhakathāya sāmaññato vatvā surāpānasikkhāpadaṭṭhakathāyaṃ ‘‘akusaleneva pātabbatāyā’’ti evaṃ acittakapakkhepi akusalacittatāya visesetvā vuttattā. Na hi ‘‘sāmaññato idha vuttova attho puna surāpānaṭṭhakathāyampi vutto’’ti sakkā vattuṃ vuttasseva puna vacane payojanābhāvā, tadaññesupi acittakalokavajjesu vattabbatāpasaṅgato ca, nāpi ekattha vutto nayo tadaññesupi ekalakkhaṇatāya vutto eva hotīti ‘‘surāpānasikkhāpadeyeva (pāci. 326 ādayo) vutto’’ti sakkā vattuṃ acittakalokavajjānaṃ sabbapaṭhame uyyuttasikkhāpadeyeva (pāci. 311 ādayo) vattabbato, surāpānasikkhāpadeyeva vā vatvā eseva nayo sesesu acittakalokavajjesupīti atidisitabbato ca.

Apica vuttamevatthaṃ vadantena ‘‘sacittakapakkhe akusaleneva pātabbatāyā’’ti pubbe vuttakkameneva vattabbaṃ sandehādivigamatthattā puna vacanassa. Sikkhāpadavisaye ca visesitabbaṃ visesetvāva vuccati, itarathā āpattānāpattādibhedassa duviññeyyattā. Tathā hi bhikkhunīvibhaṅgaṭṭhakathāyaṃ ‘‘vināpi cittena āpajjitabbattā acittakāni, citte pana sati akusaleneva āpajjitabbattā lokavajjāni ceva akusalacittāni cā’’ti giraggasamajjādīnaṃ sacittakapakkhe eva lokavajjatā akusalacittatā ca visesetvā vuttā, na evaṃ surāpānassa. Tassa pana pakkhadvayassāpi sādhāraṇavasena ‘‘akusaleneva pātabbatāyā’’ti vuttaṃ, na pana ‘‘sacittakapakkhe’’ti visesetvā. Tasmā idaṃ surāpānaṃ sacittakācittakapakkhadvayepi lokavajjaṃ akusalacittañcāti dassetumeva ‘‘akusaleneva pātabbatāya lokavajjatā’’ti visuṃ vuttanti suṭṭhu sijjhati. Eteneva yaṃ sāratthadīpaniyaṃ ‘‘sacittakapakkhe akusaleneva pātabbatāya lokavajjatā’’ti vuttassa imasseva adhippāyassa paṭipādakametanti saññāya iminā eva hi adhippāyena aññesupi lokavajjesu acittakasikkhāpadesu akusalacittatā eva vuttā, na pana ticittatā. Teneva bhikkhunīvibhaṅgaṭṭhakathāyaṃ vuttaṃ ‘‘giraggasamajjaṃ cittāgārasikkhāpadaṃ saṅghāṇi itthālaṅkāro gandhavaṇṇako vāsitakapiññāko bhikkhunīādīhi ummaddanaparimaddanānīti imāni dasa sikkhāpadāni acittakāni akusalacittāni, ayaṃ panettha adhippāyo vināpi cittena āpajjitabbattā acittakāni, citte pana sati akusaleneva āpajjitabbattā lokavajjāni ceva akusalacittāni cā’’ti vuttaṃ, tampi paṭisiddhaṃ hoti tabbiparītasseva atthassa yathāvuttanayena sādhanato. Tasmā surāpānassa acittakapakkhepi cittaṃ akusalamevāti imaṃ visesaṃ dassetumeva idaṃ vacanaṃ vuttanti gahetabbaṃ. Ayañhettha attho vatthuajānanatāya cetthāti ettha ca-kāro visesatthajotako apicāti iminā samānattho. Tasmā yadidaṃ aññesu acittakalokavajjesu vināpi cittena āpajjitabbattā acittakāni, citte pana sati akusaleneva āpajjitabbattā lokavajjāni ceva akusalacittāni cāti lokavajjatāya akusalacittatāya ca lakkhaṇaṃ vuccati, taṃ ettha surāpānasikkhāpade nāgacchati, idha pana viseso atthīti vuttaṃ hoti. So kataroti ce? Vatthuajānanatāya eva vatthujānanacittena vināpi āpajjitabbatāya eva acittakatā veditabbā, natthettha acittakatāya viseso. Kintu vatthuajānanasaṅkhātaacittakapakkhepi akusalacitteneva surāmerayassa ajjhoharitabbatāyāti imassa sikkhāpadassa sacittakapakkhepi acittakapakkhepi lokavajjatā akusalacittatā ca veditabbāti ayamettha viseso. Idha hi ‘‘citte pana satī’’ti avisesetvā ‘‘akusalenevā’’ti sāmaññato vuttattā ubhayapakkhepi lokavajjatā akusalacittatā ca siddhāti veditabbā. Teneva paramatthajotikāya (khu. pā. aṭṭha. 2.pacchimapañcasikkhāpadavaṇṇanā) khuddakaṭṭhakathāya sikkhāpadavaṇṇanāya ‘‘surāmerayamajjapamādaṭṭhānaṃ kāyato ca kāyacittato cāti dvisamuṭṭhāna’’nti vuttaṃ. Surāti jānanacittābhāveneva hettha cittaṅgavirahito kevalopi kāyo ekasamuṭṭhānaṃ vutto, tasmiñca ekasamuṭṭhānakkhaṇepi yāya cetanāya pivati, sā ekantaakusalā eva hoti. Teneva tattheva aṭṭhakathāyaṃ ‘‘paṭhamā cettha pañca ekantaakusalacittasamuṭṭhānattā pāṇātipātādīnaṃ pakativajjato veramaṇiyo, sesā paṇṇattivajjato’’ti evaṃ pañcannampi sāmaññato akusalacittatā lokavajjatāsaṅkhātā pakativajjatā ca vuttā. Aṅgesu ca jānanaṅgaṃ na vuttaṃ. Tathā hi ‘‘surāmerayamajjapamādaṭṭhānassa pana surādīnaṃ aññataraṃ hoti madanīyaṃ, pātukāmatācittañca paccupaṭṭhitaṃ hoti, tajjañca vāyāmaṃ āpajjati, pīte ca pavisatīti imāni cattāri aṅgānī’’ti vuttaṃ, na pana surāti jānanaṅgena saddhiṃ pañcāti. Yadi hi surāti jānanampi aṅgaṃ siyā, avassameva taṃ vattabbaṃ siyā, na ca vuttaṃ. Yathā cettha, evaṃ aññāsupi suttapiṭakādiaṭṭhakathāsu katthaci jānanaṅgaṃ na vuttaṃ. Tasmā ‘‘akusaleneva pātabbatāya lokavajjatā’’ti imassa aṭṭhakathāpāṭhassa acittakapakkhepi ‘‘akusaleneva pātabbatāya lokavajjatā’’ti evameva atthoti niṭṭhamettha gantabbaṃ.

Apica yaṃ gaṇṭhipadesu ‘‘etaṃ sattaṃ māressāmīti tasmiṃyeva padese nipannaṃ aññaṃ mārentassa pāṇasāmaññassa atthitāya yathā pāṇātipāto hoti, evaṃ etaṃ majjaṃ pivissāmīti aññaṃ majjaṃ pivantassa majjasāmaññassa atthitāya akusalameva hoti, yathā pana kaṭṭhasaññāya sappaṃ ghātentassa pāṇātipāto na hoti, evaṃ nāḷikerapānasaññāya majjaṃ pivantassa akusalaṃ na hotī’’ti pāṇātipātena saddhiṃ sabbathā samānattena upametvā vuttaṃ, taṃ ativiya ayuttaṃ sabbesaṃ sikkhāpadānaṃ pāṇātipātādiakusalānañca aññamaññaṃ samānatāya niyamābhāvā. Pāṇātipāto hi pariyāyenāpi sijjhati, na tathā adinnādānaṃ. Taṃ pana āṇattiyāpi sijjhati, na ca methunādīsu. Tasmā payogaṅgādīhipi bhinnānameva saṃsaṭṭhaṃ sabbathā samīkaraṇaṃ ayuttameva. ‘‘Pāṇātipāto viya adinnādānamethunādīnipi pariyāyakathādīhi sijjhantī’’ti kenaci vutte taṃ kinti na gayhati tathā vacanābhāvāti ce? Idhāpi ‘‘tathā pāṇātipātasadisaṃ surāpāna’’nti vacanābhāvā idampi na gahetabbameva. Kiñci aṭṭhakathāvacaneneva siddhamevatthaṃ paṭibāhantena vinayaññunā suttasuttānulomādīhi tassa virodhaṃ dassetvā paṭibāhetabbaṃ, na pana payogaṅgādīhi accantavibhinnena sikkhāpadantarena saha samīkaraṇamattena. Na hi ‘‘surāti ajānitvā pivantassāpi akusalamevā’’ti ettha suttādivirodho atthi, vinayapiṭake tāva etassa atthassa viruddhaṃ suttādikaṃ na dissati, nāpi suttapiṭakādīsu.

Yaṃ panettha keci vadanti ‘‘manopubbaṅgamā dhammāti (dha. pa. 1, 2) vuttattā sabbāni akusalāni pubbe vītikkamavatthuṃ jānantasseva hontī’’ti. Taṃ tesaṃ suttādhippāyānabhiññātameva pakāseti. Na hi ‘‘manopubbaṅgamā dhammā’’ti idaṃ vacanaṃ pubbe vītikkamavatthuṃ jānantasseva akusalā dhammā uppajjantīti imamatthaṃ dīpeti, atha kho kusalākusalā dhammā uppajjamānā uppādapaccayaṭṭhena pubbaṅgamabhūtaṃ sahajātacittaṃ nissāyeva uppajjanti, na vinā cittenāti imamatthaṃ dīpeti. Na hettha ‘‘surāti ajānitvā pivantassa akusalamevā’’ti vutte sahajātacittaṃ vināpi lobhādiakusalacetasikā dhammā uppajjantīti ayamattho āpajjati. Yena taṃ nisedhāya idaṃ suttaṃ āharaṇīyaṃ siyā, abhidhammavirodhopettha natthi pubbe nāmajātiādivasena ajānantasseva pañcaviññāṇavīthiyaṃ kusalākusalajavanuppattivacanato.

Apica bālaputhujjanānaṃ chasu dvāresu uppajjamānāni javanāni yebhuyyena akusalāneva uppajjanti. Kusalāni pana tesaṃ kalyāṇamittādiupanissayabalena appakāneva uppajjanti, tuṇhībhūtānampi niddāyitvā supinaṃ passantānampi uddhaccādiakusalajavanasseva yebhuyyappavattito kusalākusalavirahitassa javanassa tesaṃ abhāvā. Akusalā hi visayānuguṇaṃ vāsanānuguṇañca yathāpaccayaṃ samuppajjanti, tattha kiṃ pubbe jānanājānananibaddhena. Ye pana jānanādiaṅgasampannā pāṇātipātādayo, ye ca jānanādiṃ vināpi sijjhamānā surāpānamicchādiṭṭhiādayo, te te tathā tathā yāthāvato ñatvā sammāsambuddhena niddiṭṭhā, tesañca yathāniddiṭṭhavasena gahaṇe ko nāma abhidhammavirodho. Evaṃ suttādivirodhābhāvato, aṭṭhakathāya ca vuttattā yathāvuttavasenevettha attho gahetabbo. Yadi evaṃ kasmā ‘‘sāmaṇero jānitvā pivanto sīlabhedaṃ āpajjati, na ajānitvā’’ti aṭṭhakathāyaṃ vuttanti? Nāyaṃ doso sīlabhedassa bhagavato āṇāyattattā ukkhittānuvattikādīnaṃ sīlabhedo viya. Na hi tāsaṃ akusaluppattiyā eva sīlabhedo hoti saṅghāyattasamanubhāsanānantareyeva vihitattā. Evamidhāpi jānitvā pivane eva vihito, na ajānitvā pivane. Añño hi sikkhāpadavisayo, añño akusalavisayo. Teneva sāmaṇerānaṃ purimesu pañcasu sikkhāpadesu ekasmiṃ bhinne sabbānipi sikkhāpadāni bhijjanti. Akusalaṃ pana yaṃ bhinnaṃ, tena ekeneva hoti, nāññehi. Tasmā sāmaṇerassa ajānitvā pivantassa sīlabhedābhāvepi kammapathappattaṃ akusalamevāti gahetabbaṃ.

Yaṃ pana sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa 2.42) ‘‘sāmaṇerassa surāti ajānitvā pivantassa pārājikaṃ natthi, akusalaṃ pana hotī’’ti kehici vuttavacanaṃ ‘‘taṃ tesaṃ matimatta’’nti paṭikkhipitvā ‘‘bhikkhuno ajānitvāpi bījato paṭṭhāya majjaṃ pivantassa pācittiyaṃ. Sāmaṇero jānitvā pivanto sīlabhedaṃ āpajjati, na ajānitvāti ettakameva hi aṭṭhakathāyaṃ vuttaṃ, akusalaṃ pana hotīti na vutta’’nti tattha kāraṇaṃ vuttaṃ, taṃ akāraṇaṃ. Na hi aṭṭhakathāyaṃ sāmaṇerānaṃ jānitvā pivane eva sīlabhedo, na ajānitvāti sīlabhedakathanaṭṭhāne akusalaṃ pana hotīti avacanaṃ ajānanapakkhe akusalābhāvassa kāraṇaṃ hoti, tattha pasaṅgābhāvā, vattabbaṭṭhāne eva ‘‘akusaleneva pātabbatāya lokavajjatā’’ti vuttattā ca. Na ca te ‘‘akusalaṃ pana hotī’’ti vadantā ācariyā imaṃ sāmaṇerānaṃ sīlabhedappakāsakaṃ khandhakaṭṭhakathāpāṭhameva gahetvā avocuṃ, yena ‘‘ettakameva aṭṭhakathāyaṃ vutta’’nti vattabbaṃ siyā, atha kho surāpānaṭṭhakathāgataṃ suttapiṭakaṭṭhakathāgatañca anekavidhaṃ vacanaṃ, mahāvihāravāsīnaṃ paramparopadesañca gahetvā avocuṃ. Bhinnaladdhikānaṃ abhayagirikādīnaṃ matañhetaṃ, yadidaṃ jānitvā pivantasseva akusalanti gahaṇaṃ. Tasmā yaṃ vuttaṃ kehici ‘‘sāmaṇerassa surāti ajānitvā pivantassa pārājikaṃ natthi, akusalaṃ pana hotī’’ti, taṃ suvuttanti gahetabbaṃ.

Yañca sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa 2.42) ‘‘ajānitvā pivantassāpi sotāpannassa mukhaṃ surā na pavisati kammapathappattaakusalacitteneva pātabbato’’ti kehici vuttavacanaṃ ‘‘na sundara’’nti paṭikkhipitvā ‘‘bodhisatte kucchigate bodhisattamātu sīlaṃ viya hi idampi ariyasāvakānaṃ dhammatāsiddhanti veditabba’’nti vatvā dhammatāsiddhattaṃyeva samatthetuṃ ‘‘bhavantarepi hi ariyasāvako jīvitahetupi neva pāṇaṃ hanati, na suraṃ pivati. Sace pissa surañca khīrañca missetvā mukhe pakkhipanti, khīrameva pavisati, na surā. Yathā kiṃ? Yathā koñcasakuṇānaṃ khīramissake udake khīrameva pavisati, na udakaṃ. Idaṃ yonisiddhanti ce, idampi dhammatāsiddhanti veditabba’’nti idaṃ aṭṭhakathāvacanaṃ dassitaṃ, tampi na yuttameva. Yathā hi bodhisattamātu sīlaṃ viya ariyasāvakānaṃ dhammatāsiddhanti ettha bodhisattamātu dhammatā nāma bodhisattassa ca attano ca pāramitānubhāvena akusalānuppattiniyamo eva. Tathā ariyasāvakānampi bhavantare pāṇātipātādīnaṃ dasannaṃ kammapathānaṃ aññesañca apāyahetukānaṃ akusalānaṃ accantappahāyakassa maggassa ānubhāvena taṃtaṃsīlavītikkamahetukassa akusalassa anuppattiniyamo eva dhammatā. Na hi sabhāvavādīnaṃ dhammatā viya ahetukatā idha dhammatā nāma. Yathā vā evaṃdhammatānaye kāraṇassa bhāve abhāve ca kāriyassa bhāvo abhāvo ca dhammatā, na ahetuappaccayābhāvābhāvo, evamidhāpi pāṇātipātādikammapathānaṃ hetubhūtassa kilesassa accantābhāvena tesaṃ abhāvo, tadavasesānaṃ akusalānaṃ hetuno bhāvena bhāvo ca dhammatā , na ahetukatā. Tasmā apāyahetuno rāgassa abhāveneva ariyānaṃ ajānitvāpi surāya anajjhoharaṇanti suvuttamevidaṃ kehici ‘‘ajānitvā pivantassāpi sotāpannassa mukhaṃ surā na pavisati kammapathappattaakusalacitteneva pātabbato’’ti, taṃ kena hetunā na sundaraṃ jātanti na ñāyati, dhammatāsiddhanti vā kathanena kathaṃ taṃ paṭikkhittanti.

Yampi dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.352) ‘‘surañca khīrañca missetvā…pe… idaṃ dhammatāsiddha’’nti vacanaṃ, tampi surāpānassa acittakapakkhepi akusalacittaññeva sādheti. Tathā hi ‘‘bhavantarepi hi ariyasāvako jīvitahetupi pāṇaṃ na hanati, nādinnaṃ ādiyati…pe… na suraṃ pivatī’’ti vutte ‘‘purimānaṃ tāva catunnaṃ kammapathānaṃ sacittakattā viramaṇaṃ sukaraṃ, pacchimassa pana surāpānassa acittakattā kathaṃ viramaṇaṃ bhaveyyā’’ti codanāsambhavaṃ manasikatvā vatthuajānanavasena acittakattepi yasmā kammapathappattaakusaleneva surā ajjhoharitabbā, tādisī ca akusalappavatti ariyasāvakassa maggeneva hatā, tasmāssa paragalaṃ surāya pavisanaṃ natthīti atthato gamyamānatthaṃ parihāravacanaṃ vadatā ‘‘sace pissa surañca khīrañcā’’tiādi vuttaṃ. Tattha khīrameva pavisati, na surāti idaṃ surāya sabbathāpi paragalappavesābhāvadassanaparaṃ, na pana surāmissakhīrassa surāya viyojanasāmatthiyadassanaparaṃ. Ayañhettha adhippāyo – yadi hi surāmisse khīre kiñci paviseyya, khīrameva paviseyya, na surā. Khīre pana surāya aviyutte na kiñci pavisatīti . Idaṃ yonisiddhanti udakassa mukhe appavisanaṃ yonisiddhaṃ. Yonīti cettha jāti adhippetā. Tasmā koñcajātikānaṃ mukhatuṇḍasaṅkhātānaṃ rūpadhammānaṃ khīramissaudakajjhoharaṇahetuttābhāvena taṃ appavisanaṃ siddhanti attho. Idampi hi khīramissāya surāya khīre pavisantepi paragalāpavisananti. Dhammatāsiddhanti ariyasāvakassa arūpadhammānaṃ surāpivanahetubhūtakilesasahitattābhāvasaṅkhātāya dhammatāya siddhaṃ. Evamettha acittakapakkhepi surāya akusalacitteneva pātabbato ariyasāvakānaṃ apivanaṃ samatthitanti veditabbaṃ. Athāpi siyā ajānanapakkhe akusalacittena vināva pātabbattepi surāya apivanaṃ ariyānaṃ dhammatāti samatthanaparametanti, taṃ na, aṭṭhakathāvacanantarehi virujjhanato. Yathā hi vacanantarehi na virujjhati, tathāyeva attho gahetabbo.

Apica pāṇātipātādīnaṃ pañcannaṃ kammapathānaṃ bhavantarepi akaraṇaṃ ariyānaṃ dhammatāsīlameva, tesañca yadi sacittakataṃ samānaṃ. Surāpānaṃ viya itarānipi cattāri ajānantenāpi ariyasāvakena na kattabbāni siyuṃ, tathā ca ajānantānaṃ ariyānaṃ kusalābyākatacittehipi viramaṇaparamāraṇaparasantakagahaṇādīsu kāyavacīpavatti na sampajjeyya, no ce sampajjati, cakkhupālattherassa caṅkamanena pāṇaviyogassa, uppalavaṇṇattheriyā balakkārena maggenamaggaphusanassa ca pavattattā. Tasmā surāpānassa acittakapakkhepi akusaleneva pātabbatāya surā ariyānaṃ paragalaṃ na pavisatīti visesetvā vuttanti veditabbaṃ.

Nanu vatthuṃ jānantasseva sabbe kammapathā vuttāti? Na, micchādiṭṭhiyā viparītaggahaṇeneva pavattattā. Kathañhi nāma asabbaññuṃ sabbaññuto, aniccādiṃ niccādito ca gahaṇantī diṭṭhi vatthuṃ vijānāti. Yadi hi jāneyya, micchādiṭṭhiyeva na siyā. Sā ca kammapathesu gaṇitāti kuto jānantasseva kammapathappavattiniyamo. Atha sabbaññuṃ sabbaññūti gaṇhantīpi ‘‘ayaṃ satto’’ti tassa sarūpaggahaṇato diṭṭhipi vatthuṃ vijānātīti ce? Na, surāpānassapi ‘‘ayaṃ na surā’’ti sarūpaggahaṇassa samānattā. ‘‘Aya’’nti ca vatthuparāmasanepi ‘‘surā’’ti visesavijānanābhāvā na jānātīti ce? ‘‘Aya’’nti puggalattaṃ jānantīpi ‘‘asabbaññū’’tipi visesajānanābhāvā diṭṭhipi vatthuṃ na jānātīti samānameva. Evañhi tesaṃ buddhāti ahitoti ahitaṃ vā pūraṇakassapādiṃ hito paṭighassa vā anunayassa vā uppādanepi eseva nayo. Vipallāsapubbakañhi sabbaṃ akusalaṃ.

Apica surāya pīyamānāya niyamena akusaluppādanaṃ sabhāvo pītāya viya. Khīrādisaññāya pītasurassa puggalassa mātubhaginiādīsupi rāgadosādiakusalappabandho vatthusabhāveneva uppajjati, evaṃ pīyamānakkhaṇepi tikhiṇo rāgo uppajjateva, teneva sāgatattherassa ajānitvā pivanakāle pañcābhiññādijhānaparihāni, pacchā ca buddhādīsu agāravādiakusalappabandho yāva surāvigamā pavattittha. Teneva bhagavāpi tassa agāravādiakausalappavattidassanamukhena surādosaṃ pakāsetvā sikkhāpadaṃ paññapesi. Na hi pañcanīvaraṇuppattiṃ vinā jhānaparihāni hoti. Tasmā ajānantassāpi surā pīyamānā pītā ca attano sabhāveneva akusaluppādikāti ayamattho sāgatattherassa jhānaparihāniyā anvayatopi, ariyānaṃ kilesābhāvena mukhena surāya appavesasaṅkhātabyatirekatopi sijjhatīti niṭṭhamettha gantabbaṃ, evaṃ gahaṇameva hi vibhajjavādīmatānusāraṃ.

Yaṃ pana ‘‘jānitvā pivantasseva akusala’’nti gahaṇaṃ, taṃ bhinnaladdhikānaṃ abhayagirikādīnameva mataṃ, taṃ pana gaṇṭhipadakārakādīhi ‘‘paravādo’’ti ajānantehi attano matiyā saṃsanditvā likhitaṃ vibhajjavādīmaṇḍalampi pavisitvā yāvajjatanā sāsanaṃ dūseti, purāpi kira imasmimpi damiḷaraṭṭhe koci bhinnaladdhiko nāgaseno nāma thero kuṇḍalakesīvatthuṃ paravādamathananayadassanatthaṃ damiḷakabbarūpena kārento ‘‘imaṃ surāpānassa jānitvāva pivane akusalanayaṃ, aññañca desakālādibhedena anantampi ñeyyaṃ sabbaññutaññāṇaṃ salakkhaṇavaseneva ñātuṃ na sakkoti ñāṇena paricchinnattena ñeyyassa anantattahānippasaṅgato. Aniccādisāmaññalakkhaṇavaseneva pana ñātuṃ sakkotī’’ti ca, ‘‘paramatthadhammesu nāmarūpantiādibhedo viya puggalādisammutipi visuṃ vatthubhedo evā’’ti ca evamādikaṃ bahuṃ viparītatthanayaṃ kabbākārassa kavino upadisitvā tasmiṃ pabandhe kāraṇābhāsehi satiṃ sammohetvā pabandhāpesi, tañca kabbaṃ nissāya imaṃ bhinnaladdhikamataṃ idha vibhajjavādīmate sammissaṃ ciraṃ pavattittha. Taṃ pana pacchā ācariyabuddhappiyamahātherena bāhirabbharikaṃ diṭṭhijālaṃ vighāṭetvā idha parisuddhaṃ sāsanaṃ patiṭṭhāpentena sodhitampi sāratthadīpaniyā (sārattha. ṭī. pārājikakaṇḍa 2.42) vinayaṭīkāya surāpānassa sacittakapakkheyeva cittaṃ akusalanti samatthanavacanaṃ nissāya kehici vipallattacittehi puna ukkhittasiraṃ jātaṃ, tañca mahātherehi vinicchinitvā gārayhavādaṃ katvā madditvā laddhigāhake ca bhikkhū viyojetvā dhammena vinayena satthusāsanena cireneva vūpasamitaṃ. Tenevettha mayaṃ evaṃ vitthārato idaṃ paṭikkhipimha ‘‘mā aññepi vibhajjavādino ayaṃ laddhi dūsesī’’ti. Tasmā idha vuttāni avuttāni ca kāraṇāni suṭṭhu sallakkhetvā yathā āgamavirodho na hoti, tathā attho gahetabbo.

Sesanti yassa vatthuvijānanacittena sacittakapakkhepi cittaṃ akusalamevāti niyamo natthi, taṃ sabbanti attho. Rundhantīti ‘‘tiracchānagatitthiyā doso natthī’’tiādinā anāpattiyā lesaggahaṇaṃ nivārentī. Dvāraṃ pidahantīti ‘‘tañca kho manussitthiyā’’tiādinā (pārā. 41) lesaggahaṇassa kāraṇasaṅkhātaṃ dvāraṃ pidahantī. Sotaṃ pacchindamānāti tadubhayalesaggahaṇadvārānaṃ vasena avicchinnaṃ vītikkamasotaṃ pacchindamānā. Gāḷhataraṃ karontīti yathāvuttehi kāraṇehi paṭhamapaññattisiddhaṃ āpattiññeva daḷhaṃ karontī, anāpattiyā okāsaṃ adadamānāti attho. Sā ca yasmā vītikkamābhāve, avisayatāya abbohārike vītikkame ca lokavajjepi sithilaṃ karontī uppajjati, tasmā tathā uppattiṃ uppattikāraṇañca dassento āha aññatra adhimānātiādi. Aññatra adhimānāti imissā anupaññattiyā ‘‘vītikkamābhāvā’’ti kāraṇaṃ vuttaṃ. Aññatra supinantāti imissā ‘‘abbohārikattā’’ti kāraṇaṃ vuttaṃ. Tattha vītikkamābhāvāti pāpicchāya avijjamānassa uttarimanussadhammassa vijjamānato pakāsanavasappavattavisaṃvādanādhippāyasaṅkhātassa vītikkamassa abhāvato. Adhimānikassa hi anadhigate adhigatasaññitāya yathāvuttavītikkamo natthi. Abbohārikattāti ‘‘atthesā, bhikkhave, cetanā, sā ca kho abbohārikā’’ti (pārā. 235) vacanato mocanassādacetanāya upakkamanassa ca vijjamānattepi thinamiddhena abhibhūtatāya avasattena abbohārikattā, āpattikāraṇavohārābhāvāti attho. -saddo cettha samuccayattho daṭṭhabbo, ‘‘abbohārikattā cā’’ti vā pāṭho. Vuttāti duvidhāpi cesā anupaññatti anāpattikarā vuttāti adhippāyo.

Akate vītikkameti āpadāsupi bhikkhūhi sikkhāpadavītikkame akate, kukkuccā na bhuñjiṃsūtiādīsu viya vītikkamaṃ akatvā bhikkhūhi attano dukkhuppattiyā ārocitāyāti attho. Sithilaṃ karontīti paṭhamaṃ sāmaññato baddhasikkhāpadaṃ mocetvā attano visaye anāpattikaraṇavasena sithilaṃ karontī. Dvāraṃ dadamānāti anāpattiyā dvāraṃ dadamānā. Aparāparampi anāpattiṃ kurumānāti dinnena tena dvārena uparūpari anāpattibhāvaṃ dīpentī. Paññattepi sikkhāpade udāyinā ‘‘muhuttikāya vesiyā na doso’’ti lesena vītikkamitvā sañcarittāpajjanavatthusmiṃ (pārā. 296 ādayo) paññattattā ‘‘kate vītikkame’’ti vuttaṃ. Paññattigatikāti atthato mūlapaññattiyevāti adhippāyo.

Makkaṭīvatthukathāvaṇṇanānayo niṭṭhito.

Santhatabhāṇavāro

Vajjiputtakavatthukathāvaṇṇanā

43-44. Vajjiputtakavatthukathāya pāḷiyaṃ ‘‘vesālikā…pe… methunaṃ dhammaṃ paṭiseviṃsū’’ti ettha te ñātikulaṃ gantvā gihiliṅgaṃ gahetvā ‘‘gihibhūtā maya’’nti saññāya methunaṃ paṭiseviṃsūti gahetabbaṃ, tenāha ñātibyasanenapi phuṭṭhātiādi. Ñātīnaṃ vināso rājadaṇḍādikāraṇena hotīti āha rājadaṇḍaiccādi. Dhaññahiraññadāsidāsagomahiṃsādidhanāni bhogā nāma, tesampi rājadaṇḍādināva vināsoti āha ‘‘esa nayo dutiyapadepī’’ti. Na sabbaññubuddhotiādinā tīsu vatthūsu appasannāva sāsane abhabbāti saññāya attano bhabbataṃ pakāsentā na mayantiādimāhaṃsūti veditabbaṃ. ‘‘Aṭṭhatiṃsārammaṇesū’’ti pāḷiyaṃ anāgate ālokākāsakasiṇe vajjetvā vuttaṃ, tehi pana saddhiṃ cattālīsa honti. Vibhattā kusalā dhammāti ‘‘imasmiṃ ārammaṇe idaṃ hotī’’ti vibhāgaso dassitā saupacārajjhānā mahaggatakusalā dhammā. Gihipalibodhanti sahasokitādivasena gihīsu byāvaṭataṃ. Āvāsapalibodhanti senāsanesu navakammādivasena niccabyāvaṭataṃ. Duppariccāgānaṃ imesaṃ dvinnaṃ palibodhānaṃ vasena sabbepi palibodhā saṅgahitā evāti veditabbaṃ.

Yenāti kāraṇena. Asaṃvāsoti idaṃ tasmiṃ attabhāve kenacipi pariyāyena bhikkhu hutvā bhikkhūhi saddhiṃ saṃvāsaṃ nārahatīti imamatthaṃ sandhāya vuttanti āha ‘‘asaṃvāso’’ti. Paññattaṃ samūhaneyyāti ‘‘so āgato na pabbājetabbo’’ti avatvā ‘‘na upasampādetabbo’’ti ettakasseva vuttattā pārājikassa sāmaṇerabhūmi anuññātāti viññāyati, tenāha sāmaṇerabhūmiyaṃ pana ṭhitotiādi. ‘‘Yo pana bhikkhū’’ti vuttattā (pārā. 39) paccakkhātasikkho yasmā bhikkhu na hoti, methunasevane ca pārājikaṃ nāpajjati, tasmāssa ‘‘āgato upasampādetabbo’’ti upasampadaṃ anujānanto pārājikaṃ na samūhanati nāma, tenāha ‘‘bhikkhubhāve ṭhatvā avipannasīlatāyā’’ti. Uttamatthaṃ arahattaṃ, nibbānameva vā.

Catubbidhavinayādikathāvaṇṇanā

45.Nīharitvāti pāḷito uddharitvā, tathā hi ‘‘pañcahupāli, aṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ. Katamehi pañcahi? Suttaṃ na jānāti, suttānulomaṃ na jānātī’’tiādipāḷito suttaṃ suttānulomañca nīhariṃsu. ‘‘Anāpatti evaṃ amhākaṃ ācariyānaṃ uggaho paripucchāti bhaṇatī’’ti evamādito ācariyavādaṃ. ‘‘Āyasmā upāli evamāha – ‘anāpatti, āvuso, supinantenā’ti’’ evamādito attano matiṃ nīhariṃsu, sā ca therassa attanomati suttena saṅgahitattā suttaṃ jātaṃ, evamaññāpi suttādīhi saṅgahitāva gahetabbā, netarāti veditabbaṃ. Atha vā nīharitvāti vibhajitvā sāṭṭhakathaṃ sakalaṃ vinayapiṭakaṃ suttādīsu catūsu padesesu pakkhipitvā catudhā vibhajitvā vinayaṃ pakāsesuṃ tabbinimuttassa abhāvāti adhippāyo. Vuttanti nāgasenattherena milindapañhe vuttaṃ. Kaṇṭhādivaṇṇuppattiṭṭhānakaraṇādīhi āharitvā attano vacīviññattiyāva bhāsitavacanaṃ āhaccapadaṃ. Rasoti sāro ‘‘pattaraso’’tiādīsu (dha. sa. 628-630) viya, paṭikkhittaanuññātasuttasāroti attho, rasoti vā lakkhaṇaṃ paṭivatthukaṃ anuddharitvā lakkhaṇānulomena vuttattā. Dhammasaṅgāhakādiācariyavaṃsena ābhatā aṭṭhakathā ācariyavaṃsoti āha ‘‘ācariyavaṃsoti ācariyavādo’’ti.

Vinayapiṭake pāḷīti idha adhikāravasena vuttaṃ. Sesapiṭakesupi suttādicatunayā yathānurūpaṃ labbhanteva. Mahāpadesāti mahāokāsā mahāvisayā, te atthato ‘‘yaṃ, bhikkhave’’tiādipāḷivasena akappiyānulomato kappiyānulomato ca puggalehi nayato tathā tathā gayhamānā atthanayā eva. Te hi bhagavatā sarūpato avuttesupi paṭikkhittānulomesu, anuññātānulomesu ca sesesu kiccesu nivattipavattihetutāya mahāgocarāti ‘‘mahāpadesā’’ti vuttā, na pana ‘‘yaṃ, bhikkhave, mayā idaṃ na kappatī’’tiādinā vuttā sādhippāyā pāḷiyeva tassā sutte paviṭṭhattā. ‘‘Suttānulomampi sutte otāretabbaṃ…pe… suttameva balavatara’’nti (pārā. aṭṭha. 1.45) hi vuttaṃ, na hesā sādhippāyā pāḷi sutte otāretabbā, na gahetabbā vā hoti, yenāyaṃ suttānulomaṃ siyā. Tasmā imaṃ pāḷiadhippāyaṃ nissāya puggalehi gahitā yathāvuttaatthāva suttānulomaṃ. Tappakāsakattā pana ayaṃ pāḷipi suttānulomanti gahetabbaṃ, tenāha ye bhagavatā evaṃ vuttātiādi. Yaṃ bhikkhavetiādipāḷinayena hi puggalehi gahetabbā ye akappiyānulomādayo atthā vuttā, te mahāpadesāti attho.

Bhagavato pakiṇṇakadesanābhūtā ca suttānulomabhūtā ca aṭṭhakathā. Yasmā dhammasaṅgāhakattherehi pāḷivaṇṇanākkamena saṅgahetvā vuttā, tasmā ‘‘ācariyavādo’’ti vuttā, etena ca aṭṭhakathā suttasuttānulomesu atthato saṅgayhatīti veditabbā. Yathā ca esā, evaṃ attanomatipi pamāṇabhūtā. Na hi bhagavato vacanaṃ vacanānulomañca anissāya aggasāvakādayopi attano ñāṇabalena suttābhidhammavinayesu kañci sammutiparamatthabhedaṃ atthaṃ vattuṃ sakkonti, tasmā sabbampi vacanaṃ sutte suttānulome ca saṅgayhati. Visuṃ pana aṭṭhakathādīnaṃ saṅgahitattā tadavasesaṃ suttasuttānulomato gahetvā catudhā vinayo niddiṭṭho. Suttādayo nissāyeva pavattāpi attanomati tesu sarūpena anāgatattā vuttaṃ ‘‘suttasuttānulomaācariyavāde muñcitvā’’ti, tenāha ‘‘anubuddhiyā nayaggāhenā’’ti. Tattha suttādīni anugatāya eva buddhiyā tehi laddhanayaggāhena cāti attho.

Theravādoti mahāsumattherādīnaṃ gāho. Suttādiṃ nissāyeva viparītatopi attanomati uppajjatīti āha taṃ panātiādi. Atthenāti attanā nayaggahitena atthena. Pāḷinti attano gāhassa nissayabhūtaṃ sāṭṭhakathaṃ pāḷiṃ. Pāḷiyāti tappaṭikkhepatthaṃ parenāhaṭāya sāṭṭhakathāya pāḷiyā, attanā gahitaṃ atthaṃ nissāya pāḷiñca saṃsanditvāti attho. Ācariyavādeti attanā parena ca samuddhaṭaaṭṭhakathāya. Otarati ceva sameti cāti attanā uddhaṭehi saṃsandanavasena otarati, parena uddhaṭena sameti. Sabbadubbalāti asabbaññupuggalassa dosavāsanāya yāthāvato atthasampaṭipattiabhāvato vuttaṃ. Pamādapāṭhavasena ācariyavādassa suttānulomena asaṃsandanāpi siyāti āha ‘‘itaro na gahetabbo’’ti.

Samentameva gahetabbanti ye suttena saṃsandanti, evarūpāva atthā mahāpadesato uddharitabbāti dasseti tathā tathā uddhaṭaatthānameva suttānulomattā, tenāha ‘‘suttānulomato hi suttameva balavatara’’nti. Appaṭivattiyanti appaṭibāhiyaṃ. Kārakasaṅghasadisanti pamāṇattā saṅgītikārakasaṅghasadisaṃ. Buddhānaṃ ṭhitakālasadisanti dharamānakabuddhasadisanti attho. Sakavādī suttaṃ gahetvā kathetītiādīsu yo yathābhūtamatthaṃ gahetvā kathanasīlo, so sakavādī. Suttanti saṅgītittayāruḷhaṃ pāḷivacanaṃ. Paravādīti mahāvihāravāsī vā hotu aññanikāyavāsī vā, yo viparītato atthaṃ gahetvā kathanasīlo, sova idha ‘‘paravādī’’ti vutto. Suttānulomanti saṅgītittayāruḷhaṃ vā anāruḷhaṃ vā yaṃkiñci vipallāsato vā vañcanāya vā ‘‘saṅgītittayāgatamida’’nti dassiyamānaṃ suttānulomaṃ. Keci ‘‘aññanikāye suttānuloma’’nti vadanti, taṃ na yuttaṃ sakavādīparavādīnaṃ ubhinnampi saṅgītittayāruḷhasuttādīnaṃ eva gahetabbato. Tathā hi vakkhati ‘‘tisso saṅgītiyo āruḷhaṃ pāḷiāgataṃ paññāyati, gahetabba’’ntiādi. Na hi sakavādī aññanikāyasuttādiṃ pamāṇato gaṇhāti, yena tesu suttādīsu dassitesu tattha ṭhātabbaṃ bhaveyya, vakkhati ca ‘‘paro tassa akappiyabhāvasādhakaṃ suttato bahuṃ kāraṇañca vinicchayañca dasseti…pe… ‘sādhū’ti sampaṭicchitvā akappiyeyeva ṭhātabba’’nti (pārā. aṭṭha. 1.45). Tasmā paravādināpi saṅgītittaye anāruḷhampi anāruḷhamicceva dassīyati, kevalaṃ tassa tassa suttādino saṅgītittaye anāgatassa kūṭatā, āgatassa ca byañjanacchāyāya aññathā adhippāyayojanā ca viseso. Tattha ca yaṃ kūṭaṃ, taṃ apanīyati. Yaṃ aññathā yojitaṃ, tassa viparītatāsandassanatthaṃ tadaññena suttādinā saṃsandanā karīyati. Yo pana paravādinā gahito adhippāyo suttantādinā saṃsandati, so sakavādināpi attano gāhaṃ vissajjetvā gahetabboti ubhinnampi saṅgītittayāgatameva suttādipamāṇanti veditabbaṃ. Teneva kathāvatthuppakaraṇe sakavāde pañca suttasatāni paravāde pañcāti (dha. sa. aṭṭha. nidānakathā; kathā. aṭṭha. nidānakathā) suttasahassampi adhippāyaggahaṇanānattena saṅgītittayāgatameva gahitaṃ, na nikāyantare kiñcīti.

Khepanti ‘‘kiṃ iminā’’ti paṭikkhepaṃ chaḍḍanaṃ. Garahanti ‘‘kimesa bālo jānātī’’ti nindanaṃ. Sutte otāretabbanti yassa suttassa anulomanato idaṃ suttānulomaṃ akāsi, tasmiṃ, tadanurūpe vā aññatarasmiṃ sutte attanā gahitaṃ suttānulomaṃ atthato saṃsandanavasena otāretabbaṃ, ‘‘iminā ca iminā ca kāraṇena imasmiṃ sutte saṃsandatī’’ti saṃsanditvā dassetabbanti attho. Ayanti sakavādī. Paroti paravādī. Ācariyavādo sutte otāretabboti yassa suttassa vaṇṇanāvasena ayaṃ ācariyavādo pavatto, tasmiṃ, tādise ca aññatarasmiṃ sutte pubbāparaatthasaṃsandanavasena otāretabbaṃ. Gārayhācariyavādoti pamādalikhito, bhinnaladdhikehi vā ṭhapito, esa nayo sabbattha.

Yaṃ kiñci kūṭasuttaṃ bāhirakasuttādivacanaṃ na gahetabbanti dassetuṃ suttaṃ suttānulome otāretabbantiādi vuttaṃ. Guḷhavessantarādīni mahāsaṅghikādibhinnaladdhikānaṃ pakaraṇāni. Ādi-saddena guḷhaummaggādīnaṃ gahaṇaṃ . Sakavādī suttaṃ gahetvā katheti, paravādīpi suttantiādinā aññepi vādālambanā vuttanayena sakkā ñātunti idha na vuttā.

Evaṃ suttasuttānulomādimukhena sāmaññato vivādaṃ dassetvā idāni visesato vivādavatthuṃ tabbinicchayamukhena suttādīnañca dassetuṃ atha panāyaṃ kappiyantiādi vuttaṃ. Sutte ca suttānulome cāti ettha ca-kāro vikappattho, tena ācariyavādādīnampi saṅgaho, tenāha ‘‘kāraṇañca vinicchayañca dassetī’’ti. Tattha kāraṇanti suttādinayaṃ nissāya attanomatiyā uddhaṭaṃ hetuṃ. Vinicchayanti aṭṭhakathāvinicchayaṃ. Kāraṇacchāyāti suttādīsu ‘‘kappiya’’nti gāhassa, ‘‘akappiya’’nti gāhassa ca nimittabhūtaṃ kicchena paṭipādanīyaṃ avibhūtakāraṇaṃ kāraṇacchāyā, kāraṇapatirūpakanti attho. Vinayañhi patvāti imassa vivaraṇaṃ kappiyākappiyavicāraṇamāgammāti. Rundhitabbanti kappiyasaññāya vītikkamakaraṇaṃ rundhitabbaṃ, taṃnivāraṇacittaṃ daḷhataraṃ kātabbaṃ. Sotaṃ pacchinditabbanti tattha vītikkamappavatti pacchinditabbā. Garukabhāveti akappiyabhāve. Suttavinicchayakāraṇehīti suttena aṭṭhakathāvinicchayena ca laddhakāraṇehi. Evantiādi yathāvuttassa atthassa nigamanavacanaṃ. Atirekakāraṇanti suttādīsu purimaṃ purimaṃ atirekakāraṇaṃ nāma, bahukāraṇaṃ vā.

Vācuggatanti vācāya uggataṃ, tattha nirantaraṃ ṭhitanti attho. ‘‘Suttaṃ nāma sakalaṃ vinayapiṭaka’’nti vuttattā puna suttatoti tadatthapaṭipādakaṃ suttābhidhammapāḷivacanaṃ adhippetaṃ. Anubyañjanatoti imassa vivaraṇaṃ paripucchato ca aṭṭhakathāto cāti. Tattha paripucchāti ācariyassa santikā pāḷiyā atthasavanaṃ. Aṭṭhakathāti pāḷimuttakavinicchayo. Tadubhayampi hi pāḷiṃ anugantvā atthassa byañjanato ‘‘anubyañjana’’nti vuttaṃ. Vinayeti vinayācāre, teneva vakkhati vinayaṃ avijahanto avokkamantotiādi. Tattha patiṭṭhānaṃ nāma sañcicca āpattiyā anāpajjanādi hotīti āha ‘‘lajjībhāvena patiṭṭhito’’ti, tena lajjī hotīti vuttaṃ hoti. Vinayadharassa lakkhaṇe vattabbe kiṃ iminā lajjībhāvenāti āha alajjī hītiādi. Tattha bahussutopīti iminā paṭhamalakkhaṇasamannāgamaṃ dasseti. Lābhagarutāyātiādinā vinaye ṭhitatāya abhāve paṭhamalakkhaṇayogo kiccakaro na hoti, atha kho akiccakaro anatthakaro evāti dasseti. Saṅghabhedassa pubbabhāgo kalaho saṅgharāji.

Vitthunatīti vitthambhati, nitthunati vā santiṭṭhituṃ na sakkoti, tenāha yaṃ yantiādi. Ācariyaparamparāti ācariyānaṃ vinicchayaparamparā, teneva vakkhati ‘‘attano matiṃ pahāya…pe… yathā ācariyo ca ācariyācariyo ca pāḷiñca paripucchañca vadanti, tathā ñātuṃ vaṭṭatī’’ti. Na hi ācariyānaṃ nāmamattato paramparājānane payojanamatthi. Pubbāparānusandhitoti pubbavacanassa aparavacanena saha atthasambandhajānanato. Atthatoti padatthapiṇḍatthaadhippetatthādito. Kāraṇatoti tadatthupapattito. Theravādaṅganti theravādapaṭipāṭiṃ, tesaṃ vinicchayapaṭipāṭinti attho.

Imehi ca pana tīhi lakkhaṇehīti ettha paṭhamena lakkhaṇena vinayassa suṭṭhu uggahitabhāvo vutto. Dutiyenassa lajjībhāvena ceva acalatāya ca patiṭṭhitatā. Tatiyena pāḷiaṭṭhakathāsu anurūpena anāgatampi tadanulomato ācariyehi dinnanayato vinicchinituṃ samatthatā. Otiṇṇe vatthusminti codanāvasena vītikkamavatthusmiṃ saṅghamajjhe otiṇṇe. Codakena cuditakena ca vutte vattabbeti evaṃ otiṇṇe vatthuṃ nissāya codakena ‘‘diṭṭhaṃ suta’’ntiādinā cuditakena ‘‘atthi natthī’’tiādinā ca yaṃ vattabbaṃ, tasmiṃ vattabbe vutteti attho. Thullaccayadubbhāsitānaṃ mātikāya anāgatattā ‘‘pañcannaṃ āpattīna’’nti vuttaṃ. Tikadukkaṭanti ‘‘anupasampanne upasampannasaññī ujjhāyati vā khīyati vā āpatti dukkaṭassā’’tiādinā (pāci. 106 thokaṃ visadisaṃ) āgataṃ tikadukkaṭaṃ. Aññataraṃ vā āpattinti ‘‘kāle vikālasaññī āpatti dukkaṭassa, kāle vematiko āpatti dukkaṭassā’’tiādikaṃ (pāci. 250) dukadukkaṭaṃ sandhāya vuttaṃ. Antarāpattinti tasmiṃ tasmiṃ sikkhāpade āgatavatthuvītikkamaṃ vinā aññasmiṃ vatthuvītikkame nidānato pabhuti vinītavatthupariyosānā antarantarā vuttaṃ āpattiṃ. Idha pana ‘‘vatthuṃ oloketī’’ti visuṃ gahitattā tadavasesā antarāpattīti gahitā. Paṭilātaṃ ukkhipatīti idaṃ visibbanasikkhāpade (pāci. 350-351) āgataṃ. Tattha ḍayhamānaṃ alātaṃ aggikapālādito bahi patitaṃ avijjhātameva paṭiukkhipati , puna yathāṭhāne ṭhapetīti attho. Vijjhātaṃ pana pakkhipantassa pācittiyameva. Anāpattinti ettha antarantarā vuttā anāpattipi atthi, ‘‘anāpatti, bhikkhave, iddhimassa iddhivisaye’’tiādi (pārā. 159) viya sāpi saṅgayhati.

Pārājikāpattīti na tāva vattabbanti idaṃ āpannapuggalena lajjīdhamme ṭhatvā yathābhūtaṃ āvikaraṇepi dubbinicchayaṃ adinnādānādiṃ sandhāya vuttaṃ. Yaṃ pana methunādīsu vijānanaṃ, taṃ vattabbameva, tenāha methunadhammavītikkamo hītiādi. Yo pana alajjitāya paṭiññaṃ adatvā vikkhepaṃ karoti, tassa āpatti na sakkā oḷārikāpi vinicchinituṃ, yāva so yathābhūtaṃ nāvi karoti, saṅghassa ca āpattisandeho na vigacchati, tāva nāsitakova bhavissati. Sukhumāti cittaparivattiyā sukhumatāya sukhumā. Tenāha ‘‘cittalahukā’’ti, cittaṃ tassa lahukanti attho. Teti vītikkame. Taṃvatthukanti adinnādānādimūlakaṃ. Yaṃ ācariyo bhaṇati, taṃ karohītiādi sabbaṃ lajjīpesalaṃ kukkuccakameva sandhāya vuttaṃ. Yo yāthāvato pakāsetvā suddhimeva gavesati, tenāpi, pārājikosīti na vattabboti anāpattikoṭiyāpi saṅkiyamānattā vuttaṃ, teneva ‘‘pārājikacchāyā’’ti vuttaṃ. Sīlāni sodhetvāti yasmiṃ vītikkame pārājikāsaṅkā vattati, tattha pārājikābhāvapakkhaṃ gahetvā desanāvuṭṭhānagāminīnaṃ āpattīnaṃ sodhanavasena sīlāni sodhetvā. Dvattiṃsākāranti pākaṭabhāvato upalakkhaṇavasena vuttaṃ, yaṃ kiñci abhirucitaṃ manasikātuṃ vaṭṭateva. Kammaṭṭhānaṃ ghaṭiyatīti vippaṭisāramūlakena vikkhepena antarantarā khaṇḍaṃ adassetvā pabandhavasena cittena saṅghaṭiyati. Saṅkhārāti vipassanākammaṭṭhānavasena vuttaṃ. Sāpattikassa hi paguṇampi kammaṭṭhānaṃ na suṭṭhu upaṭṭhāti, pageva pārājikassa. Tassa hi vippaṭisāraninnatāya cittaṃ ekaggaṃ na hoti. Ekassa pana vitakkavikkhepādibahulassa suddhasīlassapi cittaṃ na samādhiyati, taṃ idha pārājikamūlakanti na gahetabbaṃ. Katapāpamūlakena vippaṭisārenevettha cittassa asamādhiyanaṃ sandhāya ‘‘kammaṭṭhānaṃ na ghaṭiyatī’’ti vuttaṃ, tenāha vippaṭisāragginātiādi. Attanāti cittena karaṇabhūtena puggalo kattā jānāti, paccatte vā karaṇavacanaṃ, attā sayaṃ pajānātīti attho.

Catubbidhavinayādikathāvaṇṇanānayo niṭṭhito.

Padabhājanīyavaṇṇanā

Yo viya dissatīti yādiso, yaṃ-saddatthe yathā-saddo vattatīti āha ‘‘yena vā tena vā yutto’’ti. Yena tenāti hi padadvayena aniyamato yaṃ-saddatthova dassito. Vāsadhurayuttoti vipassanādhurayutto. Yā jāti assāti yaṃjāti, puggalo, sova yaṃjacco sakatthe yapaccayaṃ katvā. Gottavasena yena vā tena vā gottena yathāgotto vā tathāgotto vā hotūti sambandho. Sīlesūti pakatīsu. Atha khoti idaṃ kintūti imasmiṃ atthe. Kiṃ vuttaṃ hotīti attho. Imasmiṃ attheti imasmiṃ pārājikavisaye. Esoti yathāvuttehi pakārehi yutto. Ariyāyāti ‘‘uddissa ariyā tiṭṭhanti, esā ariyānaṃ yācanā’’ti evaṃ vuttāya, na, ‘‘dehi me’’ti kapaṇāya. Liṅgasampaṭicchanenāti ‘‘bhikkhaṃ carissāmī’’ti cittābhāvepi bhikkhāhāranissitapabbajjāliṅgassa sampaṭicchanena. Kājabhattanti kājehi ānītabhattaṃ. Adhammikāyāti adhisīlasikkhādibhikkhuguṇābhāvato vuttaṃ, tenāha ‘‘abhūtāyā’’ti. ‘‘Mayaṃ bhikkhū’’ti vadantā paṭiññāmatteneva bhikkhū, na atthatoti attho. Idañca ‘‘mayaṃ bhikkhū’’ti paṭijānanassāpi sambhavato vuttaṃ. ‘‘Mayaṃ bhikkhū’’ti appaṭijānantāpi hi bhikkhuvohāranimittassa liṅgassa gahaṇena ceva bhikkhūnaṃ dinnapaccayabhāgaggahaṇādinā ca bhikkhupaṭiññā eva nāma honti. Tathā hi vuttaṃ puggalapaññattiaṭṭhakathāyaṃ

‘‘‘Abrahmacārī brahmacāripaṭiñño’ti aññe brahmacārino sunivatthe supārute sumbhakapattadhare gāmanigamajanapadarājadhānīsu piṇḍāya caritvā jīvikaṃ kappente disvā sayampi tādisena ākārena tathā paṭipajjanato ‘ahaṃ brahmacārī’ti paṭiññaṃ dento viya hoti. ‘Ahaṃ bhikkhū’ti vatvā uposathaggādīni pavisanto pana brahmacāripaṭiñño hotiyeva, tathā saṅghikaṃ lābhaṃ gaṇhanto’’ti (pu. pa. aṭṭha. 91).

Tasmā evarūpehi paṭiññāya bhikkhūhi gotrabhupariyosānehi saddhiṃ sambhogaparibhogo na vaṭṭati, alajjīparibhogova hoti. Sañcicca āpattiāpajjanādialajjīlakkhaṇaṃ pana ukkaṭṭhānaṃ bhikkhūnaṃ vasena vuttaṃ sāmaṇerādīnampi alajjīvohāradassanato. ‘‘Alajjīsāmaṇerehi hatthakammampi na kāretabba’’nti hi vuttaṃ. Yathāvihitapaṭipattiyaṃ atiṭṭhanañhi sabbasādhāraṇaṃ alajjīlakkhaṇaṃ. Dussīlā liṅgaggahaṇato paṭṭhāya yathāvihitapaṭipattiyā abhāvato ekantā lajjinova mahāsaṅghikādinikāyantarikā viya, liṅgatthenakādayo viya, ca. Yāva 11 ca tesaṃ bhikkhupaṭiññā anuvattati, tāva bhikkhu eva, tehi ca paribhogo alajjipaabhogova, tesañca bhikkhusaṅghasaññāya dinnaṃ saṅghe dinnaṃ nāma hoti. Vuttañhi bhagavatā –

‘‘Bhavissanti kho panānanda, anāgatamaddhānaṃ gotrabhuno kāsāvakaṇṭhā dussīlā pāpadhammā, tesu dussīlesu saṅghaṃ uddissa dānaṃ dassanti, tadāpāhaṃ, ānanda, saṅghagataṃ dakkhiṇaṃ asaṅkhyeyyaṃ appameyyaṃ vadāmī’’ti (ma. ni. 3.380).

Bhagavato saṅghaṃ uddissa dinnattā dakkhiṇā asaṅkhyeyyā appameyyā jātā. Dussīlānaṃ dinnattā nāti ce? Na, tesu saṅghaṃ uddissāti gotrabhūnaṃ paṭiggāhakattena parāmaṭṭhattā, itarathā ‘‘yesu kesuci gahaṭṭhesu vā pabbajitesu vā saṅghaṃ uddissā’’ti vattabbatāpasaṅgato, tathā ca ‘‘tadāpāhaṃ, ānandā’’ti heṭṭhimakoṭidassanassa payojanaṃ na siyā. Tasmā gotrabhūnampi abhāve saṅghaṃ uddissa dānaṃ natthi, heṭṭhimakoṭiyā tesupi dinnā saṅghagatā dakkhiṇā asaṅkhyeyyā, na tato paraṃ sijjhatīti tepi paṭiññāya bhikkhu evāti gahetabbaṃ.

Brahmaghosanti uttamaghosaṃ, brahmuno ghosasadisaṃ vā ghosaṃ. Ehi bhikkhūti ‘‘bhikkhū’’tisambodhanaṃ. Saṃsāre bhayaikkhaka tassa bhayassa sabbaso vināsanatthaṃ tisaraṇaṃ, sāsanaṃ vā ehi manasā ‘‘tāṇaṃ leṇa’’nti pavisa upagaccha. Upagantvāpi cara brahmacariyanti sāsanabrahmacariyaṃ maggabrahmacariyañca carassu. Bhaṇḍūti muṇḍitakeso. Vāsīti dantakaṭṭhādicchedanavāsi. Bandhananti kāyabandhanaṃ. Yutto yogo samādhipaññāvasena so yuttayogo, tassa aṭṭhete parikkhārāti seso. Sarīre paṭimukkehiyeva upalakkhitoti seso. ‘‘Tīṇi satānī’’ti vattabbe gāthābandhasukhatthaṃ ‘‘tīṇi sata’’nti vuttaṃ.

Tasmāti bhagavā heṭṭhā vuttaṃ parāmasati. Heṭṭhā hi ‘‘ahaṃ kho pana, kassapa, jānaññeva vadāmi ‘jānāmī’ti, passaññeva vadāmi ‘passāmī’’’ti (saṃ. ni. 2.154) vuttaṃ, taṃ parāmasati, yasmā ahaṃ jānaṃ vadāmi, tasmāti attho. Ihāti imasmiṃ sāsane. Tibbanti mahantaṃ. Paccupaṭṭhitaṃ bhavissatīti therādiupasaṅkamanato puretarameva tesu yaṃnūna me hirottappaṃ upaṭṭhitaṃ bhavissatīti attho. Kusalūpasaṃhitanti anavajjadhammanissitaṃ. Aṭṭhiṃ katvāti attānaṃ tena dhammena aṭṭhikaṃ katvā, taṃ vā dhammaṃ ‘‘esa me attho’’ti atthaṃ katvā. Ohitasototi dhamme nihitasoto. Evañhi te, kassapa, sikkhitabbanti ñāṇasotañca pasādasotañca odahitvā ‘‘dhammaṃ sakkaccameva suṇissāmī’’ti evameva tayā sikkhitabbaṃ. Sātasahagatā ca me kāyagatāsatīti asubhesu ceva ānāpāne ca paṭhamajjhānavasena sukhasampayuttakāyagatāsati. Yaṃ panetassa ovādassa sakkaccapaṭiggahaṇaṃ, ayameva therassa pabbajjā ca upasampadā ca ahosi (saṃ. ni. aṭṭha. 2.2.154).

Uddhumātakapaṭibhāgārammaṇaṃ jhānaṃ uddhumātakasaññā. Kasiṇārammaṇaṃ rūpāvacarajjhānaṃ rūpasaññā. Imeti saññāsīsena niddiṭṭhā ime dve jhānadhammā. Sopāko ca bhagavatā puṭṭho ‘‘rūpāvacarabhāvena ekatthā, byañjanameva nāna’’nti āha. Āraddhacittoti ārādhitacitto. Garudhammapaṭiggahaṇādiupasampadā upari sayameva āvi bhavissati.

Sabbantimena pariyāyenāti sabbantimena paricchedena. Ñatticatutthā kammavācā upasampadākammassa kāraṇattā ṭhānaṃ, tassa ṭhānassa arahaṃ anucchavikanti vatthudosādivinimuttakammaṃ ‘‘ṭhānāraha’’nti vuttaṃ vatthādidosayuttassa kammassa sabhāvato kammavācārahattābhāvā. Atha vā ṭhānanti nibbānappattihetuto sikkhattayasaṅgahaṃ sāsanaṃ vuccati, tassa anucchavikaṃ kammaṃ ṭhānārahaṃ. Yathāvihitalakkhaṇena hi kammena upasampannova sakalaṃ sāsanaṃ samādāya paripūretumarahati. Tasmā parisuddhakammavācāpariyosānaṃ sabbaṃ saṅghakiccaṃ ṭhānārahaṃ nāma, tenāha ‘‘satthusāsanārahenā’’ti, sīlādisakalasāsanaparipuṇṇassa anucchavikenāti attho. Ayaṃ imasmiṃ attheti ñatticatutthakammena upasampannasseva sabbasikkhāpadesu vuttattā kiñcāpi ehibhikkhūpasampadādīhi upasampannānaṃ suddhasattānaṃ paṇṇattivajjasikkhāpadavītikkamepi abhabbatā vā dosābhāvo vā saddato paññāyati, tathāpi atthato tesampi paṇṇattivajjesu, lokavajjesupi vā surāpānādilahukesu magguppattito pubbe asañciccādinā āpattiāpajjanaṃ sijjhatiyeva. Tathā hi ‘‘dve puggalā abhabbā āpattiṃ āpajjituṃ buddhā ca paccekabuddhā ca. Dve puggalā bhabbā āpattiṃ āpajjituṃ bhikkhū ca bhikkhuniyo cā’’ti (pari. 322) vuttaṃ. Ñatticatutthena kammena upasampannoti idaṃ pana sabbasikkhāpadavītikkamārahe sabbakālike ca bhikkhū gahetvā yebhuyyavasena vuttaṃ. Niruttivasenāti nibbacanavasena. Abhilāpavasenāti vohāravasena. Guṇavasenāti bhikkhuvohāranimittānaṃ guṇānaṃ vasena.

Sājīvapadabhājanīyavaṇṇanā

Vivaṭṭūpanissayā sīlādayo lokiyehi abhivisiṭṭhattā adhisīlādivohārena vuttāti dassetuṃ katamaṃ panātiādi āraddhaṃ. Tattha pañcaṅgadasaṅgasīlanti abuddhuppādakāle sīlaṃ sandhāya vuttaṃ tassa vivaṭṭūpanissayattābhāvā. Yaṃ pana buddhuppāde ratanattayaguṇaṃ tathato ñatvā sāsane suniviṭṭhasaddhāhi upāsakopāsikāhi ceva sāmaṇerasikkhamānāhi ca rakkhiyamānaṃ pañcaṅgaaṭṭhaṅgadasaṅgasīlaṃ, tampi adhisīlameva magguppattihetuto. Vipassanāmagguppattinimittatāya hi pātimokkhasaṃvarasīlaṃ lokiyānaṃ sīlehi adhisīlaṃ jātaṃ adhicittaṃ viya. Na hi vipassanāmagganimittataṃ muñcitvā lokiyacittato adhicittassa añño koci viseso upalabbhati, tadubhayañca anādimato saṃsāravaṭṭassa attādisāravirahitatāya tilakkhaṇabbhāhatattaṃ, ‘‘ahaṃ mamā’’ti ākārena pavattaavijjātaṇhādidosamūlakattañca, taṃdosamūlaviddhaṃsanasamatthāya sīlacittabalopatthaddhāya vipassanāya ukkaṃseneva tassa saṃsāravaṭṭassa vigamañca, tadupadesakassa sammāsambuddhassa sabbaññutādiaparimitaguṇagaṇayogena aviparītasaddhammadesakattañca yāthāvato ñatvā paṭipannena samādāya sikkhitabbatāya vivaṭṭūpanissayaṃ jātaṃ, na aññena kāraṇena, tañca vivaṭṭūpanissayattaṃ yadi sāsane pañcasīlādissāpi samānaṃ, kimidaṃ adhisīlaṃ na siyā. Pañcasīlādimatte ṭhitānañhi anāthapiṇḍikādīnaṃ gahaṭṭhānampi maggo uppajjati. Na hi adhisīlādhicittaṃ vinā magguppatti hoti, tañca kiñcāpi kesañci anupanissayatāya tasmiṃ attabhāve magguppattiyā hetu na hoti, tathāpi bhavantare avassaṃ hotevāti adhisīlameva kālaṃ karontānaṃ kalyāṇaputhujjanānaṃ pātimokkhasaṃvarasīlaṃ viya, tenāha buddhuppādeyeva ca pavattatītiādi. Vivaṭṭaṃ patthetvā rakkhiyamānampi pañcasīlādi buddhuppādeyeva pavattati. Na hi taṃ paññattintiādi pana ukkaṭṭhavasena sabbaṃ pātimokkhaṃ sandhāya vuttaṃ. Tadekadesabhūtampi hi pāṇātipātādinnādānādigahaṭṭhasīlampi. Buddhāyeva vinaye pārājikasuttavibhaṅgādīsu āgatavasena sabbaso kāyavacīdvāresu magguppattiyā vibandhakaajjhācārasotaṃ vicchinditvā magguppattiyā padaṭṭhānabhāvena paññapetuṃ sakkonti, na aññe. Magguppattiṃ sandhāya hissa adhisīlatā vuttā. Tenāha ‘‘pātimokkhasaṃvaratopi ca maggaphalasampayuttameva sīlaṃ adhisīla’’nti. Tasseva hi adhisīlanti abyavadhānena maggādhiṭṭhānāti. Idha anadhippetanti imasmiṃ paṭhamapārājikavisaye ‘‘sikkhā’’ti anadhippetaṃ.

Lokiyaaṭṭhasamāpatticittānīti sāsanasabhāvaṃ ajānantehi lokiyajanehi samāpajjitabbāni aṭṭha rūpārūpajjhānasampayuttacittāni sandhāya vuttaṃ. Na hi mahaggatesu lokiyalokuttarabhedo atthi, yena lokiyavisesanaṃ lokuttaranivattanaṃ siyā. Tasmā sāsanikehi samāpajjitabbamahaggatajjhānanivattanameva lokiyavisesanaṃ kataṃ. Yathā cettha, evaṃ kāmāvacarāni pana aṭṭha kusalacittānīti etthāpi lokiyavisesanaṃ kātabbameva. Ayameva hi adhicittato cittassa bhedo, yaṃ sāsanaṃ ajānantassa puggalassa samuppajjanaṃ. Evañca abuddhuppādepi sāsanasabhāvaṃ jānantānaṃ paccekabuddhādīnampi sīlacittānaṃ adhisīlādhicittatā samatthitā hoti. Na vinā buddhuppādāti idaṃ pana aññesaṃ abhisamayahetubhāvena paccekabuddhabodhisattādīnaṃ desanāsāmatthiyābhāvato vuttaṃ. Āyatiṃ vāsanāhetuṃ pana sīlacittaṃ tepi desentiyeva, tañca maggahetutāya adhisīlādhicittampi hontaṃ appakatāya vipphārikatābāhujaññattābhāvena abbohārikanti ‘‘buddhuppādeyevā’’ti avadhāraṇaṃ katanti veditabbaṃ. Na hi taṃsamāpannotiādiaṭṭhakathāvacanehi idha adhicittaniddese, upari adhipaññāniddese ca maggaphalasampayuttaadhicittaadhipaññānameva paṭikkhepato lokiyādhicittādhipaññānaṃ idha adhippetatā, taṃ dvayaṃ samāpannassāpi methunadhammasamāpajjanasabhāvo ca viññāyati, pāḷiyaṃ pana ‘‘yāyaṃ adhisīlasikkhā, ayaṃ imasmiṃ atthe adhippetā sikkhā’’ti vuttattā lokiyāpi adhicittādhipaññā anadhippetāti viññāyati. Tasmā pāḷiyaṃ aṭṭhakathāyañca evamadhippāyo veditabbo – ‘‘methunaṃ dhammaṃ paṭisevissāmī’’ti citte uppannamatte lokiyaṃ adhicittaṃ adhipaññā ca parihāyati, adhisīlaṃ pana cittuppādamattena na parihāyatīti pāḷiyaṃ adhisīlasikkhāva vuttā. Aṭṭhakathāyaṃ pana paṭiladdhalokuttaramaggassa bhikkhuno ‘‘methunaṃ paṭisevissāmī’’ti cittampi na uppajjati sabbaso akuppadhammattā, puthujjanānaṃ samāpattilābhīnampi kenaci kāraṇena uppajjati kuppadhammattāti imaṃ visesaṃ dassetuṃ ‘‘na hi taṃsamāpanno’’ti lokuttarāva paṭikkhittāti veditabbaṃ.

Atthi dinnanti ettha dinnanti dānacetanā adhippetā, tassa dinnassa phalaṃ atthīti attho. Esa nayo atthi yiṭṭhanti etthāpi. Ādi-saddena hutādīnaṃ saṅgaho. Tattha yiṭṭhanti mahāyāgo sabbasādhāraṇaṃ mahādānameva. Hutanti pahonakasakkāro, attano vā hotu, paresaṃ vā dasa akusalakammapathā, sabbepi vā akusalā dhammā anatthuppādanato na sakaṃ kammaṃ nāma, tabbiparītā kusalā dhammā sakaṃ nāma, tadubhayampi vā kusalākusalaṃ kammassakomhītiādivacanato sati saṃsārappavattiyaṃ adhimuccanaṭṭhena sattānaṃ sakanti evaṃ kammassakatāya sakabhāve attano santakatāya uppajjanakañāṇaṃ kammassakataññāṇaṃ, upalakkhaṇamattañcetaṃ. Sāsananissitā pana sabbāpi vaṭṭagāminikusalapaññā kammassakataññāṇe paviṭṭhā. Sāsananissitā hi vivaṭṭagāminī sabbāpi paññā ‘‘saccānulomikañāṇa’’nti vuccati. Sā eva ca adhipaññā tadavasesaṃ sabbaṃ kammassakataññāṇanti veditabbaṃ, teneva bhagavā ‘‘kammassakataññāṇaṃ saccānulomikañāṇaṃ maggasamaṅgissa ñāṇaṃ phalasamaṅgissa ñāṇa’’nti sabbampi ñāṇacatukkeyeva saṅgahesi. Tilakkhaṇākāraparicchedakaṃ pana vipassanāñāṇanti idaṃ pana maggassa āsannapaccayatāya ukkaṭṭhavasena vuttaṃ. Taditarāsañhi ratanattayānussaraṇādipaññānampi maggahetutāya adhipaññatā samānāvāti gahetabbaṃ.

Sājīvapadabhājanīyavaṇṇanānayo niṭṭhito.

Paccakkhānavibhaṅgavaṇṇanā

Dubbalyeāvikateti yaṃnūnāhaṃ buddhaṃ paccakkheyyantiādinā dubbalabhāve pakāsite. Mukhāruḷhatāti lokajanānaṃ sattaṭṭhātiādīsu mukhāruḷhañāyenāti adhippāyo. Dirattatirattanti (pāci. 52) ettha yathā antarantarā sahaseyyāvasena tirattaṃ aggahetvā nirantarameva tisso rattiyo anupasampannena saddhiṃ sahaseyyāya aruṇuṭṭhāpanavasena tirattaggahaṇatthaṃ ‘‘dirattatiratta’’nti abyavadhānena vuttanti dirattaggahaṇassa payojanampi sakkā gahetuṃ, evamidhāpi dubbalyaṃ anāvikatvāti imassāpi gahaṇassa payojanamatthevāti dassetuṃ yasmā vā sikkhāpaccakkhānassātiādi vuttaṃ.

Idāni dubbalyaṃ anāvikatvāti imassa purimapadasseva vivaraṇabhāvaṃ vināpi visuṃ atthasabbhāvaṃ dassetuṃ apicātiādi vuttaṃ. Visesāvisesanti ettha yena vākyena dubbalyāvikammameva hoti, na sikkhāpaccakkhānaṃ, tattha sikkhāpaccakkhānadubbalyāvikammānaṃ aññamaññaṃ viseso hoti. Yena pana vacanena tadubhayampi hoti, tattha nevatthi viseso avisesopi, taṃ visesāvisesaṃ. ‘‘Kaṭha kicchajīvane’’ti dhātūsu paṭhitattā vuttaṃ ‘‘kicchajīvikappatto’’ti. Ukkaṇṭhanañhi ukkaṇṭhā, taṃ ito gatoti ukkaṇṭhito, kicchajīvikaṃ pattoti attho. Uddhaṃ gato kaṇṭho etissāti ukkaṇṭhā, anabhiratiyā vaje niruddhagogaṇo viya gamanamaggaṃ gavesanto puggalo ukkaṇṭho hoti, taṃ ukkaṇṭhaṃ. Anabhiratiṃ itotipi ukkaṇṭhitoti atthaṃ dassento āha – ‘‘uddhaṃ kaṇṭhaṃ katvā viharamāno’’ti. Sā ca ukkaṇṭhatā vikkhepenevāti vikkhittotiādi vuttaṃ.

Samaṇabhāvatoti upasampadato. Bhāvavikappākārenāti bhikkhubhāvato cavitvā yaṃ yaṃ gihiādibhāvaṃ pattukāmo ‘‘ahaṃ assa’’nti attano bhavanaṃ vikappeti, tena tena gihiādiākārena, attano bhavanassa vikappanākārenāti adhippāyo.

46.Pāḷiyaṃyadi panāhanti ahaṃ yadi buddhaṃ paccakkheyyaṃ, sādhu vatassāti attho. Apāhaṃ, handāhanti etthāpi vuttanayeneva attho gahetabbo. ‘‘Hoti me buddhaṃ paccakkheyya’’nti mama cittaṃ uppajjatīti vadati.

50.Naramāmīti pabbajjāya dukkhabahulatāya sukhābhāvaṃ dasseti. Nābhiramāmīti pabbajjāya vijjamānepi anavajjasukhe attano abhiratiabhāvaṃ dasseti.

51.Teneva vacībhedenāti vacībhedaṃ katvāpi aññena kāyappayogena viññāpanaṃ nivatteti. Ayaṃ sāsanaṃ jahitukāmotiādinā bhāsākosallābhāvena sabbaso padatthāvabodhābhāvepi ‘‘ayaṃ attano pabbajitabhāvaṃ jahitukāmo imaṃ vākyabhedaṃ karotī’’ti ettakaṃ adhippetatthamattaṃ cepi so tāva jānāti, paccakkhānameva hotīti dasseti. Tenāha ‘‘ettakamattampi jānātī’’ti. Padapacchābhaṭṭhanti padaparāvatti, māgadhabhāsato avasiṭṭhā sabbāpi bhāsā ‘‘milakkhabhāsā’’ti veditabbā. Khettameva otiṇṇanti sikkhāpaccakkhānassa ruhanaṭṭhānabhūtaṃ khettameva otiṇṇaṃ.

Dūtanti mukhasāsanaṃ. Sāsananti paṇṇasāsanaṃ, bhittithambhādīsu akkharaṃ vā chinditvā dasseti. Paccakkhātukāmatācitte dharanteyeva vacībhedasamuppattiṃ sandhāya ‘‘cittasampayutta’’nti vuttaṃ, cittasamuṭṭhānanti attho. Niyamitāniyamitavasena vijānanabhedaṃ dassetumāha yadi ayameva jānātūtiādi. Ayañca vibhāgo vadati viññāpetīti ettha yassa vadati, tasseva vijānanaṃ adhippetanti iminā vuttanayena laddhoti daṭṭhabbaṃ, na hettha ekassa vadati aññassa viññāpetīti ayamattho sambhavati. ‘‘Tesu ekasmiṃ jānantepī’’ti vuttattā ‘‘dveyeva jānantu eko mā jānātū’’ti evaṃ dvinnampi janānaṃ niyametvā ārocitepi tesu ekasmimpi jānante paccakkhānaṃ hotiyevāti gahetabbaṃ. Parisaṅkamānoti ‘‘vāressantī’’ti āsaṅkamāno. Samayaññūti sāsanasaṅketaññū, idha pana adhippāyamattajānanenāpi samayaññū nāma hoti, tenāha ukkaṇṭhitotiādi. Tasmā buddhaṃ paccakkhāmītiādikhettapadānaṃ sabbaso atthaṃ ñatvāpi sace ‘‘bhikkhubhāvato cavitukāmatāya esa vadatī’’ti adhippāyaṃ na jānāti, appaccakkhātāva hoti sikkhā. Atthaṃ pana ajānitvāpi ‘‘ukkaṇṭhito vadatī’’ti taṃ jānāti, paccakkhātāva hoti sikkhā. Sotaviññāṇavīthiyā saddamattaggahaṇameva, atthaggahaṇaṃ pana manoviññāṇavīthiparamparāyāti āha taṅkhaṇaññevātiādi.

53.Vaṇṇapaṭṭhānanti satthuguṇavaṇṇappakāsakaṃ pakaraṇaṃ. Upāligāthāsūti upālisutte upāligahapatinā dhīrassa vigatamohassātiādinā vuttagāthāsu. Yathārutanti pāḷiyaṃ vuttamevāti attho. Anantabuddhītiādīni vaṇṇapaṭṭhāne āgatanāmāni. Dhīrantiādīni (ma. ni. 2.76) pana upāligāthāsu. Tattha bodhi vuccati sabbaññutaññāṇaṃ, sā jānanahetuttā paññāṇaṃ etassāti bodhipaññāṇo. Svākkhātaṃ dhammantiādīsu dhamma-saddo svākkhātādipadānaṃ dhammavevacanabhāvaṃ dassetuṃ vutto. Tasmā svākkhātaṃ paccakkhāmītiādinā vutteyeva vevacanena paccakkhānaṃ nāma hoti. Dhamma-saddena saha yojetvā vutte pana yathārutavasena paccakkhānanti veditabbaṃ. Suppaṭipannaṃ saṅghantiādīsupi eseva nayo. Kusalaṃ dhammantiādīnipi kusalā dhammā akusalā dhammātiādidhammameva (dha. sa. tikamātikā 1) sandhāya vuttanāmāni, itarathā akusaladhammapaccakkhāne dosābhāvappasaṅgatoti, tenāha caturāsītidhammakkhandhasahassesūtiādi. Paṭhamapārājikantiādinā sikkhāpadānaṃyeva gahaṇaṃ veditabbaṃ, na āpattīnaṃ.

Yassa mūlenāti yassa santike. Ācariyavevacanesu yo upajjhaṃ adatvā ācariyova hutvā pabbājesi, taṃ sandhāya ‘‘yo maṃ pabbājesī’’ti vuttaṃ. Tassa mūlenāti tassa santike. Okallakoti khuppipāsādidukkhāturānaṃ kisalūkhasarīravesānaṃ gahaṭṭhamanussānaṃ adhivacanaṃ. Moḷibaddhoti baddhakesakalāpo gahaṭṭho. Kumārakoti kumārāvattho ativiya daharo sāmaṇero. Cellakoti tato kiñci mahanto. Ceṭakoti majjhimo. Moḷigalloti mahāsāmaṇero. Samaṇuddesoti avisesato sāmaṇerādhivacanaṃ. Asucisaṅkassarasamācāroti asuci hutvā ‘‘mayā kataṃ pare jānanti nu kho, na nu kho’’ti attanā, ‘‘asukena nu kho idaṃ kata’’nti parehi ca saṅkāya saritabbena anussaritabbena samācārena yutto. Sañjātarāgādikacavarattā kasambujāto. Koṇṭhoti dussīlādhivacanametaṃ.

54.Tihetukapaṭisandhikāti atikhippaṃ jānanasamatthe sandhāya vuttaṃ, na duhetukānaṃ tattha asambhavato. Sabhāgassāti purisassa. Visabhāgassāti mātugāmassa. Potthakarūpasadisassāti mattikādīhi katarūpasadisassa . Garumedhassāti ārammaṇesu lahuppavattiyā abhāvato dandhagatikatāya garupaññassa, mandapaññassāti vuttaṃ hoti.

Idānettha sikkhāpaccakkhānavārassa pāḷiyaṃ aṭṭhakathāyañca vuttanayānaṃ sampiṇḍanatthavasena evaṃ vinicchayo veditabbo – tattha hi sāmaññā cavitukāmotiādīhi padehi cittaniyamaṃ dasseti. Buddhantiādīhi padehi khettaniyamaṃ, paccakkhāmi dhāretīti etena kālaniyamaṃ, vadatīti iminā payoganiyamaṃ, alaṃ me buddhena, kiṃ nu me, na mamattho, sumuttāhantiādīhi anāmaṭṭhakālavasenapi paccakkhānaṃ hotīti dasseti, viññāpetīti iminā vijānananiyamaṃ, ummattako sikkhaṃ paccakkhāti ummattakassa santiketiādīhi puggalaniyamaṃ, so ca nappaṭivijānātītiādīhi vijānananiyamābhāvena paccakkhānābhāvaṃ dasseti, davāyātiādīhi cittaniyamābhāvena, sāvetukāmo na sāvetīti iminā payoganiyamābhāvena, aviññussa sāveti viññussa na sāvetīti etehi yaṃ puggalaṃ uddissa sāveti, tasseva savane sīsaṃ eti, nāññassāti. Sabbaso vā pana na sāveti appaccakkhātā hoti sikkhāti idaṃ pana cittādiniyameneva sikkhāpaccakkhānaṃ hoti, na aññathāti dassanatthaṃ vuttaṃ. Tasmā cittakhettakālapayogapuggalavijānanavasena sikkhāya paccakkhānaṃ ñatvā tadabhāvena appaccakkhānaṃ veditabbaṃ.

Kathaṃ? Upasampannabhāvato cavitukāmatācitteneva hi sikkhāpaccakkhānaṃ hoti, na davā vā ravā vā bhaṇantassa. Evaṃ cittavasena sikkhāpaccakkhānaṃ hoti, na tadabhāvena. Tathā buddhaṃ paccakkhāmītiādinā vuttānaṃ buddhādīnaṃ sabrahmacāripariyosānānaṃ catuddasannañceva gihīti maṃ dhārehītiādinā vuttānaṃ gihiādīnaṃ asakyaputtiyapariyosānānaṃ aṭṭhannañcāti imesaṃ dvāvīsatiyā khettapadānaṃ yassa kassaci savevacanassa vasena tesu yaṃ kiñci vattukāmassa yaṃ kiñci vadatopi sikkhāpaccakkhānaṃ hoti. Evaṃ khettavasena sikkhāpaccakkhānaṃ hoti, na tadabhāvena. Tattha yadetaṃ ‘‘paccakkhāmīti ca maṃ dhārehīti cā’’ti vuttaṃ vattamānakālavacanaṃ, yāni ca ‘‘alaṃ me buddhena, kiṃ nu me buddhena, na mamattho buddhena, sumuttāhaṃ buddhenā’’tiādinā nayena ākhyātavasena kālaṃ anāmasitvā purimehi cuddasahi padehi saddhiṃ yojetvā vuttāni alaṃ metiādīni cattāri padāni, tesaṃyeva ca savevacanānaṃ vasena paccakkhānaṃ hoti, na pana ‘‘paccakkhāsi’’nti vā, ‘‘paccakkhissa’’nti vā, ‘‘maṃ dhāresī’’ti vā, ‘‘maṃ dhāressasī’’ti vā, ‘‘yaṃnūna paccakkheyya’’nti vātiādīni atītānāgataparikappavacanāni bhaṇantassa. Evaṃ vattamānakālavasena ceva anāmaṭṭhakālavasena ca paccakkhānaṃ hoti, na tadabhāvena. Payogo pana duvidho kāyiko vācasiko, tattha buddhaṃ paccakkhāmītiādinā nayena yāya kāyaci bhāsāya vacībhedaṃ katvā vācasikapayogeneva paccakkhānaṃ hoti, na akkharalikhanaṃ vā hatthamuddādidassanaṃ vā kāyapayogaṃ karontassa. Evaṃ vācasikapayogeneva paccakkhānaṃ hoti, na tadabhāvena.

Puggalo pana duvidho yo ca paccakkhāti, yassa ca paccakkhāti, tattha yo paccakkhāti, so sace ummattakakhittacittavedanaṭṭānaṃ aññataro na hoti, yassa pana paccakkhāti, so sace manussajātiko hoti, na ca ummattakādīnaṃ aññataro sammukhībhūto ca, sikkhāpaccakkhānaṃ hoti. Na hi asammukhībhūtassa dūtena vā paṇṇena vā ārocanaṃ ruhati. Evaṃ yathāvuttapuggalavasena paccakkhānaṃ hoti, na tadabhāvena. Vijānanampi niyamitāniyamitavasena duvidhaṃ. Tattha yassa yesaṃ vā niyametvā imassa imesaṃ vā ārocemīti vadati, sace te yathā pakatiyā loke manussā vacanaṃ sutvā āvajjanasamaye jānanti, evaṃ tassa vacanānantarameva ‘‘ayaṃ ukkaṇṭhito’’ti vā, ‘‘gihibhāvaṃ patthayatī’’ti vā yena kenaci ākārena manussajātiko vacanatthaṃ jānāti, paccakkhātāva hoti sikkhā. Atha aparabhāge ‘‘kiṃ iminā vutta’’nti cintetvā jānanti, aññe vā jānanti, appaccakkhātāva hoti. Aniyametvā ārocentassa pana sace vuttanayena yo koci manussajātiko vacanatthaṃ jānāti, paccakkhātā hoti sikkhā, evaṃ jānanavasena paccakkhānaṃ hoti, na tadabhāvena. Iti imesaṃ vuttappakārānaṃ cittādīnaṃ vaseneva sikkhāpaccakkhānaṃ hoti, na aññathāti daṭṭhabbaṃ.

Sikkhāpaccakkhānavaṇṇanānayo niṭṭhito.

Mūlapaññattivaṇṇanā

55.Itopaṭṭhāyāti duṭṭhullapadato paṭṭhāya. Methunadhammo yathā sarūpeneva duṭṭhullaṃ, evaṃ dassanādiduṭṭhulladhammaparivārattāpi duṭṭhullanti dassetuṃ yasmātiādi vuttaṃ. Avassutānanti methunarāgena tintānaṃ. Pariyuṭṭhitānanti methunarāgena abhibhūtacittānaṃ. Methuna-saddassa sadisasaddapaayāyattā vuttaṃ ‘‘sadisāna’’nti, rattatādīhi sadisānanti attho. Idañca yebhuyyato vuttaṃ ubhosu aññatarassa rāgābhāvepi itarassa methunasevanasaṃsiddhito. Methuna-saddo vā ubhayasaddapaayāyo, methunaṃ yugaḷaṃ yamakaṃ ubhayanti hi atthato ekaṃ, tenāha ‘‘ubhinnaṃ rattāna’’nti. ‘‘Dvayaṃdvayasamāpattī’’ti hi pāḷiyampi vuttaṃ. Nimittenāti bhummatthe karaṇavacanaṃ, itthinimitte attano nimittaṃ pavesetīti attho. Nimittaṃ aṅgajātanti atthato ekaṃ. Tilaphalanti sāsapamattaṃ tilabījaṃ adhippetaṃ, na kosasahitaṃ phalanti āha ‘‘tilabījamattampī’’ti. Allokāseti sabhāvena pihitassa nimittassa pakativātena asamphuṭṭhe tintappadese. Tādiso padeso sacepi kenaci vātādivikārena sukkhati, tathāpi anallokāsoti upakkamato pārājikameva.

Vemajjhanti yathā cattāri passāni aphusanto paveseti, evaṃ katavivarassa itthinimittassa abbhantaratalaṃ vuccati. Purisanimitte pana majjhanti aggakoṭiṃ sandhāya vadati. Uparīti majjhimapabbena samiñjitvā pavesiyamānassa aṅgajātassa samiñjitaṅguliyā majjhimapabbapiṭṭhisadisaaggakoṭiyeva. Heṭṭhā pavesentoti itthinimittassa heṭṭhābhāgena chupiyamānaṃ pavesento, yathā itthinimittassa allokāsaṃ heṭṭhimatalaṃ tilabījamattampi attano nimittena chupati, evaṃ pavesentoti attho. Chupanameva hettha pavesanaṃ, evaṃ sesesupi. Majjhena pavesentoti abbhantaratalena chupiyamānaṃ pavesento, yathā abbhantaratalaṃ chupati, evaṃ pavesentoti attho. Katthaci acchupantaṃ pavesetvā ākāsagatameva nīharantassa natthi pārājikaṃ, dukkaṭaṃ pana hoti chinnasīsavatthusmiṃ (pārā. 73) viya. Majjheneva chupantaṃ pavesentoti aggakoṭiyā chupantaṃ pavesento. Majjhimapabbapiṭṭhiyā saṅkocetvāti nimittaṃ attano majjhimapabbapiṭṭhiyā samiñjitvā uparibhāgena chupantaṃ pavesentopi. Kiṃ viya? Samiñjitaṅguli viyāti yojanā. Atha vā majjhimapabbapiṭṭhiyā samiñjitaṅguli viyāti sambandho, samiñjitaṅguliṃ vā majjhimapabbapiṭṭhiyā pavesento viyātipi yojetabbaṃ. Uparibhāgenāti saṅkocitassa nimittassa uparikoṭiyā.

Idāni purisanimittassa heṭṭhā vuttesu chasu ‘‘uparī’’ti vuttassa chaṭṭhassa ṭhānassa vasena visuṃ cattāri passāni gahetvā purisanimitte dasaṭṭhānabhedaṃ dassento tatthātiādimāha. Heṭṭhā pana agahitaggahaṇavasena cha ṭhānāni vuttāni. Tulādaṇḍasadisaṃ pavesentassāpīti asamiñjitvā ujukaṃ pavesentassa. Cammakhīlanti eḷakādīnaṃ gīvāya viya nimitte jātaṃ cammaṅkuraṃ, ‘‘uṇṇigaṇḍo’’tipi vadanti. ‘‘Upahatakāyappasāda’’nti avatvā naṭṭhakāyappasādanti vacanena upādinnabhāve sati kenaci paccayena upahatepi kāyappasāde upahatindriyavatthusmiṃ (pārā. 73) viya pārājikamevāti dasseti. Itthinimittassa pana naṭṭhepi upādinnabhāve sati matasarīre viya pārājikakkhettatā na vijahatīti veditabbā. Methunassādenāti idaṃ kāyasaṃsaggarāge sati saṅghādiseso hotīti vuttaṃ. Bījānīti aṇḍāni.

Mukhaṃ apidhāyāti pamādena samuppannampi hāsaṃ bījaniyā paṭicchādanampi akatvā nisīdanaṃ agāravanti vuttaṃ. Atha vā apidhāyāti pidahitvā, bījaniyā mukhaṃ paṭicchādetvā hasamānena na nisīditabbanti attho. Dantavidaṃsakanti dante dassetvā. Gabbhitenāti ‘‘ayuttakathā’’ti saṅkocaṃ anāpajjantena, niravasesādhippāyakathane sañjātussāhenāti attho.

Anupaññattivaṇṇanā

Pārājikavatthubhūtāti yesaṃ tīsu maggesu tilabījamattampi nimittassa pavesokāso hoti, te itthipurisādibhedā sabbe saṅgayhanti, na itare. Idha pana tiracchānagatāyāti-pāḷipadānurūpato na sabbātiādinā itthiliṅgavasena vuttaṃ. Gonasāti sappavisesā, yesaṃ piṭṭhīsu mahantamahantāni maṇḍalāni honti. Kacchapamaṇḍūkānaṃ catuppadattepi odakatāsāmaññena apadehi saha gahaṇaṃ. Mukhasaṇṭhānanti oṭṭhacammasaṇṭhānaṃ. Vaṇasaṅkhepanti vaṇasaṅgahaṃ. Vaṇe thullaccayañca ‘‘amaggena amaggaṃ paveseti, āpatti thullaccayassā’’ti (pārā. 66) imassa suttassa vasena veditabbaṃ. Maṅgusāti nakulā. Etameva hi atthanti yo naṃ ajjhāpajjati, taṃ parājetīti imamatthaṃ vuttānaṃyeva pārājikādisaddānaṃ nibbacanappasaṅge imissā parivāragāthāya pavattattā. Bhaṭṭhoti sāsanato parihīno. Niraṅkatoti nirākato. Etanti āpattirūpaṃ pārājikaṃ. Chinnoti antarākhaṇḍito.

Pakatattehi bhikkhūhīti ettha pakatattā nāma pārājikaṃ anāpannā anukkhittā ca. Keci pana ‘‘pakatattehi bhikkhūhi ekato kattabbattāti aṭṭhakathāyaṃ vuttattā pakatattabhūtehi alajjīhipi saddhiṃ uposathādisaṅghakammakaraṇe doso natthī’’ti vadanti, taṃ na yuttaṃ, iminā vacanena tassa atthassa asijjhanato. Yadi hi saṅghakammaṃ karīyati, pakatatteheva karīyati, na apakatattehīti evaṃ apakatattehi sahasaṃvāsapaṭikkhepaparaṃ idaṃ vacanaṃ, na pana pakatattehi sabbehi alajjīādīhi ekato saṅghakammaṃ kattabbamevāti. Evaṃ saṃvāsavidhānaparaṃ pakatattesupi sabhāgāpattiṃ āpannehi aññamaññañca alajjīhi ca saddhiṃ ekato kammakaraṇassa paṭikkhittattā. Vuttañhi ‘‘sace sabbo saṅgho sabhāgāpattiyā sati vuttavidhiṃ akatvā uposathaṃ karoti, vuttanayeneva sabbo saṅgho āpattiṃ āpajjatī’’tiādi (kaṅkhā. aṭṭha. nidānavaṇṇanā). ‘‘Yattha āmisaparibhogo vaṭṭati, dhammaparibhogopi tattha vaṭṭatī’’ti alajjīhi saha paribhogo ca aṭṭhakathāyaṃ paṭikkhitto ekato kammakaraṇassāpi dhammaparibhogattā. Tasmā yathā hi pāḷiyaṃ pārājikāpattiāpajjanakapuggalaniyamatthaṃ yvāyaṃ ñatticatutthena kammena…pe… upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti imasmiṃ vacane sabbepi ñatticatutthakammena upasampannā pārājikāpajjanakapuggalāyevāti niyamo na sijjhati pārājikānāpajjanakānampi sekkhādīnaṃ sambhavā, atha kho ñatticatutthakammena upasampannesuyeva pārājikāpattiāpajjanakā alajjī bālaputhujjanā labbhanti, na pana ehibhikkhuādīsūti evaṃ niyamo sijjhati, evamidhāpi pakatattesuyeva ekato kammakaraṇārahā anāpattikā lajjī kukkuccakā sikkhākāmā upalabbhanti , na apakatattesūti evameva niyamo sijjhati apakatattānaṃ gaṇapūraṇattābhāvena asaṃvāsikattaniyamato. Alajjino pana gaṇapūrakā hutvā kammassa sādhanato asaṃvāsikesu na gahitā kattabbavidhiṃ akatvā tehi saha madditvā kammaṃ karontānaṃ āpatti alajjitā ca na vigacchatīti veditabbaṃ. ‘‘Eko alajjī alajjīsatampi karotī’’ti (pārā. aṭṭha. 2.585) hi vuttaṃ, teneva vakkhati ‘‘sabbepi lajjino etesu kammādīsu saha vasantī’’tiādi. Ayañcattho upari vitthārato āvi bhavissati.

Tathāti sīmāparicchinnehītiādiṃ parāmasati. Ekato vandanabhuñjanagāmappavesanavattāpaṭivattakaraṇauggahaparipucchāsajjhāyakaraṇādisāmaggikiriyāvasena bhagavatā paññattasikkhāpadasikkhanaṃ samasikkhatā nāma, tañca lajjīheva samaṃ sikkhitabbaṃ, na alajjīhīti dassetuṃ ‘‘paññattaṃ pana…pe… samasikkhatā nāmā’’ti vuttaṃ. Tattha anatikkamanavasena uggahaparipucchādivasena ca lajjīpuggalehi samaṃ ekato sikkhitabbā samasikkhāti sikkhāpadāni vuttāni, tāsaṃ samasikkhanaṃ yathāvuttanayena lajjīhi sikkhitabbabhāvo samasikkhatā nāmāti adhippāyo. Yathāvuttesu ekakammādīsu alajjīnaṃ lajjidhamme anokkante lajjīhi saha saṃvāso natthi, tato bahiyeva te sandissantīti āha sabbepi lajjinotiādi.

56. Yaṃ taṃ vuttanti sambandho. Vatthumeva na hotīti suvaṇṇādīhi kataitthirūpānaṃ aṅgajātesupi nimittavohāradassanato tattha pārājikāsaṅkānivattanatthaṃ vuttaṃ. Teneva vinītavatthūsu lepacittādivatthūsu sañjātakukkuccassa pārājikena anāpatti vuttā.

Paṭhamacatukkavaṇṇanā

57.Assāti ākhyātapadanti tassa atthaṃ dassento ‘‘hotī’’ti āha, bhaveyyāti attho, hotīti vuttaṃ hoti. Dutiye atthavikappe ‘‘hotī’’ti idaṃ vacanaseso.

58.Sādiyantassevāti ettha sādiyanaṃ nāma sevetukāmatācittassa uppādanamevāti āha ‘‘paṭisevanacittasamaṅgissā’’ti. Paṭipakkhanti aniṭṭhaṃ ahitaṃ. ‘‘Bhikkhūnaṃ paccatthikā bhikkhupaccatthikā’’ti vutte upari vuccamānā rājapaccatthikādayopi idheva pavisantīti taṃ nivattanatthaṃ bhikkhū eva paccatthikāti rājapaccatthikānurūpena attho dassito. Tasmiṃ khaṇeti pavesanakkhaṇe. Aggato hi yāva mūlā pavesanakiriyāya vattamānakālo pavesanakkhaṇo nāma. Paviṭṭhakāleti aṅgajātassa yattakaṃ ṭhānaṃ pavesanārahaṃ, tattakaṃ anavasesato paviṭṭhakāle, pavesanakiriyāya niṭṭhitakkhaṇeti attho. Evaṃ paviṭṭhassa uddharaṇārambhato antarā ṭhitakāle ṭhitaṃ aṅgajātaṃ, tassa ṭhiti vā ṭhitaṃ nāma, aṭṭhakathāyaṃ pana mātugāmassa sukkavissaṭṭhiṃ patvā sabbathā vāyāmato oramitvā ṭhitakālaṃ sandhāya ‘‘sukkavissaṭṭhisamaye’’ti vuttaṃ, tadubhayampi ṭhitamevāti gahetabbaṃ. Uddharaṇaṃ nāma yāva aggā nīharaṇakiriyāya vattamānakāloti āha ‘‘nīharaṇakāle paṭisevanacittaṃ upaṭṭhāpetī’’ti.

Ettha ca yasmā parehi upakkamiyamānassa aṅgajātādikāyacalanassa vijjamānattā sevanacitte upaṭṭhitamatte tasmiṃ khaṇe cittajarūpena sañjāyamānaṃ aṅgajātādicalanaṃ iminā sevanacittena uppāditameva hoti. Apica sevanacitte uppanne parehi anupakkamiyamānassāpi aṅgajāte calanaṃ hoteva, tañca tena kataṃ nāma hoti, tasmā kāyacittato samuṭṭhitaṃ pārājikāpattiṃ so āpajjatiyeva ubbhajāṇumaṇḍalikā (pāci. 657-658) viya. Tatthāpi hi ‘‘adhakkhakaṃ ubbhajāṇumaṇḍalaṃ āmasanaṃ vā…pe… paṭipīḷanaṃ vā sādiyeyyā’’ti (pāci. 657) sādiyanamatteyeva āpatti vuttā, bhikkhuno kāyasaṃsagge pana ‘‘kāyasaṃsaggaṃ samāpajjeyyā’’ti (pārā. 270) attano upakkamassa āpattinimittabhāvena vuttattā itthiyā phusiyamānassa kāyasaṃsaggarāge ca itthiyā sañjanitakāyacalane ca vijjamānepi attano payogābhāvena anāpattiyeva vuttāti gahetabbaṃ. Keci pana ‘‘paṭhamasaṅghādisesavisayepi parehi balakkārena hatthādīhi upakkamiyamānassa mocanassādo ca uppajjati, tena ca asucimhi mutte saṅghādiseso, amutte thullaccayaṃ evā’’ti vadanti. Aṅgārakāsunti aṅgārarāsiṃ, aṅgārapuṇṇāvāṭaṃ vā. Itthiyā upakkamiyamāne asādiyanaṃ nāma na sabbesaṃ visayoti āha imañhītiādi. Ekādasahi aggīhīti rāgadosamohajātijarāmaraṇasokaparidevadukkhadomanassupāyāsasaṅkhātehi ekādasaggīhi. Assāti asādiyantassa. Catukkaṃ nīharitvā ṭhapesīti ettha ekapuggalavisayatāya ekopi anāpattivāro pavesanapaviṭṭhaṭhitauddharaṇasaṅkhaātānaṃ catunnaṃ padānaṃ vasena ‘‘catukka’’nti vutto. Paṭhamacatukkakathāti ettha pana anāpattivārena saddhiṃ pañcannaṃ vārānaṃ vuttanayena ‘‘pañca catukkā’’ti vattabbepi ekamaggavisayatāya tesaṃ ekattaṃ āropetvā paṭhamacatukkatā vuttā. Teneva vakkhati tiṇṇaṃ maggānaṃ vasena tīṇi suddhikacatukkānītiādi.

Ekūnasattatidvisatacatukkakathāvaṇṇanā

59-60.Mattanti surādīhi mattaṃ. Akkhāyitanimittā idha uttarapadalopena akkhāyitasaddena vuttāti āha ‘‘akkhāyitanimitta’’nti. Jāgarantintiādi visesanarahitattā ‘‘suddhikacatukkānī’’ti vuttaṃ. Samānācariyakātherāti ekācariyassa uddesantevāsikā. Gaṅgāya aparabhāgo aparagaṅgaṃ. Vatareti garahatthe nipāto. Evaṃ vinayagarukānanti iminā upari upatissattherena vuccamānavinicchayassa garukaraṇīyatāya kāraṇaṃ vuttaṃ. Sabbaṃ pariyādiyitvāti sabbaṃ pārājikakhettaṃ anavasesato gahetvā. Yadi hi sāvasesaṃ katvā paññapeyya, alajjīnaṃ tattha lesena ajjhācārasoto pavattatīti āha ‘‘sotaṃ chinditvā’’ti. Sahaseyyādipaṇṇattivajjasikkhāpadesuyeva (pāci. 49-51) sāvasesaṃ katvāpi paññāpanaṃ sambhavati, na lokavajjesūti āha idañhītiādi. Sahaseyyasikkhāpade hi (pāci. 49 ādayo) kiñcāpi yebhuyyacchanne yebhuyyaparicchanne heṭṭhimaparicchedato pācittiyaṃ dassitaṃ, upaḍḍhacchanne upaḍḍhaparicchanne dukkaṭaṃ, tathāpi sāvasesattā paññattiyā yebhuyyacchannaupaḍḍhaparicchannādīsupi aṭṭhakathāyaṃ pācittiyameva dassitaṃ. Idha pana niravasesattā paññattiyā bhagavatā dassitaṃ yebhuyyena akkhāyitanimittato heṭṭhā pārājikakkhettaṃ natthi, thullaccayādimeva tattha labbhati.

Upatissattherena vuttasseva vinicchayassa aññampi upatthambhakāraṇaṃ dassento apicātiādimāha. Nimitte appamattikāpi maṃsarāji sace avasiṭṭhā hoti, taṃ yebhuyyakkhāyitameva hoti, tato paraṃ pana sabbaso khāyite nimitte dukkaṭamevāti dassento āha ‘‘tato paraṃ thullaccayaṃ natthī’’ti. Keci panettha vaccamaggādiṃ cattāro koṭṭhāse katvā ‘‘tesu dve koṭṭhāse atikkamma yāva tatiyakoṭṭhāsassa pariyosānā khāyitaṃ yebhuyyakkhāyitaṃ nāma, tato paraṃ thullaccayaṃ natthi, yāva catutthakoṭṭhāsassa pariyosānā khāyitaṃ, tampi dukkaṭavatthuyevā’’ti ca vadanti, taṃ na yuttaṃ. Matasarīrasmiṃyeva veditabbanti mataṃ yebhuyyena akkhāyitantiādivacanato vuttaṃ. Yadipi nimittantiādi jīvamānakasarīrameva sandhāya vuttaṃ tasseva adhikatattā. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) ‘‘jīvamānakasarīrassa vuttappakāre magge sacepi tacādīni anavasesetvā sabbaso chinne’’tiādi vuttaṃ. Sabbaso khāyitanti nimittamaṃsaṃ sabbaṃ chinnanti attho. Nimittasaṇṭhānanti chinnamaṃsassa anto yāva muttavatthikosā chiddākāro abbhantarachavicammamatto itthinimittākāro, tenāha ‘‘pavesanaṃ jāyatī’’ti. Nimittasaṇṭhānaṃ pana anavasesetvāti pavesanārahachiddākārena ṭhitaabbhantaramaṃsādiṃ anavasesetvā. Etena yāva paveso labbhati, tāva maggoyevāti dasseti. Nimittato patitāya maṃsapesiyāti idaṃ nimittasaṇṭhānavirahitaṃ abbhantaramaṃsakhaṇḍaṃ sandhāya vuttaṃ. Nimittasaṇṭhānaṃ akopetvā samantato chinditvā uddhaṭamaṃsapesiyā pana matasarīre yebhuyyena akkhāyitanimitte viya upakkamantassa pārājikameva.

Evaṃ jīvamānakamanussasarīre labbhamānavisesaṃ dassetvā idāni matasarīre dassetuṃ matasarīre panātiādimāha. Vatthikosesūti purisānaṃ aṅgajātakosacammesu. ‘‘Navadvāro mahāvaṇo’’tiādi (mi. pa. 2.6.1) vacanato manussānaṃ akkhināsādīni vaṇasaṅkhepena thullaccayakkhettānīti tesupi thullaccayaṃ vuttaṃ, evaṃ manussānaṃ matasarīrepi, tenāha mate allasarīretiādi. Tattha allasarīreti akuthitaṃ sandhāya vuttaṃ. Pārājikakkhetteti yebhuyyena akkhāyitampi sandhāya vuttaṃ. Thullaccayakkhetteti upaḍḍhakkhāyitādimpi sandhāya vuttaṃ. Ettha ca akkhināsādithullaccayakkhettesu yebhuyyena akkhāyitesupi thullaccayaṃ, upaḍḍhakkhāyitādīsu dukkaṭanti veditabbaṃ. Sabbesampīti yathāvuttahatthiādīhi aññesaṃ tiracchānānaṃ saṅgaṇhanatthaṃ vuttaṃ. Tiracchānagatānaṃ akkhikaṇṇavaṇesu dukkaṭaṃ pana aṭṭhakathāppamāṇena gahetabbaṃ, ‘‘amaggena amaggaṃ paveseti, āpatti thullaccayassā’’ti (pārā. 66) hi sāmaññato vuttaṃ, na pana manussānanti visesetvā. Yadi hi manussānaññeva vaṇesu thullaccayaṃ siyā, hatthiassādīnaṃ nāsavatthikosesupi paṭaṅgamukhamaṇḍūkassa mukhasaṇṭhānepi ca vaṇasaṅkhepato thullaccayaṃ na vattabbaṃ siyā, vuttañca. Tasmā aṭṭhakathācariyā evettha pamāṇaṃ. Matānaṃ tiracchānagatānanti matakena sambandho.

Methunarāgena vatthikosaṃ pavesentassa thullaccayaṃ vuttanti āha ‘‘vatthikosaṃ appavesento’’ti. Methunarāgo ca nāma kāyasaṃsaggarāgaṃ mocanassādañca muñcitvā visuṃ dvayaṃdvayasamāpattiyā rāgo, so ca purisādīsupi uppajjati, tena ca apārājikakkhette itthisarīrepi upakkamantassa asucimhi muttepi saṅghādiseso na hoti, khettānurūpaṃ thullaccayadukkaṭameva hotīti veditabbaṃ. Appavesentoti iminā tīsu maggesu pavesanādhippāye asatipi methunarāgena bahi ghaṭṭanaṃ sambhavatīti dasseti, teneva thullaccayaṃ vuttaṃ, itarathā pavesanādhippāyena bahi chupantassa methunassa pubbapayogattā dukkaṭameva vattabbaṃ siyā. Nimittena nimittaṃ chupati thullaccayanti idañca ‘‘na ca, bhikkhave, rattacittena aṅgajātaṃ chupitabbaṃ, yo chupeyya, āpatti thullaccayassā’’ti (mahāva. 252) imassa cammakkhandhake āgatassa suttassa vasena vuttaṃ. Tattha ca kesañci aññathāpi atthavikappassa bījaṃ dassento mahāaṭṭhakathāyaṃ panātiādimāha. Mukheneva chupanaṃ sandhāyāti oṭṭhajivhādimukhāvayavena chupanaṃ sandhāya. Oḷārikattāti ajjhācārassa thullattā. Taṃ sandhāyabhāsitanti taṃ yathāvuttasuttaṃ. Suttañhi ajjhācāraṃ sandhāya paṭicca vuttattā ‘‘sandhāyabhāsita’’nti vuccati. Suṭṭhusallakkhetvāti piṭṭhiṃ abhiruhantānaṃ aṅgajātamukheneva nimittachupanassa sambhavaṃ methunarāgīnañca aṅgajātena chupanasseva anurūpatañca sutte ca ‘‘mukhenā’’ti avuttatañca aññañca nayaṃ yathābalaṃ suṭṭhu sallakkhetvāti attho. Saṅghādisesoti manussitthiṃ sandhāya vuttaṃ. Passāvamagganti idaṃ cammakkhandhake nidānavasena vuttaṃ. Itaramaggadvayaṃ pana nimittamukhena chupantassa vaṇasaṅkhepena thullaccayameva. Vuttanayenevāti methunarāgeneva. Nimittamukhena pana vinā methunarāgena manussitthiyā vā tiracchānagatitthiyā vā passāvamaggaṃ pakatimukhena chupantassa dukkaṭameva pakatimukhena pakatimukhachupane viya, itarathā tatthāpi thullaccayena bhavitabbaṃ, tañca na yuttaṃ khandhakasuttepi tathā avuttattā. Kāyasaṃsaggarāgena dukkaṭanti nimittamukhena vā pakatimukhādiṃ itarakāyena vā kāyasaṃsaggarāgena chupantassa dukkaṭameva.

Ettha ca kāyasaṃsaggarāgena bahinimitte upakkamato ajānantasseva aṅgajātaṃ yadi pārājikakkhettaṃ chupati, tattha kiṃ hotīti? Keci tāva ‘‘methunarāgassa abhāvā manussitthiyā saṅghādiseso, sesesu vatthuvasena thullaccayadukkaṭānī’’ti vadanti. Aññe pana ‘‘pavesanakkhaṇe phassassa sādiyanasambhavato balakkārena upakkamanakkhaṇe viya pārājikamevā’’ti vadanti, idameva yuttataraṃ. Maggattayato hi aññasmiṃ padeseyeva kāyasaṃsaggādirāgabhedato āpattibhedo labbhati, na maggattaye. Tattha pana yena kenaci ākārena phassassa sādiyanakkhaṇe pārājikameva, teneva paropakkamena pavesanādīsu rāgabhedaṃ anuddharitvā sādiyanamattena pārājikaṃ vuttaṃ.

Santhatacatukkabhedakathāvaṇṇanā

61-2.Paṭipannakassāti āraddhavipassakassa. Upādinnakanti kāyindriyaṃ sandhāya vuttaṃ. Upādinnakena phusatīti upādinnakasarīrena phusīyatīti kammasādhanena attho daṭṭhabbo. Atha vā evaṃ karonto bhikkhu kiñci upādinnakaṃ upādinnakena na phusatīti attho. Lesaṃ oḍḍessantīti lesaṃ ṭhapessanti, parikappessantīti attho. Santhatādibhedehi bhinditvāti santhatādivisesanehi visesetvā. Santhatāyāti samudāye ekadesavohāro daḍḍhassa paṭassa chiddantiādīsu viya. Yathā hi paṭassa ekadesova vatthato daḍḍhoti vuccati, taṃ ekadesavohāraṃ samudāye paṭe upacārato āropetvā puna taṃ samudāyaṃ daḍḍhappadesasaṅkhātachiddasambandhībhāvena ‘‘daḍḍhassa paṭassa chidda’’nti voharanti, evamidhāpi itthiyā maggappadesavohāraṃ samudāyabhūtāya itthiyā āropetvā puna taṃ itthiṃ santhatamaggasambandhiniṃ katvā santhatāya itthiyā vaccamaggenātiādi vuttaṃ. Sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa 2.61-62) panettha ‘‘ekadese samudāyavohāro’’ti vuttaṃ, taṃ na yuttaṃ avayavavohārena samudāyasseva patīyamānattā. Itarathā hi santhatāya vaccamaggenāti itthiliṅgatā maggasambandhitā ca na siyā, ekadese samudāyopacārassa pana ekadesova attho sākhāya chijjamānāya rukkho chijjatītiādīsu viya.

Vatthādīni maggassa anto appavesetvā bahiyeva veṭhanaṃ sandhāya ‘‘paliveṭhetvā’’ti vuttaṃ. Samudāye avayavūpacāreneva bhikkhupi santhato nāmātiādi vuttaṃ. Yattake paviṭṭheti tilabījamatte paviṭṭhe. Akkhināsādīnaṃ santhatattepi yathāvatthukamevāti āha thullaccayakkhette thullaccayantiādi. Khāṇuṃ ghaṭṭentassa dukkaṭanti itthinimittassa anto khāṇuṃ pavesetvā samatalaṃ, atirittaṃ vā ṭhitaṃ khāṇuṃ sace ghaṭṭeti, ghaṭṭentassa dukkaṭaṃ pavesābhāvato. Sace pana īsakaṃ anto allokāse pavesetvā ṭhitaṃ anupādinnameva khāṇusīsaṃ aṅgajātena chupati, pārājikameva. Tassa talanti veḷunaḷādikassa antotalaṃ. Bahiddhā khāṇuketi anto pavesitaveḷupabbādikassa bahi nikkhantasīsaṃ sandhāya vuttaṃ. Yathā ca itthinimittetiādīsu yathā itthiyā passāvamagge khāṇuṃ katvā ghaṭṭanādikaṃ vuttaṃ, evaṃ sabbattha vaccamaggādīsupi lakkhaṇaṃ veditabbanti attho.

Rājapaccatthikādicatukkabhedakathāvaṇṇanā

65.Kerāṭikāti vañcakā. Paṭhamaṃ itthidhuttameva dassetvā idāni itaradhuttepi saṅgahetvā dassetuṃ ‘‘itthidhuttasurādhuttādayo vā’’ti vuttaṃ.

Āpattānāpattivāravaṇṇanā

66. Paṭiññātakaraṇaṃ natthi sevetukāmatā maggena maggappaṭipattīti dvinnaṃ aṅgānaṃ siddhattā. Dūsitassa pana maggena maggappaṭipatti evamekaṃ aṅgaṃ siddhaṃ, sevetukāmatāsaṅkhātaṃ sādiyanaṃ asiddhaṃ. Tasmā so pucchitvā ‘‘sādiyi’’nti vuttapaṭiññāya nāsetabbo. Tatthevāti vesāliyaṃ mahāvane eva. Sabbaṅgagatanti sabbakāyagataṃ. ‘‘Lohitaṃ viyā’’ti vuttattā kesādīnaṃ vinimuttaṭṭhāne sabbatthāti gahetabbaṃ. Niccameva ummattako hotīti yassa pittakosato pittaṃ calitvā sabbadā bahi nikkhantaṃ hoti, taṃ sandhāya vuttaṃ. Yassa pana pittaṃ calitvā pittakoseyeva ṭhitaṃ hoti, kadāci vā nikkhantaṃ puna nikkhamati, sopi antarantarā saññaṃ paṭilabhati bhesajjena ca pakatiārogyaṃ paṭilabhatīti veditabbaṃ.

Padabhājanīyavaṇṇanānayo niṭṭhito.

Pakiṇṇakakathāvaṇṇanā

Pakiṇṇakanti vomissakanayaṃ. Samuṭṭhānanti uppattikāraṇaṃ. Kiriyātiādi nidassanamattaṃ akiriyādīnampi saṅgahato. Vedanāya saha kusalañca veditabbanti yojetabbaṃ. Sabbasaṅgāhakavasenāti sabbesaṃ sikkhāpadānaṃ saṅgāhakavasena ‘‘kāyo vācā kāyavācā kāyacittaṃ vācācittaṃ kāyavācācitta’’nti evaṃ vuttāni cha āpattisamuṭṭhānāni. Samuṭṭhānādayo hi āpattiyā eva honti, na sikkhāpadassa. Taṃtaṃsikkhāpadassa niyataāpattiyā eva gahaṇatthaṃ pana sikkhāpadasīsena samuṭṭhānādīnaṃ kathanaṃ. Evañhi āpattiviseso paññāyati āpatti-saddassa sabbāpattisādhāraṇattā, imesu pana chasu samuṭṭhānesu purimāni tīṇi acittakāni, pacchimāni sacittakāni. Samāsato taṃ imaṃ pakiṇṇakaṃ viditvā veditabbanti sambandho. Cha samuṭṭhānāni etassāti chasamuṭṭhānaṃ. Evaṃ sesesupi.

Atthi kathinasamuṭṭhānantiādi samuṭṭhānasīsavasena dvisamuṭṭhānaekasamuṭṭhānānaṃ dassanaṃ. Terasa hi samuṭṭhānasīsāni paṭhamapārājikasamuṭṭhānaṃ adinnādānasamuṭṭhānaṃ sañcarittasamuṭṭhānaṃ samanubhāsanasamuṭṭhānaṃ kathinasamuṭṭhānaṃ eḷakalomasamuṭṭhānaṃ padasodhammasamuṭṭhānaṃ addhānasamuṭṭhānaṃ theyyasatthasamuṭṭhānaṃ dhammadesanāsamuṭṭhānaṃ bhūtārocanasamuṭṭhānaṃ corīvuṭṭhāpanasamuṭṭhānaṃ ananuññātasamauṭṭhānanti. Tattha atthi chasamuṭṭhānanti iminā sañcarittasamuṭṭhānaṃ vuttaṃ, pañcasamuṭṭhānassa abhāvato ‘‘atthi pañcasamuṭṭhāna’’nti avatvā ‘‘atthi catusamuṭṭhāna’’nti vuttaṃ, iminā ca addhānasamuṭṭhānaṃ ananuññātasamuṭṭhānañca saṅgahitaṃ. Yañhi paṭhamatatiyacatutthachaṭṭhehi samuṭṭhānehi samuṭṭhāti , idaṃ addhānasamuṭṭhānaṃ. Yaṃ pana dutiyatatiyapañcamachaṭṭhehi samuṭṭhāti, idaṃ ananuññātasamuṭṭhānaṃ. Atthi tisamuṭṭhānanti iminā adinnādānasamuṭṭhānaṃ bhūtārocanasamuṭṭhānañca saṅgahitaṃ. Yañhi sacittakehi tīhi samuṭṭhāti, idaṃ adinnādānasamuṭṭhānaṃ. Yaṃ pana acittakehi tīhi samuṭṭhāti, idaṃ bhūtārocanasamuṭṭhānaṃ. Atthi kathinasamuṭṭhānantiādinā pana avasesasamauṭṭhānasīsavasena dvisamuṭṭhānaṃ ekasamuṭṭhānañca saṅgaṇhāti. Tattha hi yaṃ tatiyachaṭṭhehi samuṭṭhāti, idaṃ kathinasamuṭṭhānaṃ nāma. Yaṃ pana paṭhamacatutthehi samuṭṭhāti, idaṃ eḷakalomasamuṭṭhānaṃ. Yaṃ chaṭṭheneva samuṭṭhāti, idaṃ dhuranikkhepasamuṭṭhānaṃ, ‘‘samanubhāsanasamauṭṭhāna’’ntipi tasseva nāmaṃ. Iti sarūpena aṭṭha āpattisīsāni dassitāni. Ādisaddena panettha avasesāni paṭhamapārājikasamuṭṭhānapadasodhammatheyyasatthadhammadesanācorīvuṭṭhāpanasamuṭṭhānāni pañcapi samuṭṭhānasīsāni saṅgahitāni. Tattha yaṃ kāyacittato samuṭṭhāti, idaṃ paṭhamapārājikasamuṭṭhānaṃ. Yaṃ dutiyapañcamehi samuṭṭhāti, idaṃ padasodhammasamuṭṭhānaṃ. Yaṃ catutthachaṭṭhehi samuṭṭhāti, idaṃ theyyasatthasamuṭṭhānaṃ. Yaṃ pañcameneva samuṭṭhāti, idaṃ dhammadesanāsamauṭṭhānaṃ. Yaṃ pañcamachaṭṭhehi samuṭṭhāti, idaṃ corīvuṭṭhāpanasamuṭṭhānaṃ. Ettha ca pacchimesu tīsu sacittakasamuṭṭhānesu ekekasamuṭṭhānavasena ekasamuṭṭhānāni tividhāni. Dvisamuṭṭhānāni pana paṭhamacatutthehi vā dutiyapañcamehi vā tatiyachaṭṭhehi vā catutthachaṭṭhehi vā pañcamachaṭṭhehi vā samuṭṭhānavasena pañcavidhānīti veditabbāni.

Evaṃ samuṭṭhānavasena sabbasikkhāpadāni terasadhā dassetvā idāni kiriyāvasena pañcadhā dassetuṃ tatrāpītiādi vuttaṃ. Kiñcīti sikkhāpadaṃ. Kiriyatoti pathavīkhaṇanādi (pāci. 84-85) viya kāyavacīviññattijanitakammato. Akiriyatoti paṭhamakathinādi (pārā. 459 ādayo) viya kattabbassa akaraṇeneva. Kiriyākiriyatoti aññātikāya bhikkhuniyā hatthato cīvarapaṭiggahaṇādi (pārā. 508 ādayo) viya. Siyā kiriyato, siyā akiriyato rūpiyapaṭiggahaṇādi (pārā. 582 ādayo) viya, siyā kiriyato, siyā kiriyākiriyato kuṭikārādi (pārā. 342) viya. Vītikkamasaññāya abhāvena vimokkho assāti saññāvimokkhanti majjhepadalopīsamāso daṭṭhabbo. Cittaṅgaṃ labhati sacittakasamuṭṭhāneheva samuṭṭhahanato. Itaranti yassa cittaṅganiyamo natthi, taṃ, anāpattimukhena cetaṃ saññādukaṃ vuttaṃ, āpattimukhena sacittakadukanti ettakameva viseso, atthato samānāva.

Kāyavacīdvārehi āpajjitabbampi kāyakamme vā vacīkamme vā saṅgayhati. Tattha bāhullavuttito adinnādānamusāvādādayo viyāti atthi sikkhāpadaṃ kāyakammantiādinā kāyakammaṃ vacīkammañcāti dukameva vuttaṃ, vibhāgato pana kāyavacīkammena saddhiṃ tikameva hoti. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) vuttaṃ ‘‘sabbā ca kāyakammavacīkammatadubhayavasena tividhā hontī’’ti. Tatoyeva idhāpi adinnādānādīsu (pārā. 89) kāyakammavacīkammanti tadubhayavasena dassitaṃ. Atthi pana sikkhāpadaṃ kusalantiādi āpattisamuṭṭhāpakacittavasena kāriye kāraṇopacārena vuttaṃ, na pana āpattiyā kusalādiparamatthadhammatāvasena āpattiyā sammutisabhāvattā. Kusalākusalādiparamatthadhamme upādāya hi bhagavatā āpattisammuti paññattā. Vakkhati hi ‘‘yaṃ kusalacittena āpajjati, taṃ kusala’’ntiādi (pārā. aṭṭha. 1.66 pakaṇṇakakathā). Na hi bhagavato āṇāyattā āpatti kusalādiparamatthasabhāvā hoti anupasampannānaṃ ādikammikānañca āpattippasaṅgato, tassā desanādīhi visuddhiabhāvappasaṅgato ca. Na hi kāraṇabalena uppajjamānā kusalādisabhāvā āpatti anupasampannādīsu nivattati, uppannāya ca tassā kenaci vināso na sambhavati. Sarasavināsato desanādinā ca āpatti vigacchatīti vacanamatthi, na pana tena akusalādi vigacchati. Pitughātādikammena hi pārājikaṃ āpannassa bhikkhuno gihiliṅgaṃ gahetvā bhikkhubhāvapariccāgena pārājikāpatti vigacchati, na pāṇātipātādiakusalaṃ ānantariyādibhāvato. Tasmā dummaṅkūnaṃ niggahādidasaatthavase (pārā. 39; pari. 2) paṭicca bhagavatā yathāpaccayaṃ samuppajjamāne kusalākusalādināmarūpadhamme upādāya paññattā sammutiyeva āpatti, sā ca yathāvidhipaṭikammakaraṇena vigatā nāma hotīti veditabbaṃ, tenāha dvattiṃseva hi āpattisamuṭṭhāpakacittānītiādi. Āpattisamuṭṭhāpakatteneva hettha kusalādīnaṃ āpattito bhedo siddho. Na hi taṃsamuṭṭhitassa tato abhedo yutto samuṭṭhānasamuṭṭhitabhedabyavahārupacchedappasaṅgato. Sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa 2.66 pakiṇṇakakathāvaṇṇanā) pana āpattiyā paramatthato kusalattameva na sambhavati ‘‘āpattādhikaraṇaṃ siyā akusalaṃ, siyā abyākataṃ, natthi āpattādhikaraṇaṃ kusala’’nti vacanato, ‘‘akusalattaṃ pana abyākatattañca āpattiyā sambhavatī’’ti saññāya kusalacittasamuṭṭhānakkhaṇepi rūpābyākatattaṃ āpattiyā samatthetuṃ yaṃ kusalacittena āpajjati, taṃ kusalaṃ, itarehi itaranti (pārā. aṭṭha. 1.66 pakiṇṇakakathā) imaṃ aṭṭhakathāvacanaṃ nissāya vuttaṃ ‘‘yaṃ kusalacittena āpajjatīti yaṃ sikkhāpadasīse gahitaṃ āpattiṃ kusalacittasamaṅgī āpajjati, iminā pana vacanena taṃ kusalanti āpattiyā vuccamāno kusalabhāvo pariyāyato, na paramatthatoti dasseti. Kusalacittena hi āpattiṃ āpajjanto saviññattikaṃ aviññattikaṃ vā sikkhāpadavītikkamākārappavattaṃ rūpakkhandhasaṅkhātaṃ abyākatāpattiṃ āpajjatī’’ti. Tattha yaṃ kusalacittena āpajjatīti imaṃ vacanaṃ uddissa ‘‘iminā pana vacanena taṃ kusalanti āpattiyā vuccamāno kusalabhāvo pariyāyato, na paramatthatoti dassetī’’ti vuttaṃ, evaṃ itarehi itaranti vacanena ‘‘yaṃ akusalacittena āpajjahi, taṃ akusalaṃ, yaṃ abyākatacittena āpajjati, taṃ abyākata’’nti imassa atthassa vuttattā itarehīti vacanaṃ uddissa ‘‘imināpi vacanena itaranti āpattiyā vuccamāno akusalabhāvo abyākatabhāvo ca pariyāyato dassetī’’ti vattabbaṃ. Evaṃ avatvā kusalapakkhe eva kathanassa kāraṇaṃ na passāma. Yaṃ pana āpattādhikaraṇaṃ siyā akusalantiādivacanaṃ kāraṇattena vuttaṃ, tampi akāraṇaṃ yaṃ akusalacittena āpajjati, taṃ akusalantiādinā heṭṭhā vuttanayena akusalādibhāvassa pariyāyadesitattā, āpattiyā kusalavohārassa ayuttatāya natthi āpattādhikaraṇaṃ kusalanti vuttattā ca. Āpattiyā hi kusalacittasamuṭṭhitattepi bhagavatā paṭikkhittabhāvena sāvajjadhammattā kāraṇūpacārenāpi anavajjakusalavohāro na yutto sāvajjānavajjānaṃ aññamaññaviruddhattā. Yathā ākāsādisammutisaccānaṃ uppannatādivohāro viya jātijarābhaṅgānaṃ uppannatādivohāro anavaṭṭhānādidesato ayutto, evamidhāpi kusalavohāro ayutto viruddhattā. Akusalādivohāro pana yutto , kāraṇūpacārena pana akusalādisabhāvatā yathāvuttadosānativattanato. Suttassāpi hi yathā suttasuttānulomādīhi virodho na hoti, tatheva attho gahetabbo.

Yaṃ pana vuttaṃ ‘‘kusalacittena hi āpattiṃ āpajjanto…pe… rūpakkhandhasaṅkhātaṃ abyākatāpattiṃ āpajjatī’’ti, taṃ ayuttameva rūpakkhandhassa khaṇikatāya āpattiyāpi desanādipaṭikammaṃ vināva paṭipassaddhippasaṅgato. Rūpaparamparā āpattīti ce? Tanna, paṭikammenāpi avigamappasaṅgato. Na hi rūpasantatidesanādīhi vigacchati sakāraṇāyattattā, iti sabbathā āpattiyā paramatthatā ayuttā, eteneva yaṃ vuttaṃ ‘‘nipajjitvā nirodhasamāpannassa sahaseyyavasena tathākārappavattarūpadhammasseva āpattibhāvato’’tiādi, tampi paṭisiddhanti veditabbaṃ. Idha pana nirodhasamāpannānaṃ rūpadhammameva paṭicca uppannattā āpatti acittā avedanā, aññattha pana sacittā savedanāva, sabbatthāpi paññattisabhāvāti veditabbā. Teneva duṭṭhadosasikkhāpadaṭṭhakathāyaṃ āpattiyā akusalādisabhāvaṃ paraparikappitaṃ nisedhetuṃ ‘‘ādikammikassa anāpattivacanato…pe… paṇṇattimattameva āpattādhikaraṇanti veditabba’’nti sayameva vakkhati, tasmā ‘‘taṃtaṃkusalādidhammasamuppattiyā bhagavatā paññattā āpattisammuti samuṭṭhitā’’ti ca, ‘‘yāva paṭippassaddhikāraṇā tiṭṭhatī’’ti ca, ‘‘paṭippassaddhikāraṇehi vinassatī’’ti ca voharīyati. Āpattiyā ca sammutisabhāvattepi hi sañcicca taṃ āpajjantassa, paṭikiriyaṃ akarontassa ca anādare akusalarāsi ceva saggamaggantarāyo ca hotīti lajjino yathāvidhiṃ nātikkamanti, anatikkamanappaccayā ca tesaṃ anantappabhedā sīlādayo dhammā parivaḍḍhantīti gahetabbaṃ. Dvattiṃsevāti niyamo āpattinimittānaṃ kāyavacīviññattīnaṃ eteheva samuppajjanato kato, na pana sabbāpattīnampi eteheva samuppajjanato. Nipajjitvā niddāyantānañhi jhānanirodhasamāpannānañca aviññattijanakehi vipākaappanācittehi ceva rūpadhammehi ca sahaseyyādiāpatti sambhavati.

Dasāti kiriyāhetukamanoviññāṇadhātudvayena saha aṭṭha mahākiriyacittāni. Paññattiṃ ajānitvā iddhivikubbanādīsu abhiññānaṃ āpattisamuṭṭhāpakattaṃ veditabbaṃ. Ettha ca kiñci sikkhāpadaṃ akusalacittameva, kiñci kusalābyākatavasena dvicittaṃ, kiñci ticittanti ayameva bhedo labbhati, nāññoti veditabbaṃ. Kiriyāsamuṭṭhānanti parūpakkamena jāyamānaṃ aṅgajātādicalanaṃ sādiyanacittasaṅkhāte sevanacitte uppanne tena cittena samuppāditameva hotīti vuttaṃ itarathā ‘‘siyā kiriyasamuṭṭhānaṃ, siyā akiriyasamuṭṭhāna’’nti vattabbato.

Yaṃ pana sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa 2.66 pakiṇṇakakathāvaṇṇanā) vuttaṃ ‘‘kiriyasamuṭṭhānanti idaṃ yebhuyyavasena vuttaṃ parūpakkame sati sādiyantassa akiriyasamuṭṭhānabhāvato’’tiādi, taṃ na gahetabbaṃ paṭhamapārājikassa akiriyasamuṭṭhānatāya pāḷiaṭṭhakathāsu avuttattā. ‘‘Manodvāre āpatti nāma natthī’’ti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā; pārā. aṭṭha. 2.583-4) hi vuttaṃ. Kathañhi nāma parūpakkamena methunaṃ sādiyanto attano aṅgajātādikāyacalanaṃ na sādiyeyya, sādiyanacittānuguṇameva pana sakalasarīre cittajarūpasamuppattiyā viññattipi sukhumā samuppannā eva hotīti daṭṭhabbaṃ, tenāha kāyadvāreneva samuṭṭhānato kāyakammantiādi. Cittaṃ panettha aṅgamattaṃ hotīti kāyaviññatti eva kāyakammabhāve kāraṇaṃ, na cittaṃ. Taṃ panettha kāyasaṅkhātāya viññattiyāyeva aṅgamattaṃ, na kāyakammabhāvassa, itarathā methunassa ‘‘manokamma’’nti vattabbato, tenāha ‘‘na tassa vasena kammabhāvo labbhatī’’ti. Kammabhāvoti kāyakammabhāvo. Sabbañcetanti etaṃ samuṭṭhānādikaṃ. Sikkhāpadasīsenāti taṃtaṃsikkhāpadaniyataāpattiyā eva gahaṇatthaṃ sikkhāpadamukhena.

Pakiṇṇakakathāvaṇṇanānayo niṭṭhito.

Vinītavatthuvaṇṇanā

Idaṃkinti kathetukāmatāpucchā. Imātiādi vissajjanaṃ. Vinītāni āpattiṃ tvaṃ bhikkhu āpannotiādinā (pārā. 67) bhagavatā vinicchinitāni vatthūni vinītavatthūni. Taṃ taṃ vatthuṃ uddharitvā dānato dassanato uddānabhūtā gāthā uddānagāthā, saṅgahagāthā, uddesagāthāti vuttaṃ hoti. Vatthu gāthāti tena kho pana samayena aññataro bhikkhūtiādikā vinītavatthupāḷiyeva tesaṃ tesaṃ vinītavatthūnaṃ ganthanato ‘‘vatthugāthā’’ti vuttā , na chandovicitilakkhaṇena. Uddānagāthānaṃ vatthu vatthugāthāti evaṃ vā ettha attho daṭṭhabbo. Etthāti vinītavatthūsu. Dutiyādīnanti dutiyapārājikādīnaṃ. Yaṃ passitvā cittakārādayo sippikā cittakammādīni sikkhanti, taṃ paṭicchannakarūpaṃ, paṭimārūpanti attho.

67.Purimāni dveti makkaṭīvajjiputtakavatthūni dve. Tānipi bhagavatā vinītabhāvena puna vinītavatthūsu pakkhittāni. Tattha tassa kukkuccaṃ ahosītiādi pana kiñcāpi tesaṃ paṭhamaṃ kukkuccaṃ na uppannaṃ, bhikkhūhi pana bhagavatā ca garahitvā vuttavacanaṃ sandhāya pacchā uppannattaṃ sandhāya vuttaṃ. Bhagavato etamatthaṃ ārocesuntiādi ca bhikkhūhi ānandattherena ca paṭhamaṃ bhagavato ārocite, bhagavatā ca tesaṃ pārājikatte pakāsite bhītā te sayampi gantvā attano kukkuccaṃ pacchā ārocenti eva. ‘‘Saccaṃ kira tva’’ntiādinā bhagavatā puṭṭhā pana ‘‘saccaṃ bhagavā’’ti paṭijānanavasenāpi ārocenti. Bhagavāpi āpattiṃ tvantiādinā tesaṃ pārājikattaṃ vinicchinoti eva. Anupaññattikathāyaṃ pana taṃ sabbaṃ avatvā anupaññattiyā anuguṇameva kiñcimattaṃ vuttaṃ, idhāpi tesaṃ vatthūnaṃ bhagavatā vinītabhāvadassanatthaṃ evaṃ vuttanti veditabbaṃ. Keci imaṃ adhippāyaṃ amanasikatvā ‘‘aññānevetāni vatthūnī’’ti vadanti. Kuseti kusatiṇāni. Kesehīti manussakesehi.

68.Vaṇṇapokkharatāyāti ettha pokkhalaṃ nāma samiddhaṃ sundarañca, tassa bhāvo ‘‘pokkharatā’’ti ra-kāraṃ katvā vutto, samiddhatā sundaratāti attho. Padhaṃsesīti abhibhavi. Na limpatīti na allīyati.

69. Evarūpā parivattaliṅgā bhikkhuniyo atthato ekato upasampannāpi ubhatosaṅghe upasampannāsuyeva saṅgayhanti bhikkhūpasampadāya bhikkhunīupasampadatopi ukkaṭṭhattā. Pāḷiyaṃ ‘‘tāhi āpattīhi anāpatti’’nti upayogavacanaṃ katvā anujānāmīti padena sambandhitabbaṃ. Itthiliṅganti thanādikaṃ itthisaṇṭhānaṃ vuttanti āha – ‘‘purisa…pe… itthisaṇṭhānaṃ uppanna’’nti. Taṃ nānantarikato pana ‘‘purisindriyampi antarahitaṃ, itthindriyañca uppanna’’nti vuttameva hoti, evaṃ uparipi liṅgaggahaṇeneva itthindriyādiggahaṇaṃ veditabbaṃ. ti āpattiyo, tassa vuṭṭhātunti iminā sambandho, tāhi āpattīhi vuṭṭhāpetunti attho. Kathanti āha tā sabbāpi bhikkhunīhi kātabbantiādi. Tena paṭicchannāyapi appaṭicchannāyapi garukāpattiyā pakkhamānattacaraṇādikaṃ vidhiṃ dasseti.

Okkantikavinicchayoti pasaṅgānuguṇaṃ otaraṇakavinicchayo. Balavaakusalenāti paradārikakammādinā. Dubbalakusalenāti yathāvuttabalavākusalopahatasattinā tato eva dubbalabhūtena kusalena. Dubbalaakusalenāti purisabhāvuppādakabrahmacariyādibalavakusalopahatasattinā tato eva dubbalabhūtena paradārikādiakusalena. Sugatiyaṃ bhāvadvayassa kusalakammajattā akusaleneva vināso kusaleneva uppattīti āha ubhayampītiādi. Duggatiyaṃ pana akusaleneva ubhinnampi uppatti ca vināso ca, tattha dubbalabalavabhāvova viseso.

‘‘Ehi mayaṃ gamissāmā’’ti bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānagamane pācittiyāpattiparihāratthaṃ vuttaṃ ‘‘saṃvidahanaṃ parimocetvā’’ti. Tena ekagāmakkhettepi bahigāmato antaragharaṃ saṃvidhāya gamanampi āpattikaramevāti dasseti. Parimocanavidhiṃ dassento āha mayantiādi. Bahigāmeti gāmantare. Dutiyikā bhikkhunī pakkantā vā hotītiādinā (pāci. 693) vuttaanāpattilakkhaṇaṃ anulometīti vuttaṃ ‘‘gāmantara…pe… anāpattī’’ti. Kopetvāti pariccajitvā. Lajjiniyo…pe… labbhatīti liṅgaparivattanadukkhapīḷitassa saṅgahepi asati hīnāyāvattanampi bhaveyyāti ‘‘āpadāsū’’ti vuttaanāpattianulomena vuttaṃ. Tāya dutiyikaṃ gahetvāva gantabbaṃ. Alajjiniyo…pe… labbhatīti alajjinīhi saddhiṃ ekakammādisaṃvāse āpattisambhavato tā asantapakkhaṃ bhajantīti vuttaṃ, imināpetaṃ veditabbaṃ ‘‘alajjinīhi saddhiṃ paribhogo na vaṭṭatī’’ti. Yadi hi vaṭṭeyya, tatopi dutiyikaṃ vinā gāmantaragamanādīsu āpatti eva siyā saṅgāhikattā tāsaṃ saṅgāhikalajjinigaṇato viya. Ñātikā na honti…pe… vaṭṭatīti vadantīti iminā aṭṭhakathāsu anāgatabhāvaṃ dīpeti. Tatthāpi vissāsikañātikabhikkhuniyo vinā bhikkhunibhāve aramantassa mānapakatikassa āpadāṭṭhānasambhavena taṃ vacanaṃ appaṭikkhittampi tadaññesaṃ na vaṭṭatiyevāti gahetabbaṃ. Bhikkhubhāvepīti bhikkhukālepi . Taṃ nissāyāti taṃ nissayācariyaṃ katvā. Upajjhā gahetabbāti upasampadāgahaṇatthaṃ upajjhā gahetabbā.

Vinayakammanti vikappanaṃ sandhāya vuttaṃ. Puna kātabbanti puna vikappetabbaṃ. Puna paṭiggahetvā sattāhaṃ vaṭṭatīti ‘‘anujānāmi, bhikkhave, bhikkhunīnaṃ sannidhiṃ bhikkhūhi, bhikkhūnaṃ sannidhiṃ bhikkhunīhi ca paṭiggāhāpetvā paribhuñjitu’’nti (cūḷava. 421) vacanato puna paṭiggahetvā paribhuñjituṃ vaṭṭatīti dassanatthaṃ vuttaṃ. Sattame divaseti idañca nissaggiyaṃ anāpajjitvāva punapi sattāhaṃ paribhuñjituṃ vaṭṭatīti dassanatthaṃ vuttaṃ. Pakatattoti aparivattaliṅgo. Rakkhatīti taṃ paṭiggahaṇavijahanato rakkhati, avibhattatāya paṭiggahaṇaṃ na vijahatīti adhippāyo.

Sāmaṃ gahetvāna nikkhipeyyāti sahatthena paṭiggahetvāna nikkhipeyya. Paribhuñjantassa āpattīti liṅgaparivatte jāte puna appaṭiggahetvā paribhuñjantassa āpatti.

Hīnāyāvattanenāti ettha keci ‘‘pakatattassa bhikkhuno sikkhaṃ appaccakkhāya ‘gihī bhavissāmī’ti gihiliṅgaggahaṇaṃ hīnāyāvattana’’nti vadanti, taṃ na yuttaṃ tattakena bhikkhubhāvassa avijahanato. Aññe pana ‘‘pārājikaṃ āpannassa bhikkhupaṭiññaṃ pahāya gihiliṅgabhāvūpagamanampi hīnāyāvattana’’nti vadanti, taṃ yuttameva. Pārājikaṃ āpanno hi taṃ paṭicchādetvā yāva bhikkhupaṭiñño hoti, tāva bhikkhu eva hoti bhikkhūnameva pārājikassa paññattattā. ‘‘Yo pana bhikkhū’’ti hi vuttaṃ. Tathā hi so saṃvāsaṃ sādiyantopi theyyasaṃvāsako na hoti, sahaseyyādiāpattiñca na janeti, attānaṃ omasantassa pācittiyañca janeti. Vuttañhi –

‘‘Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce suddhadiṭṭhi samāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassā’’ti (pārā. 389).

Eke pana ‘‘pārājikaṃ āpannānaṃ dosaṃ paṭijānitvā gihiliṅgaggahaṇaṃ nāma sikkhāpaccakkhāne samodhānaṃ gacchati tenāpi paṭiññāya bhikkhubhāvassa vijahanato. Teneva vinayavinicchayādīsu hīnāyāvattanaṃ sikkhāpaccakkhāne samodhānetvā visuṃ taṃ na vuttaṃ. Tasmā bhikkhunīnaṃ vibbhamitukāmatāya gihiliṅgaggahaṇaṃ idha hīnāyāvattanaṃ tāsaṃ sikkhāpaccakkhānassa abhāvato. Tāsaṃ paṭiggahaṇavijahanassāpi sabbaso vattabbattā’’ti vadanti, tampi appaṭibāhiyameva. Tasmā pārājikānaṃ bhikkhunīnañca ‘‘uppabbajissāmī’’ti gihiliṅgaggahaṇaṃ hīnāyāvattananti gahetabbaṃ. Vibbhamotipi etasseva nāmaṃ, teneva taṃ khuddasikkhāyaṃ ‘‘acchedavissajjanagāhavibbhamā’’ti adhiṭṭhānavijahane vibbhamanāmena vuttaṃ.

Anapekkhavissajjanenāti aññassa adatvāva anatthikasseva paṭiggahitavatthūnaṃ bahi chaḍḍanena. Keci ‘‘paṭiggahitavatthūsu sāpekkhassa pure paṭiggahitabhāvato parimocanatthaṃ tattha paṭiggahamattassa vissajjanampi anapekkhavissajjanameva cīvarādiadhiṭṭhānapaccuddhāro viyā’’ti vadanti, taṃ na sundaraṃ tathāvacanābhāvā. Yatheva hi cīvarādīsu anapekkhavissajjanena adhiṭṭhānavijahanaṃ vatvāpi visuṃ paccuddhāro ca vutto, evamidhāpi vattabbaṃ, yathā ca cīvarādīsu kāyapaṭibaddhesupi paccuddhārena adhiṭṭhānaṃ vigacchati, na evamidha. Idha pana paṭiggahitavatthusmiṃ anapekkhassāpi kāyato mutteyeva tasmiṃ paṭiggahaṇaṃ vijahati. Tathā hi vuttaṃ ‘‘satakkhattumpi pariccajatu, yāva attano hatthagataṃ paṭiggahitamevā’’ti. Anapekkhavissajjanenāti ettha ca ‘‘anapekkhāyā’’ti ettakameva vattabbaṃ anapekkhataṃ muñcitvā idha visuṃ vissajjanassa abhāvā. Na hettha paccuddhāre viya vissajjanavidhānamatthi. Apica paṭiggahaṇamattavissajjane sati pure paṭiggahitopi āhāro bhuñjitukamyatāya uppannāya paṭiggahaṇamattaṃ vissajjetvā puna paṭiggahetvā yathāsukhaṃ bhuñjitabbo siyāti, tathā ca sannidhikārakasikkhāpade vuttā sabbāpi vinicchayabhedā niratthakā eva siyuṃ. Vuttañhi tattha –

‘‘Gaṇṭhikapattassa vā gaṇṭhikantare sneho paviṭṭho hoti…pe… tādise pattepi punadivase bhuñjantassa pācittiya’’ntiādi (pāci. aṭṭha. 253).

Tattha pana ‘‘paṭiggahaṇaṃ anapekkhacittena vissajjetvā bhuñjitabba’’nti ettakameva vattabbaṃ, na ca vuttaṃ. Katthaci īdisesu ca gaṇṭhikapattādīsu paṭiggahaṇe apekkhā kassacipi nattheva tappahānāya vāyāmato, tathāpi tatthagataāmise paṭiggahaṇaṃ na vigacchati. Kasmā? Bhikkhussa patte puna bhuñjitukāmatāpekkhāya vijjamānattā pattagatike āhārepi tassā vattanato. Na hi pattaṃ avissajjetvā taggatikaṃ āhāraṃ vissajjetuṃ sakkā, nāpi āhāraṃ avissajjetvā taggatikaṃ paṭiggahaṇaṃ vissajjetuṃ. Tasmā vatthuno vissajjanameva anapekkhavissajjanaṃ, na paṭiggahaṇassāti niṭṭhamettha gantabbaṃ. Teneva sannidhisikkhāpadassa anāpattivāre

‘‘Antosattāhaṃ adhiṭṭheti, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, anupasampannassa cattena vantena muttena anapekkho datvā paṭilabhitvā paribhuñjatī’’ti –

Evaṃ sabbattha vatthuvissajjanameva vuttaṃ. Ettha ca ‘‘antosattāhaṃ adhiṭṭhetī’’ti bāhiraparibhogāya adhiṭṭhānavacanato vatthuṃ avissajjetvāpi kevalaṃ anajjhoharitukāmatāya suddhacittena bāhiraparibhogatthāya niyamanampi visuṃ ekaṃ paṭiggahaṇavijahanakāraṇameva, idañca sandhāya paṭiggahaṇamattavissajjanaṃ vuttaṃ siyā, suvuttameva siyā, tathā ca ‘‘puna paṭiggahetvā paribhuñjissāmī’’ti paṭiggahaṇavissajjanaṃ na vattabbaṃ siyā bāhiraparibhogādhiṭṭhānassa idhādhippetattā.

Sāratthadīpaniyañhi (sārattha. dī. pārājikakaṇḍa 2.69) ‘‘anapekkhavissajjanenāti ettha aññassa adatvāva anatthikatāya ‘natthi iminā kammaṃ na dāni naṃ paribhuñjissāmī’ti vatthūsu vā, ‘puna paṭiggahetvā paṭibhuñjissāmī’ti paṭiggahaṇe vā anapekkhavissajjanenā’’ti evaṃ paribhuñjitukāmasseva paṭiggahaṇamattavissajjanampi paṭiggahaṇavijahanakāraṇaṃ vuttaṃ, taṃ na gahetabbaṃ. Purimameva pana bāhiraparibhogādhiṭṭhānaṃ gahetabbaṃ. Idaṃ pana aṭṭhakathāsu ‘‘anapekkhavissajjanasaṅkhāte vissajjetī’’ti vuttapāḷipadatthe saṅgahetvā visuṃ na vuttaṃ. Nassati, vinassati, ḍayhati, vissāsaṃ vā gaṇhantīti imāni pana padāni acchinditvā gaṇhantīti imasmiṃ pade saṅgahitānīti veditabbaṃ.

Acchinditvā gahaṇenāti anupasampannānaṃ balakkārādinā acchinditvā gahaṇena. Upasampannānañhi acchindanavissāsaggāhesu paṭiggahaṇaṃ na vijahati. Etthāti bhikkhuvihāre. Uparopakāti tena ropitā rukkhagacchā. Terasasusammutīsūti bhattuddesakasenāsanapaññāpakabhaṇḍāgārikacīvarapaṭiggāhakacīvarabhājakayāgubhājakaphalabhājakakhajjabhājakaappamattakavissajjakasādiyagāhāpakapattagāhāpakaārāmikapesakasāmaṇerapesakasammutisaṅkhātāsu terasasu sammutīsu.

Pacchimikāya senāsanaggāhe paṭippassaddhepi appaṭippassaddhepi kathinatthārassa, tammūlakānaṃ pañcānisaṃsānañca abhāvassa samānattā tattha vijjamānampi senāsanaggāhapaṭippassaddhiṃ adassetvā tattha bhikkhūhi kattabbaṃ saṅgahameva dassetuṃ sace pacchimikāyātiādi vuttaṃ. Sace akusalavipāke …pe… chārattaṃ mānattameva dātabbanti idaṃ paṭicchannāya sādhāraṇāpattiyā parivasantassa asamādinnaparivāsassa vā liṅge parivatte pakkhamānattaṃ carantassa vasena vuttaṃ. Sace panassa pakkhamānatte asamādinne eva puna liṅgaṃ parivattati, parivāsaṃ datvā parivutthaparivāsasseva chārattaṃ mānattaṃ dātabbaṃ. Parivāsadānaṃ natthi bhikkhukāle appaṭicchannabhāvato. Sace pana bhikkhukālepi sañcicca nāroceti, āpatti paṭicchannāva hoti, āpattipaṭicchannabhāvato parivāso ca dātabboti vadanti. Pārājikaṃ āpannānaṃ itthipurisānaṃ liṅge parivattepi pārājikattassa ekasmiṃ attabhāve avijahanato puna upasampadā na dātabbāti gahetabbaṃ. Teneva tesaṃ sīsacchinnapurisādayo nidassitā.

71.Tathevāti muccatu vā mā vāti imamatthaṃ atidisati. Aññesanti puthujjane sandhāya vuttaṃ. Tesañhi īdise ṭhāne asādiyanaṃ dukkaraṃ sotāpannādiariyānaṃ tattha dukkarattābhāvā. Na hi ariyā pārājikādilokavajjāpattiṃ āpajjanti.

73.Suphusitāti uparimāya dantapantiyā heṭṭhimā dantapanti āhacca ṭhitā, avivaṭāti attho. Tenāha ‘‘antomukhe okāso natthī’’ti. Uppāṭite pana oṭṭhamaṃse dante suyeva upakkamantassa thullaccayanti nimittena bahinimitte chupanattā vuttaṃ. Bahinikkhantadantajivhāsupi eseva nayo. Nijjhāmataṇhikā nāma lomakūpehi samuṭṭhitaaggijālāhi daḍḍhasarīratāya ativiya tasitarūpā. Ādi-saddena khuppipāsāsurā aṭṭhicammāvasiṭṭhā bhayānakasarīrā petiyo saṅgahitā. Visaññaṃ katvāti yathā so katampi upakkamaṃ na jānāti, evaṃ katvā. Tena ca visaññī ahutvā sādiyantassa pārājikamevāti dasseti. Upahatakāyappasādoti vātapittādidosehi kāyaviññāṇānuppādakabhāvena dūsitakāyappasādo, na pana vinaṭṭhakāyappasādo. Sīse patteti maggena maggappaṭipādane jāte. Appavesetukāmatāya eva nimittena nimittachupane thullaccayaṃ vuttaṃ, sevetukāmassa pana tatthāpi dukkaṭamevāti āha ‘‘dukkhaṭameva sāmanta’’nti.

74. Jāti-saddena sumanapupphapariyāyena tannissayo gumbo adhippetoti āha ‘‘jātipupphagumbāna’’nti. Tena ca jātiyā upalakkhitaṃ vanaṃ jātiyāvananti aluttasamāsoti dasseti. Ekarasanti vīthicittehi asammissaṃ.

77.Uppanne vatthumhīti itthīhi kataajjhācāravatthusmiṃ. Rukkhasūcikaṇṭakadvāranti rukkhasūcidvāraṃ kaṇṭakadvāraṃ, evameva vā pāṭho. Tattha yaṃ ubhosu passesu rukkhathambhe nikhanitvā tattha majjhe vijjhitvā dve tisso rukkhasūciyo pavesetvā karonti, taṃ rukkhasūcidvāraṃ nāma. Pavesananikkhamanakāle pana apanetvā thakanakayoggena kaṇṭakasākhāpaṭalena yuttaṃ dvāraṃ kaṇṭakadvāraṃ nāma. Gāmadvārassa pidhānatthaṃ padarena kaṇṭakasākhādīhi vā katassa kavāṭassa udukkhalapāsarahitatāya ekena saṃvarituṃ vivarituñca asakkuṇeyyassa heṭṭhā ekaṃ cakkaṃ yojenti, yena parivattamānena taṃ kavāṭaṃ sukhathakanaṃ hoti, taṃ sandhāya vuttaṃ ‘‘cakkalakayuttadvāra’’nti. Cakkameva hi lātabbaṭṭhena saṃvaraṇavivaraṇatthāya gahetabbaṭṭhena cakkalakaṃ, tena yuttampi kavāṭaṃ cakkalakaṃ nāma, tena yuttaṃ dvāraṃ cakkalakayuttadvāraṃ. Mahādvāresu pana dve tīṇipi cakkalakāni yojentīti āha phalakesūtiādi. Kiṭikāsūti veḷupesikāhi kaṇṭakasākhādīhi ca katathakanakesu. Saṃsaraṇakiṭikadvāranti cakkalakayantena saṃsaraṇakiṭikāyuttamahādvāraṃ. Gopphetvāti āvuṇitvā, rajjūhi ganthetvā vā. Ekaṃ dussasāṇidvāramevāti ettha kilañjasāṇidvārampi saṅgahaṃ gacchati taggatikattā. Atha bhikkhū…pe… nisinnā hontīti idaṃ bhikkhūnaṃ sannihitabhāvadassanatthaṃ vuttaṃ. Nipannepi ābhogaṃ kātuṃ vaṭṭati, nipajjitvā niddāyante pana ābhogaṃ kātuṃ na vaṭṭati asantapakkhe ṭhitattā. Raho nisajjāya viya dvārasaṃvaraṇaṃ nāma mātugāmānaṃ pavesananivāraṇatthaṃ anuññātanti āha bhikkhuniṃ vātiādi. Nisseṇiṃ āropetvāti idaṃ heṭṭhimatalassa sadvārabandhatāya vuttaṃ. Catūsu disāsu parikkhittassa kuṭṭassa ekābaddhatāya ‘‘ekakuṭṭake’’ti vuttaṃ. Pacchimānaṃ bhāroti pāḷiyā āgacchante sandhāya vuttaṃ. Yena kenaci parikkhitteti ettha parikkhepassa ubbedhato pamāṇaṃ sahaseyyappahonake vuttasadisameva.

Mahāpariveṇanti mahantaṃ aṅgaṇaṃ, tena ca bahujanasañcāraṃ dasseti, tenāha mahābodhītiādi. Aruṇe uggate vuṭṭhahati, anāpatti anāpattikhettabhūtāya rattiyā suddhacittena nipannattā. Pabujjhitvā puna supati āpattīti aruṇe uggate pabujjhitvā aruṇuggamanaṃ ñatvā vā añatvā vā anuṭṭhahitvā sayitasantānena supati uṭṭhahitvā kattabbassa dvārasaṃvaraṇādino akatattā akiriyasamuṭṭhānā āpatti hoti anāpattikhette katanipajjanakiriyāya anaṅgattā. Ayañhi āpatti īdise ṭhāne akiriyā, divā asaṃvaritvā nipajjanakkhaṇe kiriyā ca acittakā cāti veditabbā. Purāruṇā pabujjhitvāpi yāva aruṇuggamanā sayantassāpi purimanayena āpattiyeva. Aruṇe uggate vuṭṭhahissāmīti…pe… āpattiyevāti ettha kadā tassa āpattīti? Vuccate – na tāva rattiyaṃ ‘‘divā āpajjati no ratti’’nti (pari. 323) vuttattā. ‘‘Anādariyadukkaṭā na muccatī’’ti vuttadukkaṭaṃ pana divāsayanadukkaṭameva na hoti anādariyadukkaṭattā. Evaṃ aruṇuggamane pana acittakaṃ akiriyasamuṭṭhānaṃ āpattiṃ āpajjatīti veditabbaṃ. So sace dvāraṃ saṃvaritvā ‘‘aruṇe uggate vuṭṭhahissāmī’’ti nipajjati, dvāre ca aññehi aruṇuggamanakāle vivaṭepi tassa anāpattiyeva dvārapidahanassa rattidivābhāgesu visesābhāvā. Āpattiāpajjanasseva kālaviseso icchitabbo, na tapparihārassāti gahetabbaṃ, ‘‘dvāraṃ asaṃvaritvā rattiṃ nipajjatī’’ti (pārā. aṭṭha. 1.77) hi vuttaṃ. Divā saṃvaritvā nipannassa kenaci vivaṭepi dvāre anāpattiyeva. Attanāpi anuṭṭhahitvāva sati paccaye vivaṭepi anāpattīti vadanti. Yathāparicchedameva ca na vuṭṭhātīti aruṇe uggateyeva uṭṭhāti. Āpattiyevāti mūlāpattiṃyeva sandhāya vuttaṃ, anādariyaāpatti pana purāruṇā uṭṭhitassāpi tassa hoteva ‘‘dukkaṭā na muccatī’’ti vuttattā, dukkaṭā na muccatīti ca purāruṇā uṭṭhahitvā mūlāpattiyā muttopi anādariyadukkaṭā na muccatīti adhippāyo.

Niddāvasena nipajjatīti vohāravasena vuttaṃ, pādānaṃ pana bhūmito amocitattā ayaṃ nipanno nāma na hoti, teneva anāpatti vuttā. Apassāya supantassāti kaṭiṭṭhito uddhaṃ piṭṭhikaṇṭake appamattakampi padesaṃ bhūmiṃ aphusāpetvā thambhādiṃ apassāya supantassa. Kaṭiṭṭhiṃ pana bhūmiṃ phusāpentassa sayanaṃ nāma hoti. Piṭṭhipasāraṇalakkhaṇā hi seyyā. Dīghavandanādīsupi tiriyaṃ piṭṭhikaṇṭakānaṃ pasāritattā nipajjanamevāti āpatti pariharitabbāva ‘‘vandāmīti pādamūle nipajjī’’tiādīsu nipajjanasseva vuttattā. Tassāpi anāpatti patanakkhaṇe avisayattā, visaye jāte sahasā vuṭṭhitattā ca. Yassa pana visaññitāya pacchāpi avisayo, etassa anāpattiyeva patitakkhaṇe viya. Tattheva sayati na vuṭṭhātīti iminā visayepi akaraṇaṃ dasseti, teneva ‘‘tassa āpattī’’ti vuttaṃ.

Ekabhaṅgenāti ubho pāde bhūmito amocetvāva ekapassena sarīraṃ bhañjitvā nipanno. Mahāaṭṭhakathāyaṃ pana mahāpadumattherena vuttanti sambandho, tena ‘‘mahāaṭṭhakathāya likhitamahāpadumattheravādo aya’’nti dasseti. Tattha supantassāpi avisayattamatthīti mahāpadumattherena ‘‘avisayattā pana āpatti na dissatī’’ti vuttaṃ. Ācariyā pana supantassa visaññattābhāvena visayattā anāpattiṃ na kathayanti. Visaññatte sati anāpattiyeva. Dve pana janātiādipi mahāaṭṭhakathāyameva vacanaṃ, tadeva pacchā vuttattā pamāṇaṃ. Yakkhagahitaggahaṇeneva cettha visaññībhūtopi saṅgahito. Ekabhaṅgena nipanno pana anipannattā āpattito muccatiyevāti gahetabbaṃ.

78.Apadeti ākāse. Padanti padavaḷañjaṃ, tenāha ‘‘ākāse pada’’nti. Etadagganti eso aggo. Yadidanti yo ayaṃ. Sesaṃ uttānameva.

Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ

Paṭhamapārājikavaṇṇanānayo niṭṭhito.

2. Dutiyapārājikaṃ

Adutiyenāti asadisena jinena yaṃ dutiyaṃ pārājikaṃ pakāsitaṃ, tassa idāni yasmā saṃvaṇṇanākkamo patto, tasmā assa dutiyassa ayaṃ saṃvaṇṇanā hotīti yojanā.

Dhaniyavatthuvaṇṇanā

84. Rājūhi gahitanti rājagahanti āha ‘‘mandhātū’’ti. Rājapurohitena pariggahitampi rājapariggahitamevāti mahāgovindaggahaṇaṃ, nagarasaddāpekkhāya cettha ‘‘rājagaha’’nti napuṃsakaniddeso. Aññepettha pakāreti susaṃvihitārakkhattā rājūnaṃ gahaṃ gehabhūtanti rājagahantiādike pakāre. Vasantavananti kīḷāvanaṃ, vasantakāle kīḷāya yebhuyyattā pana vasantavananti vuttaṃ.

Sadvārabandhāti vassūpagamanayoggatādassanaṃ. Nālakapaṭipadanti suttanipāte (su. ni. 684 ādayo) nālakattherassa desitaṃ moneyyapaṭipadaṃ. Pañcannaṃ chadanānanti tiṇapaṇṇaiṭṭhakasilāsudhāsaṅkhātānaṃ pañcannaṃ. No ce labhati…pe… sāmampi kātabbanti iminā nāvāsatthavaje ṭhapetvā aññattha ‘‘asenāsaniko aha’’nti ālayakaraṇamattena upagamanaṃ na vaṭṭati. Senāsanaṃ pariyesitvā vacībhedaṃ katvā vassaṃ upagantabbamevāti dasseti. ‘‘Na, bhikkhave, asenāsanikenā’’tiādinā (mahāva. 204) hi pāḷiyaṃ ‘‘nālakapaṭipadaṃ paṭipannenāpī’’ti aṭṭhakathāyañca avisesena daḷhaṃ katvā vuttaṃ, nāvāsatthavajesuyeva ca ‘‘anujānāmi, bhikkhave, nāvāya vassaṃ upagantu’’ntiādinā (mahāva. 203) asatipi senāsane ālayakaraṇavasena vassūpagamanaṃ anuññātaṃ, nāññatthāti gahetabbaṃ. Ayamanudhammatāti sāmīcivattaṃ. Katikavattānīti bhassārāmatādiṃ vihāya sabbadā appamattehi bhavitabbantiādikatikavattāni. Khandhakavattānīti ‘‘āgantukādikhandhakavattaṃ pūretabba’’nti evaṃ khandhakavattāni ca adhiṭṭhahitvā.

Vassaṃvutthāti padassa aṭṭhakathāyaṃ ‘‘purimikāya upagatā mahāpavāraṇāya pavāritā pāṭipadadivasato paṭṭhāya ‘vutthavassā’ti vuccantī’’ti vuttattā mahāpavāraṇādivase pavāretvā vā appavāretvā vā aññattha gacchantehi sattāhakaraṇīyanimitte sati eva gantabbaṃ, nāsati, itarathā vassacchedo dukkaṭañca hotīti veditabbaṃ. ‘‘Imaṃ temāsaṃ vassaṃ upemī’’ti hi ‘‘na, bhikkhave, vassaṃ upagantvā purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā cārikā pakkamitabbā’’ti (mahāva. 185) ca vuttaṃ. Idheva ca vassaṃvutthā temāsaccayena…pe… pakkamiṃsūti vuttaṃ. Pavāraṇādivasopi temāsapariyāpannova. Keci pana ‘‘anujānāmi, bhikkhave, vassaṃvutthānaṃ bhikkhūnaṃ tīhi ṭhānehi pavāretunti (mahāva. 209) pavāraṇākammassa pubbeyeva vassaṃvutthānanti vutthavassatāya vuttattā mahāpavāraṇādivase sattāhakaraṇīyanimittaṃ vināpi yathāsukhaṃ gantuṃ vaṭṭatī’’ti vadanti, taṃ tesaṃ matimattaṃ, vutthavassānañhi pavāraṇānujānanaṃ anupagatachinnavassādīnaṃ nivattanatthaṃ kataṃ, na pana pavāraṇādivase avasitvā pakkamitabbanti dassanatthaṃ tadatthassa idha pasaṅgābhāvā, pavāraṇaṃ kātuṃ anucchavikānaṃ pavāraṇā idha vidhīyati, ye ca vassaṃ upagantvā vassacchedañca akatvā yāva pavāraṇādivasā vasiṃsu, te tattakena pavāraṇākammaṃ pati pariyāyato vutthavassāti vuccanti, appakaṃ ūnamadhikaṃ vā gaṇanūpagaṃ na hotīti ñāyato, na kathinakammaṃ pati temāsassa aparipuṇṇattā, itarathā tasmiṃ mahāpavāraṇādivasepi kathinatthārappasaṅgato. ‘‘Anujānāmi, bhikkhave, vassaṃvutthānaṃ bhikkhūnaṃ kathinaṃ attharitu’’nti (mahāva. 306) idaṃ pana ‘‘na, bhikkhave, vassaṃ upagantvā purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā cārikā pakkamitabbā’’tiādi (mahāva. 185) ca nippariyāyato mahāpavāraṇāya anantarapāṭipadadivasato paṭṭhāya kathinatthāraṃ pakkamanañca sandhāya vuttaṃ, parivāre ca ‘‘kathinassa atthāramāso jānitabbo’’ti (pari. 412) vatvā ‘‘vassānassa pacchimo māso jānitabbo’’ti (pari. 412) vuttaṃ. Yo hi kathinatthārassa kālo, tato paṭṭhāyeva cārikāpakkamanassāpi kālo, na tato pure vassaṃvutthānaṃyeva kathinatthārārahattā. Yadaggena hi pavāraṇādivase kathinatthāro na vaṭṭati, tadaggena bhikkhūpi vutthavassā na honti pavāraṇādivasassa avutthattā.

Yaṃ pana sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa 2.84) ‘‘ekadesena avutthampi taṃ divasaṃ vutthabhāgāpekkhāya vutthameva hotī’’tiādi vuttaṃ, taṃ na yuttaṃ, taṃdivasapariyosāne aruṇuggamanakāle vasantova hi taṃ divasaṃ vuttho nāma hoti parivāsaaraññavāsādīsu viya, ayañca vicāraṇā upari vassūpanāyikakkhandhake āvi bhavissatīti tattheva taṃ pākaṭaṃ karissāma.

Mahāpavāraṇāyapavāritāti purimikāya vassaṃ upagantvā acchinnavassatādassanaparaṃ etaṃ kenaci antarāyena appavāritānampi vutthavassattā. Na ovassiyatīti anovassakanti kammasādhanaṃ daṭṭhabbaṃ, yathā na temiyati, tathā katvāti attho. Anavayoti ettha anusaddo vicchāyaṃ vattatīti āha anu anu avayotiādi. Ācariyassa kammaṃ ācariyakanti āha ‘‘ācariyakamme’’ti. Kaṭṭhakammaṃ thambhādi. Telatambamattikāyāti telamissāya tambamattikāya.

85.Kuṭikāya karaṇabhāvanti kuṭiyā katabhāvaṃ. Kiṃ-saddappayoge anāgatappaccayavidhānaṃ sandhāya tassa lakkhaṇantiādi vuttaṃ. Kiñcāpi therassa pāṇaghātādhippāyo natthi, anupaparikkhitvā karaṇena pana bahūnaṃ pāṇānaṃ maraṇattā pāṇe byābādhentassātiādi vuttaṃ. Pātabyabhāvanti vināsetabbataṃ. Pāṇātipātaṃ karontānanti therena akatepi pāṇātipāte pāṇakānaṃ maraṇamattena pacchimānaṃ lesena gahaṇākāraṃ dasseti, tena ca ‘‘mama tādisaṃ akusalaṃ natthī’’ti pacchimānaṃ vipallāsalesaggahaṇanimittakiccaṃ na kattabbanti dīpitaṃ hoti. Diṭṭhānugatinti diṭṭhassa kammassa anupagamanaṃ anukiriyaṃ, diṭṭhiyā vā laddhiyā anugamanaṃ gāhaṃ. Ghaṃsitabbeti madditabbe, vināsitabbeti attho. Kataṃ labhitvā tattha vasantānampi dukkaṭamevāti idaṃ bhagavatā kuṭiyā bhedāpanavacanena siddhaṃ, sāpi tiṇadabbasambhārehi tulāthambhādīhi amissā suddhamattikāmayāpi iṭṭhakāhi katā vaṭṭati. Keci hi iṭṭhakāhiyeva thambhe cinitvā tadupari iṭṭhakāhiyeva vitānādisaṇṭhānena tulādidārusambhāravirahitaṃ chadanampi bandhitvā iṭṭhakāmayameva āvasathaṃ karonti, tādisaṃ vaṭṭati. Giñjakāvasathasaṅkhepena katāti ettha giñjakā vuccanti iṭṭhakā, tāhiyeva kato āvasatho giñjakāvasatho. Vayakammampīti mattikuddhāraṇaiṭṭhakadārucchedanādikārakānaṃ dinnabhattavettanādivatthubbayena nipphannakammampi atthi, etena kuṭibhedakānaṃ gīvādibhāvaṃ parisaṅkati. Titthiyadhajoti titthiyānameva saññāṇabhūtattā vuttaṃ. Te hi īdisesu cāṭiādīsu vasanti. Aññānipīti pi-saddena attanā vuttakāraṇadvayampi mahāaṭṭhakathāyameva vuttanti dasseti. Yasmā sabbamattikāmayā kuṭi sītakāle atisītā uṇhakāle ca uṇhā sukarā ca hoti corehi bhindituṃ, tasmā tattha ṭhapitapattacīvarādikaṃ sītuṇhacorādīhi vinassatīti vuttaṃ ‘‘pattacīvaraguttatthāyā’’ti. Chindāpeyya vā bhindāpeyya vā anupavajjoti idaṃ ayaṃ kuṭi viya sabbathā anupayogārahaṃ sandhāya vuttaṃ. Yaṃ pana pañcavaṇṇasuttehi vinaddhachattādikaṃ, tattha akappiyabhāgova chinditabbo, na tadavaseso tassa kappiyattā, taṃ chindanto upavajjova hoti. Teneva vakkhati ‘‘ghaṭakampi vāḷarūpampi bhinditvā dhāretabba’’ntiādi.

Pāḷimuttakavinicchayavaṇṇanā

Chattadaṇḍaggāhakaṃsalākapañjaranti ettha yo pañjarasalākānaṃ majjhaṭṭho bunde puthulo ahicchattakasadiso agge sachiddo yattha daṇḍantaraṃ pavesetvā chattaṃ gaṇhanti, yo vā sayameva dīghatāya gahaṇadaṇḍo hoti, ayaṃ chattadaṇḍo nāma, tassa aparigaḷanatthāya chattasalākānaṃ mūlappadesadaṇḍassa samantato daḷhapañjaraṃ katvā suttehi vinandhanti, so padeso chattadaṇḍagāhakasalākapañjaraṃ nāma, taṃ vinandhituṃ vaṭṭati. Na vaṇṇamaṭṭhatthāyāti iminā thirakaraṇatthameva ekavaṇṇasuttena vinandhiyamānaṃ yadi vaṇṇamaṭṭhaṃ hoti, na tattha dosoti dasseti. Āraggenāti nikhādanamukhena. Daṇḍabundeti daṇḍamūle koṭiyaṃ. Chattamaṇḍalikanti chattapañjare maṇḍalākārena baddhadaṇḍavalayaṃ. Ukkiritvāti ninnaṃ, unnataṃ vā katvā.

Nānāsuttakehīti nānāvaṇṇehi suttehi. Idañca tathā karontānaṃ vasena vuttaṃ, ekavaṇṇasuttakenāpi na vaṭṭatiyeva, ‘‘pakatisūcikammameva vaṭṭatī’’ti hi vuttaṃ. Paṭṭamukheti dvinnaṃ paṭṭānaṃ saṅghaṭitaṭṭhānaṃ sandhāyetaṃ vuttaṃ. Pariyanteti cīvarapariyante, anuvātaṃ sandhāyetaṃ vuttaṃ. Veṇinti varakasīsākārena sibbanaṃ. Saṅkhalikanti diguṇasaṅkhalikākārena sibbanaṃ, veṇiṃ vā saṅkhalikaṃ vā karontīti pakatena sambandho. Agghiyaṃ nāma cetiyasaṇṭhānaṃ, yaṃ agghiyatthambhoti vadanti. Ukkirantīti uṭṭhapenti. Catukoṇameva vaṭṭatīti gaṇṭhikapāsakapaṭṭāni sandhāya vuttaṃ. Koṇasuttapiḷakāti gaṇṭhikapāsakapaṭṭānaṃ koṇehi bahi niggatasuttānaṃ piḷakākārena ṭhapitakoṭiyoti keci vadanti, te piḷake chinditvā duviññeyyā kātabbāti tesaṃ adhippāyo. Keci pana ‘‘koṇasuttā ca piḷakāti dveyevā’’ti vadanti, tesaṃ matena gaṇṭhikapāsakapaṭṭānaṃ koṇato koṇehi nīhatasuttā koṇasuttā nāma. Samantato pana pariyantena katā caturassasuttā piḷakā nāma. Taṃ duvidhampi keci cīvarato visuṃ paññāyanatthāya vikārayuttaṃ karonti, taṃ nisedhāya ‘‘duviññeyyarūpā vaṭṭantī’’ti vuttaṃ, na pana sabbathā acakkhugocarabhāvena sibbanatthāya tathāsibbanassa asakkuṇeyyattā. Yathā pakaticīvarato vikāro na paññāyati, evaṃ sibbitabbanti adhippāyo. Rajanakammato pubbe paññāyamānopi viseso cīvare ratte ekavaṇṇatāya na paññāyatīti āha ‘‘cīvare ratte’’ti. Maṇināti nīlamaṇiādimaṭṭhapāsāṇena, aṃsavaddhakakāyabandhanādikaṃ pana acīvarattā saṅkhādīhi ghaṃsituṃ vaṭṭatīti vadanti. Kaṇṇasuttakanti cīvarassa dīghato tiriyañca sibbitānaṃ catūsu kaṇṇesu koṇesu ca nikkhantānaṃ suttasīsānametaṃ nāmaṃ, taṃ chinditvāva pārupitabbaṃ, tenāha ‘‘rajitakāle chinditabba’’nti. Bhagavatā anuññātaṃ ekaṃ kaṇṇasuttampi atthi, taṃ pana nāmena sadisampi ito aññamevāti dassetuṃ yaṃ panātiādi vuttaṃ. Lagganatthāyāti cīvararajjuyaṃ cīvarabandhanatthāya. Gaṇṭhiketi dantādimaye. Pīḷakāti binduṃ binduṃ katvā uṭṭhāpetabbapīḷakā.

Thālake vāti tambādimaye puggalike tividhepi kappiyathālake. Na vaṭṭatīti maṇivaṇṇakaraṇappayogo na vaṭṭati, telavaṇṇakaraṇatthaṃ pana vaṭṭati. Pattamaṇḍaleti tipusīsādimaye. ‘‘Na, bhikkhave, cittāni pattamaṇḍalāni dhāretabbāni rūpakākiṇṇāni bhittikammakatānī’’ti (cūḷava. 253) vuttattā ‘‘bhittikammaṃ na vaṭṭatī’’ti vuttaṃ. ‘‘Anujānāmi, bhikkhave, makaradantakaṃ chinditu’’nti (cūḷava. 253) vuttattā ‘‘makaradantakaṃ pana vaṭṭatī’’ti vuttaṃ, idaṃ pana pāḷiyā laddhampi idha pāḷiyā muttattā pāḷimuttakanaye vuttaṃ. Evamaññampi īdisaṃ.

Lekhā na vaṭṭatīti āraggena dinnalekhāva na vaṭṭati, jātihiṅgulikādivaṇṇehi katalekhā vaṭṭati. Chattamukhavaṭṭiyanti dhamakaraṇassa hatthena gahaṇachattākārassa mukhavaṭṭiyaṃ, ‘‘parissāvanacoḷabandhanaṭṭhāne’’ti keci.

Deḍḍubhasīsanti udakasappasīsaṃ. Acchīnīti kuñjaracchisaṇṭhānāni. Ekameva vaṭṭatīti ettha ekarajjukaṃ diguṇaṃ tiguṇaṃ katvāpi bandhituṃ na vaṭṭati, ekameva pana satavārampi sarīraṃ parikkhipitvā bandhituṃ vaṭṭati, bahurajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ ‘‘bahurajjuka’’nti na vattabbaṃ ‘‘vaṭṭatī’’ti vuttattā, taṃ murajasaṅkhaṃ na gacchatīti veditabbaṃ. Murajañhi nānāvaṇṇehi suttehi murajavaṭṭisaṇṭhānaṃ veṭhetvā kataṃ, idaṃ pana murajaṃ maddavīṇasaṅkhātaṃ pāmaṅgasaṇṭhānañca dasāsu vaṭṭati ‘‘kāyabandhanassa dasā jīranti; anujānāmi, bhikkhave, murajaṃ maddavīṇa’’nti (cūḷava. 278) vuttattā.

Vidheti dasāpariyosāne thirabhāvāya dantavisāṇasuttādīhi kattabbe vidhe. Aṭṭha maṅgalāni nāma saṅkho cakkaṃ puṇṇakumbho gayā sirīvaccho aṅkuso dhajaṃ sovattikanti vadanti. Macchayugaḷachattanandiyāvaṭṭādivasenapi vadanti. Paricchedalekhāmattanti dantādīhi katavidhassa ubhosu koṭīsu kataparicchedarājimattaṃ.

‘‘Ujukamevā’’ti vuttattā caturassādisaṇṭhānāpi añjanī vaṅkagatikā na vaṭṭati. Sipāṭikāyāti vāsiādibhaṇḍanikkhipanapasibbake. Ārakaṇṭakaṃ nāma potthakādiaasaṅkhāraṇatthaṃ katadīghamukhasatthakanti vadanti. ‘‘Bhamakārānaṃ dāruādilikhanasatthaka’’nti keci. Vaṭṭamaṇikanti vaṭṭaṃ katvā uṭṭhapetabbaṃ pupphuḷakaṃ. Aññanti iminā piḷakādiṃ saṅgaṇhāti. Pipphaliketi yaṃ kiñci chedanake khuddakasatthe. Valitakanti nakhacchedanakāle daḷhaggahaṇatthaṃ valīhi yuttameva karonti. Tasmā taṃ vaṭṭatīti iminā yaṃ aññampi vikāraṃ daḷhīkammādiatthāya karonti, na vaṇṇamaṭṭhatthāya, taṃ vaṭṭatīti dīpitaṃ, tena ca kattaradaṇḍakoṭiyaṃ aññamaññampi ghaṭṭanena saddaniccharaṇatthāya kataṃ ayovalayādikaṃ saṃyuttampi kappiyato upapannaṃ hoti. Maṇḍalanti uttarāraṇiyā pavesanatthaṃ āvāṭamaṇḍalaṃ hoti. Ujukameva bandhitunti sambandho, ubhosu vā passesu ekapasse vāti vacanaseso. Vāsidaṇḍassa ubhosu passesu daṇḍakoṭīnaṃ acalanatthaṃ bandhitunti attho.

Āmaṇḍasāraketi āmalakaphalāni pisitvā tena kakkena katatelabhājane. Tattha kira pakkhittaṃ telaṃ sītalaṃ hoti. Bhūmattharaṇeti kaṭasārādimaye parikammakatāya bhūmiyā attharitabbaattharaṇe. Pānīyaghaṭeti sabbaṃ bhājanavikatiṃ saṅgaṇhāti. Sabbaṃ…pe… vaṭṭatīti yathāvuttesu mañcādīsu itthipurisarūpampi vaṭṭati telabhājanesuyeva itthipurisarūpānaṃ paṭikkhittattā, telabhājanena saha agaṇetvā visuṃ mañcādīnaṃ gahitattā cāti vadanti, kiñcāpi vadanti, etesaṃ pana mañcādīnaṃ hatthena āmasitabbabhaṇḍattā itthirūpamevettha na vaṭṭatīti gahetabbaṃ. Aññesanti sīmasāmikānaṃ. Rājavallabhehīti lajjīpesalādīnaṃ uposathādiantarāyakarā alajjino bhinnaladdhikā ca bhikkhū adhippetā tehi saha uposathādikaraṇāyogā, teneva ‘‘sīmāyā’’ti vuttaṃ. Tesaṃ lajjīparisāti tesaṃ sīmāsāmikānaṃ anubalaṃ dātuṃ samatthā lajjīparisā. Bhikkhūhi katanti yaṃ alajjīnaṃ senāsanabhedanādikaṃ lajjībhikkhūhi kataṃ, sabbañcetaṃ sukatameva alajjīniggahatthāya pavattitabbato.

88.Avajjhāyantīti nīcato cintenti. Ujjhāyanatthoti bhikkhuno theyyakammanindanattho ‘‘kathañhi nāma adinnaṃ ādiyissatī’’ti, na pana dāru-saddavisesanattho tassa bahuvacanattā. Vacanabhedeti ekavacanabahuvacanānaṃ bhede. Sabbāvantanti bhikkhubhikkhunīādisabbāvayavavantaṃ. Bimbisāroti tassa nāmanti ettha bimbīti suvaṇṇaṃ. Tasmā sārasuvaṇṇasadisavaṇṇatāya ‘‘bimbisāro’’ti vuccatīti veditabbaṃ. Porāṇasatthānurūpaṃ uppādito vīsatimāsappamāṇauttamasuvaṇṇagghanako lakkhaṇasampanno nīlakahāpaṇoti veditabbo. Rudradāmena nāma kenaci uppādito rudradāmako. So kira nīlakahāpaṇassa tibhāgaṃ agghati. Yasmiṃ pana dese nīlakahāpaṇā na santi, tatthāpi kāḷakavirahitassa niddhantasuvaṇṇassa pañcamāsagghanakena bhaṇḍena pādaparicchedo kātabbo. Tenāti nīlakahāpaṇassa catutthabhāgabhūtena. Pārājikavatthumhi vātiādi pārājikānaṃ sabbabuddhehi paññattabhāvena vuttaṃ, saṅghādisesādīsu pana itarāpattīsupi tabbatthūsu ca nānattaṃ nattheva, kevalaṃ keci sabbākārena paññapenti, keci ekadesenāti ettakameva viseso. Na hi kadācipi sammāsambuddhā yathāparādhaṃ atikkamma ūnamadhikaṃ vā sikkhāpadaṃ paññapenti.

Padabhājanīyavaṇṇanā

92.Punapi ‘‘āgantukāmā’’ti vuttattā ca sabbathā manussehi anivutthapubbe abhinavamāpite, ‘‘puna na pavisissāmā’’ti nirālayehi pariccatte ca gāme gāmavohārābhāvā gāmappavesanāpucchanādikiccaṃ natthīti veditabbaṃ. Araññaparicchedadassanatthanti gāmagāmūpacāresu dassitesu tadaññaṃ araññanti araññaparicchedo sakkā ñātunti vuttaṃ. Mātikāyaṃ pana gāmaggahaṇeneva gāmūpacāropi gahitoti daṭṭhabbo. Indakhīleti ummāre. Araññasaṅkhepaṃ gacchati tathā abhidhamme vuttattā. Asatipi indakhīle indakhīlaṭṭhāniyattā ‘‘vemajjhameva indakhīloti vuccatī’’ti vuttaṃ. Yattha pana dvārabāhāpi natthi, tattha pākāravemajjhameva indakhīloti gahetabbaṃ. Luṭhitvāti pavaṭṭitvā.

Majjhimassa purisassa suppapāto vātiādi mātugāmassa kākuṭṭhāpanavasena gahetabbaṃ, na baladassanavasena ‘‘mātugāmo bhājanadhovanaudakaṃ chaḍḍetī’’ti (pārā. aṭṭha. 1.92) upari vuccamānattā, teneva ‘‘leḍḍupāto’’ti avatvā suppapātotiādi vuttaṃ. Kurundaṭṭhakathāyaṃ mahāpaccariyañca gharūpacārova gāmoti adhippāyena ‘‘gharūpacāre ṭhitassa leḍḍupāto gāmūpacāro’’ti vuttaṃ. Kataparikkhepoti iminā parikkhepato bahi upacāro na gahetabboti dasseti. Suppamusalapātopi aparikkhittagehasseva, so ca yato pahoti, tattheva gahetabbo, appahonaṭṭhāne pana vijjamānaṭṭhānameva gahetabbaṃ. Yassa pana gharassa samantato pākārādīhi parikkhepo kato hoti, tattha sova parikkhepo gharūpacāroti gahetabbaṃ.

Pubbe vuttanayenāti parikkhittagāme vuttanayena. Saṅkarīyatīti missīyati. Vikāle gāmappavesane ‘‘parikkhittassa gāmassa parikkhepaṃ atikkamantassa āpatti pācittiyassa. Aparikkhittassa gāmassa upacāraṃ okkamantassa āpatti pācittiyassā’’ti (pāci. 513) vuttattā gāmagāmūpacārānaṃ asaṅkaratā icchitabbāti āha asaṅkarato cātiādi. Keci panettha pāḷiyaṃ ‘‘aparikkhittassa gāmassa upacāraṃ okkamantassāti idaṃ parikkhepārahaṭṭhānaṃ sandhāya vuttaṃ, na tato paraṃ ekaleḍḍupātaparicchinnaṃ upacāraṃ . Tasmā parikkhepārahaṭṭhānasaṅkhātaṃ gāmaṃ okkamantasseva āpatti, na upacāra’’nti vadanti, taṃ na gahetabbaṃ ‘‘gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupātabbhantaraṃ gāmo nāma. Tato aññassa leḍḍupātassa abbhantaraṃ gāmūpacāro nāmā’’ti (pārā. aṭṭha. 1.92) idheva aṭṭhakathāyaṃ vuttattā. Vikāle gāmappavesanasikkhāpadaṭṭhakathāyañhi aparikkhittassa gāmassa upacāro adinnādāne vuttanayeneva veditabboti (pāci. aṭṭha. 512) ayameva nayo atidisito. Teneva mātikāṭṭhakathāyampi ‘‘yvāyaṃ aparikkhittassa gāmassa upacāro dassito, tassa vasena vikāle gāmappavesanādīsu āpatti paricchinditabbā’’ti (kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā) vuttaṃ, tasmā parikkhittassa gāmassa parikkhepaṃ atikkamantassa, aparikkhittassa gāmassa gharūpacārato paṭṭhāya dutiyaleḍḍupātasaṅkhātaṃ gāmūpacāraṃ okkamantassa vikāle gāmappavesanāpatti hoti, mātikāyañca vikāle gāmaṃ paviseyyāti gāmaggahaṇeneva gāmūpacāropi gahitoti veditabbaṃ. Vikāle gāmappavesanādīsūti ādi-saddena gharagharūpacārādīsu ṭhitānaṃ uppannalābhabhājanādiṃ saṅgaṇhāti.

Nikkhamitvā bahi indakhīlāti indakhīlato bahi nikkhamitvā ṭhitaṃ yaṃ ṭhānaṃ sabbametaṃ araññanti yojanā. Ācariyadhanu nāma pakatihatthena navavidatthipamāṇaṃ, jiyāya pana āropitāya sattaṭṭhavidatthimattanti vadanti.

Kappiyanti anurūpavasena vuttaṃ akappiyassāpi appaṭiggahitassa paribhoge pācittiyattā. Pariccāgādimhi akate ‘‘idaṃ mayhaṃ santaka’’nti vatthusāminā aviditampi pariggahitameva bālummattādīnaṃ santakaṃ viya, tādisaṃ avaharantopi ñātakādīhi pacchā ñatvā vatthusāminā ca anubandhitabbato pārājikova hoti. Yassa vasena puriso theno hoti, taṃ theyyanti āha ‘‘avaharaṇacittassetaṃ adhivacana’’nti. Papañcasaṅkhāti taṇhāmānadiṭṭhisaṅkhātā papañcakoṭṭhāsā. Eko cittakoṭṭhāsoti ṭhānācāvanapayogasamuṭṭhāpako eko cittakoṭṭhāsoti attho.

Abhiyogavasenāti aṭṭakaraṇavasena. Saviññāṇakenevāti idaṃ saviññāṇakānaññeva āveṇikavinicchayaṃ sandhāya vuttaṃ. Pāṇo apadantiādīsu hi ‘‘padasā nessāmī’’ti paṭhamaṃ pādaṃ saṅkāmeti, āpatti thullaccayassātiādinā pāḷiyaṃ (pārā. 111), bhikkhu dāsaṃ disvā sukhadukkhaṃ pucchitvā vā apucchitvā vā ‘‘gaccha, palāyitvā sukhaṃ jīvā’’ti vadati, so ce palāyati, dutiyapadavāre pārājikantiādinā (pārā. aṭṭha. 1.114) aṭṭhakathāyañca yo saviññāṇakānaññeva āveṇiko vinicchayo vutto, so ārāmādiaviññāṇakesu na labbhatīti tādisaṃ sandhāya ‘‘saviññāṇakenevā’’ti vuttaṃ. Yo pana vinicchayo ārāmādiaviññāṇakesu labbhati, so yasmā saviññāṇakesu alabbhanako nāma natthi, tasmā vuttaṃ ‘‘nānābhaṇḍavasena saviññāṇakāviññāṇakamissakenā’’ti. Saviññāṇakena ca aviññāṇakena cāti attho. Yasmā cettha aviññāṇakeneva ādiyanādīni chapi padāni na sakkā yojetuṃ iriyāpathavikopanassa saviññāṇakavaseneva yojetabbato, tasmā ‘‘aviññāṇakenevā’’ti tatiyaṃ pakāraṃ na vuttanti daṭṭhabbaṃ.

Ārāmanti idaṃ upalakkhaṇamattaṃ dāsādisaviññāṇakassāpi idha saṅgahetabbato, nānābhaṇḍavasena hettha yojanā dassiyati. Parikappitaṭṭhānanti parikappitokāsaṃ. Suṅkaghātanti ettha maggaṃ gacchantehi satthikehi attanā nīyamānabhaṇḍato rañño dātabbabhāgo suṅko nāma, so ettha haññati adatvā gacchantehi avaharīyati, taṃ vā hanti ettha rājapurisā adadantānaṃ santakaṃ balakkārenāti suṅkaghāto, ‘‘ettha paviṭṭhehi suṅko dātabbo’’ti rukkhapabbatādisaññāṇena niyamitappadesassetaṃ adhivacanaṃ.

Pañcavīsatiavahārakathāvaṇṇanā

Katthacīti ekissā aṭṭhakathāyaṃ. Ekaṃ pañcakaṃ dassitanti ‘‘parapariggahitañca hoti, parapariggahitasaññī ca, garuko ca hoti parikkhāro pañcamāsako vā atirekapañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti, ṭhānā cāvetī’’ti (pārā. 122) vuttapañcaavahāraṅgāni ekaṃ pañcakanti dassitaṃ. Dve pañcakāni dassitānīti ‘‘chahi ākārehi adinnaṃ ādiyantassa āpatti pārājikassa. Na ca sakasaññī, na ca vissāsaggāhī, na ca tāvakālikaṃ, garuko ca hoti parikkhāro pañcamāsako vā atirekapañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti, ṭhānā cāveti, āpatti pārājikassā’’ti (pārā. 125) evaṃ vuttesu chasu padesu ekaṃ apanetvā sesāni pañca padāni ekaṃ pañcakaṃ katvā heṭṭhā vuttapañcakañca gahetvā dve pañcakāni dassitāni. Ettha panāti pañcahākārehītiādīsu. Sabbehipi padehīti parapariggahitañca hotītiādīhi sabbehi pañcahi padehi.

Pañcannaṃ avahārānaṃ samūho pañcakaṃ. Sako hattho sahattho, tena nibbatto, tassa vā sambandhīti sāhatthiko, avahāro. Sāhatthikādi pañcakaṃ sāhatthikapañcakantiādipadavasena nāmalābho daṭṭhabbo. Evaṃ sesesupi. Tatiyapañcamesu pañcakesūti sāhatthikapañcakatheyyāvahārapañcakesu. Labbhamānapadavasenāti sāhatthikapañcake labbhamānassa nissaggiyāvahārapadassa vasena, theyyāvahārapañcake labbhamānassa parikappāvahārapadassa ca vasena yojetabbanti attho.

Nissaggiyo nāma…pe… pārājikassāti iminā bahisuṅkaghātapātanaṃ nissaggiyapayogoti dasseti. ‘‘Hatthe bhāraṃ theyyacitto bhūmiyaṃ nikkhipati, āpatti pārājikassā’’ti (pārā. 101) vuttattā pana suddhacittena gahitaparabhaṇḍassa theyyacittena gumbādipaṭicchannaṭṭhāne khipanampi imasmiṃ nissaggiyapayoge saṅgayhatīti daṭṭhabbaṃ. Kiriyāsiddhito puretarameva pārājikāpattisaṅkhātaṃ atthaṃ sādhetīti atthasādhako. Atha vā attano vattamānakkhaṇe avijjamānampi kiriyāsiddhisaṅkhātaṃ atthaṃ avassaṃ āpattiṃ sādhetītipi atthasādhako. Asukaṃ nāma bhaṇḍaṃ yadā sakkosīti idaṃ nidassanamattaṃ parassa telakumbhiyā upāhanādīnaṃ nikkhepapayogassāpi atthasādhakattā. Tathā hi vuttaṃ mātikāṭṭhakathāyaṃ

‘‘Atthasādhako nāma ‘asukassa bhaṇḍaṃ yadā sakkoti, tadā taṃ avaharā’ti aññaṃ āṇāpeti. Tattha sace paro anantarāyiko hutvā taṃ avaharati, āṇāpakassa āṇattikkhaṇeyeva pārājikaṃ. Parassa vā pana telakumbhiyā pādagghanakatelaṃ avassaṃ pivanakāni upāhanādīni pakkhipati, hatthato muttamatteyeva pārājika’’nti (kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā).

Imassa atthasādhakassa āṇattiyā ca ko visesoti? Taṅkhaṇaññeva gahaṇe niyuñjanaṃ āṇattikapayogo, kālantarena gahaṇatthaṃ niyogo atthasādhakoti ayaṃ nesaṃ viseso. Tenevāha ‘‘asukaṃ nāma bhaṇḍaṃ yadā sakkosī’’tiādi. Dhuranikkhepo pana upanikkhittabhaṇḍavasena veditabboti idaṃ nidassanamattaṃ, ārāmābhiyuñjanādīsupi tāvakālikabhaṇḍadeyyānaṃ adānepi eseva nayo. Bhaṇḍaggahaṇappayogato āṇattiyā pubbattā āha ‘‘āṇattivasena pubbapayogo veditabbo’’ti. Payogena saha vattamāno avahāro sahapayogoti āha ‘‘ṭhānācāvanavasenā’’ti, idañca nidassanamattaṃ khīlasaṅkamanādīsupi asati ṭhānācāvane sahapayogattā. Vuttañhi mātikāṭṭhakathāyaṃ ‘‘ṭhānācāvanavasena khīlādīni saṅkāmetvā khettādiggahaṇavasena ca sahapayogo veditabbo’’ti (kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā).

Tulayitvāti upaparikkhitvā. Sāmīcīti vattaṃ. Sakasaññāya adentassa āpatti natthīti vadanti. Sammaddoti nividdhatāsaṅkhobho. Bhaṭṭhe janakāyeti apagate janasamūhe. Attano santakaṃ katvā etasseva bhikkhuno dehīti idaṃ ubhinnampi kukkuccavinodanatthaṃ vuttaṃ. Avahārakassa hi ‘‘mayā sahatthena na dinnaṃ, bhaṇḍadeyyaṃ eta’’nti kukkuccaṃ uppajjeyya, itarassa ca ‘‘mayā paṭhamaṃ dhuranikkhepaṃ katvā pacchā adinnaṃ gahita’’nti kukkuccaṃ uppajjeyyāti.

Samagghanti appagghaṃ. Dāruatthaṃ pharatīti dārūhi kattabbakiccaṃ sādheti. Ekadivasaṃ dantakaṭṭhacchedanādinā yā ayaṃ agghahāni vuttā, sā sabbā bhaṇḍasāminā kiṇitvā gahitameva sandhāya vuttā. Sabbaṃ panetaṃ aṭṭhakathācariyappamāṇena veditabbaṃ. Pāsāṇañca sakkharañca pāsāṇasakkharaṃ.

Akkhadassāti ettha akkha-saddena kira vinicchayasālā vuccati, tattha nisīditvā vajjāvajjaṃ nirūpayantīti ‘‘akkhadassā’’ti vuccanti dhammavinicchanakā. Hananaṃ nāma hatthapādādīhi pothanañceva hatthanāsādicchedanañca hotīti āha ‘‘haneyyunti potheyyuñceva chindeyyuñcā’’ti.

Padabhājanīyañca ‘‘hatthena vā pādena vā kasāya vā vettena vā aḍḍhadaṇḍakena vā chajjāya vā haneyyu’’nti (pārā. 92) vuttaṃ. Tattha aḍḍhadaṇḍakenāti dvihatthappamāṇena rassamuggarena, veḷupesikāya vā. Chejjāya vāti hatthādīnaṃ chedanena. Chindanti etāya hatthapādādīnīti chejjā, satthaṃ, tena satthenātipi attho. Nīhareyyunti raṭṭhato nīhareyyuṃ. ‘‘Corosi…pe… thenosī’’ti ettha paribhāseyyunti padaṃ ajjhāharitvā attho veditabboti āha ‘‘corosi…pe… paribhāseyyu’’nti. Yaṃ taṃ bhaṇḍaṃ dassitanti sambandho.

93.Yattha yattha ṭhitanti bhūmiyādīsu yattha yattha ṭhitaṃ. Yathā yathā ādānaṃ gacchatīti yena yena ākārena gahaṇaṃ upagacchati.

Bhūmaṭṭhakathāvaṇṇanā

94.Vācāyavācāyāti ekekatthadīpikāya vācāya vācāya. Upaladdhoti ñāto. Pāḷiyaṃ sesaaṭṭhakathāsu ca kudālaṃ vā piṭakaṃ vāti idameva dvayaṃ vatvā vāsipharasūnaṃ avuttattā tesampi saṅkhepaṭṭhakathādīsu āgatabhāvaṃ dassetuṃ saṅkhepaṭṭhakathāyantiādi vuttaṃ. Theyyacittena katattā ‘‘dukkaṭehi saddhiṃ pācittiyānī’’ti vuttaṃ.

Aṭṭhavidhaṃ hetantiādīsu etaṃ dukkaṭaṃ nāma therehi dhammasaṅgāhakehi imasmiṃ ṭhāne samodhānetvā aṭṭhavidhanti dassitanti yojanā. Sabbesampi dukkaṭānaṃ imesuyeva aṭṭhasu saṅgahetabbabhāvato pana itarehi sattahi dukkaṭehi vinimuttaṃ vinayadukkaṭeyeva saṅgahetabbaṃ. Dasavidhaṃ ratananti ‘‘muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitako masāragalla’’nti evamāgataṃ dasavidhaṃ ratanaṃ.

‘‘Muttā maṇi veḷuriyo ca saṅkho,

Silā pavāḷaṃ rajatañca hemaṃ;

Lohitakañca masāragallaṃ,

Dasete dhīro ratanāni jaññā’’ti. –

Hi vuttaṃ. Sattavidhaṃ dhaññanti sāli vīhi yavo kaṅgu kudrūsaṃ varako godhumoti imaṃ sattavidhaṃ dhaññaṃ. Āvudhabhaṇḍādinti ādi-saddena turiyabhaṇḍaitthirūpādiṃ saṅgaṇhāti. Anāmasitabbe vatthumhi dukkaṭaṃ anāmāsadukkaṭaṃ. Durūpaciṇṇadukkaṭanti ‘‘akattabba’’nti vāritassa katattā duṭṭhu upaciṇṇaṃ caritanti durūpaciṇṇaṃ, tasmiṃ dukkaṭaṃ durūpaciṇṇadukkaṭaṃ. Vinaye paññattaṃ avasesaṃ dukkaṭaṃ vinayadukkaṭaṃ. Ekādasa samanubhāsanā nāma bhikkhupātimokkhe cattāro yāvatatiyakā saṅghādisesā ariṭṭhasikkhāpadanti pañca, bhikkhunīpātimokkhe ekaṃ yāvatatiyakapārājikaṃ cattāro saṅghādisesā caṇḍakāḷīsikkhāpadanti cha.

Sahapayogato paṭṭhāya cettha purimapurimā āpattiyo paṭippassambhantīti āha atha dhuranikkhepaṃ akatvātiādi. ‘‘Dhuranikkhepaṃ akatvā’’ti vuttattā dhuranikkhepaṃ katvā puna khaṇantassa purimāpattiyo na paṭippassambhantīti vadanti. ‘‘Chedanapaccayā dukkaṭaṃ desetvā muccatī’’ti vatvā pubbapayoge āpattīnaṃ desetabbatāya avuttattā sahapayoge patte pubbapayoge āpattiyo paṭippassambhantīti veditabbaṃ.

Aparaddhaṃ viraddhaṃ khalitanti sabbametaṃ yañca dukkaṭanti ettha vuttassa dukkaṭassa pariyāyavacanaṃ, yaṃ manusso karetiādi panettha opammanidassanaṃ. Saṃyogabhāvoti dvittaṃ sandhāya vuttaṃ, tena rassattassāpi nimittaṃ dassitanti veditabbaṃ. Ekassa mūleti ekassa santike. Sabbatthāpi āmasane dukkaṭaṃ, phandāpane thullaccayañca visuṃ visuṃ āmasanaphandāpanapayogaṃ karontasseva hoti, ekapayogena gaṇhantassa pana uddhāre pārājikameva, na dukkaṭathullaccayānīti vadanti, ekapayogena gaṇhantassāpi āmasanaphandāpanānampi labbhamānattā taṃ na gahetabbaṃ. Na hi sakkā anāmasitvā aphandāpetvā ca kiñci gahetuṃ. ‘‘Ekameva desetvā muccatī’’ti paṃsukhaṇanādisamānapayogepi purimā āpatti uttaramuttaraṃ āpattiṃ patvā paṭippassambhantīti saññāya kurundaṭṭhakathāyaṃ vuttaṃ, itaraṭṭhakathāsu pana khaṇanapayogabhedehi payoge payoge āpannā āpattiyo uttaramuttaraṃ patvā na paṭippassambhanti aññamaññaṃ sadisattā viyūhanaṃ patvā tā sabbāpi paṭippassambhanti visadisapayogattāti iminā adhippāyena paṭippassaddhividhānaṃ vuttanti veditabbaṃ. Iminā hi avahārakassa āsannaṃ orimantaṃ parāmasati.

Tatthevāti mukhavaṭṭiyameva. Bundenāti kumbhiyā heṭṭhimatalena. Ekaṭṭhāne ṭhitāya kumbhiyā ṭhānā cāvanaṃ chahi ākārehi veditabbanti sambandho. Ekaṭṭhāneti ca saṅkhalikabaddhabhāvena ekasmiṃ patiṭṭhitokāsaṭṭhāneti attho. Khāṇukaṃ kesaggamattampi ṭhānā cāvetīti khāṇukaṃ attano patiṭṭhitaṭṭhānato pañcahi ākārehi ṭhānā cāveti. Chinnamatte pārājikanti avassaṃ ce patati, chinnamatte pārājikaṃ. Paricchedoti pañcamāsakādigarubhāvaparicchedo. Apabyūhantoti ṭhitaṭṭhānato apanayanavasena viyūhanto rāsiṃ karonto. Evaṃ katvāti bhājanamukhavaṭṭiyā kumbhigatena bhājanagatassa ekābaddhabhāvaṃ viyojetvāti attho. Upaḍḍhakumbhīyanti upaḍḍhapuṇṇāya kumbhiyā. Vinayadhammatāti adhikakāraṇālābhe vinayavinicchayadhammatāti adhippāyo. Na kevalañcettha garukatāva, suttānugamanampi atthīti dassento apicātiādimāha. Kaṇṭhena pana paricchinnakāleti mukhagataṃ ajjhohaṭakāleti attho. Ajjhoharaṇameva hettha paricchindanaṃ, na kaṇṭhapidahanaṃ. Cikkananti thaddhaṃ, bahalaṃ ghananti attho.

Yopi theyyacittena parassa kumbhiyā pādagghanakaṃ sappiṃ vā telaṃ vā avassaṃ pivanakaṃ yaṃ kiñci dukūlasāṭakaṃ vā cammakhaṇḍādīnaṃ vā aññataraṃ pakkhipati, hatthato muttamatte pārājikanti ettha avahāro vīmaṃsitabbo. Yadi ca dukūlādīsu sappitelānaṃ pavisanaṃ sandhāya pārājikaṃ bhaveyya, tattha paviṭṭhatelādino kumbhigatena ekābaddhatāya na tāva avahāro bhājanantaraṃ pavesetvā gahaṇakāle viya. Tathā hi vuttaṃ – ‘‘bhājanaṃ pana nimujjāpetvā gaṇhantassa yāva ekābaddhaṃ hoti, tāva rakkhatī’’tiādi. Atha telādivināsena pārājikaṃ bhaveyya, tadāpi tiṇajjhāpanādīsu viya avahāro natthi, dukkaṭena saddhiṃ bhaṇḍadeyyameva hoti, tathā ca pādagghanakaṃ telādiṃ pītaṃ dukūlādiṃ uddharantassāpi pārājikaṃ na siyā tattha paviṭṭhassa telādino vinaṭṭhaṭṭhena gahaṇakkhaṇe avijjamānattā, vijjamānattena ca uddhāreyeva pārājikaṃ vattabbaṃ, na hatthato muttamatteti. Sabbaaṭṭhakathāsu ca dukūlādīnaṃ pakkhipane hatthato muttamatte pārājikassa vuttattā na taṃ paṭikkhipituṃ sakkā. Aṭṭhakathāppamāṇena panetaṃ gahetabbaṃ, yutti panettha paṇḍitehi pubbāparaṃ saṃsanditvā uddhāretabbā.

Palibujjhissatīti nivāressati. Vuttanayena pārājikanti hatthato muttamatteyeva pārājikaṃ. Neva avahāro, na gīvāti attano bhājanattā vuttaṃ, anāpattimattameva vuttaṃ, na pana evaṃ vicāritanti adhippāyo. Bahigataṃ nāma hotīti tato paṭṭhāya telassa aṭṭhānato adhomukhabhāvato ca bahigataṃ nāma hoti. Anto paṭṭhāya chidde kariyamāne telassa nikkhamitvā gatagataṭṭhānaṃ bhājanasaṅkhyameva gacchatīti āha ‘‘bāhirantato pādagghanake gaḷite pārājika’’nti. Yathā tathā vā katassāti bāhirantato vā abbhantarantato vā paṭṭhāya katassa. Majjhe ṭhapetvā katachiddeti majjhe thokaṃ kapālaṃ ṭhapetvā pacchā taṃ chindantena katachidde.

Patthīnassa khādanaṃ itarassa pānañca sappiādīnaṃ paribhogoti āha ‘‘akhāditabbaṃ vā apātabbaṃ vā karotī’’ti. Kasmā panettha dukkaṭaṃ vuttanti āha ‘‘ṭhānācāvanassa natthitāya dukkaṭa’’nti. Purimadvayanti bhedanaṃ chaḍḍanañca. Kumbhijajjarakaraṇenāti puṇṇakumbhiyā jajjarakaraṇena. Mātikāujukaraṇenāti udakapuṇṇāya mātikāya ujukaraṇena. Ekalakkhaṇanti bhedanaṃ kumbhiyā jajjarakaraṇena, chaḍḍanaṃ mātikāya ujukaraṇena ca saddhiṃ ekasabhāvaṃ. Pacchimaṃ pana dvayanti jhāpanaṃ aparibhogakaraṇañca. Ettha evaṃ vinicchayaṃ vadantīti etasmiṃ mahāaṭṭhakathāyaṃ vutte atthe eke ācariyā evaṃ vinicchayaṃ vadanti. Pacchimadvayaṃ sandhāya vuttanti ettha purimapadadvaye vinicchayo heṭṭhā vuttānusārena sakkā viññātunti tattha kiñci avatvā pacchimapadadvayaṃ sandhāya ‘‘ṭhānācāvanassa natthitāya dukkaṭa’’nti idaṃ vuttanti adhippāyo . Theyyacittenāti attano vā parassa vā kātukāmatāvasena uppannatheyyacittena. Vināsetukāmatāyāti hatthapādādīni chindanto viya kevalaṃ vināsetukāmatāya. Vuttanayena bhindantassa vā chaḍḍentassa vāti muggarena pothetvā bhindantassa vā udakaṃ vā vālikaṃ vā ākiritvā uttarāpentassa vāti attho. Ayuttanti ceti pāḷiyaṃ purimadvayepi dukkaṭasseva vuttattā ‘‘purimadvaye pārājika’’nti idaṃ ayuttanti yadi tumhākaṃ siyāti attho. ti ayuttabhāvaṃ nisedhetvā tattha kāraṇamāha ‘‘aññathā gahetabbatthato’’ti.

Evameke vadantīti heṭṭhā vuttassa atthanayassa attanā anabhimatabhāvaṃ dassetvā sayaṃ aññathāpi pāḷiṃ aṭṭhakathañca saṃsanditvā atthaṃ dassetukāmo ayaṃ panettha sārotiādimāha. Acāvetukāmovāti theyyacittena ṭhānā acāvetukāmova. Achaḍḍetukāmoyevāti etthāpi theyyacittenāti sambandhitabbaṃ. Idañhi theyyacittapakkhaṃ sandhāya vuttaṃ nāsetukāmatāpakkhassa vakkhamānattā. Tenevāha nāsetukāmatāpakkhe panātiādi. Itarathāpi yujjatīti theyyacittābhāvā ṭhānā cāvetukāmassāpi dukkaṭaṃ yujjatīti vuttaṃ hoti.

Bhūmaṭṭhakathāvaṇṇanānayo niṭṭhito.

Ākāsaṭṭhakathāvaṇṇanā

96. Ākāsaṭṭhakathāyaṃ antovatthumhīti parikkhittassa vatthussa anto. Antogāmeti parikkhittassa gāmassa anto. Aparikkhitte pana vatthumhi gāme vā ṭhitaṭṭhānameva ṭhānaṃ. Aṭavimukhaṃ karoti…pe… rakkhatīti tena payogena tassa icchitaṭṭhānaṃ āgatattā rakkhati. Gāmato nikkhantassāti parikkhittagāmato nikkhantassa. Kapiñjaro nāma aññamaññaṃ yujjhāpanatthāya bālajanehi posāvaniyapakkhijāti.

Vehāsaṭṭhakathāvaṇṇanā

97. Vehāsaṭṭhakathāyaṃ chinnamatte muttamatteti yathā chinnaṃ muttañca pakatiṭṭhāne na tiṭṭhati, tathā chedanaṃ mocanañca sandhāya vuttaṃ.

Udakaṭṭhakathāvaṇṇanā

98. Udakaṭṭhakathāyaṃ sandamānaudake nikkhittaṃ na tiṭṭhatīti āha ‘‘asandanake udake’’ti. Anāpattīti hatthavārapadavāresu dukkaṭāpattiyā abhāvaṃ sandhāya vuttaṃ. Kaḍḍhatīti heṭṭhato osāreti. Sakalamudakanti daṇḍena phuṭṭhokāsagataṃ sakalamudakaṃ. Na udakaṃ ṭhānanti attanā kataṭṭhānassa aṭṭhānattā. Paduminiyanti padumagacche. Kalāpabandhanti hatthakavasena khuddakaṃ katvā baddhaṃ kalāpabaddhaṃ. Bhārabaddhaṃ nāma sīsabhārādivasena baddhaṃ. Muḷālanti kandaṃ. Pattaṃ vā pupphaṃ vāti idaṃ kaddamassa anto pavisitvā ṭhitaṃ sandhāya vuttaṃ. Niddhamanatumbanti vāpiyā udakassa nikkhamananāḷaṃ. Udakavāhakanti mahāmātikaṃ. Avahārena so na kāretabboti iminā pāṇaṃ jīvitā voropane āpattiyā sabbattha na muccatīti dīpeti. Mātikaṃ āropetvāti khuddakamātikaṃ āropetvā. Maritvā…pe… tiṭṭhantīti ettha matamacchānaṃyeva tesaṃ santakattā amate gaṇhantassa natthi avahāro.

Nāvaṭṭhakathāvaṇṇanā

99. Nāvaṭṭhakathāyaṃ thullaccayampi pārājikampi hotīti ettha paṭhamaṃ ṭhānā acāvetvā mutte thullaccayaṃ, paṭhamaṃ pana ṭhānā cāvetvā mutte pārājikanti veditabbaṃ. Pāse baddhasūkaro viyātiādinā vuttaṃ sandhāyāha ‘‘tattha yutti pubbe vuttāevā’’ti. Vipannaṭṭhanāvāti visamavātehi desantaraṃ palātā, bhijjitvā vā vināsaṃ patvā udake nimujjitvā heṭṭhā bhūmitalaṃ appatvā sāmikehi ca apariccattālayā vuccati. Balavā ca vāto āgammāti iminā asati vāte ayaṃ payogo katoti dasseti. Puggalassa natthi avahāroti sukkhamātikāyaṃ ujukaraṇanayena vuttaṃ. Taṃ attano pādena anakkamitvā hatthena ca anukkhipitvā aññasmiṃ daṇḍādīsu bandhitvā ṭhapite yujjati, attano pādena akkamitvā hatthena ca ukkhipitvā ṭhitassa pana balavavātena chattacīvarādīsu pahaṭesu pakatiṃ vijahitvā daḷhataraṃ akkamanagahaṇādipayogo abhinavo kātabbo siyā. Itarathā chattacīvarādīni vā vigacchanti, avahārako vā sayaṃ patissati, nāvā ca tadā na gamissati. Tasmā īdise abhinavappayoge sati avahārena bhavitabbaṃ. Sukkhamātikāyaṃ ujukatāya udakāgamanakāle kātabbakiccaṃ natthīti taṃ idha nidassanaṃ na hoti. Dāsaṃ pana pakatiyā palāyantaṃ ‘‘sīghaṃ yāhī’’ti vatvā pakatigamanato turitagamanuppādanādinā idha nidassanena bhavitabbanti amhākaṃ khanti , vīmaṃsitvā gahetabbaṃ. Vāte āgatepi yattha atilahukattā nāvāya kañci payogaṃ akatvā pakatiyā avahārako tiṭṭhati, tatthidaṃ aṭṭhakathāyaṃ vuttanti gahetabbaṃ.

Yānaṭṭhakathāvaṇṇanā

100. Yānaṭṭhakathāyaṃ ubhosu passesūti catunnaṃ thambhānaṃ upari caturassaṃ dārusaṅghāṭaṃ āropetvā tassa vāmadakkhiṇapassesu ubhosu vātātapādiparissayavinodanatthaṃ garuḷapakkhino ubho pakkhā viya katā sandamānikā. Dukayuttassāti dvīhi goṇehi yuttassa. Ayuttakanti goṇehi ayuttaṃ. Kappakatāti dvinnaṃ sikhānaṃ sandhiṭṭhāne gosiṅgāni viya dve koṭiyo ṭhapetvā upatthambhanī kappakatā nāma, sā dvīhipi koṭīhi bhūmiyaṃ patiṭṭhāti, tenāha ‘‘cha ṭhānānī’’ti. Tīṇi vā cattāri vā ṭhānānīti akappakatāya upatthambhaniyā ca dvinnaṃ cakkānañca vasena tīṇi ṭhānāni, kappakatāya vasena cattāri ṭhānāni, tathā pathaviyaṃ ṭhapitassa tīṇi ṭhānānīti sambandho. Akkhasīsehīti akkhadāruno dvīhi koṭīhi. Akkhuddhīhīti akkhadārunā sampaṭicchakā heṭṭhimabhāge kappakatā dve dārukhaṇḍā akkhuddhiyo nāma, tāsaṃ kappakatānaṃ dvinnaṃ kappasīsāni cattāri idha ‘‘akkhuddhiyo’’ti vuccanti, tenāha ‘‘catūhi ca akkhuddhīhī’’ti. Tāhi patiṭṭhitāhi patiṭṭhitaṭṭhānāni cattāri dhurena patiṭṭhitaṭṭhānaṃ ekanti pañca ṭhānāni honti. Uddhiyova ‘‘uddhikhāṇukā’’ti vuttā, uddhikhāṇukānaṃ abhāve akkhasīsānaṃ patiṭṭhānokāsaṃ dassento āha samameva bāhaṃ katvātiādi. Tattha samamevāti uddhiyo heṭṭhā anolambetvā bāhuno heṭṭhimabhāgaṃ samaṃ katvā dvinnaṃ bāhudārūnaṃ majjhe akkhasīsappamāṇena chiddaṃ katvā tattha akkhasīsāni pavesitāni honti, tena bāhānaṃ heṭṭhābhāgaṃ sabbaṃ bhūmiṃ phusitvā tiṭṭhati, tenāha ‘‘sabbaṃ pathaviṃ phusitvā tiṭṭhatī’’ti. Sesaṃ nāvāyaṃ vuttasadisanti iminā yadi pana taṃ evaṃ gacchantaṃ pakatigamanaṃ pacchinditvā aññaṃ disābhāgaṃ neti, pārājikaṃ. Sayameva yaṃ kiñci ṭhānaṃ sampattaṃ ṭhānā acālentova vikkiṇitvā gacchati, nevatthi avahāro, bhaṇḍadeyyaṃ pana hotīti imaṃ nayaṃ atidisati.

Bhāraṭṭhakathāvaṇṇanā

101. Bhāraṭṭhakathāyaṃ bhāraṭṭhanti mātikāpadassa bhāro nāmāti idaṃ atthadassananti āha ‘‘bhāroyeva bhāraṭṭha’’nti. Purimagaleti galassa purimabhāge. Galavāṭakoti gīvāya uparimagalavāṭako. Uraparicchedamajjheti urapariyantassa majjhe. Sāmikehi anāṇattoti idaṃ yadi sāmikehi ‘‘imaṃ bhāraṃ netvā asukaṭṭhāne dehī’’ti āṇatto bhaveyya, tadā tena gahitabhaṇḍaṃ upanikkhittaṃ siyā, tañca theyyacittena sīsādito oropentassāpi avahāro na siyā, sāmikānaṃ pana dhuranikkhepe eva siyāti tato upanikkhittabhaṇḍabhāvato viyojetuṃ vuttaṃ, teneva vakkhati ‘‘tehi pana anāṇattattā pārājika’’nti. Ghaṃsantoti sīsato anukkhipanto, yadi ukkhipeyya, ukkhittamatte pārājikaṃ, tenāha sīsato kesaggamattampītiādi. Yo cāyanti yo ayaṃ vinicchayo.

Ārāmaṭṭhakathāvaṇṇanā

102. Ārāmaṭṭhakathāyaṃ ārāmaṃ abhiyuñjatīti idaṃ abhiyogakaraṇaṃ paresaṃ bhūmaṭṭhabhaṇḍādīsupi kātuṃ vaṭṭatiyeva. Ārāmādithāvaresu pana yebhuyyena abhiyogavaseneva gahaṇasambhavato ettheva pāḷiyaṃ abhiyogo vutto, iti iminā nayena sabbatthāpi sakkā ñātunti gahetabbaṃ. Adinnādānassa payogattāti sahapayogamāha. Vatthumhiyeva katapayogattā sahapayogavasena hetaṃ dukkaṭaṃ. Sayampīti abhiyuñjakopi. ‘‘Kiṃ karomi kiṃ karomī’’ti evaṃ kiṅkārameva paṭissuṇanto viya caratīti kiṅkārapaṭissāvī, tassa bhāvo kiṅkārapaṭissāvibhāvo, tasmiṃ, attano vasavattibhāveti vuttaṃ hoti. Ukkocanti lañjaṃ. Sabbesaṃ pārājikanti kūṭavinicchayikādīnaṃ. Ayaṃ vatthusāmītiādikassa ubhinnaṃ dhuranikkhepakaraṇahetuno payogassa karaṇakkhaṇeva pārājikaṃ hotīti veditabbaṃ. Sace pana sāmikassa vimati ca dhuranikkhepo ca kamena uppajjanti, payogasamuṭṭhāpakacittakkhaṇe pārājikameva hoti, na thullaccayaṃ. Yadi vimatiyeva uppajjati, tadā thullaccayamevāti veditabbaṃ, ayaṃ nayo sabbattha yathānurūpaṃ gahetabbo. Dhuranikkhepavaseneva parājayoti sāmiko ‘‘ahaṃ na muccāmī’’ti dhuraṃ anikkhipanto aṭṭo parājito nāma na hotīti dasseti.

Vihāraṭṭhakathāvaṇṇanā

103. Vihāraṭṭhakathāyaṃ vihāranti upacārasīmāsaṅkhātaṃ sakalaṃ vihāraṃ. Pariveṇanti tassa vihārassa abbhantare visuṃ visuṃ pākārādiparicchinnaṭṭhānaṃ. Āvāsanti ekaṃ āvasathamattaṃ. Gaṇasantake paricchinnasāmikattā sakkā dhuraṃ nikkhipāpetunti āha ‘‘dīghabhāṇakādibhedassa pana gaṇassā’’ti. Idhāpi sace ekopi dhuraṃ na nikkhipati, rakkhatiyeva. Esa nayo bahūnaṃ santake sabbattha.

Khettaṭṭhakathāvaṇṇanā

104. Khettaṭṭhakathāyaṃ nirumbhitvā vātiādīsu gaṇhantassāti paccekaṃ yojetabbaṃ, tattha nirumbhitvā gahaṇaṃ nāma vīhisīsaṃ acchinditvā yathāṭhitameva hatthena gahetvā ākaḍḍhitvā bījamattasseva gahaṇaṃ. Ekamekanti ekaṃ vīhisīsaṃ. Yasmiṃ bīje vātiādi nirumbhitvā gahaṇādīsu yathākkamaṃ yojetabbaṃ. ‘‘Tasmiṃ bandhanā mocitamatte’’ti vacanato tasmiṃ bījādimhi bandhanā mutte sati tato anapanītepi ṭhānantarassa abhāvā pārājikameva. Yassa pana sīsādikassa santarādinā saha saṃsibbanaṃ vā ekābaddhatā vā hoti, tassa bandhanā mocite thullaccayaṃ, itaraṭṭhānato mocite pārājikanti gahetabbaṃ, tenāha vīhināḷantiādi. Sabhusanti palālasahitaṃ. Khīlenāti khāṇukena. Ettha ca khīlasaṅkamanādīsu sahapayogo dhuranikkhepo cāti ubhayaṃ sambhavati. Khīlasaṅkamanādi ettha sahapayogo. Tasmiñca kate yadi sāmikā dhuraṃ na nikkhipanti puna gaṇhitukāmāva honti, na tāva avahāro, ‘‘khīlaṃ saṅkāmetvā khettādiṃ asuko rājavallabho bhikkhu gaṇhitukāmo’’ti ñatvā tassa balaṃ kakkhaḷādibhāvañca nissāya khīlasaṅkamanādikiriyāniṭṭhānato paṭhamameva sāmikā dhuraṃ nikkhipanti, na avahāro etassa payoganiṭṭhānato puretarameva dhurassa nikkhittattā. Yadā pana khīlasaṅkamanādipayogeneva dhuranikkhepo hoti, tadāyeva avahāro, tenevettha ‘‘tañca kho sāmikānaṃ dhuranikkhepenā’’ti vuttaṃ. Khīlādīnaṃ saṅkamitabhāvaṃ ajānitvā sāmikānaṃ sampaṭicchanampettha dhuranikkhepoti veditabbo. Evaṃ sabbatthāti yathāvuttamatthaṃ rajjusaṅkamanādīsupi atidisati. Yaṭṭhinti mānadaṇḍaṃ. Ekasmiṃ anāgate thullaccayaṃ, tasmiṃ āgate pārājikanti sace dārūni nikhaṇitvā tattakeneva gaṇhitukāmo hoti, avasāne dārumhi pārājikaṃ. Sace tattha kaṇṭakasākhādīhi pādānaṃ antaraṃ paṭicchādetvā kassaci appavesārahaṃ katvā gahetukāmo hoti, avasānasākhāya pārājikaṃ, tenāha ‘‘sākhāparivāreneva attano kātuṃ sakkotī’’ti, dārūni ca nikhaṇitvā sākhāparivārañca katvā eva attano santakaṃ kātuṃ sakkotīti attho. Khettamariyādanti vuttamevatthaṃ vibhāvetuṃ ‘‘kedārapāḷi’’nti vuttaṃ. Idañca khīlasaṅkamanādinā gahaṇaṃ ārāmādīsupi labbhateva.

Vatthuṭṭhakathāvaṇṇanā

105. Vatthuṭṭhakathāyaṃ tiṇṇaṃ pākārānanti iṭṭhakasilādārūnaṃ vasena tiṇṇaṃ pākārānaṃ.

106. Gāmaṭṭhakathāyaṃ ‘‘gāmo nāmā’’ti pāḷiyaṃ na vuttaṃ sabbaso gāmalakkhaṇassa pubbe vuttattā.

Araññaṭṭhakathāvaṇṇanā

107. Araññaṭṭhakathāyaṃ vinivijjhitvāti ujukameva vinivijjhitvā. Lakkhaṇacchinnassāti araññasāmikānaṃ hatthato kiṇitvā gaṇhantehi kataakkharādisaññāṇassa. Challiyā pariyonaddhanti iminā sāmikānaṃ nirāpekkhatāya cirachaḍḍitabhāvaṃ dīpeti, tenāha ‘‘gahetuṃ vaṭṭatī’’ti. Yadi sāmikānaṃ sāpekkhatā atthi, na vaṭṭati. Tāni katāni ajjhāvutthāni ca hontīti tāni gehādīni katāni pariniṭṭhitāni manussehi ca ajjhāvutthāni ca honti. Dārūnīti gehādīnaṃ katattā avasiṭṭhadārūni. Gahetuṃ vaṭṭatīti sāmikānaṃ anālayattā vuttaṃ, te ca yadi gahaṇakāle disvā sālayā hutvā vārenti, gahetuṃ na vaṭṭatiyeva. ‘‘Dehī’’ti vutte dātabbamevāti ‘‘dehī’’ti vutte ‘‘dassāmī’’ti ābhogaṃ katvā gacchantassa ‘‘dehī’’ti avutte adatvā gamane āpatti natthi. Pacchāpi tehi codite dātabbameva.

Adisvā gacchati, bhaṇḍadeyyanti suddhacittena gatassa bhaṇḍadeyyaṃ. Ārakkhaṭṭhānampi suddhacittena atikkamitvā theyyacitte uppannepi avahāro natthi ārakkhaṭṭhānassa atikkantattā. Keci pana ‘‘yattha katthaci nītānampi dārūnaṃ araññasāmikānaññeva santakattā puna theyyacittaṃ uppādetvā gacchati, pārājikamevā’’ti vadanti, taṃ na yuttaṃ ‘‘ārakkhaṭṭhānaṃ patvā…pe… assatiyā atikkamatī’’ti, sahasā taṃ ṭhānaṃ atikkamatītiādinā (pārā. aṭṭha. 1.107) ca ārakkhaṭṭhānātikkameyeva āpattiyā vuccamānattā, ārakkhaṭṭhānātikkamameva sandhāya ‘‘idaṃ pana theyyacittena pariharantassa ākāsena gacchatopi pārājikamevā’’ti vuttaṃ. Yañca ‘‘yattha katthaci nītānampi dārūnaṃ araññasāmikānaññeva santakattā’’ti kāraṇaṃ vuttaṃ, tampi ārakkhaṭṭhānato bahi pārājikāpajjanassa kāraṇaṃ na hoti bhaṇḍadeyyabhāvasseva kāraṇattā. Tesaṃ santakatteneva hi bahi katassāpi bhaṇḍadeyyaṃ jātaṃ, itarathā ca bhaṇḍadeyyampi na siyā suṅkaghātātikkame viya. Addhikehi dinnameva suṅkikānaṃ santakaṃ hoti, nādinnaṃ, tena taṃ ṭhānaṃ yato kutoci paccayato suddhacittena atikkantassa bhaṇḍadeyyampi na hoti. Idha pana araññasāmikānaṃ santakattā sabbatthāpi bhaṇḍadeyyameva hoti, tenevetaṃ araññe ārakkhaṭṭhānaṃ suṅkaghātatopi garutaraṃ jātaṃ. Yadi hi ārakkhaṭṭhānato bahipi theyyacitte sati avahāro bhaveyya, ārakkhaṭṭhānaṃ patvātiādinā ṭhānaniyamo niratthako siyā yattha katthaci theyyacitte uppanne pārājikanti vattabbato. Tasmā ārakkhaṭṭhānato bahi theyyacittena gacchantassa avahāro na bhavati evāti niṭṭhamettha gantabbaṃ. Idaṃ pana theyyacittena pariharantassāti yasmiṃ padese atikkante tesaṃ araññaṃ ārakkhaṭṭhānañca atikkanto nāma hoti, taṃ padesaṃ ākāsenāpi atikkamanavasena gacchantassāpīti attho.

Udakakathāvaṇṇanā

108. Udakakathāyaṃ mahākucchikā udakacāṭi udakamaṇiko, ‘‘samekhalā cāṭi udakamaṇiko’’tipi vadanti. Tatthāti tesu bhājanesu. Bhūtagāmena saddhimpīti pi-saddena akappiyapathavimpi saṅgaṇhāti. Taḷākarakkhaṇatthāyāti ‘‘mahodakaṃ āgantvā taḷākamariyādaṃ mā chindī’’ti taḷākarakkhaṇatthaṃ. Nibbahanaudakanti ettha taḷākassa ekena unnatena passena adhikajalaṃ nibbahati nigacchati etenāti ‘‘nibbahana’’nti adhikajalanikkhamanamātikā vuccati. Tattha gacchamānaṃ udakaṃ nibbahanaudakaṃ nāma. Niddhamanatumbanti sassādīnaṃ atthāya iṭṭhakādīhi kataṃ udakanikkhamanapanāḷi. Mariyādaṃ dubbalaṃ katvāti ettha dubbalaṃ akatvāpi yathāvuttappayoge kate mariyādaṃ chinditvā nikkhantaudakagghānurūpena avahārena kattabbameva. Yattakaṃ tappaccayā sassaṃ uppajjatīti bījakasikammādibbayaṃ ṭhapetvā yaṃ adhikalābhaṃ uppajjati, taṃ sandhāya vuttaṃ. Na hi tehi kātabbaṃ vayakaraṇampi etassa dātabbaṃ. Idañca taruṇasasse jāte udakaṃ vināsentassa yujjati, sasse pana sabbathā akateyeva udakaṃ vināsentena ca udakagghameva dātabbaṃ, na tappaccayā sakalaṃ sassaṃ tena vināsitabhaṇḍasseva bhaṇḍadeyyattā, itarathā vāṇijjādiatthāya parehi ṭhapitabhaṇḍaṃ avaharantassa tadubhayampi gahetvā bhaṇḍagghaṃ kātabbaṃ siyā, tañca na yuttanti amhākaṃ khanti. Sāmikānaṃ dhuranikkhepenāti ettha ekassa santake taḷāke khette ca jāte tasseva dhuranikkhepena pārājikaṃ, yadi pana taṃ taḷākaṃ sabbasādhāraṇaṃ, khettāni pāṭipuggalikāni, tassa tassa puggalasseva dhuranikkhepe avahāro, atha khettānipi sabbasādhāraṇāni, sabbesaṃ dhuranikkhepeyeva pārājikaṃ, nāsatīti daṭṭhabbaṃ.

Aniggateti anikkhante, taḷākeyeva ṭhiteti attho. Paresaṃ mātikāmukhanti khuddakamātikāmukhaṃ. Asampattevāti taḷākato nikkhamitvā mahāmātikāyaṃ eva ṭhite. Anikkhante baddhā subaddhāti taḷākato anikkhante bhaṇḍadeyyampi na hoti sabbasādhāraṇattā udakassāti adhippāyo. Nikkhante pana pāṭipuggalikaṃ hotīti āha ‘‘nikkhante baddhā bhaṇḍadeyya’’nti. Idha pana khuddakamātikāyaṃ appaviṭṭhattā avahāro na jāto, ‘‘taḷākato aniggate paresaṃ mātikāmukhaṃ asampattevā’’ti heṭṭhā vuttassa vikappadvayassa ‘‘anikkhante baddhā subaddhā, nikkhante baddhā bhaṇḍadeyya’’nti idaṃ dvayaṃ yathākkamena yojanatthaṃ vuttaṃ. Natthi avahāroti ettha ‘‘avahāro natthi, bhaṇḍadeyyaṃ pana hotī’’ti keci vadanti, taṃ na yuttaṃ. Vatthuṃ…pe… na sametīti ettha taḷākagataudakassa sabbasādhāraṇattā parasantakavatthu na hotīti adhippāyo.

Dantaponakathāvaṇṇanā

109. Dantakaṭṭhakathāyaṃ tato paṭṭhāya avahāro natthīti ‘‘yathāsukhaṃ bhikkhusaṅgho paribhuñjatū’’ti abhājetvāva yāvadicchakaṃ gahaṇatthameva ṭhapitattā arakkhitattā sabbasādhāraṇattā ca aññaṃ saṅghikaṃ viya na hotīti theyyacittena gaṇhantassāpi natthi avahāro. Khādantu, puna sāmaṇerā āharissantīti keci therā vadeyyunti yojetabbaṃ.

Vanappatikathāvaṇṇanā

110. Vanappatikathāyaṃ sandhāritattāti chinnassa rukkhassa patituṃ āraddhassa sandhāraṇamattena vuttaṃ, na pana maricavalliādīhi pubbe veṭhetvā ṭhitabhāvena. Tādise hi chinnepi avahāro natthi araññaṭṭhakathāyaṃ veṭhitavalliyaṃ viya. Ujukameva tiṭṭhatīti iminā sabbaso chindanameva valliādīhi asambaddhassa rukkhassa ṭhānācāvanaṃ pubbe viya ākāsādīsu phuṭṭhasakalapadesato mocananti āveṇikamidha ṭhānācāvanaṃ dasseti. Keci pana ‘‘rukkhabhārena kiñcideva bhassitvā ṭhitattā hotiyeva ṭhānācāvana’’nti vadanti, tanna, rukkhena phuṭṭhassa sakalassa ākāsapadesassa pañcahi chahi vā ākārehi anatikkamitattā. Vātamukhaṃ sodhetīti yathā vāto āgantvā rukkhaṃ pāteti, evaṃ vātassa āgamanamaggaṃ rundhitvā ṭhitāni sākhāgumbādīni chinditvā apanento sodheti. Maṇḍūkakaṇṭakaṃ vāti maṇḍūkānaṃ naṅguṭṭhe aggakoṭiyaṃ ṭhitakaṇṭakanti vadanti, eke ‘‘visamacchakaṇṭaka’’ntipi vadanti.

Haraṇakakathāvaṇṇanā

111. Haraṇakakathāyaṃ haraṇakanti vatthusāminā hariyamānaṃ. So ca pādaṃ agghati, pārājikamevāti ‘‘antaṃ na gaṇhissāmī’’ti asallakkhitattā sāmaññato ‘‘gaṇhissāmi eta’’nti sallakkhitasseva paṭassa ekadesatāya tampi gaṇhitukāmovāti pārājikaṃ vuttaṃ. Sabhaṇḍahārakanti sahabhaṇḍahārakaṃ, sakārādesassa vikappattā saha saddova ṭhito, bhaṇḍahārakena saha taṃ bhaṇḍanti attho. Sāsaṅkoti ‘‘yadi upasaṅkamitvā bhaṇḍaṃ gaṇhissāmi, āvudhena maṃ pahareyyā’’ti bhayena sañjātāsaṅko. Ekamantaṃ paṭikkammāti bhayeneva anupagantvā maggato sayaṃ paṭikkamma. Santajjetvāti pharusavācāya ceva āvudhaparivattanādikāyavikārena ca santajjetvā. Anajjhāvutthakanti apariggahitakaṃ. Ālayena anadhimuttampi bhaṇḍaṃ anajjhāvutthakaṃ nāma hotīti āha ‘‘āharāpente dātabba’’nti, iminā paṭhamaṃ pariccattālayānampi yadi pacchāpi sakasaññā uppajjati, tesaññeva taṃ bhaṇḍaṃ hoti, balakkārenāpi sakasaññāya tassa gahaṇe doso natthi, adadantasseva avahāroti dasseti. Yadi pana sāmino ‘‘pariccattaṃ mayā paṭhamaṃ, idāni mama santakaṃ vā etaṃ, no’’ti āsaṅkā hoti, balakkārena gahetuṃ na vaṭṭati sakasaññābaleneva puna gahetabbabhāvassa āpannattā. ‘‘Adentassa pārājika’’nti vacanato corassa sakasaññāya vijjamānāyapi sāmikesu sālayesu adātuṃ na vaṭṭatīti dīpitaṃ hoti. Aññesūti mahāpaccariyādīsu. Vicāraṇāyeva natthīti iminā tatthāpi paṭikkhepābhāvato ayameva atthoti dasseti.

Upanidhikathāvaṇṇanā

112. Upanidhikathāyaṃ saṅgopanatthāya attano hatthe nikkhittassa bhaṇḍassa guttaṭṭhāne paṭisāmanappayogaṃ vinā nāhaṃ gaṇhāmītiādinā aññasmiṃ payoge akate rajjasaṅkhobhādikāle ‘‘na dāni tassa dassāmi, na mayhaṃ dāni dassatī’’ti ubhohipi sakasakaṭṭhāne nisīditvā dhuranikkhepe katepi avahāro natthi. Keci panettha ‘‘pārājikameva paṭisāmanappayogassa katattā’’ti vadanti, taṃ tesaṃ matimattaṃ, na sārato paccetabbaṃ. Paṭisāmanakāle hissa theyyacittaṃ natthi, ‘‘na dāni tassa dassāmī’’ti theyyacittuppattikkhaṇe pana sāmino dhuranikkhepacittuppattiyā hetubhūto kāyavacīpayogo natthi, yena so āpattiṃ āpajjeyya. Na hi akiriyasamuṭṭhānāyaṃ āpattīti. Dāne saussāho, rakkhati tāvāti avahāraṃ sandhāya avuttattā nāhaṃ gaṇhāmītiādinā musāvādakaraṇe pācittiyameva hoti, na dukkaṭaṃ theyyacittābhāvena sahapayogassāpi abhāvatoti gahetabbaṃ. Yadipi mukhena dassāmīti vadati…pe… pārājikanti ettha katarapayogena āpatti, na tāva paṭhamena bhaṇḍapaṭisāmanappayogena tadā theyyacittābhāvā, nāpi ‘‘dassāmī’’ti kathanappayogena tadā theyyacitte vijjamānepi payogassa kappiyattāti? Vuccate – sāminā ‘‘dehī’’ti bahuso yāciyamānopi adatvā yena payogena attano adātukāmataṃ sāmikassa ñāpeti, yena ca so ‘‘adātukāmo ayaṃ vikkhipatī’’ti ñatvā dhuraṃ nikkhipati, teneva payogenassa āpatti. Na hettha upanikkhittabhaṇḍe pariyāyena mutti atthi. Adātukāmatāya hi kadā te dinnaṃ, kattha te dinnantiādipariyāyavacanenāpi sāmikassa dhure nikkhipāpite āpattiyeva. Teneva aṭṭhakathāyaṃ vuttaṃ – ‘‘kiṃ tumhe bhaṇatha…pe… evaṃ ubhinnaṃ dhuranikkhepena bhikkhuno pārājika’’nti (pārā. aṭṭha. 1.111). Parasantakassa parehi gaṇhāpane eva pariyāyato mutti, na sabbatthāti gahetabbaṃ. Attano hatthe nikkhittattāti ettha attano hatthe sāminā dinnatāya bhaṇḍāgārikaṭṭhāne ṭhitattā ca ṭhānācāvanepi natthi avahāro, theyyacittena pana gahaṇe dukkaṭato na muccatīti veditabbaṃ.

Eseva nayoti uddhāreyeva corassa pārājikaṃ, kasmā? Aññehi sādhāraṇassa abhiññāṇassa vuttattā. Aññaṃ tādisameva gaṇhante yujjatīti saññāṇato okāsato ca tena sadisameva aññaṃ gaṇhante yujjati, corena sallakkhitappadesato taṃ apanetvā kehici tattha tādise aññasmiṃ patte ṭhapite taṃ gaṇhanteyeva yujjatīti adhippāyo, tena corena divā sallakkhitapattaṃ aññattha apanetvā tadaññe tādise patte tattha ṭhapitepi corassa pacchā rattibhāge uppajjamānaṃ theyyacittaṃ divā sallakkhitappadese ṭhapitaṃ aññaṃ tādisaṃ pattameva ālambitvā uppajjatīti dassitaṃ hoti. Padavārenāti therena nīharitvā dinnaṃ pattaṃ gahetvā gacchato corassa padavārena. Atādisameva gaṇhante yujjatīti atādisassa therena gahaṇakkhaṇe avahārābhāvato pacchā hatthapattaṃ ‘‘ta’’nti vā ‘‘añña’’nti vā saññāya ‘‘idaṃ gahetvā gacchāmī’’ti gamane padavāreneva avahāro yujjatīti adhippāyo.

Pārājikaṃ natthīti padavārepi pārājikaṃ natthi upanidhibhaṇḍe viyāti gahetabbaṃ. Gāmadvāranti bahigāme vihārassa patiṭṭhitattā gāmappavesassa ārambhappadesadassanavasena vuttaṃ, antogāmanti attho. Dvinnampi uddhāreyevapārājikanti therassa abhaṇḍāgārikattā vuttaṃ. Yadi hi so bhaṇḍāgāriko bhaveyya, sabbampi upanikkhittameva siyā, upanikkhittabhaṇḍe ca theyyacittena gaṇhatopi na tāva therassa avahāro hoti, corasseva avahāro. Ubhinnampi dukkaṭanti therassa attano santakatāya corassa sāmikena dinnattā avahāro na jāto, ubhinnampi asuddhacittena gahitattā dukkaṭanti attho.

Āṇattiyā gahitattāti ‘‘pattacīvaraṃ gaṇhā’’ti evaṃ therena kataāṇattiyā gahitattā. Aṭaviṃ pavisati, padavārena kāretabboti ‘‘pattacīvaraṃ gaṇha, asukaṃ nāma gāmaṃ gantvā piṇḍāya carissāmā’’ti therena vihārato paṭṭhāya gāmamaggepi sakalepi gāme vicaraṇassa niyamitattā maggato okkamma gacchantasseva padavārena āpatti vuttā. Vihārassa hi parabhāge upacārato paṭṭhāya yāva tassa gāmassa parato upacāro, tāva sabbaṃ daharassa therāṇattiyā sañcaraṇūpacārova hoti, na pana tato paraṃ. Teneva ‘‘upacārātikkame pārājikaṃ. Gāmūpacārātikkame pārājika’’nti ca vuttaṃ. Paṭinivattane cīvaradhovanādiatthāya pesanepi eseva nayo. Aṭṭhatvā anisīditvāti ettha vihāraṃ pavisitvā sīsādīsu bhāraṃ bhūmiyaṃ anikkhipitvā tiṭṭhanto vā nisīdanto vā vissamitvā theyyacitte vūpasante puna theyyacittaṃ uppādetvā gacchati ce, pāduddhārena kāretabbo. Sace bhūmiyaṃ nikkhipitvā puna taṃ gahetvā gacchati, uddhārena kāretabbo. Kasmā? Āṇāpakassa āṇattiyā yaṃ kattabbaṃ, tassa tāvatā pariniṭṭhitattā. ‘‘Asukaṃ nāma gāma’’nti aniyametvā ‘‘antogāmaṃ gamissāmā’’ti avisesena vutte vihārasāmantā pubbe piṇḍāya paviṭṭhapubbā sabbe gocaragāmāpi khettamevāti vadanti. Sesanti maggukkamanavihārābhimukhagamanādi sabbaṃ. Purimasadisamevāti anāṇattiyā gahitepi sāmikassa kathetvā gahitattā heṭṭhā vuttavihārūpacārādi sabbaṃ khettamevāti katvā vuttaṃ. Eseva nayoti antarāmagge theyyacittaṃ uppādetvātiādinā (pārā. aṭṭha. 1.112) vuttaṃ nayaṃ atidisati.

Nimitte vā kateti cīvaraṃ me kiliṭṭhaṃ, ko nu kho rajitvā dassatītiādinā nimitte kate. Vuttanayenevāti anāṇattassa therena saddhiṃ pattacīvaraṃ gahetvā gamanavāre vuttanayeneva. Ekapasseti vihārassa mahantatāya attānaṃ adassetvā ekasmiṃ passe. Theyyacittena paribhuñjanto jīrāpetīti theyyacitte uppanne ṭhānācāvanaṃ akatvā nivatthapārutanīhāreneva paribhuñjanto jīrāpeti, ṭhānā cāventassa pana theyyacitte sati pārājikameva sīse bhāraṃ khandhe karaṇādīsu viya (pārā. 101). Yathā vā tathā vā nassatīti aggiādinā nassati, añño vā kocīti iminā yena ṭhapitaṃ, sopi saṅgahitoti veditabbaṃ.

Itarassāti corassa. Itaraṃ gaṇhato uddhāre pārājikanti ettha ‘‘pavisitvā tava sāṭakaṃ gaṇhāhī’’ti imināva upanidhibhāvato mocitattā, sāmikassa itaraṃ gaṇhato attano sāṭake ālayassa sabbhāvato ca ‘‘uddhāre pārājika’’nti vuttaṃ. Sāmiko ce ‘‘mama santakaṃ idaṃ vā hotu, aññaṃ vā, kiṃ tena, alaṃ mayhaṃ iminā’’ti evaṃ suṭṭhu nirālayo hoti, corassa pārājikaṃ natthīti gahetabbaṃ. Na jānantīti tena vuttavacanaṃ asuṇantā na jānanti. Eseva nayoti ettha sace jānitvāpi cittena na sampaṭicchanti, eseva nayoti daṭṭhabbaṃ. Paṭikkhipantīti ettha cittena paṭikkhepopi saṅgahitovāti veditabbaṃ. Upacāre vijjamāneti bhaṇḍāgārassa samīpe uccārapassāvaṭṭhāne vijjamāne. Mayi ca mate saṅghassa ca senāsane vinaṭṭheti ettha ‘‘taṃ māressāmā’’ti ettake vuttepi vivarituṃ vaṭṭati gilānapakkhe ṭhitattā avisayoti vuttattā. Maraṇato hi paraṃ gelaññaṃ avisayattañca natthi. ‘‘Dvāraṃ chinditvā parikkhāraṃ harissāmā’’ti ettake vuttepi vivarituṃ vaṭṭatiyeva. Sahāyehi bhavitabbanti tehipi bhikkhācārādīhi pariyesitvā attano santakepi kiñci kiñci dātabbanti vuttaṃ hoti. Ayaṃ sāmīcīti bhaṇḍāgāre vasantānaṃ idaṃ vattaṃ.

Lolamahātheroti mando momūho ākiṇṇavihārī. Itarehīti tasmiṃyeva gabbhe vasantehi itarabhikkhūhi. Vihārarakkhaṇavāre niyutto vihāravāriko, vuḍḍhapaṭipāṭiyā attano vāre vihārarakkhaṇako. Nivāpanti bhattavetanaṃ. Corānaṃ paṭipathaṃ gatesūti corānaṃ āgamanaṃ ñatvā ‘‘paṭhamataraññeva gantvā saddaṃ karissāmā’’ti corānaṃ abhimukhaṃ gatesu, ‘‘corehi haṭabhaṇḍaṃ āharissāmā’’ti tadanupathaṃ gatesupi eseva nayo. Nibaddhaṃ katvāti ‘‘asukakule yāgubhattaṃ vihāravārikānaññevā’’ti evaṃ niyamanaṃ katvā. Dve tisso yāgusalākā cattāri pañca salākabhattāni ca labhamānovāti idaṃ nidassanamattaṃ, tato ūnaṃ vā hotu adhikaṃ vā attano veyyāvaccakarassa ca yāpanamattaṃ labhanameva pamāṇanti gahetabbaṃ. Nissitake jaggentīti tehi vihāraṃ jaggāpentīti attho. Asahāyakassāti sahāyarahitassa. Attadutiyassāti appicchassa attā sarīrameva dutiyo assa nāññoti attadutiyo. Tadubhayassāpi atthassa vibhāvanaṃ yassātiādi, etena sabbena ekekassa vāro na pāpetabboti dassitanti veditabbaṃ. Pākavattatthāyāti niccaṃ pacitabbayāgubhattasaṅkhātavattatthāya. Ṭhapentīti dāyakā ṭhapenti. Taṃ gahetvāti taṃ ārāmikādīhi diyyamānaṃ bhāgaṃ gahetvā. Na gāhāpetabboti ettha abbhokāsikassāpi attano adhikaparikkhāro vā ṭhapito atthi, cīvarādisaṅghikabhāgepi ālayo vā atthi, sopi gāhāpetabbova. Diguṇanti aññehi labbhamānato diguṇaṃ. Pakkhavārenāti aḍḍhamāsavārena.

Suṅkaghātakathāvaṇṇanā

113. Suṅkaghātakathāyaṃ suṅkaṃ yattha rājapurisā hananti adadantānaṃ santakaṃ acchinditvāpi gaṇhanti, taṃ ṭhānaṃ suṅkaghātanti evampi attho daṭṭhabbo. Vuttamevatthaṃ pākaṭaṃ kātuṃ tañhītiādi vuttaṃ. Dutiyaṃ pādaṃ atikkāmetīti ettha paṭhamapādaṃ paricchedato bahi ṭhapetvā dutiyapāde uddhaṭamatte pārājikaṃ. Uddharitvā bahi aṭṭhapitepi bahi ṭhito eva nāma hotīti katvā evaṃ sabbattha padavāresupīti daṭṭhabbaṃ. Parivattitvā abbhantarimaṃ bahi ṭhapeti, pārājikanti idaṃ sayaṃ bahi ṭhatvā paṭhamaṃ abbhantarimaṃ ukkhipitvā vā samakaṃ ukkhipitvā vā parivattanaṃ sandhāya vuttaṃ. Bahi ṭhatvā ukkhittamatte hi sabbaṃ bahigatameva hotīti. Sace pana so bahi ṭhatvāpi bāhirapuṭakaṃ paṭhamaṃ anto ṭhapetvā pacchā abbhantarimaṃ ukkhipitvā bahi ṭhapeti, tadāpi ekābaddhatāya avijahitattā avahāro na dissati. Keci pana ‘‘bhūmiyaṃ patitvā vattantaṃ puna anto pavisati, pārājikamevāti (pārā. aṭṭha. 1.113) vuttattā bāhirapuṭake antopaviṭṭhepi bahigatabhāvato na muccati, antogataṃ pana puṭakaṃ paṭhamaṃ, pacchā eva vā bahi ṭhapitamatte vā pārājikamevā’’ti vadanti, taṃ na yuttaṃ. Bahi bhūmiyaṃ pātitassa kenaci saddhiṃ ekābaddhatāya abhāvena antopaviṭṭhepi pārājikamevāti vattuṃ yuttaṃ, idaṃ pana ekābaddhattā tena saddhiṃ na sameti. Tasmā yathā antobhūmigatena ekābaddhatā na hoti, evaṃ ubhayassāpi bahigatabhāve sādhiteyeva avahāroti viññāyati, vīmaṃsitvā gahetabbaṃ. Ye pana parivattitvāti imassa nivattitvāti atthaṃ vadanti, tehi pana abbhantarimaṃ bahi ṭhapetīti ayamattho gahito hotīti tattha saṅkāyeva natthi. Ekābaddhanti kājakoṭiyaṃ rajjuyā bandhanaṃ sandhāya vuttaṃ. Abandhitvā kājakoṭiyaṃ ṭhapitamattameva hoti, pārājikanti bahi gahitakājakoṭiyaṃ ṭhapitaṃ yadi pādaṃ agghati, pārājikameva, antoṭhapitena ekābaddhatāya abhāvāti adhippāyo. Gacchante yāne vā…pe… ṭhapetīti suṅkaghātaṃ pavisitvā appavisitvā vā ṭhapeti. Suṅkaṭṭhānassa bahi ṭhitanti yānādīhi nīhaṭattā bahi ṭhitaṃ. Keci pana ‘‘bahi ṭhapita’’nti pāṭhaṃ vikappetvā suṅkaṭṭhānato pubbeva bahi ṭhapitanti atthaṃ vadanti, taṃ na sundaraṃ; suṅkaṭṭhāne pavisitvā yāne ṭhapitepi pavattitvā gate viya dosābhāvato. Yo pana suṅkaṭṭhānassa antova pavisitvā ‘‘suṅkaṭṭhāna’’nti ñatvā theyyacittena āgatamaggena paṭinivattitvā gacchati, tassāpi yadi tena disābhāgena gacchantānampi hatthato suṅkaṃ gaṇhanti, pārājikameva. Imasmiṃ ṭhāneti yānādīhi nīharaṇe. Tatrāti tasmiṃ eḷakalomasikkhāpade (pārā. 571 ādayo).

Pāṇakathāvaṇṇanā

114. Pāṇakathāyaṃ āṭhapitoti mātāpitūhi iṇaṃ gaṇhantehi ‘‘yāva iṇadānā ayaṃ tumhākaṃ santike hotū’’ti iṇadāyakānaṃ niyyātito. Avahāro natthīti mātāpitūhi puttassa apariccattattā mātāpitūnañca asantakattā avahāro natthi. Dhanaṃ pana gataṭṭhāne vaḍḍhatīti iminā āṭhapetvā gahitadhanaṃ vaḍḍhiyā saha āṭhapitaputtahārakassa gīvāti dassitanti vadanti. Dāsassa jātoti ukkaṭṭhalakkhaṇaṃ dassetuṃ vuttaṃ. Dāsikucchiyaṃ pana adāsassa jātopi ettheva saṅgahito . Paradesato paharitvāti paradesavilumpakehi rājacorādīhi paharitvā. Sukhaṃ jīvāti vadatīti theyyacittena sāmikānaṃ santikato palāpetukāmatāya vadati, tathā pana acintetvā kāruññena ‘‘sukhaṃ gantvā jīvā’’ti vadantassa natthi avahāro, gīvā pana hoti. Dutiyapadavāreti yadi dutiyapadaṃ avassaṃ uddharissati, bhikkhussa ‘‘palāyitvā sukhaṃ jīvā’’ti vacanakkhaṇeyeva pārājikaṃ. Anāpatti pārājikassāti tassa vacanena vegavaḍḍhane akatepi dukkaṭā na muccatīti dasseti. ‘‘Adinnaṃ theyyasaṅkhātaṃ ādiyeyyā’’ti (pārā. 89, 91) ādānasseva vuttattā vuttapariyāyena muccatīti.

Catuppadakathāvaṇṇanā

117. Catuppadakathāyaṃ pāḷiyaṃ āgatāvasesāti pāḷiyaṃ āgatehi hatthi ādīhi aññe pasu-saddassa sabbasādhāraṇattā. Bhiṅkacchāpanti ‘‘bhiṅkā bhiṅkā’’ti saddāyanato evaṃ laddhanāmaṃ hatthipotakaṃ. Antovatthumhīti parikkhitte. Bahinagare ṭhitassāti parikkhittanagaraṃ sandhāya vuttaṃ, aparikkhittanagare pana antonagare ṭhitassāpi ṭhitaṭṭhānameva ṭhānaṃ. Khaṇḍadvāranti attanā khaṇḍitadvāraṃ. Eko nipannoti etthāpi bandhoti ānetvā sambandhitabbaṃ, tenāha ‘‘nipannassa dve’’ti. Ghātetīti ettha theyyacittena vināsentassa sahapayogattā dukkaṭamevāti vadanti.

Ocarakakathāvaṇṇanā

118. Ocarakakathāyaṃ pariyāyena hi adinnādānato muccatīti idaṃ āṇattikapayogaṃ sandhāya vuttaṃ, sayameva pana abhiyuñjanādīsu pariyāyenapi mokkho natthi.

Oṇirakkhakathāvaṇṇanā

Oṇirakkhakathāyaṃ oṇinti oṇītaṃ, ānītanti attho. Oṇirakkhassa santike ṭhapitabhaṇḍaṃ upanidhi (pārā. 112) viya guttaṭṭhāne ṭhapetvā saṅgopanatthāya anikkhipitvā yathāṭhapitaṭṭhāne eva muhuttamattaṃ olokanatthāya ṭhapitattā tassa bhaṇḍassa ṭhānācāvanamattena oṇirakkhakassa pārājikaṃ hoti.

Saṃvidāvahārakathāvaṇṇanā

Saṃvidāvahārakathāyaṃ saṃvidhāyāti saṃvidahitvā. Tena nesaṃ dukkaṭāpattiyoti āṇattivasena pārājikāpattiyā asambhave satīti vuttaṃ. Yadi hi tena āṇattā yathāṇattivasena haranti, āṇattikkhaṇe eva pārājikāpattiṃ āpajjanti. Pāḷiyaṃ ‘‘sambahulā saṃvidahitvā eko bhaṇḍaṃ avaharati, āpatti sabbesaṃ pārājikassā’’ti (pārā. 118) etthāpi āṇāpakānaṃ āṇattikkhaṇeyeva āpatti, avahārakassa uddhāreti gahetabbo. Sambahulā bhikkhū ekaṃ āṇāpenti ‘gacchetaṃ āharā’ti, tassuddhāre sabbesaṃ pārājikantiādīsupi evameva attho gahetabbo. Sāhatthikaṃ vā āṇattikassa āṇattikaṃ vā sāhatthikassa aṅgaṃ na hotīti bhinnakālikattā aññamaññassa aṅgaṃ na hoti. Tathā hi sahatthā avaharantassa ṭhānācāvanakkhaṇe āpatti, āṇattiyā pana āṇattikkhaṇeyevāti bhinnakālikattā āpattiyoti.

Saṅketakammakathāvaṇṇanā

119. Saṅketakammakathāyaṃ ocarake vuttanayenevāti ettha avassaṃ hāriye bhaṇḍetiādinā (pārā. aṭṭha. 1.118) vuttanayeneva. Pāḷiyaṃ ‘‘taṃ saṅketaṃ pure vā pacchā vā’’ti tassa saṅketassa pure vā pacchā vāti attho. ‘‘Taṃ nimittaṃ pure vā pacchā vā’’ti etthāpi eseva nayo.

Nimittakammakathāvaṇṇanā

120. Nimittakammakathāyaṃ akkhinikhaṇanādinimittakammaṃ pana lahukaṃ ittarakālaṃ, tasmā taṅkhaṇeyeva taṃ bhaṇḍaṃ avaharituṃ na sakkā. Nimittakammānantarameva gaṇhituṃ āraddhattā teneva nimittena avaharatīti vuccati. Yadi evaṃ purebhattappayogova esoti vādo pamāṇabhāvaṃ āpajjatīti? Nāpajjati. Na hi saṅketakammaṃ (pārā. 119) viya nimittakammaṃ kālaparicchedayuttaṃ. Kālavasena hi saṅketakammaṃ vuttaṃ, kiriyāvasena nimittakammanti ayameva tesaṃ viseso. ‘‘Taṃ nimittaṃ pure vā pacchā vā taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpattī’’ti idaṃ pana nimittakaraṇato pure gaṇhantassa ceva nimittakamme ca katepi gaṇhituṃ anārabhitvā pacchā sayameva gaṇhantassa ca vasena vuttaṃ.

Āṇattikathāvaṇṇanā

121. Āṇattikathāyaṃ asammohatthanti yasmā saṅketakammanimittakammāni karonto na kevalaṃ purebhattādikālasaṅketakammaṃ akkhinikhaṇanādinimittakammameva vā karoti, atha kho evaṃvaṇṇasaṇṭhānabhaṇḍaṃ gaṇhāti, bhaṇḍaniyamampi karoti, tvaṃ itthannāmassa pāvada, so aññassa pāvadatūtiādinā puggalapaṭipāṭiyā ca āṇāpeti, tasmā pubbaṇhādikālavasena akkhinikhaṇanādikiriyāvasena bhaṇḍapuggalapaṭipāṭivasena ca āṇatte etesu saṅketakammanimittakammesu visaṅketā visaṅketabhāve sammoho jāyati, tadapagamena asammohatthaṃ. Yaṃ āṇāpakena nimittasaññaṃ katvā vuttanti pubbaṇhādīsu akkhinikhaṇanādīsu vā gahaṇatthaṃ āṇāpentena īdisavaṇṇasaṇṭhānādiyuttaṃ gaṇhāti evaṃ gahaṇassa nimittabhūtasaññāṇaṃ katvā yaṃ bhaṇḍaṃ vuttaṃ. Ayaṃ yutti sabbatthāti heṭṭhā vuttesu upari vakkhamānesu ca sabbattha āṇattippasaṅgesu āṇattikkhaṇeyeva pārājikādīnaṃ bhāvasaṅkhātā vinayayutti, sā ca āṇattassa kiriyāniṭṭhāpanakkhaṇe āṇāpakassa payoge theyyacittānaṃ abhāvā āṇattikkhaṇe ekā eva āpatti hotīti evaṃ upapattiyā pavattattā yuttīti vuttā. ‘‘Mūlaṭṭhassa thullaccaya’’nti vuttattā saṅgharakkhitena paṭiggahitepi buddharakkhitadhammarakkhitānaṃ dukkaṭameva, kasmā panettha ācariyassa thullaccayanti āha ‘‘mahājano hī’’tiādi. Mahājanoti ca buddharakkhitadhammarakkhitasaṅgharakkhite sandhāya vuttaṃ. Mūlaṭṭhasseva dukkaṭanti buddharakkhitassa dukkaṭaṃ. Idañca mūlaṭṭhassa thullaccayābhāvadassanatthaṃ paṭhamaṃ āṇattikkhaṇe dukkaṭaṃ sandhāya vuttaṃ, na pana saṅgharakkhitassa paṭiggahaṇapaccayā puna dukkaṭasambhavaṃ sandhāya. Na hi so ekapayogena dukkaṭadvayaṃ āpajjati. Keci pana ‘‘visaṅketattā pāḷiyaṃ ‘mūlaṭṭhassā’ti avatvā ‘paṭiggaṇhāti, āpatti dukkaṭassā’ti sāmaññena vuttattā idaṃ saṅgharakkhitassa dukkaṭaṃ sandhāya vutta’’nti vadanti, taṃ kiñcāpi aṭṭhakathāya na sameti, pāḷito pana yuttaṃ viya dissati. Na hi tassa paṭiggahaṇappayoge anāpatti hotīti. Imināva heṭṭhā āgatavāresupi paṭiggaṇhantānaṃ dukkaṭaṃ veditabbaṃ. ‘‘Paṇṇe vā silādīsu vā ‘coriyaṃ kātabba’nti likhitvā ṭhapite pārājikamevā’’ti keci vadanti, taṃ pana ‘‘asukassa gehe bhaṇḍa’’nti evaṃ niyametvā likhite yujjati, na aniyametvā likhiteti vīmaṃsitabbaṃ. Maggānantaraphalasadisāti iminā yathā ariyapuggalānaṃ maggānantare phale uppanne kilesapaṭippassaddhipariyosānaṃ bhāvanākiccaṃ nipphannaṃ nāma hoti, evametissā atthasādhakacetanāya uppannāya āṇattikiccaṃ nipphannamevāti dasseti, tenāha ‘‘tasmā ayaṃ āṇattikkhaṇeyeva pārājiko’’ti, āṇattivacīpayogasamuṭṭhāpakacetanākkhaṇeyeva pārājiko hotīti attho.

Āṇattikathāvaṇṇanānayo niṭṭhito.

Āpattibhedavaṇṇanā

122.Tattha tatthāti bhūmaṭṭhathalaṭṭhādīsu. Pāḷiyaṃ manussapariggahitaṃ sandhāya ‘‘parapariggahita’’nti vuttaṃ. Āmasati phandāpeti ṭhānā cāvetīti imehi tīhi padehi pubbapayogasahitaṃ pañcamaṃ avahāraṅgaṃ vuttaṃ, ṭhānā cāvetīti ca idaṃ upalakkhaṇamattaṃ. Āṇattikādayo sabbepi payogā dhuranikkhepo ca idha saṅgahetabbāvāti daṭṭhabbaṃ.

125.Ṭhānācāvananti idaṃ pāḷianusārato vuttaṃ dhuranikkhepassāpi saṅgahetabbato. Esa nayo uparipi sabbattha. Tattha hi na ca sakasaññīti iminā parapariggahitatā vuttā, na ca vissāsaggāhī na ca tāvakālikanti imehi parapariggahitasaññitā, tīhi vā etehi parapariggahitatā parapariggahitasaññitā ca vuttāti veditabbā. Anajjhāvutthakanti ‘‘mameda’’nti pariggahavasena anajjhāvutthakaṃ araññe dārutiṇapaṇṇādi. Chaḍḍitanti paṭhamaṃ pariggahetvā pacchā anatthikatāya chaḍḍitaṃ yaṃ kiñci. Chinnamūlakanti naṭṭhaṃ pariyesitvā ālayasaṅkhātassa mūlassa chinnattā chinnamūlakaṃ. Assāmikanti anajjhāvutthakādīhi tīhi ākārehi dassitaṃ assāmikavatthu. Ubhayampīti assāmikaṃ attano santakañca.

Anāpattibhedavaṇṇanā

131.Tasmiṃyevaattabhāve nibbattāti tasmiṃyeva matasarīre petattabhāvena nibbattā. Rukkhādīsu laggitasāṭake vattabbameva natthīti manussehi agopitaṃ sandhāya vuttaṃ, sace panetaṃ devālayacetiyarukkhādīsu niyuttehi purisehi rakkhitagopitaṃ hoti, gahetuṃ na vaṭṭati. Thoke khāyite…pe… gahetuṃ vaṭṭatīti idaṃ adinnādānābhāvaṃ sandhāya vuttaṃ. Jighacchitapāṇinā khādiyamānamaṃsassa acchinditvā khādanaṃ nāma kāruññahānito lolabhāvato ca asāruppameva. Teneva hi ariyavaṃsikā attano patte bhattaṃ khādantampi sunakhādiṃ tajjetvā na vārenti, tiracchānānaṃ āmisadāne kusalaṃ viya tesaṃ āmisassa acchindanepi akusalamevāti gahetabbaṃ, teneva vakkhati ‘‘parānuddayatāya ca na gahetabba’’nti (pārā. aṭṭha. 1.140).

Pakiṇṇakakathāvaṇṇanā

Bahu ekato dāruādibhāriyassa ekassa bhaṇḍassa ukkhipanakāle ‘‘gaṇhatha ukkhipathā’’ti vacīpayogena saddhiṃ kāyapayogasabbhāvaṭṭhānaṃ sandhāya ‘‘sāhatthikāṇattika’’nti vuttaṃ. ‘‘Tvaṃ etaṃ vatthuṃ gaṇha, ahaṃ añña’’nti evaṃ pavatte pana avahāre attanā gahitaṃ sāhatthikameva, parena gāhāpitaṃ āṇattikameva, teneva tadubhayagghena pañcamāsepi pārājikaṃ na hoti, ekekabhaṇḍagghavasena thullaccayādimeva hoti. Vuttañhi ‘‘sāhatthikaṃ vā āṇattikassa aṅgaṃ na hotī’’tiādi. Upanikkhittabhaṇḍaṃ bhaṇḍadeyyañca adātukāmatāya ‘‘demi dammī’’ti vikkhipanto tuṇhībhāvena viheṭhentopi tena tena kāyavikārādikiriyāya parassa dhuraṃ nikkhipāpesīti ‘‘kiriyāsamuṭṭhānañcā’’ti vuttaṃ.

Padabhājanīyavaṇṇanānayo niṭṭhito.

Vinītavatthuvaṇṇanā

135. Vinītavatthūsu niruttiyeva taṃtaṃatthaggahaṇassa upāyatāya pathoti niruttipatho, tenevāha ‘‘vohāravacanamatte’’ti. Yathākammaṃ gatoti tato petattabhāvato matabhāvaṃ dasseti. Abbhuṇheti āsannamaraṇatāya sarīrassa uṇhasamaṅgitaṃ dasseti, tenevāha ‘‘allasarīre’’ti. Kuṇapabhāvaṃ upagatampi bhinnameva allabhāvato bhinnattā. Visabhāgasarīreti itthisarīre. Sīse vātiādi adhakkhake ubbhajāṇumaṇḍale padese cittavikārappattiṃ sandhāya vuttaṃ, yattha katthaci anāmasantena kataṃ sukatameva. Matasarīrampi hi yena kenaci ākārena sañcicca phusantassa anāmāsadukkaṭamevāti vadanti, taṃ yuttameva. Na hi apārājikavatthukepi cittādiitthirūpe bhavantaṃ dukkaṭaṃ pārājikavatthubhūte matitthisarīre nivattati.

Kusasaṅkāmanavatthukathāvaṇṇanā

138.Balasāti balena. Sāṭako bhavissati, gaṇhissāmīti anāgatavacanaṃ pasibbakaggahaṇato puretaraṃ samuppannaparikappadassanavasena vuttaṃ. Gahaṇakkhaṇe pana ‘‘sāṭako ce, gaṇhāmī’’ti pasibbakaṃ gaṇhātīti evamettha adhippāyo gahetabbo, na pana bahi nīharitvā sāṭakabhāvaṃ ñatvā gahessāmīti, tenāha ‘‘uddhāreyeva pārājika’’nti. Itarathā ‘‘idāni na gaṇhāmi, pacchā andhakāre jāte vijānanakāle vā gaṇhissāmi, idāni olokento viya hatthagataṃ karomī’’ti gaṇhantassāpi gahaṇakkhaṇe avahāro bhaveyya, na ca taṃ yuttaṃ tadā gahaṇe sanniṭṭhānābhāvā. Sanniṭṭhāpakacetanāya eva hi pāṇātipātādiakusalaṃ viya. Na hi ‘‘pacchā vadhissāmī’’ti pāṇaṃ gaṇhantassa tadeva tasmiṃ matepi pāṇātipāto hoti vadhakacetanāya payogassa akatattā, evamidhāpi atthaṅgate sūriye avaharissāmītiādinā kālaparikappanavasena ṭhānā cāvitepi tadāpi avahāro na hoti okāsaparikappe (pārā. aṭṭha. 1.138) viya, tasmiṃ pana yathāparikappitaṭṭhāne kāle āgate bhaṇḍaṃ bhūmiyaṃ anikkhipitvāpi theyyacittena gacchato padavārena avahāroti khāyati. Tasmā bhaṇḍaparikappo okāsaparikappo kālaparikappoti tividhopi parikappo gahetabbo. Aṭṭhakathāyaṃ pana okāsaparikappe samodhānetvā kālaparikappo visuṃ na vuttoti amhākaṃ khanti, vīmaṃsitvā gahetabbaṃ. Padavārena kāretabboti bhūmiyaṃ anikkhipitvā vīmaṃsitattā vuttaṃ. Pariyuṭṭhitoti anubaddho.

Parikappo dissatīti gahaṇakkhaṇe parikappo dissati, na tadā tesaṃ matena avahāroti dasseti. Disvā haṭattā parikappāvahāro na dissatīti pacchā pana bahi vīmaṃsitvā sāṭakabhāvaṃ ñatvā tato pacchā theyyacittena haṭattā pubbe katassa parikappassa avahārānaṅgattā ‘‘sutta’’nti ñatvā haraṇe viya theyyāvahāro eva siyā. Tasmā parikappāvahāro na dissati. Sāṭako ce bhavissatītiādikassa parikappassa tadā avijjamānattā kevalaṃ avahāro eva, na parikappāvahāroti adhippāyo, tena bhaṇḍaparikappāvahārassa ‘‘sāṭako ce bhavissati, gahessāmī’’ti evaṃ bhaṇḍasanniṭṭhānābhāvakkhaṇeyeva pavattiṃ dasseti, tenāha ‘‘yaṃ parikappitaṃ, taṃ adiṭṭhaṃ parikappitabhāve ṭhitaṃyeva uddharantassa avahāro’’ti. Yadi evaṃ kasmā okāsapaappāvahāro bhaṇḍaṃ disvā avaharantassa parikappāvahāro siyāti? Nāyaṃ doso abhaṇḍavisayattā tassa parikappassa, pubbeva disvā ñātabhaṇḍasseva hi okāsaparikappo vutto. Taṃ maññamāno taṃ avaharīti idaṃ suttaṃ kiñcāpi ‘‘taññeveta’’nti niyametvā gaṇhantassa vasena vuttaṃ, tathāpi ‘‘tañce gaṇhissāmī’’ti evaṃ pavatte imasmiṃ parikappepi ‘‘gaṇhissāmī’’ti gahaṇe niyamasabbhāvā avahāratthasādhakaṃ hotīti uddhaṭaṃ, teneva ‘‘sametī’’ti vuttaṃ.

Kecīti mahāaṭṭhakathāyameva ekacce ācariyā. Mahāpaccariyaṃ panātiādināpi kecivādo gārayho, mahāaṭṭhakathāvādova yuttataroti dasseti.

Alaṅkārabhaṇḍanti aṅgulimuddikādi. Kusaṃ pātetvāti vilīvamayaṃ vā tālapaṇṇādimayaṃ vā katasaññāṇaṃ pātetvā. Parakoṭṭhāsato kuse uddhaṭepi na tāva kusassa parivattanaṃ jātanti vuttaṃ ‘‘uddhāre rakkhatī’’ti. Hatthato muttamatte pārājikanti iminā ṭhānācāvanaṃ dhuranikkhepañca vinā kusasaṅkāmanaṃ nāma visuṃ ekoyaṃ avahāroti dasseti. Sabbepi hi avahārā sāhatthikāṇattikādhippāyayogehi nipphādiyamānā atthato ṭhānācāvanadhuranikkhepakusasaṅkāmanesu tīsu samosarantīti daṭṭhabbaṃ. Itaro tassa bhāgaṃ uddharati, uddhāre pārājikanti purimassa attano koṭṭhāse ālayassa avigatattā vuttaṃ, ālaye pana sabbathā asati avahāro na hoti, tenāha ‘‘vicinitāvasesaṃ gaṇhantassāpi avahāro natthevā’’ti.

Nāyaṃ mamāti jānantopīti ettha pi-saddena tattha vematikopi hutvā theyyacittena gaṇhantopi saṅgayhati. Siveyyakanti siviraṭṭhe jātaṃ.

140-1.Kappiyaṃ kārāpetvāti pacāpetvā. Tasmiṃ pācittiyanti adinnādānabhāvena sahapayogassāpi abhāvā dukkaṭaṃ na vuttanti veditabbaṃ. Āṇattehīti sammatena āṇattehi. Āṇattenāti sāmikehi āṇattena. Bhaṇḍadeyyanti sammatādīhi dinnattā na parājikaṃ jātaṃ, asantaṃ puggalaṃ vatvā gahitattā pana bhaṇḍadeyyaṃ vuttaṃ. Aññena diyyamānanti sammatādīhi catūhi aññena diyyamānaṃ. Gaṇhantoti ‘‘aparassa bhāgaṃ dehī’’ti vatvā gaṇhanto. Aparassāti asantaṃ puggalaṃ adassetvā pana ‘‘aparaṃ bhāgaṃ dehī’’ti vā kūṭavassāni gaṇetvā vā gaṇhato gihisantake sāminā ca ‘‘imassa dehī’’ti evaṃ āṇattena ca dinne bhaṇḍadeyyampi na hoti, saṅghasantake pana hotīti imaṃ visesaṃ dassetuṃ asammatena vā anāṇattena vātiādi puna vuttaṃ. Itarehi diyyamānanti sammatena āṇattena vā diyyamānaṃ. Evaṃ gaṇhatoti ‘‘aparampi bhāgaṃ dehī’’ti vatvā kūṭavassāni gaṇetvā vā gaṇhato. Sāmikena panāti ettha pana-saddo visesatthajotako, tena ‘‘aparampi bhāgaṃ dehī’’ti vā kūṭavassāni gaṇetvā vā gaṇhante sāmikena sayaṃ dente vā dāpente vā viseso atthīti vuttaṃ hoti. Sudinnanti bhaṇḍadeyyaṃ na hotīti adhippāyo. Heṭṭhā pana sāmikena tena āṇattena vā diyyamānaṃ gihisantakaṃ ‘‘aparassa bhāgaṃ dehī’’ti vatvā gaṇhato aparassa abhāvato sāmisantakameva hotīti bhaṇḍadeyyaṃ jātaṃ, idha pana tehiyeva diyyamānaṃ ‘‘aparampi bhāgaṃ dehī’’ti vatvā vā kūṭavassāni gaṇetvā vā gaṇhato ‘‘dehī’’ti vuttattā aññātakaviññattimattaṃ ṭhapetvā bhaṇḍadeyyaṃ na hotīti sudinnamevāti vuttaṃ. Assāmikena pana āṇattena dinnaṃ bhaṇḍaṃ gaṇhato bhaṇḍadeyyamevāti vadanti, pattacatukke viya avahāratāvettha yuttā, saṅghasantake pana ‘‘dehī’’ti vuttepi sāmikassa kassaci abhāvā sammatena dinnepi bhaṇḍadeyyaṃ vuttanti gahetabbaṃ.

146-9.Āharāpentesu bhaṇḍadeyyanti ‘‘gahite attamano hotī’’ti vacanato anattamanassa santakaṃ gahitampi puna dātabbamevāti vuttaṃ. ‘‘Sammukhībhūtehi bhājetabba’’nti vacanato bhājanīyabhaṇḍaṃ upacārasīmaṭṭhānameva pāpuṇātīti āha ‘‘antoupacārasīmāyaṃ ṭhitasseva gahetuṃ vaṭṭatī’’ti. Bhaṇḍadeyyanti ubhinnaṃ sālayabhāvepi corassa adatvā sāmikasseva dātabbaṃ corenāpi sāmikasseva dātabbato. Eseva nayoti paṃsukūlasaññāya gahite bhaṇḍadeyyaṃ, theyyacittena pārājikanti attho.

Vuṭṭhahantesūti gāmaṃ chaḍḍetvā palāyantesu. Avisesenāti saussāhatādivisesaṃ aparāmasitvā sāmaññato. Saussāhamattameva āpattibhāvassa pamāṇaṃ sāmikānaṃ paricchinnabhāvato. Tatoti gaṇasantakādito. Kulasaṅgahaṇatthāya detīti paṃsukūlavissāsikādisaññāya gahetvā deti, tadā kulasaṅgahapaccayā ca dukkaṭaṃ bhaṇḍadeyyañca, theyyacitte pana sati kulasaṅgahaṇatthāya gaṇhatopi pārājikameva. Ūnapañcamāsakādīsu kuladūsakadukkaṭena saddhiṃ thullaccayadukkaṭāni. Senāsanatthāya niyamitanti idaṃ issaravatāya dadato thullaccayadassanatthaṃ vuttaṃ. Itarapaccayatthāya dinnampi atheyyacittena issaravatāya kulasaṅgahaṇatthāya vā ñātakādīnaṃ vā dadato dukkaṭaṃ bhaṇḍadeyyañca hoteva. Issaravatāyāti ‘‘mayi dente ko nivāressati, ahamevettha pamāṇa’’nti evaṃ attano issariyabhāvena. Thullaccayanti kulasaṅgahaṇatthāya vā aññathā vā kāraṇena dadato senāsanatthāya niyamitassa garubhaṇḍatāya thullaccayaṃ bhaṇḍadeyyañca. Gīvāti ettha senāsanatthāya niyamite thullaccayena saddhiṃ gīvā, itarasmiṃ dukkaṭena saddhinti veditabbaṃ. Sukhāditamevāti antoupacārasīmāyaṃ ṭhatvā bhājetvā attano santakaṃ katvā khāditattā vuttaṃ. Saṅghikañhi vihārapaṭibaddhaṃ vebhaṅgiyaṃ bahiupacārasīmaṭṭhaṃ bhaṇḍaṃ antoupacāraṭṭhehi bhikkhūhi eva bhājetabbaṃ, na bahi ṭhitehi upacārasīmāya bhājetabbanti.

150. ‘‘Vutto vajjemī’’ti vuttabhikkhusmiṃ ‘‘vutto vajjehī’’ti vuttassa pacchā uppajjanakapārājikādidosāropanato, gahaṭṭhānaṃ vā ‘‘bhadantā aparicchedaṃ katvā vadantī’’ti evaṃ dosāropanato.

153-5.Chātajjhattanti tena chātena jighacchāya udaragginā jhattaṃ, daḍḍhaṃ pīḷitanti attho. Dhanukanti khuddakadhanusaṇṭhānaṃ lagganakadaṇḍaṃ. Maddanto gacchati, bhaṇḍadeyyanti ettha ekasūkaragghanakabhaṇḍaṃ dātabbaṃ ekasmiṃ bandhe aññesaṃ tattha abajjhanato. Adūhalanti yantapāsāṇo, yena ajjhotthaṭattā migā palāyituṃ na sakkonti. Pacchā gacchatīti tena katapayogena agantvā pacchā sayameva gacchati, heṭṭhā vuttesupi īdisesu ṭhānesu eseva nayo. Rakkhaṃ yācitvāti rājapurisānaṃ santikaṃ gantvā anuddissa rakkhaṃ yācitvā. Kumīnamukhanti kumīnassa anto macchānaṃ pavisanamukhaṃ.

156.Therānanti āgantukattherānaṃ. Tesampīti āvāsikabhikkhūnampi. Paribhogatthāyāti saṅghike kattabbavidhiṃ katvā paribhuñjanatthāya. Gahaṇeti pāṭhaseso daṭṭhabbo. Yatthāti yasmiṃ āvāse. Aññesanti aññesaṃ āgantukānaṃ. Tesupi āgantukā anissarāti senāsane nirantaraṃ vasantānaṃ cīvaratthāya dāyakehi bhikkhūhi vā niyametvā dinnattā bhājetvā khādituṃ anissarā, āgantukehipi icchantehi tasmiṃ vihāre vassānādīsu pavisitvā cīvaratthāya gahetabbaṃ. Tesaṃ katikāya ṭhātabbanti sabbāni phalāphalāni abhājetvā ‘‘ettakesu rukkhesu phalāni bhājetvā paribhuñjissāma, aññesu phalāphalehi senāsanāni paṭijaggissāmā’’ti vā, ‘‘piṇḍapātādipaccayaṃ sampādessāmā’’ti vā, ‘‘kiñcipi abhājetvā catupaccayatthāyeva upanemā’’ti vā evaṃ sammā upanentānaṃ āvāsikānaṃ katikāya āgantukehi ṭhātabbaṃ. Mahāaṭṭhakathāyaṃ ‘‘anissarā’’ti vacanena dīpito eva attho, mahāpaccariyaṃ catunnaṃ paccayānantiādinā vitthāretvā dassito. Paribhogavasenevāti ettha eva-saddo aṭṭhānappayutto, paribhogavasena tameva bhājetvāti yojetabbaṃ. Etthāti etasmiṃ vihāre, raṭṭhe vā.

Senāsanapaccayanti senāsanañca tadatthāya niyametvā ṭhapitañca. Ekaṃ vā dve vā varasenāsanāni ṭhapetvāti vuttamevatthaṃ puna byatirekamukhena dassetuṃ ‘‘mūlavatthucchedaṃ pana katvā na upanetabba’’nti vuttaṃ, senāsanasaṅkhātavatthuno mūlacchedaṃ katvā sabbāni senāsanāni na vissajjetabbānīti attho. Keci panettha ‘‘ekaṃ vā dve vā varasenāsanāni ṭhapetvā lāmakato paṭṭhāya vissajjentehipi senāsanabhūmiyo na vissajjetabbāti ayamattho vutto’’ti vadanti, tampi yuttameva imassāpi atthassa avassaṃ vattabbato, itarathā keci saha vatthunāpi vissajjetabbaṃ maññeyyuṃ.

Paṇṇaṃ āropetvāti ‘‘ettake rukkhe rakkhitvā tato ettakaṃ gahetabba’’nti paṇṇaṃ āropetvā. Nimittasaññaṃ katvāti saṅketaṃ katvā. Dārakāti tesaṃ puttanattādayo ye keci gopenti, te sabbepi idha ‘‘dārakā’’ti vuttā. Tatoti yathāvuttadārusambhārato. Āpucchitvāti kārakasaṅghaṃ āpucchitvā. Taṃ sabbampi āharitvāti anāpucchitvāpi tāvakālikaṃ āharitvā. Ayameva bhikkhu issarotiādito paṭṭhāya attano santakehi dārusambhārādīhi ca kārāpitattā paṭijaggitattā ca saṅghikasenāsane bhāgitāya ca ayameva issaro, na ca so tato vuṭṭhāpetabboti vuttaṃ hoti. Udakapūjanti cetiyaṅgaṇe siñcanādipūjaṃ. Vattasīsenāti kevalaṃ saddhāya, na vetanādiatthāya. Savatthukanti saha bhūmiyā. Kuṭṭanti gehabhittiṃ. Pākāranti parikkhepapākāraṃ. Tatoti chaḍḍitavihārato. Tato āharitvā senāsanaṃ kataṃ hotīti sāmantagāmavāsīhi bhikkhūhi chaḍḍitavihārato dārusambhārādiṃ āharitvā senāsanaṃ kataṃ hoti.

157. ‘‘Puggalikaparibhogena paribhuñjatī’’ti vuttamatthaṃyeva pākaṭaṃ kātuṃ ‘‘āgatāgatānaṃ vuḍḍhatarānaṃ na detī’’ti vuttaṃ. Catubhāgaudakasambhinneti catutthabhāgena sambhinne. Pāḷiyaṃ ‘‘anāpatti, bhikkhave, pārājikassā’’ti (pārā. 157) sāmikehi thullanandaṃ uddissa etissā hatthe dinnattā, atheyyacittena paribhuñjitattā ca vuttaṃ. Theyyacittena paribhuttepi cassā bhaṇḍadeyyameva upanikkhittabhaṇḍaṭṭhāniyattā. Odanabhājanīyavatthusminti ‘‘aparassa bhāgaṃ dehī’’ti āgatavatthusmiṃ (pārā. 141).

159.Tassakulassa anukampāya pasādānurakkhaṇatthāyātiādinā kulasaṅgahatthaṃ nākāsīti dasseti. ‘‘Yāva dārakā pāsādaṃ ārohanti, tāva pāsādo tesaṃ santike hotū’’ti pubbe kālaparicchedaṃ katvā adhiṭṭhitattā eva yathākālaparicchedameva tattha tiṭṭhati, tato paraṃ pāsādo sayameva yathāṭhānaṃ gacchati, tathāgamanañca iddhivissajjanena sañjātaṃ viya hotīti vuttaṃ ‘‘thero iddhiṃ paṭisaṃharī’’ti. Yasmā evaṃ iddhividhañāṇena karontassa kāyavacīpayogā na santi theyyacittañca natthi pāsādasseva vicāritattā, tasmā ‘‘ettha avahāro natthī’’ti thero evamakāsīti daṭṭhabbaṃ. Atha vā dārakesu anukampāya ānayanatthameva pāsāde upanīte pāse baddhasūkarādīnaṃ āmisaṃ dassetvā ṭhānācāvanaṃ viya karamarānītesu dārakesu pāsādaṃ āruḷhesupi puna paṭisaṃharaṇe ca idha avahāro natthi kāruññādhippāyattā, bhaṇḍadeyyampi na hoti kāyavacīpayogābhāvā. Kāyavacīpayoge satiyeva hi āpatti bhaṇḍadeyyaṃ vā hoti, teneva bhagavā ‘‘anāpatti, bhikkhave, atheyyacittassā’’tiādiṃ avatvā ‘‘anāpatti, bhikkhave, iddhimassa iddhivisaye’’ti (pārā. 159) ettakameva avoca. Iddhivisayeti cettha parabhaṇḍādāyakakāyavacīpayogāsamuṭṭhāpakassa kevalaṃ manodvārikassa atheyyacittabhūtassa iddhicittassa visaye āpatti nāma natthīti adhippāyo gahetabbo. Kiṃ pana paṭikkhittaṃ iddhipāṭihāriyaṃ kātuṃ vaṭṭatīti codanaṃ sandhāyāha ‘‘īdisāya adhiṭṭhāniddhiyā anāpattī’’ti. ‘‘Anāpatti, bhikkhave, iddhimassa iddhivisaye’’ti hi imināyeva suttena adhiṭṭhāniddhiyā appaṭikkhittabhāvo sijjhati. Attano pakativaṇṇaṃ avijahitvā bahiddhā hatthiādidassanaṃ, ‘‘ekopi hutvā bahudhā hotī’’ti (dī. ni. 1.238, 239; ma. ni. 1.147; paṭi. ma. 1.102) āgatañca adhiṭṭhānavasena nipphannattā adhiṭṭhāniddhi nāma, ‘‘so pakativaṇṇaṃ vijahitvā kumārakavaṇṇaṃ vā dasseti, nāgavaṇṇaṃ…pe… vividhampi senābyūhaṃ dassetī’’ti (paṭi. ma. 3.13) evaṃ āgatā iddhi pakativaṇṇavijahanavikāravasena pavattattā vikubbaniddhi nāma. Attano pana pakatirūpaṃ yathāsabhāvena ṭhapetvāva bahi hatthiādidassanaṃ vikubbaniddhi nāma na hoti, attano rūpameva hatthiādirūpena nimmānaṃ vikubbaniddhīti veditabbaṃ.

Parājitakilesenāti vijitakilesena, nikkilesenāti attho. Idhāti imasmiṃ sāsane, tena dutiyapārājikasikkhāpadena samaṃ aññaṃ anekanayavokiṇṇaṃ gambhīratthavinicchayaṃ kiñci sikkhāpadaṃ na vijjatīti yojanā. Tattha attho nāma pāḷiattho, vinicchayo pāḷimuttakavinicchayo, te gambhīrā yasmiṃ, taṃ gambhīratthavinicchayaṃ. Vatthumhi otiṇṇeti codanāvasena vā attanāva attano vītikkamārocanavasena vā saṅghamajjhe adinnādānavatthusmiṃ otiṇṇe. Etthāti otiṇṇavatthumhi. Vinicchayoti āpattānāpattiniyamanaṃ. Kappiyepi ca vatthusminti attanā gahetuṃ yutte mātāpitādīnaṃ santakepi.

Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ

Dutiyapārājikavaṇṇanānayo niṭṭhito.

3. Tatiyapārājikaṃ

Tīhīti kāyavacīmanodvārehi.

Paṭhamapaññattinidānavaṇṇanā

162. Yā ayaṃ heṭṭhā taṃ panetaṃ buddhakāle ca cakkavattikāle ca nagaraṃ hotītiādinā (pārā. aṭṭha. 1.84) rājagahassa buddhuppādeyeva vepullappatti vuttā, sā etthāpi samānāti dassetuṃ ‘‘idampi ca nagara’’nti vuttaṃ, tena ca na kevalaṃ rājagahādayo evāti dasseti. Mahāvanaṃ nāmātiādi majjhimabhāṇakasaṃyuttabhāṇakānaṃ matena vuttaṃ, dīghabhāṇakā pana ‘‘himavantena saddhiṃ ekābaddhaṃ hutvā ṭhitaṃ mahāvana’’nti vadanti. Haṃsavaṭṭakacchadanenāti haṃsavaṭṭakapaṭicchannena, haṃsamaṇḍalākārenāti attho. Kāyavicchandaniyakathanti karajakāye virāguppādanakathaṃ. Chandoti dubbalarāgo. Rāgoti balavarāgo. ‘‘Kesalomādi’’nti saṅkhepato vuttamatthaṃ vibhāgena dassetuṃ yepi hītiādi vuttaṃ. Pañcapañcappabhedenāti ettha pañca pañca pabhedā etassa pariyāyassāti pañcapañcappabhedo , tena pañcapañcappabhedenāti evaṃ bāhiratthasamāsavasena pariyāyavisesanatā daṭṭhabbā.

Asubhāyāti asubhamātikāya. Vaṇṇetabbamātikañhi apekkhitvā itthiliṅge sāmivacanaṃ, tenāha mātikaṃ nikkhipitvātiādi. Taṃ vibhajantoti mātikaṃ vibhajanto. Phātikammanti nipphattikaraṇaṃ. Pañcaṅgavippahīnanti kāmacchandādipañcanīvaraṇaṅgavigamena pañcaṅgavippahīnatā, appanāppattavitakkādijjhānaṅgānaṃ uppattivasena pañcaṅgasamannāgatatā ca veditabbā. Tividhakalyāṇaṃ dasalakkhaṇasampannanti ettha pana jhānassa ādimajjhapariyosānānaṃ vasena tividhakalyāṇatā, tesaṃyeva ādimajjhapariyosānānaṃ lakkhaṇavasena dasalakkhaṇasampannatā ca veditabbā. Aṭṭhakathāyaṃ pana ‘‘dasalakkhaṇavibhāvaneneva tannissayabhūtā tividhakalyāṇatāpi jhānassa pākaṭā hotīti tatrimānītiādi vuttaṃ.

Tatrāyaṃpāḷīti tasmiṃ dasalakkhaṇavibhāvanavisaye ayaṃ pāḷi. Paṭipadāvisuddhīti gotrabhupariyosānāya pubbabhāgapaṭipadāya jhānassa nīvaraṇādiparibandhato visuddhi, sāyaṃ yasmā upekkhānubrūhanādīnampi paccayattena padhānā purimakāraṇasiddhā ca, tasmā vuttaṃ ‘‘paṭipadāvisuddhi ādī’’ti. Upekkhānubrūhanāti visodhetabbatādīnaṃ abhāvato tatramajjhattupekkhāya kiccanipphattiyā anubrūhanā, sā pana paribandhavisuddhisamakālavibhāvinīpi tabbisuddhiyāva nipphannāti dīpanatthamāha ‘‘upekkhānubrūhanā majjhe’’ti. Sampahaṃsanāti vatthudhammādīnaṃ anativattanādisādhakassa ñāṇassa kiccanipphattivasena pariyodapanā, sā pana yasmā kattabbassa sabbakiccassa nipphattiyāva siddhā nāma hoti, tasmā vuttaṃ ‘‘sampahaṃsanā pariyosāna’’nti. Tīṇipi cetāni kalyāṇāni ekakkhaṇe labbhamānānipi paccayapaccayuppannatādivasena pavattantīti dassanatthaṃ ādimajjhapariyosānabhāvena vuttāni, na pana jhānassa uppādādikkhaṇattaye yathākkamaṃ labbhamānattāti daṭṭhabbaṃ. Majjhimaṃ samādhinimittaṃ paṭipajjatītiādīsu majjhimaṃ samādhinimittaṃ nāma samappavatto appanāsamādhiyeva. So hi līnuddhaccasaṅkhātānaṃ ubhinnaṃ antānaṃ anupagamanena majjhimo, savisesaṃ cittassa ekattārammaṇe ṭhapanato samādhiyeva uparivisesānaṃ kāraṇabhāvato ‘‘samādhinimitta’’nti vuccati, taṃ paṭipajjati paṭilabbhatīti attho. Evaṃ paṭipannattā majjhimena samādhinimittena tattha ekattārammaṇe appanāgocare pakkhandati upatiṭṭhati, evaṃ visuddhassa pana tassa cittassa puna visodhetabbābhāvato visodhane byāpāraṃ akaronto puggalo visuddhaṃ cittaṃ ajjhupekkhati nāma. Samathabhāvūpagamanena samathapaṭipannassa puna samādhāne byāpāraṃ akaronto samathapaṭipannaṃ ajjhupekkhati, samathapaṭipannabhāvato evamassa kilesasaṃsaggaṃ pahāya ekattena upaṭṭhitassa puna ekattupaṭṭhāne byāpāraṃ akaronto ekattupaṭṭhānaṃ ajjhupekkhati nāma.

Tattha jātānantiādīsu ye pana te evaṃ upekkhānubrūhite tasmiṃ jhānacitte jātā samādhipaññāsaṅkhātā yuganaddhadhammā, tesaṃ aññamaññaṃ anativattanasabhāvena sampahaṃsanā visodhanā pariyodapanā ca, saddhādīnaṃ indriyānaṃ kilesehi vimuttattā vimuttirasena ekarasatāya sampahaṃsanā ca, yañcetaṃ tadupagaṃ tesaṃ anativattanaekarasabhāvānaṃ anucchavikaṃ vīriyaṃ, tassa tadupagavīriyassa vāhanaṭṭhena pavattanaṭṭhena sampahaṃsanā ca, tasmiṃ khaṇe yathāvuttadhammānaṃ āsevanaṭṭhena sampahaṃsanā ca, pariyodapanā ca pariyodapanakassa ñāṇassa kiccanipphattivaseneva ijjhatīti veditabbaṃ. Evaṃ tividhattagataṃ cittantiādīni tasseva cittassa thomanavacanāni. Vitakkasampannanti vitakkaṅgena sundarabhāvamupagataṃ. Cittassa adhiṭṭhānasampannanti tasmiññeva ārammaṇe cittassa nirantarappavattisaṅkhātena samādhinā sampannaṃ, idaṃ jhānaṅgavasena vuttaṃ. Samādhisampannanti idaṃ pana indriyavasenāti veditabbaṃ.

Paṭikuṭatīti saṅkucati. Paṭivaṭṭatīti paṭinivaṭṭati. Nhārudaddulanti nhārukhaṇḍaṃ. Payuttavācanti paccayapariyesane niyuttavācaṃ. Daṇḍavāgurāhīti daṇḍapaṭibaddhāhi dīghajālasaṅkhātāhi vāgurāhi.

Samaṇakuttakoti kāsāyanivāsanādisamaṇakiccako. Vaggumudāti ettha ‘‘vaggumatā’’ti vattabbe lokikā ‘‘mudā’’ti vohariṃsūti dassento āha ‘‘vaggumatā’’ti. ‘‘Vaggū’’ti matā, suddhasammatāti attho, tenāha ‘‘puññasammatā’’ti. Sattānaṃ pāpunanena sodhanena sā puññasammatā.

163. Mārassa dheyyaṃ ṭhānaṃ, vatthu vā nivāso māradheyyaṃ, so atthato tebhūmakadhammā eva, idha pana pañca kāmaguṇā adhippetā, taṃ māradheyyaṃ. ‘‘Ayaṃ samaṇakuttako yathāsamuppannasaṃvegamūlakena samaṇabhāvūpagamanena atikkamituṃ sakkhissatī’’ti cintetvā avoca, na pana ‘‘arahattappattiyā tīsu bhavesu appaṭisandhikatāya taṃ atikkamituṃ sakkhissatī’’ti maraṇeneva sattānaṃ saṃsāramocanaladdhikattā devatāya. Na hi matānaṃ katthaci paṭisandhi gacchati. Iminā atthena evameva bhavitabbanti iminā paresaṃ jīvitā voropanatthena evameva saṃsāramocanasabhāveneva bhavitabbaṃ. ‘‘Attanāpi attānaṃ jīvitā voropenti, aññamaññampi jīvitā voropentī’’ti (pārā. 162) vuttattā sabbānipi tāni pañcabhikkhusatāni jīvitā voropesīti idaṃ yebhuyyavasena vuttanti gahetabbaṃ. Tasmā ye attanāpi attānaṃ aññamaññañca jīvitā voropesuṃ, te puthujjanabhikkhū ṭhapetvā tadavasese ca puthujjanabhikkhū, sabbe ca ariye ayaṃ jīvitā voropesīti veditabbaṃ.

164.Ekībhāvatoti pavivekato. Uddesaṃ paripucchaṃ gaṇhantīti attano attano ācariyānaṃ santike gaṇhanti, gahetvā ca ācariyehi saddhiṃ bhagavantaṃ upaṭṭhahanti. Tadā pana uddesādidāyakā tanubhūtehi bhikkhūhi bhagavantaṃ upagatā, taṃ sandhāya bhagavā pucchati.

Ānāpānassatisamādhikathāvaṇṇanā

165. Dasānussatīsu antogadhāpi ānāpānassati tadā bhikkhūnaṃ bahūnaṃ sappāyataṃ dassetuṃ puna gahitā. Tathā hi taṃ bhagavā tesaṃ desesi. Āhāre paṭikkūlasaññā asubhakammaṭṭhānasadisā, cattāro pana āruppā ādikammikānaṃ ananurūpāti tesaṃ idha aggahaṇaṃ daṭṭhabbaṃ. Aññaṃ pariyāyanti arahattādhigamatthāya aññaṃ kāraṇaṃ. Atthayojanākkamanti atthañca yojanākkamañca. Assāsavasenāti assāsaṃ ārammaṇaṃ katvāti vuttaṃ hoti. Upaṭṭhānaṃ satīti appamussanatāya tameva assāsaṃ passāsañca upagantvā ṭhānaṃ, tathā tiṭṭhanakadhammo sati nāmāti attho. Idāni sativaseneva puggalaṃ niddisitukāmena yo assasatītiādi vuttaṃ. Tattha yo assasati, tassa sati assāsaṃ upagantvā tiṭṭhatītiādinā attho gahetabbo. Akosallasambhūteti avijjāsambhūte . Khaṇenevāti attano pavattikkhaṇeneva. Ariyamaggassa pādakabhūto ayaṃ samādhi anukkamena vaḍḍhitvā ariyamaggabhāvaṃ upagato viya hotīti āha ‘‘ariyamaggavuḍḍhippatto’’ti. Opammanidassananti ettha upamāva opammaṃ, tassa nidassanaṃ.

Bāhirakā ānāpānassatiṃ jānantā ādito catuppakārameva jānanti, na sabbaṃ soḷasappakāranti āha sabbappakāraiccādi. Evamassetaṃ senāsananti ettha evanti bhāvanāsatiyā yathāvuttanayena ārammaṇe cittassa nibandhane satiyeva, nāsatīti attho, tena muṭṭhassatissa araññavāso niratthako ananurūpoti dasseti. Avasesasattavidhasenāsananti ‘‘pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñja’’nti (vibha. 508) evaṃ vuttaṃ. Ututtayānukūlaṃ dhātucariyānukūlanti gimhānādiututtayassa semhādidhātuttayassa mohādicariyattayassa ca anukūlaṃ. Nisajjāya daḷhabhāvaṃ pallaṅkābhujanena, assāsapassāsānaṃ pavattanasukhataṃ uparimakāyassa ujukaṃ ṭhapanena, ārammaṇapariggahūpāyaṃ parimukhaṃ satiyā ṭhapanena upadisanto. Na paṇamantīti na oṇamanti. Pariggahitaniyyānaṃ satinti sabbathā gahitaṃ sammosapaṭipakkhato niggamanasaṅkhātaṃ satiṃ katvā, paramaṃ satinepakkaṃ upaṭṭhapetvāti attho.

Satovāti satiyā samannāgato eva. Bāttiṃsāya ākārehīti catūsu catukkesu āgatāni dīgharassādīni soḷasa padāni assāsapassāsavasena dvidhā vibhajitvā vuttehi dvattiṃsākārehi. Dīghaṃassāsavasenāti dīghaassāsavasena, vibhattialopaṃ katvā niddeso, dīghanti vā bhagavatā vuttaassāsavasena. Cittassa ekaggataṃ avikkhepanti vikkhepapaṭipakkhabhāvato ‘‘avikkhepo’’ti laddhanāmaṃ cittassa ekaggabhāvaṃ pajānato. Paṭinissaggānupassī assāsavasenāti paṭinissaggānupassī hutvā assāsavasena, ‘‘paṭinissaggānupassiassāsanavasenā’’ti vā pāṭho, tassa paṭinissaggānupassino assāsavasenāti attho. Ā paṭhamaṃ bahimukhaṃ sasanaṃ assāso, tato antomukhaṃ paṭisasanaṃ passāsoti āha assāsoti bahinikkhamanavātotiādi, suttantaṭṭhakathāsu pana ākaḍḍhanavasena anto sasanaṃ assāso, bahi paṭisasanaṃ passāsoti katvā uppaṭipāṭiyā vuttaṃ.

Tatthāti bahinikkhamanaantopavisanavātesu, tassa ca paṭhamaṃ abbhantaravāto nikkhamatīti iminā sambandho. ‘‘Sabbesampi gabbhaseyyakānantiādinā dārakānaṃ pavattikkamena assāso bahinikkhamanavātoti gahetabbanti dīpetī’’ti keci vadanti. Suttanayo eva cettha ‘‘assāsādimajjhapariyosānaṃ satiyā anugacchato ajjhattaṃ vikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca passāsādimajjhapariyosānaṃ satiyā anugacchato bahiddhā vikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā cā’’ti imāya pāḷiyā sametīti gahetabbaṃ. Addhānavasenāti kāladdhānavasena. Ayañhi addhāna-saddo kālassa desassa ca vācako. Tattha yathā hītiādinā desaddhānaṃ upamāvasena dassitaṃ. Idāni tabbisiṭṭhakāladdhānavasena assāsapassāsānaṃ dīgharassataṃ upameyyavasena vibhāvetuṃ evantiādi vuttaṃ. Cuṇṇavicuṇṇā anekakalāpabhāvena. Ettha ca hatthiādisarīre sunakhādisarīre ca assāsapassāsānaṃ desaddhānavisiṭṭhakāladdhānavaseneva dīgharassatā vuttāti veditabbā attabhāvasaṅkhātaṃ dīghaṃ addhānaṃ saṇikaṃ pūretvātiādivacanato. Tesanti sattānaṃ. Teti assāsapassāsā. Ittaramaddhānanti appakaṃ kālaṃ. Navahākārehīti bhāvanamanuyuñjantassa pubbenāparaṃ aladdhavisesassa kevalaṃ addhānavasena ādito vuttā tayo ākārā, te ca kassaci assāsova, kassaci passāsova, kassaci tadubhayampi upaṭṭhātīti tiṇṇaṃ puggalānaṃ vasena vuttā, tathā chandavasena tayo, tathā pāmojjavasenāti imehi navahi ākārehi. Ekenākārenāti dīghaṃ assāsādīsu ekenākārena.

Addhānasaṅkhāteti dīghe okāsaddhānasaṅkhāte attabhāve kāladdhānepi vā, evaṃ upari ittarasaṅkhāteti etthāpi. Chando uppajjatīti bhāvanāya pubbenāparaṃ visesaṃ āvahantiyā laddhassādattā tattha sātisayo kattukāmatālakkhaṇo kusalacchando uppajjati. Chandavasenāti tathāpavattachandassa vasena. Pāmojjaṃ uppajjatīti assāsapassāsānaṃ sukhumatarabhāve ārammaṇassa santataratāya, kammaṭṭhānassa ca vīthipaṭipannatāya bhāvanācittasahagato pamodo khuddakādibhedā taruṇā pīti uppajjati. Cittaṃ vivattatīti paṭibhāganimitte uppanne pakatiassāsapassāsato cittaṃ nivattati. Upekkhā saṇṭhātīti tasmiṃ paṭibhāganimitte upacārappanābhede samādhimhi uppanne puna jhānanibbattanatthaṃ byāpārābhāvato ajjhupekkhanaṃ hoti, sā panāyaṃ upekkhā tatramajjhattupekkhāti veditabbā. Anupassanāñāṇanti samathavasena nimittassa anupassanā, vipassanāvasena assāsapassāsamukhena tannissayanāmarūpassa anupassanā ca ñāṇaṃ. Kāyo upaṭṭhānanti assāsapassāsasaṅkhāto kāyo upagantvā tiṭṭhati ettha satīti upaṭṭhānaṃ, no sati, sati pana sarasato upatiṭṭhanaṭṭhena saraṇaṭṭhena ca upaṭṭhānañceva sati ca. Tena vuccatītiādīsu yā ayaṃ yathāvuttaassāsapassāsakāye, tannissayabhūte karajakāye ca kāyasseva anupassanā niccādibhāvaṃ vā itthipurisasattajīvādibhāvaṃ vā ananupassitvā assāsapassāsakāyamattasseva aniccādibhāvassa ca anupassanā, tāya kāyānupassanāya satisaṅkhātassa paṭṭhānassa bhāvanā vaḍḍhanā kāye kāyānupassanā satipaṭṭhānabhāvanāti ayaṃ saṅkhepattho.

Ittaravasenāti parittakālavasena. Tādisoti dīgho rasso ca. Vaṇṇāti dīghādiākārā. Nāsikaggeva bhikkhunoti nāsikagge vā, -saddena uttaroṭṭhe vāti attho. Tasmāti yasmā ‘‘ādimajjhapariyosānavasena sabbaṃ assāsapassāsakāyaṃ viditaṃ pākaṭaṃ karissāmī’’ti pubbe pavattaābhogavasena pacchā tathā samuppannena ñāṇasampayuttacittena taṃ assāsapassāsakāyaṃ evaṃ viditaṃ pākaṭaṃ karonto assasati ceva passasati ca, tasmā evaṃbhūto sabbakāyapaṭisaṃvedī assasissāmi passasissāmīti sikkhati nāma, na pana ‘‘anāgate evaṃ karissāmī’’ti cintanamattena so evaṃ vuccatīti adhippāyo. Tathābhūtassāti ādimajjhapariyosānaṃ viditaṃ karontassa. Saṃvaroti sati vīriyampi vā. Na aññaṃ kiñcīti sabbakāyaṃ viditaṃ karissāmītiādikaṃ pubbābhogaṃ sandhāya vadati. Ñāṇuppādanādīsūti ādi-saddena kāyasaṅkhārapassambhanapītipaṭisaṃvedanādiṃ saṅgaṇhāti. Kāyasaṅkhāranti assāsapassāsaṃ. So hi cittasamuṭṭhānopi samāno karajakāyapaṭibaddhavuttitāya tena saṅkharīyatīti kāyasaṅkhāroti vuccati. Apariggahitakāleti kammaṭṭhānassa anāraddhakāle, tadārambhatthāya kāyacittānampi apariggahitakāleti attho. Nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāyāti hi iminā kāyapariggaho, parimukhaṃ satiṃ upaṭṭhapetvāti iminā cittapariggaho vutto. Adhimattanti balavaṃ oḷārikaṃ, liṅgavipallāsena vuttaṃ. Kāyasaṅkhāro hi adhippeto. Adhimattaṃ hutvā pavattatīti kiriyāvisesanaṃ vā etaṃ. Sabbesaṃyevāti ubhayesampi.

Mahābhūtapariggahe sukhumoti catudhātumukhena vipassanābhinivesaṃ sandhāya vuttaṃ. Lakkhaṇārammaṇikavipassanāyāti kalāpasammasanamāha. Nibbidānupassanato paṭṭhāya balavavipassanā, tato oraṃ dubbalavipassanā. Pubbe vuttanayenāti apariggahitakāletiādinā samathanaye vuttanayena.

Codanāsodhanāhīti anuyogaparihārehi. Kathantiādi paṭisambhidāpāḷi, tattha kathaṃ sikkhatīti sambandho. Iti kirātiādi codakavacanaṃ. Iti kirāti evañceti attho. Assāsapassāso sabbathā abhāvaṃ upaneti ceti codakassa adhippāyo. Vātūpaladdhiyāti assāsapassāsavātassa abhāvena tabbisayāya upaladdhiyā bhāvanācittassa uppādo vaḍḍhi ca na hotīti attho. Na ca nanti ettha nanti nipātamattaṃ. Puna iti kirātiādi yathāvuttāya codanāya vissajjanā, tattha iti kira sikkhatīti mayā vuttākārena yadi sikkhatīti attho. Pabhāvanā hotīti yadipi oḷārikā kāyasaṅkhārā paṭippassambhanti, sukhumā pana atthevāti bhāvanāyapi vaḍḍhi hotevāti adhippāyo. Kaṃseti kaṃsabhājane. Nimittanti nimittassa, tesaṃ saddānaṃ pavattiākārassāti attho. Sukhumakā saddāti anurave āha. Sukhumasaddanimittārammaṇatāpīti sukhumo saddova nimittaṃ tadārammaṇatāyapi.

Ābhisamācārikasīlanti ettha abhisamācāroti uttamasamācāro, tadeva ābhisamācārikaṃ sīlaṃ, khandhakavattapariyāpannassa sīlassetaṃ adhivacanaṃ. Ahaṃ sīlaṃ rakkhāmīti ubhatovibhaṅgapariyāpannaṃ sīlaṃ sandhāya vuttaṃ. Āvāsoti āvāsapalibodho. Kulantiādīsupi eseva nayo. Kammanti navakammaṃ. Iddhīti pothujjanikā iddhi, sā vipassanāya palibodho. So upacchinditabboti visuddhimagge (visuddhi. 1.41) vuttena tassa tassa palibodhassa upacchedappakārena upacchinditabbo. Yogānuyogoti yogassa bhāvanāya anuyuñjanaṃ. Aṭṭhatiṃsārammaṇesūti ālokākāsakasiṇadvayaṃ vajjetvā pāḷiyaṃ āgatānaṃ aṭṭhannaṃ kasiṇānaṃ vasena vuttaṃ, cattārīsaññeva pana kammaṭṭhānāni. Yathāvutteneva nayenāti yogānuyogakammassa padaṭṭhānattāti imamatthaṃ atidisati. Imināva kammaṭṭhānenāti iminā ānāpānassatikammaṭṭhānena. Mahāhatthipathaṃ nīharanto viyāti kammaṭṭhānavīthiṃ mahāhatthimaggaṃ katvā dassento viya.

Vuttappakāramācariyanti ‘‘imināva kammaṭṭhānena catutthajjhānaṃ nibbattetvā vipassanaṃ vaḍḍhetvā arahattaṃ pattassā’’tiādinā heṭṭhā vuttappakāraṃ ācariyaṃ. ‘‘Piyo garu bhāvanīyo’’tiādinā (a. ni. 7.37; netti. 113; mi. pa. 6.1.10) visuddhimagge (visuddhi. 1.42) vuttappakāramācariyantipi vadanti. Pañcasandhikanti pañcapabbaṃ, pañcabhāganti attho. Kammaṭṭhānassa uggaṇhananti kammaṭṭhānaganthassa uggaṇhanaṃ. Tadatthaparipucchā kammaṭṭhānassa paripucchā, tattha saṃsayaparipucchā vā. Kammaṭṭhānassa upaṭṭhānanti evaṃ bhāvanamanuyuñjantassa evamidha nimittaṃ upatiṭṭhatīti upadhāraṇaṃ. Tathā kammaṭṭhānappanā evaṃ jhānamappetīti. Kammaṭṭhānassa lakkhaṇanti gaṇanānubandhanāphusanānaṃ vasena bhāvanaṃ ussukkāpetvā ṭhapanāvasena matthakappatti idha bhāvanāti kammaṭṭhānasabhāvassa sallakkhaṇaṃ, tenāha ‘‘kammaṭṭhānasabhāvūpadhāraṇanti vuttaṃ hotī’’ti.

Aṭṭhārasasenāsanadosavivajjitanti mahattaṃ navattaṃ jiṇṇattaṃ panthanissitattaṃ soṇḍipaṇṇapupphaphalayuttatā patthanīyatā nagaradārukhettasannissitatā visabhāgānaṃ puggalānaṃ atthitā paṭṭanasannissitatā paccantasannissitatā rajjasīmasannissitatā asappāyatā kalyāṇamittānaṃ alābhoti imehi aṭṭhārasahi senāsanadosehi vivajjitaṃ. Pañcasenāsanaṅgasamannāgatanti –

‘‘Idha, bhikkhave, senāsanaṃ nātidūraṃ hoti nāccāsannaṃ gamanāgamanasampannaṃ divā appākiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ appaḍaṃsamakasavātātapasarīsapasamphassaṃ, tasmiṃ kho pana senāsane viharantassa appakasirena uppajjanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, tasmiṃ kho pana senāsane therā bhikkhū viharanti …pe… evaṃ kho, bhikkhave, senāsanaṃ pañcaṅgasamannāgataṃ hotī’’ti (a. ni. 10.11) –

Evaṃ bhagavatā vuttehi pañcahi senāsanaṅgehi samannāgataṃ, ettha ca nātidūratādi ekaṃ, divā appākiṇṇatādi ekaṃ, appaḍaṃsāditā ekaṃ, cīvarādilābho ekaṃ, therānaṃ bhikkhūnaṃ nivāso ekanti evaṃ pañcaṅgāni veditabbāni.

Upacchinnakhuddakapalibodhenāti dīghānaṃ kesādīnaṃ haraṇena pattacīvarādīnaṃ pacanatunnakaraṇarajanādikaraṇehi ca upacchinnā khuddakā palibodhā yena, tena. Bhattasammadanti bhojananimittaṃ parissamaṃ. Ācariyato uggaho ācariyuggaho, sabbopi kammaṭṭhānavidhi, na pubbe vuttauggahamattaṃ, tato. Ekapadampīti ekakoṭṭhāsampi.

Anuvahanāti assāsapassāsānaṃ anugamanavasena satiyā nirantaraṃ anuppavattanā. Yasmā pana gaṇanādivasena viya phusanāvasena visuṃ manasikāro natthi, phuṭṭhaphuṭṭhaṭṭhāne eva gaṇanādi kātabbanti dassetuṃ idha phusanāgahaṇanti dīpento ‘‘phusanāti phuṭṭhaṭṭhāna’’nti āha. Ṭhapanāti samādhānaṃ, samādhippadhānā pana appanāti āha ‘‘ṭhapanāti appanā’’ti. Aniccatādīnaṃ lakkhaṇato sallakkhaṇā vipassanā. Pavattato nimittato ca vinivaṭṭanato vinivaṭṭanā maggo. Kilesapaṭippassaddhibhāvato pārisuddhi phalaṃ. Tesanti vinivaṭṭanāpārisuddhīnaṃ. Khaṇḍanti ‘‘ekaṃ tīṇi pañcā’’ti ekantarikādibhāvena gaṇanāya khaṇḍanaṃ. Atha vā khaṇḍanti antarantarā katipayakālaṃ agaṇetvā puna gaṇanavasena antarā odhiparicchedo na dassetabbo. Tathā khaṇḍaṃ dassentassa hi ‘‘kammaṭṭhānaninnaṃ pavattati nu kho me cittaṃ, no’’ti vīmaṃsuppattiyā vikkhepo hoti, tenāha sikhāppattaṃ nu kho metiādi, idañca evaṃ khaṇḍaṃ dassetvā cirataraṃ gaṇanāya manasikarontassa vasena vuttaṃ. So hi tathā laddhaṃ avikkhepamattaṃ nissāya evaṃ maññeyya. Yo upaṭṭhāti, taṃ gahetvāti idaṃ assāsapassāsesu yassa ekova paṭhamaṃ upaṭṭhāti, taṃ sandhāya vuttaṃ, yassa pana ubhopi upaṭṭhahanti, tena ubhayampi gahetvā gaṇitabbaṃ. Yo upaṭṭhātīti imināva dvīsu nāsāpuṭavātesu yo pākaṭo hoti, so gahetabboti ayampi attho dīpitoti gahetabbaṃ. Paṭhamaṃ ekekasmiṃ upaṭṭhitepi upalakkhetvā gaṇantasseva kamena ubhopi pākaṭā hontīti āha ‘‘assāsapassāsā pākaṭā hontī’’ti. Evaṃ sīghaṃ sīghaṃ gaṇetabbamevāti sambandho. Evaṃ sīghagaṇanārambhassa okāsaṃ dassetuṃ imassāpi purimanayena gaṇayatotiādi vuttaṃ. Tattha purimanayenāti dandhagaṇanāya, pākaṭā hutvāti iminā dandhagaṇanāya āraddhakāle cittassa avisadatāya sukhumassāsādīnaṃ apākaṭataṃ, pacchā visadakāle pākaṭatañca tesu ca pākaṭesu dandhagaṇanaṃ pahāya sīghagaṇanā kātabbāti dasseti. Sīghagaṇanāya nippariyāyato nirantarappavatti appanāvīthiyameva, na kāmāvacare bhavaṅgantarikattāti āha ‘‘nirantarappavattaṃ viyā’’ti. Purimanayenevāti sīghagaṇanāya. Anto pavisantaṃ vātaṃ manasikaronto anto cittaṃ paveseti nāma.

Etanti etaṃ assāsapassāsajātaṃ. Anugamananti phuṭṭhaṭṭhāne manasikaraṇameva, na assāsapassāsānaṃ anuvattanaṃ, tenāha – ‘‘tañca kho na ādimajjhapariyosānānugamanavasenā’’ti. Phusanāṭhapanāvasena visuṃ manasikāro natthīti iminā yathā gaṇanāya phusanāya ca manasikaroti, evaṃ anubandhanaṃ vinā kevalaṃ ṭhapanāya ca phusanāya ca manasikāropi natthīti dassentena gaṇanaṃ paṭisaṃharitvā yāva appanā uppajjati, tāva anubandhanāya ca phusanāya ca manasikaroti, appanāya pana uppannāya anubandhanāya ṭhapanāya ca manasikaroti nāmāti dīpitaṃ hoti, aṭṭhakathāyaṃ pana anubandhanāya vinā ṭhapanāya manasikāro natthīti dassanatthaṃ ‘‘anubandhanāya ca phusanāya ca ṭhapanāya ca manasikarotīti vuccatī’’ti ettakameva vuttanti gahetabbaṃ . Yā accantāya na minoti na vinicchanati, sā mānassa samīpeti upamānaṃ siddhasādisena sādhyasādhanaṃ yathā go viya gavayoti. Paṅguḷoti pīṭhasappī. Dolāti peṅkholo. Kīḷatanti kīḷantānaṃ. Upanibandhanatthambhamūleti nāsikaggaṃ mukhanimittañca sandhāya vuttaṃ. Ādito pabhutīti upameyyatthadassanato paṭṭhāya. Nimittanti upanibandhananimittaṃ nāsikaggaṃ, mukhanimittaṃ vā. Anārammaṇamekacittassāti assāsapassāsānaṃ ekakkhaṇe appavattanato ekassa cittassa tayopi ārammaṇaṃ na honti, nimittena saha assāso passāso vāti dveyeva ekakkhaṇe ārammaṇaṃ hontīti attho. Ajānato ca tayo dhammeti nimittaṃ assāso passāsoti ime tayo dhamme ārammaṇakaraṇavasena avindantassa, ca-saddo byatireko, tena evañca sati ayaṃ aniṭṭhappasaṅgoti byatirekaṃ dasseti. Bhāvanāti ānāpānassatibhāvanā.

Kathaṃ ime…pe… visesamadhigacchatīti idaṃ parihāragāthāya vuttamevatthaṃ kakacopamāya (ma. ni. 1.222 ādayo) vivarituṃ pucchāṭhapanaṃ. Tattha kathaṃ-saddo paccekaṃ yojetabbo ‘‘kathamime aviditā…pe… kathaṃ visesamadhigacchatī’’ti. Padhānanti bhāvanānipphādakaṃ vīriyaṃ. Payoganti nīvaraṇavikkhambhakaṃ bhāvanānuyogaṃ. Visesanti arahattapariyosānavisesaṃ. Padhānanti rukkhassa chedanavīriyaṃ. Payoganti tasseva chedanakakiriyaṃ. Kiñcāpettha ‘‘visesamadhigacchatī’’ti upamāyaṃ na vuttaṃ, tathāpi atthato yojetabbameva. Yathā rukkhotiādi upamāsaṃsandanaṃ. Nāsikagge vā mukhanimitte vāti dīghanāsiko nāsikagge, itaro mukhaṃ nimiyati chādiyati etenāti mukhanimittanti laddhanāme uttaroṭṭhe.

Idaṃ padhānanti yena vīriyārambhena kāyopi cittampi bhāvanākammassa arahaṃ idha padhānanti phalena hetuṃ dasseti. Upakkilesāti nīvaraṇā. Vitakkāti kāmavitakkādimicchāvitakkā, nīvaraṇappahānena vā paṭhamajjhānādhigamaṃ dassetvā vitakkūpasamāpadesena dutiyajjhānādīnamadhigamamāha. Ayaṃ payogoti ayaṃ jhānādhigamassa hetubhūto kammaṭṭhānānuyogasaṅkhāto payogo. Saṃyojanā pahīyantīti dasapi saṃyojanāni maggapaapāṭiyā samucchedavasena pahīyanti. Byantī hontīti tathā sattapi anusayā bhaṅgamattassapi anavasesato vigatantā honti. Ayaṃ visesoti imaṃ samādhiṃ nissāya anukkamena labbhamāno ayaṃ saṃyojanappahānādiko imassa samādhissa visesoti attho. Evaṃ ime tayo dhammātiādi nigamanavacanaṃ. Paripuṇṇāti soḷasannaṃ vatthūnaṃ pāripūriyā sabbaso puṇṇā. Anupubbanti anukkamena. Paricitāti pariciṇṇā. Imaṃ lokanti khandhādilokaṃ paññāpabhāsena pabhāseti.

Idhāti imasmiṃ ṭhāne. Assāti upamābhūtassa kakacassa. Ānayane payojananti yojetabbaṃ. Nimittanti paṭibhāganimittaṃ. Avasesajhānaṅgapaṭimaṇḍitāti vitakkādiavasesajhānaṅgapaṭimaṇḍitāti vadanti. Vicārādīhīti pana vattabbaṃ nippariyāyena vitakkassa appanābhāvato. So hi ‘‘appanā byappanā’’ti niddiṭṭho. Evañhi sati avasesa-saddo upapanno hoti, vitakkasampayogato vā jhānaṅgesu padhānabhūto samādhi appanāti katvā ‘‘avasesajhānaṅgapaṭimaṇḍitā appanāsaṅkhātā ṭhapanā ca sampajjatī’’ti vuttaṃ. Kassaci pana gaṇanāvaseneva manasikārakālato pabhutīti ettha ‘‘anukkamato…pe… pattaṃ viya hotī’’ti upari vakkhamāno gantho purāṇapotthakesu dissati, tasmā ayaṃ pāṭho etthāpi likhitabbo, lekhakānaṃ pana dosena gaḷitoti veditabbo.

Oḷārike assāsapassāse niruddhetiādi heṭṭhā vuttanayampi vicetabbākārappattassa kāyasaṅkhārassa vicayanavidhiṃ dassetuṃ ānītaṃ. Desatoti pubbe phusanavasena gahitaṭṭhānato. Nimittaṃ paṭṭhapetabbanti pubbe gahitākāranimittaggāhikā saññā phusanaṭṭhāne paṭṭhapetabbā. Imameva hi atthavasanti imaṃ anupaṭṭhahantassa ārammaṇassa upaṭṭhānavidhisaṅkhātaṃ kāraṇaṃ paṭicca. Itoti ānāpānakammaṭṭhānato. Garukatā ca bhāvanādukkaratāyāti āha ‘‘garukabhāvana’’nti. Caritvāti gocaraṃ gahetvā. Nimittanti uggahanimittaṃ, paṭibhāganimittaṃ vā. Ubhayampi hi idha ekajjhaṃ vuttaṃ. Tathā hi tūlapicuādiupamattayaṃ uggahe yujjati, sesaṃ ubhayattha.

Tārakarūpaṃ viyāti tārakāya sarūpaṃ viya. Saññānānatāyāti nimittupaṭṭhānato pubbe pavattasaññānaṃ nānatāya. Saññajanti bhāvanāsaññāya parikappitaṃ, na uppāditaṃ avijjamānattā, tenāha ‘‘nānato upaṭṭhātī’’ti. Evaṃ hotīti bhāvanamanuyuttassa evaṃ upaṭṭhāti. Evanti evaṃ sati, yathāvuttanayena nimitte eva cittassa ṭhapane satīti attho. Ito pabhutīti ito paṭibhāganimittuppattito paṭṭhāya. Nimitteti paṭibhāganimitte. Ṭhapayanti ṭhapanāvasena cittaṃ ṭhapanto. Nānākāranti ‘‘cattāro vaṇṇā’’ti evaṃ vuttaṃ nānākāraṃ. Vibhāvayanti vibhāvento antaradhāpento. Nimittuppattito paṭṭhāya hi te ākārā amanasikaroto antarahitā viya honti. Assāsapassāseti assāse passāse ca yo nānākāro, taṃ vibhāvayaṃ assāsapassāsasambhūte vā nimitte cittaṃ ṭhapayaṃ sakaṃ cittaṃ nibandhati nāmāti yojanā. Keci pana vibhāvayanti etassa vibhāvento viditaṃ pākaṭaṃ karontoti atthaṃ vadanti, taṃ pubbabhāgavasena yujjeyya. Ayañhettha attho – assāsapassāse nānākāraṃ vibhāvento pajānanto tattha yaṃ laddhaṃ nimittaṃ, tasmiṃ cittaṃ ṭhapento anukkamena sakaṃ cittaṃ nibandhati appetīti.

Kilesāti avasesakilesā. Sannisinnāyevāti aladdhanīvaraṇasahāyā olīnāyeva. Upacārabhūmiyanti upacārāvatthāyaṃ. Lakkhaṇatoti vikkhambhanādisabhāvato vā aniccādisabhāvato vā. Gocaroti bhikkhācāragāmo. Yattha dullabhā sappāyabhikkhā, so asappāyo, itaro sappāyo. Bhassanti dasakathāvatthunissitaṃ bhassaṃ, taṃ sappāyaṃ, itaramasappāyaṃ. Sesesu āvāsādīsu yattha yattha asamāhitaṃ cittaṃ samādhiyati, taṃ taṃ sappāyaṃ, itaramasappāyanti gahetabbaṃ. Yassa pana evaṃ sattavidhaṃ asappāyaṃ vajjetvā sappāyameva sevantassapi appanā na hoti, tena sampādetabbaṃ dasavidhaṃ appanākosallaṃ dassento vatthuvisadakiriyātiādimāha. Tattha vatthuvisadakiriyā nāma kesanakhacchedanādīhi ajjhattikassa sarīravatthussa, cīvarasenāsanādidhovanaparikammādīhi bāhiravatthussa ca visadabhāvakaraṇaṃ. Evañhi ñāṇampi visadakiccanipphattikaraṃ hoti. Indriyasamattapaṭipādanatā nāma saddhādīnaṃ indriyānaṃ samabhāvakaraṇaṃ. Nimittakusalatā nāma bhāvanāya laddhanimittassa rakkhaṇakosallaṃ. Yasmiṃ samaye cittaṃ niggahetabbantiādīsu yasmiṃ samaye cittaṃ accāraddhatādīhi kāraṇehi uddhatatāya niggahetabbaṃ, tadā dhammavicayasambojjhaṅgādayo tayo abhāvetvā passaddhādīnaṃ tiṇṇaṃ bhāvanena cittassa niggaṇhanā hoti. Yadāssa cittaṃ atisithilavīriyatādīhi līnatāya paggahetabbaṃ, tadā passaddhisambojjhaṅgādayo tayo abhāvetvā dhammavicayādīnaṃ tiṇṇaṃ bhāvanena cittassa paggaṇhanaṃ hoti. Yadāssa paññāpayogamandatādīhi nirassādaṃ cittaṃ hoti, tadā tassa cittassa aṭṭhasaṃvegavatthupaccavekkhaṇādinā (a. ni. aṭṭha. 1.1.418) sampahaṃsanasaṅkhātā saṃvejanā hoti. Yadā panassa evaṃ paṭipajjanato alīnaṃ anuddhataṃ anirassādaṃ ārammaṇe samappavattaṃ samathavīthipaṭipannañca cittaṃ hoti, tadā tassa paggahaniggahasampahaṃsanesu abyāpāratāsamāpajjanena ajjhupekkhanā hoti.

Tadadhimuttatā nāma samādhiadhimuttatā, samādhininnapoṇapabbhāratāti attho. Etthāti etissaṃ kāyānupassanāyaṃ.

Pārisuddhiṃ pattukāmoti phalaṃ adhigantukāmo samāpajjitukāmo ca. Tattha sallakkhaṇāvivaṭṭanāvasena paṭhamaṃ maggānantaraphalaṃ adhigantukāmo. Tato paraṃ sallakkhaṇavasena phalasamāpattiṃ samāpajjitukāmopīti evamattho gahetabbo. Āvajjanasamāpajjana…pe… vasippattanti ettha paṭiladdhajhānato vuṭṭhāya vitakkādīsu jhānaṅgesu ekekaṃ āvajjayato bhavaṅgaṃ upacchinditvā uppannāvajjanānantaraṃ vitakkādīsu yathāvajjitajhānaṅgārammaṇāni kāmāvacarajavanāni bhavaṅgantaritāni yadā nirantaraṃ pavattanti, athassa āvajjanavasī siddhā hoti. Taṃ pana jhānaṃ samāpajjitukāmatānantaraṃ sīghaṃ samāpajjanasamatthatā samāpajjanavasī nāma. Accharāmattaṃ vā dasaccharāmattaṃ vā khaṇaṃ jhānaṃ ṭhapetuṃ samatthatā adhiṭṭhānavasī nāma. Tatheva lahuṃ khaṇaṃ jhānasamaṅgī hutvā jhānato bhavaṅguppattivasena vuṭṭhātuṃ samatthatā vuṭṭhānavasī nāma. ‘‘Ettakameva khaṇaṃ samāpajjissāmī’’ti, ‘‘ettakameva khaṇaṃ jhānasamaṅgī hutvā jhānato vuṭṭhahissāmī’’ti ca pavattapubbaparikammabhedenettha adhiṭṭhānavuṭṭhānavasiyo bhinnā, na sarūpabhedena, yā ‘‘samāpattikusalatā, vuṭṭhānakusalatā’’ti vuccanti. Paccavekkhaṇavasī pana āvajjanavasiyā eva vuttā. Paccavekkhaṇavīthiyañhi sīghaṃ āvajjanuppattiyā āvajjanavasī tadanantarānaṃ javanānaṃ samuppattiyā paccavekkhaṇavasīti āvajjanavasīsiddhiyāva paccavekkhaṇavasī siddhā eva hotīti veditabbā. Jhānaṅgāni pariggahetvāti jhānacittasampayuttāni jhānaṅgāni lakkhaṇādivasena pariggahetvā. Tesañca nissayanti tesaṃ vatthunissayānaṃ bhūtānaṃ nissayaṃ. Idañca karajakāyassa vatthudasakassa bhūtanissayattā suttantanayena vuttaṃ, na paṭṭhānanayena. Na hi kalāpantaragatāni bhūtāni kalāpantaragatānaṃ bhūtānaṃ nissayapaccayā honti, suttantanayena pana upanissayapaccayoti veditabbāni. Paṭṭhāne hi asaṅgahitā sabbe paccayā suttantikanayena upanissayapaccaye saṅgayhantīti veditabbaṃ. Taṃnissitarūpānīti upādārūpāni. Yathāpariggahitarūpavatthudvārārammaṇaṃ vāti ettha yathāpariggahitakesādirūpārammaṇaṃ tato pubbe vuttanayavatthārammaṇañca tannissayakarajakāyapaaggahamukhena upaṭṭhitacakkhādidvārañca sasampayuttadhammaviññāṇaṃ vāti yojetabbaṃ. Kammāragaggarīti kammārānaṃ aggidhamanabhastā. Tajjanti tadanurūpaṃ. Tassāti nāmarūpassa. Taṃ disvāti avijjātaṇhādipaccayaṃ disvā. Kaṅkhaṃ vitaratīti ahosiṃ nu kho ahaṃ atītamaddhānantiādinayappavattaṃ (ma. ni. 1.18; saṃ. ni. 2.20) soḷasavatthukaṃ vicikicchaṃ atikkamati. Kalāpasammasanavasenāti yaṃ kiñci rūpaṃ atītānāgatapaccuppannantiādinā (ma. ni. 1.361; 3.86, 89; a. ni. 4.181) pañcasu khandhesu atītādikoṭṭhāsaṃ ekekakalāpato gahetvā aniccādivasena sammasanaṃ kalāpasammasanaṃ, tassa vasena. Pubbabhāgeti paṭipadāñāṇadassanavisuddhipariyāpannāya udayabbayānupassanāya pubbabhāge. Obhāsādayoti obhāso ñāṇaṃ pīti passaddhi sukhaṃ adhimokkho paggaho upekkhā upaṭṭhānaṃ nikanti ca. Tattha adhimokkhoti saddhā. Upaṭṭhānanti sati. Upekkhāti tatramajjhattatā. Ettha ca obhāsādayo nava nikantisaṅkhātataṇhupakkilesavatthutāya upakkilesā vuttā , nikanti pana upakkilesatāya tabbatthutāya ca. Nibbindanto ādīnavānupassanāpubbaṅgamāya nibbidānupassanāya nibbindanto. Muñcitukamyatāpaṭisaṅkhānupassanāsaṅkhārupekkhānulomañāṇānaṃ ciṇṇapariyante uppannagotrabhuñāṇānantaraṃ uppannena maggañāṇena sabbasaṅkhāresu virajjanto vimuccanto. Phalakkhaṇe hi vimutto nāma vuccati, maggakkhaṇe vimuccantoti. Ekūnavīsatibhedassāti catunnaṃ maggavīthīnaṃ anantaraṃ paccekaṃ uppajjantassa maggaphalanibbānapahīnāvasiṭṭhakilesānaṃ pañcannaṃ paccavekkhitabbānaṃ vasena ekūnavīsatibhedassa. Arahato hi avasiṭṭhakilesābhāvena ekūnavīsatitā. Assāti ānāpānakammaṭṭhānikassa.

Sappītike dve jhāneti pītisahagatāni catukkanaye dve paṭhamadutiyajjhānāni. Tassāti tena yoginā. Samāpattikkhaṇeti samāpannakkhaṇe. Ārammaṇatoti paṭibhāgārammaṇaggahaṇamukhena pīti paṭisaṃviditā hoti, ārammaṇassa paṭisaṃviditattā. Ārammaṇe hi vidite tabbisayā cittacetasikā dhammā sayaṃ attano paṭisaṃviditā nāma hoti salakkhaṇato sāmaññalakkhaṇato ca pacchā gahaṇe sandehābhāvato. Vipassanākkhaṇeti vipassanāpaññāya visayato dassanakkhaṇe. Evaṃ pītiṃ aniccādivasena gahaṇameva asammohato pītipaṭisaṃvedanaṃ nāma.

Dīghaṃassāsavasenāti dīghassa assāsassa ārammaṇabhūtassa vasena, pajānato sā pīti paṭisaṃviditā hotīti sambandho. Cittassa ekaggataṃ avikkhepaṃ pajānatoti jhānapariyāpannaṃ avikkhepāpannaṃ nāma cittassekaggataṃ taṃsampayuttāya paññāya pajānato. Yatheva hi ārammaṇamukhena pīti paṭisaṃviditā hoti, evaṃ taṃsampayuttadhammāpi paṭisaṃviditā eva hontīti. Sati upaṭṭhitā hotīti dīghaṃ assāsavasena jhānasampayuttā sati tassa ārammaṇe upaṭṭhitā tadārammaṇajjhānepi upaṭṭhitā nāma hotīti. Dīghaṃ passāsavasenātiādīsupi imināva nayena attho veditabbo. Evaṃ dassitaṃ pītipaṭisaṃvedanaṃ ārammaṇato asammohato ca vibhāgato dassetuṃ āvajjatotiādi vuttaṃ. Tattha āvajjatoti jhānaṃ āvajjantassa. Sā pītīti sā jhānapariyāpannā pīti. Jānatoti samāpannakkhaṇe ārammaṇamukhena jānato, tassa sā pīti paṭisaṃviditā hotīti sambandho. Passatoti dassanabhūtena ñāṇena jhānato vuṭṭhāya passantassa. Paccavekkhatoti jhānaṃ paccavekkhantassa. Cittaṃ adhiṭṭhahatoti ‘‘ettakaṃ velaṃ jhānasamaṅgī bhavissāmī’’ti jhānacittaṃ adhiṭṭhahantassa. Evaṃ pañcannaṃ vasibhāvānaṃ vasena jhānassa pajānanamukhena ārammaṇato pītiyā paṭisaṃvedanā dassitā. Adhimuccatoti saddahantassa, samathavipassanāvasenāti adhippāyo. Vīriyaṃ paggaṇhatotiādīsupi eseva nayo. Abhiññeyyanti visiṭṭhāya paññāya jānitabbaṃ catusaccaṃ vipassanāpaññāpubbaṅgamāya maggapaññāya abhijānatotiādi yojanā. Evaṃ pariññeyyantiādīsupi parijānatotiādinā yojanā veditabbā. Tattha pariññeyyanti dukkhasaccaṃ. Avasesapadānīti sukhapaṭisaṃvedī cittasaṅkhārapaṭisaṃvedīti padāni.

Vedanādayoti ādi-saddena saññā gahitā, tenāha ‘‘dve khandhā’’ti. Vipassanābhūmidassanatthanti kāyikasukhādisīsena pakiṇṇakasaṅkhāradassanato vuttaṃ samathe kāyikasukhābhāvato. Soti passambhanapariyāyena vutto nirodho. Vuttanayenāti imassa hi bhikkhuno pubbe apariggahitakāletiādinā (pārā. aṭṭha. 2.165) kāyasaṅkhāre vuttanayena. Pītisīsena vedanā vuttāti pītiapadesena vedanā vuttā, sukhaggahaṇato vedanānupassanāpasaṅgatoti adhippāyo. Dvīsu cittasaṅkhārapadesūti ‘‘cittasaṅkhārapaṭisaṃvedī passambhayaṃ cittasaṅkhāra’’nti imesu dvīsu koṭṭhāsesu. Saññāsampayuttā vedanāti vedanānupassanābhāvato vuttaṃ. Cittapaṭisaṃveditā veditabbāti ārammaṇato asammohatotiādinā vuttanayaṃ sandhāya vuttaṃ. Cittanti jhānasampayuttaṃ vipassanāsampayuttañca cittaṃ. Āmodetīti sampayuttāya pītiyā jhānavisayāya modeti. Vipassanākkhaṇetiādinā vuttabhaṅgānupassanakkhaṇe.

Ānāpānassatisamādhikathāvaṇṇanānayo niṭṭhito.

167. Yadipi ariyā neva attanāva attānaṃ aññamaññaṃ vā jīvitā voropenti, nāpi parehi samādapenti, tathāpi yathāvuttehi tīhi pakārehi matānaṃ puthujjanānaṃ antare migalaṇḍikena māritānaṃ ariyapuggalānampi atthitāya ‘‘ariyapuggalamissakattā’’ti vuttaṃ. Atha vā puthujjanakāle attanāva attānaṃ ghātetvā maraṇasamaye vipassanaṃ vaḍḍhetvā ariyamaggaṃ paṭilabhitvā matānampi sabbhāvato evaṃ vuttanti gahetabbaṃ.

Padabhājanīyavaṇṇanā

172.Byañjane ādaraṃ akatvāti jānitvā sañjānitvātiādinā byañjanānurūpaṃ avuttattā vuttaṃ. Pāṇoti jānantoti idaṃ manussoti ajānitvāpi kevalaṃ sattasaññāya eva pārājikabhāvadassanatthaṃ vuttaṃ. Vadhakacetanāvasena cetetvāti ‘‘imaṃ māremī’’ti vadhakacetanāya cintetvā. Pakappetvāti ‘‘vadhāmi na’’nti evaṃ cittena paricchinditvā. Abhivitaritvāti sanniṭṭhānaṃ katvā, tenāha ‘‘nirāsaṅkacittaṃ pesetvā’’ti. Sikhāppatto atthoti sañciccāti pubbakālakiriyāvasena vuttassapi vītikkamabhūtassa aparakālakiriyāyuttadassanena koṭippatto attho. Jātiuṇṇā nāma tadahujātaeḷakassa lomaṃ. Evaṃ vaṇṇappaṭibhāganti evaṃ vaṇṇasaṇṭhānaṃ. Tato vā uddhanti dutiyasattāhādīsu abbudādibhāvappattaṃ sandhāya vuttaṃ. Parihīnavegassa santānassa paccayo hotīti sahakārīpaccayo hoti, na janako. Kammameva hi khaṇe khaṇe uppajjamānānaṃ kammajarūpānaṃ janakapaccayo, tañca pavattiyaṃ pubbe uppajjitvā ṭhitaṃ anupahataṃ catusantatirūpaṃ sahakārīpaccayaṃ labhitvāva kātuṃ sakkoti, na aññathā, yena kenaci virodhipaccayena niruddhacakkhādippasādānaṃ puggalānaṃ vijjamānampi kammaṃ cakkhādikaṃ janetuṃ na sakkotīti siddhameva hoti.

Atipātentoti atipātento vināsento. Vuttapakāramevāti jīvitindriyātipātanavidhānaṃ vuttappakārameva. Saraseneva patanasabhāvassa saṇikaṃ patituṃ adatvā atīva pātanaṃ sīghapātanaṃ atipāto, pāṇassa atipāto pāṇātipāto. Āthabbaṇikāti athabbaṇavedino. Athabbaṇanti athabbaṇavedavihitaṃ. Mantaṃ payojentīti aloṇabhojanadabbasayanasusānagamanādīhi payogehi mantaṃ parivattenti, tena yathicchitapāṇavadhādiphalaṃ upapajjati, tasmā taṃ kāyavacīkammesu paviṭṭhaṃ. Ītinti pīḷaṃ. Upaddavanti tato adhikataraṃ pīḷaṃ. Pajjarakanti visamajjaraṃ. Sūcikanti sūcīhi viya vijjhamānaṃ sūlaṃ. Visūcikanti sasūlaṃ āmātisāraṃ. Pakkhandiyanti rattātisāraṃ. Vijjaṃ parivattetvāti gandhāravijjādikaṃ attano vijjaṃ katūpacāraṃ mantapaṭhanakkamena parijappitvā. Tehīti tehi vatthūhi. Payojananti pavattanaṃ. Aho vatāyanti ayaṃ taṃ kucchigataṃ. Gabbhanti idaṃ kucchigataṃ gabbhaṃ. Kulumbassāti gabbhassa, kulasseva vā, kuṭumbassāti vuttaṃ hoti. Bhāvanāmayiddhiyāti adhiṭṭhāniddhiṃ sandhāya vuttaṃ. Taṃ tesaṃ icchāmattanti suttatthato na sametīti adhippāyo. Athabbaṇiddhivaseneva hi sutte ‘‘iddhimā cetovasippatto’’ti vuttaṃ, na bhāvanāmayiddhivasenāti daṭṭhabbaṃ.

Itarathāti pariyeseyyāti padassa gavesanamattameva yathārutavasena attho siyā, tadā pariyiṭṭhamattena pariyesitvā satthādīnaṃ laddhamattenāti attho. Sasanti hiṃsanti etenāti satthanti vadhopakaraṇassa pāsāṇarajjuādino sabbassāpi nāmanti āha laguḷātiādi. Laguḷanti muggarassetaṃ adhivacanaṃ. Satthasaṅgahoti mātikāyaṃ satthahārakanti ettha vuttasatthasaṅgaho. Parato vuttanayattāti parato nigamanavasena vuttassa dutiyapadassa padabhājane vuttanayattā. Cittasaddassa atthadīpanatthaṃ vuttoti citta-saddassa vicittādianekatthavisayattā itarehi nivattetvā viññāṇatthaṃ niyametuṃ vutto.

174.Kammunābajjhatīti pāṇātipātakammunā bajjhati, taṃ kammamassa siddhanti attho. Ubhayathāpīti uddisakānuddisakavasena. Pacchā vā tena rogenāti etena anāgatampi jīvitindriyaṃ ārabbha pāṇātipātassa pavattiṃ dasseti. Evañca ‘‘yadā sakkoti, tadā taṃ jīvitā voropehī’’ti āṇattiyā cirena samiddhiyampi āṇattikkhaṇeyeva pāṇātipāto. Opātakhaṇanādithāvarapayogesu payogakaraṇato pacchā gahitapaṭisandhikassāpi sattassa maraṇe pāṇātipāto ca anāgatārammaṇo upapanno hoti. Yaṃ pana sikkhāpadavibhaṅge ‘‘pañca sikkhāpadāni paccuppannārammaṇāyevā’’ti vuttaṃ, taṃ pāṇātipātādito viratiṃ sandhāya vuttaṃ, na pāṇātipātādinti gahetabbaṃ. Aññacittenāti amāretukāmatācittena. Dutiyappahārena maratīti paṭhamappahāraṃ vinā dutiyeneva maratīti attho. Paṭhamappahārenevāti paṭhamappahārasamuṭṭhāpakacetanākkhaṇeyevāti attho. Kiñcāpi paṭhamappahāro sayameva na sakkoti māretuṃ, dutiyaṃ pana labhitvā sakkonto jīvitavināsahetu hoti, tasmā paṭhamappahāraṃ vinā maraṇassa asiddhattā ‘‘payogo tena ca maraṇa’’nti iminā saṃsandanato paṭhamappahāreneva kammabaddho yutto, na dutiyena tassa aññacittena dinnattā. Yathā cettha, evaṃ aññena puggalena dutiyappahāradānādīsu viya. Yadi pana dutiyappahāradāyakassāpi puggalassa vadhakacetanā atthi, tassāpi attano payogenāpi matattā payogakkhaṇe pāṇātipātoti veditabbaṃ.

Kammāpattibyattibhāvatthanti ānantariyādikammavibhāgassa pārājikādiāpattivibhāgassa ca pākaṭabhāvatthaṃ. ‘‘Eḷakaṃ māremī’’ti viparītaggahaṇepi ‘‘ima’’nti yathānipannasseva paramatthato gahitattā yathāvatthukaṃ kammabaddho hotiyevāti āha imaṃ vatthuntiādi. Ghātako ca hotīti pāṇātipātakammena baddhoti attho. Mātādiguṇamahante ārabbha pavattavadhakacetanāya mahāsāvajjatāya vuttaṃ ‘‘idha pana cetanā dāruṇā hotī’’ti.

Lohitakanti lohitamakkhitaṃ. Kammaṃ karonteti yuddhakammaṃ karonte. Yathādhippāyaṃ gateti yodhaṃ vijjhitvā pitari viddhe, yodhaṃ pana avijjhitvā kevalaṃ pitari viddhepi visaṅketo natthiyeva pitaripi vadhakacittassa atthitāya, kevalaṃ yodhe viddhepi eseva nayo. Ānantariyaṃ pana natthīti pituvisayaṃ pāṇātipātakammaṃ natthīti attho.

Evaṃ vijjhāti evaṃ pādehi bhūmiyaṃ ṭhatvā evaṃ dhanuṃ gahetvā ākaḍḍhitvātiādinā vijjhanappakārasikkhāpanamukhena āṇāpetīti attho. Evaṃ paharāti daḷhaṃ asiṃ gahetvā evaṃ pahara. Evaṃ ghātehīti evaṃ kammakāraṇaṃ katvā mārehi. Tattakā ubhinnaṃ pāṇātipātāti anuddisitvā yesaṃ kesañci māraṇatthāya ubhohi payogassa katattā vuttaṃ. Sace hi āṇāpako ‘‘evaṃ viddhe asuko evaṃ maratī’’ti saññāya ‘‘evaṃ vijjhā’’ti āṇāpeti, niyamitasseva maraṇe āṇāpakassa kammabaddhoti vadanti. Sace āṇatto ‘‘asuka’’nti niyametvā uddissa saraṃ khipati, āṇāpako aniyametvā āṇāpeti, āṇāpakassa yesaṃ kesañci maraṇepi kammabaddho, āṇattassa pana niyamitamaraṇeyevāti veditabbaṃ. Majjheti hatthino piṭṭhino majjhe. Etenāti adhiṭṭhahitvā āṇāpetītiādipāḷivacanena. Tatthāti āṇattikapayoge.

Kiñcāpi kiriyāviseso aṭṭhakathāsu anāgato, pāḷiyaṃ pana ‘‘evaṃ vijjha, evaṃ pahara, evaṃ ghātehī’’ti (pārā. 174) kiriyāvisesassa parāmaṭṭhattā ācariyaparamparā āgataṃ kiriyāvisesampi pāḷisaṃsandanato gahetvā dassento aparo nayotiādimāha. Vijjhananti ususattiādīhi vijjhanaṃ. Chedananti asiādīhi hatthapādādicchedanaṃ. Bhedananti muggarādīhi sīsādibhedanaṃ dvidhākaraṇaṃ. Saṅkhamuṇḍakanti sīsakaṭāhe cammaṃ saha kesehi uppāṭetvā thūlasakkharāhi sīsakaṭāhaṃ ghaṃsitvā saṅkhavaṇṇakaraṇavasena saṅkhamuṇḍakammakaraṇaṃ. Evamādīti ādi-saddena biḷaṅgathālikādiṃ saṅgaṇhāti. Ure paharitvā piṭṭhiyaṃ paharitvā gīvāyaṃ paharitvātiādinā sarīrāvayavappadesesu paharaṇavijjhanādiniyamopi kiriyāviseseyeva saṅgayhati aṭṭhakathāsu saṅkhamuṇḍakādisarīrappadesavisayāyapi ghātanāya tattha pavesitattā, yaṃ pana sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa 2.174 payogakathāvaṇṇanā) purato paharitvā mārehītiādikassa aṭṭhakathāpāṭhassa ‘‘purimapassādīnampi vatthusabhāgato vatthuggahaṇeneva gahaṇanti āha purato paharitvātiādī’’ti evamadhippāyakathanaṃ, taṃ saṅkhamuṇḍakādikassa sarīrappadese kammakāraṇākaraṇassa aṭṭhakathāya kiriyāvisesavisaye vuttattā na yujjati. Yathāṇattaṃ muñcitvā puggalantaramāraṇameva hi vatthuvisaṃvādo, na paharituṃ āṇattaṃ sarīrappadesavisaṃvādanaṃ, tenāha ‘‘vatthuṃ visaṃ vādetvā…pe… tato aññaṃ māreti. Purato paharitvā mārehīti vā…pe… natthi kammabaddho’’ti, idaṃ pana yathāṇattavatthusmimpi kiriyāvisesavisaṅketena kammabaddhābhāvaṃ dassetuṃ vuttanti paññāyati. Tena ‘‘vatthuṃ avisaṃvādetvā mārentī’’ti ettakameva avatvā ‘‘yathāṇattiyā’’ti kiriyāvisesaniyamopi dassito, itarathā yathāṇattiyāti vacanassa niratthakatāpattito. Vatthuniddese ca ‘‘vatthūti māretabbo satto’’ti (pārā. aṭṭha. 2.174) ettakameva vuttaṃ, na pana ‘‘yathāṇattassa paharitabbasarīrappadesopī’’ti vuttaṃ. Tasmā purato paharaṇādipi kiriyāvisese eva saṅgayhatīti amhākaṃ khanti, vīmaṃsitvā gahetabbaṃ. Vatthuvisesenāti mātuādimatasattavisesena. Kammavisesoti ānantariyādikammaviseso. Āpattivisesoti pārājikādiāpattiviseso.

Yadā kadāci pubbaṇheti āṇattadivasato aññassapi yassa kassaci divasassa pubbaṇhe. Etaṃ gāme ṭhitanti gāmo puggalaniyamanatthaṃ vutto, na okāsaniyamanatthaṃ, tasmā ‘‘yattha katthaci māreti, natthi visaṅketo’’ti vuttaṃ, etena kālokāsaāvudhaiayāpathakiriyāvisesānaṃ niyamicchāya asati yena kenaci pakārena maraṇameva icchantassa āṇāpakassa mukhāruḷhavasena vuttassa desakālādiniyamassa visaṅketepi kammabaddhoyevāti ñāpitaṃ hoti. Yo pana cittena yattha katthaci yadā kadāci yena kenaci pakārena maraṇameva icchantopi kālādivisaṅketena akusalato codanato vā muccitukāmo lesena kālādiniyamaṃ karoti, tassa manussaviggahapārājikato pariyāyena amuccanato kālādivisaṅketepi kammabaddhovāti gahetvā vicāraṇato gahetabbaṃ, keci panetaṃ na icchanti, vīmaṃsitabbaṃ. Tuṇḍenāti aggakoṭiyā. Tharunāti khaggamuṭṭhinā. Etaṃ gacchantanti gamanena puggalova niyamito, na iriyāpatho, tenāha ‘‘natthi visaṅketa’’nti.

‘‘Dīghaṃ mārehī’’ti vuttepi dīghasaṇṭhānānaṃ bahubhāvato ‘‘itthannāmaṃ evarūpañca dīgha’’nti aññesaṃ asādhāraṇalakkhaṇena aniddiṭṭhattā ‘‘aniyametvā āṇāpetī’’ti vuttaṃ, tenevāha ‘‘yaṃ kiñci tādisaṃ māremī’’ti. Ettha ca cittena bahūsu dīghasaṇṭhānesu ekaṃ niyametvā vuttepi vācāya aniyamitattā aññasmiṃ tādise mārite natthi visaṅketoti vadanti. Attānaṃ muñcitvā parapāṇimhi pāṇasaññitālakkhaṇassa aṅgassa abhāvato nevatthi pāṇātipātoti āha ‘‘āṇāpako muccatī’’ti. Attānaṃ uddissa ‘‘asukaṭṭhāne nisinna’’nti okāsaniyame tasmiṃ padese nisinnassa yassa kassaci jīvitindriyaṃ ārabbha vadhakacittaṃ uppajjatīti vuttaṃ ‘‘neva vadhako muccati na āṇāpako’’ti. Okāsañhi niyametvā niddisanto tasmiṃ okāse nisinnaṃ māretukāmo hoti, sayaṃ pana tadā tattha natthi, tasmā okāsena saha tattha nisinnasseva jīvitindriyaṃ ārammaṇaṃ hoti, na attanoti gahetabbaṃ. Sace pana sayaṃ tattheva nisīditvā attano nisinnaṭṭhānameva niyametvā ‘‘mārehī’’ti vuttepi añño tattha nisinno māriyati, tassāpi attanopi jīvitaṃ ārabbha vadhakacetanā pavattati, parasmiṃ tattha mārite āṇāpakassa kammabaddhoti gahetabbaṃ. Evarūpe ṭhāne cittappavattiniyamo buddhavisayo, na aññesaṃ visayoti āha ‘‘tasmā ettha na anādariyaṃ kātabba’’nti.

Evaṃāṇāpentassa ācariyassa tāva dukkaṭanti sace āṇattiko yathādhippāyaṃ na gacchati, ācariyassa āṇattikkhaṇe dukkaṭaṃ. Sace pana so yathādhippāyaṃ gacchati, yaṃ parato thullaccayaṃ vuttaṃ, āṇattikkhaṇe tadeva hoti. Atha so avassaṃ ghāteti, yaṃ parato ‘‘āpatti sabbesaṃ pārājikassā’’ti (pārā. 174) vuttaṃ, tato imassa āṇattikkhaṇeyeva pārājikaṃ hoti, na dukkaṭathullaccayānīti gahetabbaṃ. Tesampi dukkaṭanti buddharakkhitādīnampi ārocanapaccayā dukkaṭaṃ, idañca yathāṇattivasena saṅgharakkhitassa jīvitā voropane asati yujjati, voropane sati tesampi ārocanakkhaṇeyeva pārājikaṃ. Paṭiggahitamatteti idaṃ avassaṃ paṭiggahaṇasabhāvadīpanatthaṃ vuttaṃ, na paṭiggahitakkhaṇeyeva thullaccayanti dassanatthaṃ. Sace hi so avassaṃ paṭiggahessati, kammaṃ pana na nipphādessati, tadā ācariyassa āṇattikkhaṇeyeva thullaccayaṃ hotīti daṭṭhabbaṃ.

Mūlaṭṭhasseva dukkaṭanti idaṃ mahāaṭṭhakathāyaṃ āgatanayadassanamattaṃ, na panetaṃ attanā adhippetaṃ, tenāha evaṃ santetiādi, evaṃ mahāaṭṭhakathāyaṃ vuttanayena atthe satīti attho. Paṭiggahaṇe āpattiyeva na siyāti vadhakassa ‘‘sādhu suṭṭhū’’ti maraṇapaṭiggahaṇe dukkaṭāpatti neva siyā, evaṃ anoḷārikavisayepi tāva dukkaṭaṃ, kimaṅgaṃ pana maraṇapaṭiggahaṇeti dassanatthaṃ sañcarittapaṭiggahaṇādi nidassitaṃ. ‘‘Aho vata itthannāmo hato assā’’ti evaṃ maraṇābhinandanadassanatthaṃ sañcarittapaṭiggahaṇādibhinandane dukkaṭe sati pageva ‘‘ahaṃ taṃ māressāmī’’ti maraṇapaṭiggahaṇeti adhippāyo. Paṭiggaṇhantassevetaṃ dukkaṭanti avadhāraṇena saṅgharakkhitassa paṭiggahaṇapaccayā mūlaṭṭhassa nattheva āpattīti dasseti, visaṅketattā paṭhamaṃ āṇattadukkaṭamevassa hoti. Keci pana ‘‘mūlaṭṭhassāpi dukkaṭamevā’’ti vadanti, taṃ na yuttaṃ ekena payogena dvinnaṃ dukkaṭānaṃ asambhavā. Purimanayeti samanantarātīte avisakkiyadūtaniddese. Etanti dukkaṭaṃ. Okāsābhāvenāti mūlaṭṭhassa thullaccayassa vuccamānattā paṭiggaṇhantassa dukkaṭaṃ na vuttaṃ okāsābhāvena, na pana āpattiabhāvatoti adhippāyo.

175. Sayaṃ saṅghattherattā ‘‘upaṭṭhānakāle’’ti vuttaṃ. Vācāya vācāya dukkaṭanti ‘‘yo koci mama vacanaṃ sutvā imaṃ māretū’’ti iminā adhippāyena avatvā kevalaṃ maraṇābhinandanavaseneva vuttattā corāpi nāma taṃ na hanantītiādivācāyapi dukkaṭameva vuttaṃ. Dvinnaṃ uddissāti dve uddissa, dvinnaṃ vā maraṇaṃ uddissa. Ubho uddissa maraṇaṃ saṃvaṇṇentassa payogasamuṭṭhāpikāya cetanāya ekattepi ‘‘dve pāṇātipātā’’ti vattabbatāsaṅkhātaṃ balavabhāvaṃ āpajjitvā paṭisandhipavattīsu mahāvipākattā ‘‘akusalarāsī’’ti vuttaṃ, bahū uddissa maraṇasaṃvaṇṇanepi eseva nayo. Tattakā pāṇātipātāti yattakā saṃvaṇṇanaṃ sutvā marissanti, tattakānampi vattamānaṃ anāgatañca jīvitindriyaṃ sabbaṃ ālambitvāva cetanāya pavattanato tattakā pāṇātipātā honti, tattakāhi cetanāhi dātabbaṃ pavattivipākaṃ ekāva sā cetanā dātuṃ sakkotīti attho, paṭisandhivipākaṃ pana sayañca pubbāparacetanā ca ekekameva dātuṃ sakkotīti gahetabbaṃ.

176.Yesaṃ hatthatoti yesaṃ ñātakapavāritādīnaṃ hatthato, idañca bhikkhuno rūpiyamūlassa abhāvaṃ sandhāya vuttaṃ, attanova dhanañce, sayameva mūlaṃ gahetvā muñcati, mūlaṃ pana aggahetvāpi potthakassa potthakasāmino santakattāpādanamevettha pamāṇanti gahetabbaṃ. Lekhādassanakotūhalakāti sundarakkharaṃ disvā vā ‘‘kīdisaṃ nu kho potthaka’’nti vā oloketukāmā.

Pāṇātipātassa payogattāti sarīrato pāṇaviyojanassa niṭṭhāpakapayogattā. Opātakhaṇanatthaṃ pana kudālādiatthāya ayobījasamuṭṭhāpanatthaṃ akappiyapathaviṃ vā kudāladaṇḍādīnaṃ atthāya bhūtagāmaṃ vikopentassa pācittiyameva. Pāṇātipātapayogattābhāvā adinnādānapubbapayaoge viya dutiyapariyesanādīsupi ettha dukkaṭaṭṭhāne dukkaṭaṃ, musāvādādipācittiyaṭṭhāne pācittiyamevāti gahetabbaṃ. Pamāṇeti attanā sallakkhite pamāṇe. Tacchetvāti unnatappadesaṃ tacchetvā. Paṃsupacchinti sabbantimaṃ paṃsupacchiṃ. Ettakaṃ alanti niṭṭhāpetukāmatāya sabbantimapayaogasādhikā cetanā sanniṭṭhāpakacetanā, mahāaṭṭhakathāyaṃ ‘‘ekasmiṃ divase avūpasanteneva payogena khaṇitvā niṭṭhāpentaṃ sandhāya sabbantimā sanniṭṭhāpakacetanā vuttā, itarāsu pana aṭṭhakathāsu ‘‘imasmiṃ patitvā marantū’’ti adhippāyena ekasmiṃ divase kiñci khaṇitvā aparasmimpi divase tato kiñci kiñci khaṇitvā niṭṭhāpentaṃ sandhāya vuttanti evaṃ aṭṭhakathānaṃ aññamaññavirodho ñātabbo. Attano dhammatāyāti ajānitvā, pakkhalitvā vā. Arahantāpi saṅgahaṃ gacchantīti aññehi pātiyamānānaṃ amaritukāmānampi arahantānaṃ maraṇaṃ sambhavatīti vuttaṃ. Purimanayeti ‘‘maritukāmā idha marissantī’’ti vuttanaye. Visaṅketoti maritukāmānaṃ māretukāmānañca uddissa khatattā amaritukāmānaṃ maraṇe kammabaddho natthīti attho.

Tatthapatitaṃ bahi nīharitvāti idaṃ tattha patanapaccayā maraṇassa pavattattā vuttaṃ. Āvāṭe patitvā thokaṃ cirāyitvā gacchantaṃ gahetvā mārite tattha patitarogena pīḷitassa gacchato pakkhalitvā pāsāṇādīsu patanenāpi maraṇepi opātakhaṇako na muccatīti veditabbaṃ. Amaritukāmā vāti adhippāyassa sambhavato opapātike uttarituṃ asakkuṇitvā matepi pārājikaṃ vuttaṃ. ‘‘Nibbattitvā’’ti vuttattā patanaṃ na dissatīti ce? Tatthassa nibbattiyeva patananti natthi virodho. Yasmā mātuyā patitvā parivattitaliṅgāya matāya so mātughātako hoti, na kevalaṃ manussapurisaghātako, tasmā patitasseva vasena āpattīti adhippāyena ‘‘patanarūpaṃ pamāṇa’’nti vuttaṃ, idaṃ pana akāraṇaṃ ‘‘liṅge parivattepi ekasantānattassa avigatattā. Manussabhūtaṃ mātaraṃ vā pitaraṃ vā api parivattaliṅgaṃ jīvitā voropentassa kammaṃ ānantariya’’nti hi aṭṭhakathāyaṃ vuttaṃ. Yena pana sabhāvena sattā jāyanti, teneva maranti, sova tesaṃ rūpantaraggahaṇepi sabhāvoti ‘‘maraṇarūpameva pamāṇaṃ, tasmā pācittiya’’nti vutto. Pacchimo vādo pamāṇaṃ, evaṃ sante pāḷiyaṃ ‘‘yakkho vā peto vā tiracchānagatamanussaviggaho vā tasmiṃ patati, āpatti dukkaṭassa. Patite dukkhā vedanā uppajjati, āpatti dukkaṭassa. Marati, āpatti thullaccayassā’’ti kasmā vuttanti ce? Nāyaṃ doso. ‘‘Yakkho vā peto vā’’ti hi paṭhamaṃ sakarūpaṃ dassetvā rūpantaraṃ gahetvāpi ṭhiteyeva yakkhapete dassetuṃ ‘‘tiracchānagatamanussaviggaho vā’’ti vuttaṃ. Tasmā tiracchānagataviggaho manussaviggaho vā yakkho vā peto vāti evamettha yojanā kātabbā. Keci pana ‘‘manussaviggahena ṭhitatiracchānagatānaṃ āveṇikaṃ katvā thullaccayaṃ vuttaṃ viya dissatī’’ti vadanti, taṃ na yuttaṃ tiracchāno vā manussaviggahoti vattabbato, aṭṭhakathāsu ca imassa visesassa avuttattā. Yakkhapetarūpena matepi eseva nayoti iminā maraṇarūpasseva pamāṇattā thullaccayaṃ atidisati.

Mudhāti amūlena. So niddosoti tena tattha katapayogassa abhāvato, yadi pana sopi tattha kiñci karoti, na muccati evāti dassento evaṃ patitātiādimāha. Tattha evanti evaṃ mayā kateti attho . Na nassissantīti adassanaṃ na gamissanti, na palāyissantīti adhippāyo. Suuddharā vā bhavissantīti idaṃ gambhīrassa opātassa pūraṇe payojanadassanaṃ. Uttāne kate opāte sīghaṃ amhehi gahetvā māretuṃ suuddharā bhavissantīti adhippāyo. Vippaṭisāre uppanneti mūlaṭṭhaṃ sandhāya vuttaṃ. Yadi pana pacchimopi labhitvā tattha vuttappakāraṃ kiñci katvā puna vippaṭisāre uppanne evaṃ karoti, tassāpi eseva nayo. Jātapathavī jātāti īdise puna aññena opāte khate tadā muccatīti dassanatthaṃ vuttaṃ, jātapathavīsadisaṃ katvā puna suṭṭhu koṭṭetvā daḷhataraṃ pūritepi muccatiyevāti gahetabbaṃ.

Thaddhataranti thirakaraṇatthaṃ aparāparāya pāsayaṭṭhiyā saddhiṃ bandhitvā vā tameva vā sithilabhūtapāsaṃ thaddhataraṃ bandhitvā ṭhapeti. Khāṇukanti pāsayaṭṭhibandhanakhāṇukaṃ. Tatthajātakayaṭṭhiṃ chinditvā muccatīti idaṃ araññe yathāṭhitameva daṇḍaṃ mūle acchinditvā pāsabandhanayoggaṃ katvā ṭhapitattā tattha aññopi koci pāsaṃ bandheyya, mūlaṭṭho na muccati, taṃ pana mūlepi chinditvā khaṇḍākhaṇḍaṃ katvā muccatīti dassanatthaṃ vuttaṃ. Rajjuketi vākehi ekavāraṃ vaṭṭitarajjuke. Sayaṃ vaṭṭitanti tanukavaṭṭitaṃ diguṇatiguṇatāpādanena attanā vaṭṭitaṃ. Ubbaṭṭetvāti pākatikaṃ katvā. Gopentopīti hīraṃ hīraṃ katvā gopentopi.

177.Ālambanarukkho vāti tatthajātakaṃ sandhāya vuttaṃ. Tadatthameva katvāti māraṇatthameva ayobījasamuṭṭhāpanādinā vāsiādiṃ satthaṃ kāretvā. Pākatikanti aññehi kataṃ pakatisatthameva labhitvā mūlaṭṭhena ṭhapitaṃ hotīti attho. Muccatīti mūlaṭṭho muccati. Visamaṇḍalanti mañcapīṭhādīsu ālittaṃ visamaṇḍalaṃ.

Vatvā asiṃ upanikkhipatīti ettha mukhena avatvā manasāva cintetvā upanikkhipanepi eseva nayo. Purimanayenāti yesaṃ hatthato mūlaṃ gahitantiādinā. Visabhāgarogo nāma kuṭṭhādivirūpabhāvato, gaṇḍapīḷakādi vā jīvitappavattiyā paccanīkattā.

178.Manāpiyepi eseva nayoti etena manāpiyaṃ rūpaṃ upasaṃharatīti ettha yaṃ vā manāparūpaṃ, tassa samīpe ṭhapeti, attanā vā manāpiyena rūpena samannāgato tiṭṭhatītiādi yojetabbanti dasseti. Alaṅkaritvā upasaṃharatīti ‘‘alābhakena sussitvā maratū’’ti iminā adhippāyena upasaṃharati, teneva ‘‘sace uttasitvā marati, visaṅketo’’ti vuttaṃ. Alābhakena sussitvā maratīti ettha pārājikoti pāṭhaseso daṭṭhabbo. Mahākacchu nāma valliphalaviseso, yassa majjārapādasseva saṇṭhānaṃ dukkhasamphassāni sukhumalomāni ca honti. Haṃsapupphanti haṃsādīnaṃ pakkhalomaṃ sandhāya vadanti. Attano dhammatāya marati, anāpattīti pārājikaṃ sandhāya vuttaṃ dukkaṭā na muccanato.

179. Asañciccāti idaṃ maraṇasaṃvattanikaupakkamassa asallakkhaṇaṃ sandhāya vuttanti āha iminā upakkamenātiādi. Ajānantassāti idaṃ pana maraṇasaṃvattanikavisādiupakkamakaraṇassa ajānanaṃ sandhāya vuttanti āha iminā ayaṃ marissatītiādi. Na maraṇādhippāyassāti idaṃ dukkhuppādakaṃ upakkamanti jānantassāpi maraṇādhippāyassa abhāvaṃ sandhāya vuttanti āha maraṇaṃ anicchantassātiādi. Anuppabandhābhāvāti domanassavīthīnaṃ nirantarappavattiabhāvā.

Padabhājanīyavaṇṇanānayo niṭṭhito.

Vinītavatthuvaṇṇanā

180.Vohāravasenāti pubbabhāgavohāravasena, maraṇādhippāyassa sanniṭṭhāpakacetanākkhaṇe karuṇāya abhāvato kāruññena pāse baddhasūkaramocanaṃ (pārā. 153) viya na hotīti adhippāyo. ‘‘Yathāyunā’’ti vuttamevatthaṃ ‘‘yathānusandhinā’’ti pariyāyantarena vuttaṃ. Heṭṭhā kismiñci vijjamāne sāṭakaṃ valiṃ gaṇhātīti āha ‘‘yasmiṃ vali na paññāyatī’’ti. Paṭivekkhaṇañcetaṃ gihīnaṃ santake evāti daṭṭhabbaṃ. Pāḷiyaṃ musale ussiteti aññamaññaṃ upatthambhetvā dvīsu musalesu bhittiṃ apassāya ṭhapitesūti attho. Udukkhalabhaṇḍikanti udukkhalatthāya ānītaṃ dārubhaṇḍaṃ. Paribandhanti bhojanaparibandhaṃ, bhojanantarāyanti vuttaṃ hoti.

181. Aggakārikanti ettha kārika-saddassa bhāvavacanattā ‘‘aggakiriya’’nti atthaṃ vatvāpi yasmā kiriyaṃ dātuṃ na sakkā, tasmā dānasaṅkhātāya aggakiriyāya yuttapiṇḍapātameva idha upacārayuttiyā aggakiriyāti gahetabbanti āha paṭhamaṃ laddhapiṇḍapātantiādi.

182-3.Daṇḍamuggaranikhādanavemādīnaṃ vasenāti ettha daṇḍo nāma dīghadaṇḍo. Muggaro nāma rasso. Vemaṃ nāma tantavāyānaṃ vatthavāyanaupakaraṇaṃ, yena vītaṃ tantaṃ ghaṭṭenti. Vibhattibyattayenāti vibhattivipariṇāmena. Visesādhigamoti samādhi vipassanā ca. Visesādhigamanti lokuttaradhammapaṭilābhaṃ. Byākaritvāti ārocetvā, idañca visesassa adhigatabhāvadassanatthaṃ vuttaṃ. Adhigatavisesā hi diṭṭhānugatiāpajjanatthaṃ lajjībhikkhūnaṃ avassaṃ adhigamaṃ byākaronti, adhigatavisesena pana abyākaritvāpi āhāraṃ upacchindituṃ na vaṭṭati, adhigamantarāyavinodanatthameva āhārūpacchedassa anuññātattā tadadhigame so na kātabbova. Kiṃ panādhigamaṃ ārocetuṃ vaṭṭatīti āha sabhāgānantiādi. Bhaṇḍakaṃ vā dhovantāti cīvaraṃ vā dhovantā. Dhovanadaṇḍakanti cīvaradhovanadaṇḍaṃ.

185.Maddāpetvā pāteti, visaṅketoti yathāṇattiyā akatattā vuttaṃ, yadi pana āṇāpako maddanampi maddāpanampi sandhāya vohāravasena ‘‘madditvā pātehī’’ti vadati, visaṅketo natthīti veditabbaṃ. ‘‘Maraṇavaṇṇaṃ vā saṃvaṇṇeyyā’’ti (pārā. 171) vuttattā āha ‘‘pariyāyo nāma natthī’’ti, pariyāyena āpattimokkho na hotīti adhippāyo. Avijāyanatthāya gabbhaggahaṇato puretarameva bhesajjaṃ dentassa kucchiyaṃ uppajjitvā gabbho vinassatīti iminā adhippāyena dinne tathāmarantānaṃ vasena kammabaddho, kucchiyaṃ na uppajjissatīti iminā adhippāyena dinne uppajjitvā maratu vā mā vā, nevatthi kammabaddho.

Sahadhammikānanti ekassa satthu sāsane sahasikkhamānadhammānaṃ, sahadhamme vā sikkhāpade sikkhanabhāvena niyuttānaṃ. Samasīlasaddhānantiādinā dussīlānaṃ bhinnaladdhikānañca akātumpi labbhatīti dasseti. Ñātakapavāritaṭṭhānatoti attano tesaṃ vā ñātakapavāritaṭṭhānato. Ariyehi akatā ayuttavasena akatapubbā viññatti akataviññatti.

Paṭiyādiyatīti sampādiyati. Akātuṃ na vaṭṭatīti ettha dukkaṭaṃ vadanti, ayuttatāvaseneva panettha akaraṇapaṭikkhepo yutto, na āpattivasenāti gahetabbaṃ. Yāva ñātakā passantīti yāva tassa ñātakā passanti.

Pitubhaginī pitucchā. Mātubhātā mātulo. Nappahontīti kātuṃ na sakkonti. Na yācantīti lajjāya na yācanti. ‘‘Ābhogaṃ katvā’’ti vuttattā aññathā dentassa āpattiyeva. Keci pana ‘‘ābhogaṃ akatvāpi dātuṃ vaṭṭatī’’ti vadanti, taṃ na yuttaṃ bhesajjakaraṇassa pāḷiyaṃ ‘‘anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā’’ti (pārā. 187) evaṃ antarāpattidassanavasena sāmaññato paṭikkhittattā, aṭṭhakathāyaṃ avuttappakārena karontassa sutteneva āpatti siddhāti daṭṭhabbā, teneva aṭṭhakathāyampi ‘‘tesaññeva santaka’’ntiādi vuttaṃ. Aññesanti asālohitānaṃ, tenāha etesaṃ puttaparamparāyātiādi. Kulaparivaṭṭoti kulasmiṃ ñātiparamparā. Bhesajjaṃ karontassāti yathāvuttavidhinā karontassa, ‘‘tāvakālikaṃ dassāmī’’ti ābhogaṃ akatvā dentassāpi pana antarāpatti dukkaṭaṃ vinā micchājīvaṃ vā kuladūsanaṃ vā na hotiyeva, tenāha – ‘‘vejjakammaṃ vā kuladūsakāpatti vā na hotī’’ti. Ñātakānañhi santakaṃ yācitvāpi gahetuṃ vaṭṭati, tasmā tattha kuladūsanādi na siyā. Sabbapadesūti ‘‘cūḷamātuyā’’tiādīsu sabbapadesu.

Upajjhāyassaāharāmāti idaṃ upajjhāyena ‘‘mama ñātakānaṃ bhesajjaṃ āharathā’’ti āṇattehi kattabbavidhidassanatthaṃ vuttaṃ, iminā ca sāmaṇerādīnaṃ apaccāsāyapi parajanassa bhesajjakaraṇaṃ na vaṭṭatīti dasseti. Vuttanayena pariyesitvāti iminā ‘‘bhikkhācāravattena vā’’ti iminā, ‘‘ñātisāmaṇerehī’’ti iminā ca vuttamatthaṃ atidisati. Apaccāsīsantenāti āgantukacorādīnaṃ karontenāpi ‘‘manussā nāma upakārakā hontī’’ti attano tehi lābhaṃ apatthayantena. Paccāsāya karontassa pana vejjakammakuladūsanādidoso hotīti adhippāyo. ‘‘Evaṃ upakāre kate sāsanaguṇaṃ ñatvā pasīdanti, saṅghassa vā upakārakā hontī’’ti karaṇe pana doso natthi. Keci pana ‘‘apaccāsīsantena āgantukādīnaṃ paṭikkhittapuggalādīnampi dātuṃ vaṭṭatī’’ti vadanti, taṃ na yuttaṃ kattabbākattabbaṭṭhānavibhāgassaniratthakattappasaṅgato ‘‘apaccāsīsantena sabbesaṃ dātuṃ kātuñca vaṭṭatī’’ti ettakamattasseva vattabbato. Apaccāsīsanañca micchājīvakuladūsanādidosanisedhanatthameva vuttaṃ bhesajjakaraṇasaṅkhatāya imissā antarāpattiyā muccanatthaṃ āgantukacorādīnaṃ anuññātānaṃ dāneneva tāya āpattiyā muccanatoti gahetabbaṃ. Teneva apaccāsīsantenāpi akātabbaṭṭhānaṃ dassetuṃ saddhaṃ kulantiādi vuttaṃ. Pucchantīti iminā diṭṭhadiṭṭharogīnaṃ pariyāyenāpi vatvā vicaraṇaṃ ayuttanti dasseti. Pucchitassāpi pana paccāsīsantassa pariyāyakathāpi na vaṭṭatīti vadanti.

Samullapesīti apaccāsīsanto evaṃ aññamaññaṃ kathaṃ samuṭṭhāpesi. Ācariyabhāgoti vinayācāraṃ akopetvā bhesajjācikkhaṇena vejjācariyabhāgoti attho. Pupphapūjanatthāya sampaṭicchiyamānaṃ rūpiyaṃ attano santakattabhajanena nissaggiyamevāti āha ‘‘kappiyavasena gāhāpetvā’’ti, ‘‘amhākaṃ rūpiyaṃ na vaṭṭati, pupphapūjanatthaṃ pupphaṃ vaṭṭatī’’tiādinā paṭikkhipitvā kappiyena kammena gāhāpetvāti attho.

Yadi ‘‘parittaṃ karothā’’ti vutte karonti, bhesajjakaraṇaṃ viya gihikammaṃ viya hotīti ‘‘na kātabba’’nti vuttaṃ. ‘‘Parittaṃ bhaṇathā’’ti vutte pana dhammajjhesanattā anajjhiṭṭhenapi bhaṇitabbo dhammo, pageva ajjhiṭṭhenāpīti ‘‘kātabba’’nti vuttaṃ. Cāletvā suttaṃ parimajjitvāti idaṃ ‘‘parittāṇaṃ ettha pavesemī’’ti cittena evaṃ kate parittāṇā tattha pavesitā nāma hotīti vuttaṃ. Vihārato…pe… dukkaṭanti idaṃ aññātakagahaṭṭhe sandhāya vuttanti vadanti. Pādesu udakaṃ ākiritvāti idaṃ tasmiṃ dese cārittavasena vuttaṃ. Vuttañhi ‘‘tattha pāḷiyā nisinnānaṃ bhikkhūnaṃ pādesu rogavūpasamanādiatthāya udakaṃ siñcitvā parittaṃ kātuṃ suttañca ṭhapetvā ‘parittaṃ bhaṇathā’ti vatvā gacchanti. Evañhi kariyamāne yadi pāde apanenti, manussā taṃ avamaṅgalanti maññanti, rogo vā na vūpasamissatī’’ti. Tenāha ‘‘na pādā apanetabbā’’ti. Matasarīradassane viya kevalaṃ susānadassanepi ‘‘idaṃ jātānaṃ sattānaṃ khayagamanaṭṭhāna’’nti maraṇasaññā uppajjatīti āha ‘‘sīvathikadassane…pe… ‘maraṇassatiṃ paṭilabhissāmā’ti kammaṭṭhānasīsena gantuṃ vaṭṭatī’’ti. Lesakappaṃ akatvā samuppannasuddhacittena ‘‘parivāratthāya āgacchantū’’ti vuttepi gantuṃ vaṭṭati.

Anāmaṭṭhapiṇḍapātoti aggahitaaggo, aparibhuttoti attho. Kahāpaṇagghanako hotīti iminā dāyakehi bahubyañjanena sampādetvā sakkaccaṃ dinnabhāvaṃ dīpeti. Thālaketi saṅghike kaṃsādimaye thālake, pattopi ettha saṅgayhati. Na vaṭṭatīti iminā dukkaṭanti dasseti. Dāmarikacorassāti rajjaṃ patthentassa pākaṭacorassa. Adīyamānepi ‘‘na dentī’’ti kujjhantīti sambandho. Āmisassa dhammassa ca alābhena attano parassa ca antare sambhavantassa chiddassa ca vivarassa paṭisantharaṇaṃ pidahanaṃ paṭisanthāro, so pana dhammāmisavasena duvidho. Tattha āmisapaṭisanthāraṃ sandhāya ‘‘kassa kātabbo, kassa na kātabbo’’ti vuttaṃ. ‘‘Āgantukassa vā…pe… kattabbo yevā’’ti saṅkhepato vuttamatthaṃ pākaṭaṃ kātuṃ āgantukaṃ tāvātiādimāha. Khīṇaparibbayanti iminā agatibhāvaṃ kāruññabhājanatañca dasseti, tena ca tabbidhurānaṃ samiddhānaṃ dāyakādīnaṃ āgantukattepi dātuṃ na vaṭṭatīti siddhaṃ hoti. Taṇḍulādimhi dātabbe sati ‘‘avelāyaṃ…pe… na vattabbo’’ti vuttaṃ. ‘‘Apaccāsīsantenā’’ti vatvā paccāsīsanappakāraṃ dassetuṃ manussā nāmātiādi vuttaṃ. Ananuññātānaṃ pana apaccāsīsantenāpi dātuṃ na vaṭṭati saddhādeyyavinipātattā, paccāsīsāya pana sati kuladūsanampi hoti.

Ubbāsetvāti samantato tiyojanaṃ vilumpante manusse palāpetvā. Varapotthakacittattharaṇanti anekappakāraitthipurisādiuttamarūpavicittaṃ attharaṇaṃ.

187. Sattarasavaggiyesu pubbe ekassa aṅgulipatodakena māritattā sesesu soḷasajanesu udaraṃ āruhitvā nisinnamekaṃ ṭhapetvā ‘‘sesāpi pannarasa janā’’ti vuttaṃ. Adūhalapāsāṇā viyāti adūhale āropitapāsāṇā viya. Kammādhippāyāti tajjanīyādikammakaraṇādhippāyā.

Āvāhetvāti āvisāpetvā. Rūpaṃ katvā hatthapādādīni chindantīti tasmiṃ piṭṭhādimaye rūpe amanussaṃ āvāhetvā tassa hatthapādādīni chindanti. Sakkaṃ devarājānaṃ māreyyāti idaṃ sambhāvanavasena vuttaṃ. Na hi tādisā mahānubhāvā yakkhā satthaghātārahā honti devāsurayuddhepi tesaṃ satthappahārena maraṇābhāvā.

188. Pahāro na dātabboti sambandho. Amanussaṃ kodhacittena paharantassa dukkaṭameva. Cikicchādhippāyena paharantassa anācāroti gahetabbo. Tālapaṇṇaṃ…pe… bandhitabbanti amanussā tālapaṇṇabandhanena palāyantīti katvā vuttaṃ, idañca gihīnaṃ vejjakammavasena kātuṃ na vaṭṭati.

189.Yo rukkhena otthatopi na maratītiādīsu yaṃ vattabbaṃ, taṃ bhūtagāmasikkhāpadaṭṭhakathāyaṃ sayameva vakkhati, taṃ tattheva gahetabbaṃ.

190.Dabbūpakaraṇānīti kehici chinditvā ṭhapitāni sapariggahitāni sandhāya vuttaṃ. Tattha hi ṭhānācāvanābhāvena vināsādhippāyassa dukkaṭaṃ vuttaṃ. Khiḍḍādhippāyenāpi dukkaṭanti sukkhatiṇādīsu aggikaraṇaṃ sandhāya vuttaṃ, allesu pana kīḷādhippāyenapi karontassa pācittiyameva. Paṭipakkhabhūto, paṭimukhaṃ gacchanto vā aggi paṭaggi, tassa allatiṇādīsupi dānaṃ anuññātaṃ, taṃ dentena dūrato āgacchantaṃ dāvaggiṃ disvā vihārassa samantato ekakkhaṇe adatvā ekadesato paṭṭhāya vihārassa samantato saṇikaṃ jhāpetvā yathā mahantopi aggi vihāraṃ pāpuṇituṃ na sakkoti, evaṃ vihārassa samantā abbhokāsaṃ katvā paṭaggi dātabbo, so dāvaggino paṭipathaṃ gantvā ekato hutvā tena saha nibbāti. Parittakaraṇanti samantā rukkhatiṇādicchedanaparikhākhaṇanādiārakkhakaraṇaṃ, tenāha tiṇakuṭikānaṃ samantā bhūmitacchanantiādi.

191.Khettameva otiṇṇattā pārājikanti dvīsu ekassāpi antogadhattā ‘‘dvīhī’’ti vuttakhette ekassāpi otiṇṇattā pārājikaṃ, ‘‘dvīhi eva mārehi na ekenā’’ti niyamite pana ekeneva mārite natthi pārājikanti vadanti, evaṃ dve eva purisātiādīsupi. Pubbe katasīsacchedapayogato añño payogo jīvitindriyupacchedako na upalabbhati, paṭhamena payogenassa jīvitindriyaṃ upacchijjatīti ‘‘sīsacchedakassā’’ti vuttaṃ, yaṃ pana sāratthadīpaniyaṃ ‘‘jīvitindriyassa avijjamānattā’’ti kāraṇaṃ vuttaṃ, taṃ akāraṇaṃ jīvitindriyasannissitacittasantatiṃ vinā ukkhipanasannirujjhanādivasappavattassa gamanassa asambhavato. Na hi vāyuvegena paṇṇapaṭādayo viya kāyo gacchati, na ca ukkhipane pavattāva cittajaviññattiādayova nikkhipanādinopi hetubhūtāti sakkā vattuṃ vicchinditvā pavattanato. Pubbe anāhitavegāpi hi kāci sarīsapajāti dvidhā chinnā chedanamattā dvīhi vibhāgehi katipayakkhaṇaṃ dvīsu disāsu gacchati, tattha ca yasmiṃ bhāge hadayavatthu tiṭṭhati, tatraṭṭhaṃ pañcadvārāvajjanacittaṃ dvīsupi bhāgesu kāyappasāde ghaṭṭitaṃ phoṭṭhabbaṃ ālambitvā uppajjati, tato tadārammaṇameva yathārahamekasmiṃ bhāge ekadā aññasmiṃ aññadāti evaṃ pariyāyena kāyaviññāṇaṃ uppajjati, tato hadayavatthusmiṃyeva sampaṭicchanādivīthicittāni bhavaṅgantaritāni manodvāravīthiviññāṇāni ca viññattijanakāni uppajjanti, ye hi ubhayabhāgā gacchanti vā calanti vā phandanti vā. Cittassa pana lahuparivattiyā ekakkhaṇe ubhayabhāgāpi calantā viya upaṭṭhahanti, seyyathāpi nāma kukkuḷādinarakesu nimuggasakalasarīrassa sattassa ekasmiṃ khaṇe sakalasarīrepi kāyaviññāṇadukkhaṃ uppajjamānaṃ viya upaṭṭhāti, evaṃsampadamidaṃ daṭṭhabbaṃ, tato pana yasmiṃ bhāge jīvitindriyaṃ sasesakammajarūpaṃ nirujjhati, tattha kāyaviññāṇaṃ nappavattati, hadayavatthusahitabhāgeyeva yāva jīvitindriyanirodhā pavattati.

Nanu narakādīsu ekābaddhe sarīre sabbattha pariyāyena kāyaviññāṇasamuppatti yuttā hotu, dvidhā hutvā vicchinne pana bhāgadvaye kathanti? Nāyaṃ doso. Sarīre hi ekābaddhatā nāma paramatthadhammabyatirittā kāci natthi paravādīnaṃ avayavīādi viya, kammādiekakāraṇapuñjāyattatāya bahūnaṃ sahuppattiyeva ekābaddhatā. Tattha ca satthappahārādiviruddhapaccayopanipātena vibhinnānampi kammādiekakāraṇānaṃ puñjāyattatā na vigacchati, yāva sā na vigacchati, tāva avicchinnāva tattha viññāṇappavatti. Vibhinnānaṃ pana kammajarūpānaṃ aññesañca sesatisantatirūpānañca upatthambhanabhāvena ciraṃ pavattituṃ na sakkonti, yāva ca dharanti, tāva viññāṇapaccayā honti, viññāṇena ca tesaṃ calanagamanādidesantaruppatti. Tasmā kabandhassapi dhāvakkhaṇe saviññāṇajīvitindriyaṃ attheva, tañca sīsacchedakappayogeneva sīghaṃ patati, tato aññappayogassa sarīre visesuppādanato puretarameva paṭhameneva kiccanipphattito sīsacchedakasseva kammabaddhoti gahetabbo. Evarūpānīti kabandhavatthusadisāni. Imassa vatthussāti āghātanavatthussa. Atthadīpaneti ekena purisena payogena vā māritatāsaṅkhātassa atthassa dīpane.

192. Pānaparibhogena vaṭṭatīti sambandho. Evaṃ pana vuttattā ‘‘loṇasovīrakaṃ yāmakālika’’nti keci vadanti, keci pana ‘‘gilānānaṃ pākatikameva, agilānānaṃ pana udakasambhinna’’nti vuttattā ‘‘guḷaṃ viya sattāhakālika’’nti.

Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ

Tatiyapārājikavaṇṇanānayo niṭṭhito.

4. Catutthapārājikaṃ

Vaggumudātīriyabhikkhuvatthuvaṇṇanā

193.Adhiṭṭhemāti saṃvidahāma. Iriyāpathaṃ saṇṭhapetvāti padhānānurūpaṃ katvā. Anāgatasambandhe pana asatīti bhāsito bhavissatīti pāṭhasesaṃ katvā anāgatasambandhe asati. Bhāsitoti atītavacanaṃ kathaṃ anāgatavacanena sambandhamupagacchatīti āha lakkhaṇaṃ panātiādi. Īdise hi ṭhāne dhātusambandhe paccayāti iminā lakkhaṇena dhātvatthasambandhe sati ayathākālavihitāpi paccayā sādhavo bhavantīti saddasatthavidū vadanti.

194.Vaṇṇavāti iminā abhinavuppannavaṇṇatā vuttā. Pasannamukhavaṇṇāti iminā mukhavaṇṇassa atipaṇītatā vuttā. Vippasannacchavivaṇṇāti iminā pakatisarīravaṇṇasseva yathāvuttanayena vippasannatā vuttā. Yasmā indriyānaṃ upādārūpattā nissayavaseneva pīṇananti āha ‘‘abhiniviṭṭhokāsassa paripuṇṇattā’’ti. Pañcappasādānaṃ viya hadayarūpassāpi paripuṇṇatā vuttāyevāti āha ‘‘manacchaṭṭhānaṃ indriyāna’’nti. Uddesaṃ paripucchaṃ anuyuñjantā imaṃ sarīrasobhaṃ neva pāpuṇiṃsūti sambandho. Yathā tanti ettha tanti nipātamattaṃ. Catucakkanti ettha pavattanaṭṭhena iriyāpathova cakkanti vutto.

195.Upalabbhantīti dissanti, ñāyantīti attho. Pacantoti pīḷento, gehādīni vā sayaṃ ḍahanto, aññehi vā pācento. Uddhateti uddhaccapakatike. Unnaḷeti uggatanaḷasadisena uggatatucchamānena sahite. Capaleti pattacīvaramaṇḍanādinā cāpallena yutte. Mukhareti kharavacane. Pākatindriyeti asaṃvutattā gihikāle viya pakatiyaṃ ṭhitindriye. Iriyāpathasaṇṭhapanādīnīti ādi-saddena paccayapaṭisevanasāmantajappānaṃ gahaṇaṃ veditabbaṃ. Paramasallekhavuttīhi mahāariyavaṃsehi bhikkhūhi nivutthasenāsanāni lokasammatasenāsanāni nāma. Paripācetunti vimhāpanavasena pariṇāmetuṃ. Bhikkhācāre asampajjamāneti idaṃ janapadacārikaṃcarantīti iminā sambandhitabbaṃ, na pana pāḷiṃ vācentotiādīhi, tāni pana padāni attano nirantaravāsaṭṭhānepi janapadesupi kattabbakiccadassanavasena vuttāni, tāni ca te vattasīsena karonti, na lābhanimittaṃ, tenāha tantītiādi. Kicchenāti imasseva vevacanaṃ kasirenāti. Tadubhayampi pāramīpūraṇavāyāmaṃ sandhāya vuttaṃ. Sādhāraṇaparikkhārabhāvenāti saṅghikaparikkhārabhāvena. Tathābhāvato thenetvāti avissajjiyaavebhaṅgiyabhāvato thenetvā, na ṭhānācāvanavasenāti adhippāyo, tenāha ‘‘kuladūsakadukkaṭaṃ āpajjatī’’ti. Asantanti imassa abhūtanti idaṃ kāraṇavacanaṃ, anuppannattā avijjamānanti attho. Kitavassevāti kitavassa sakuṇagahaṇamiva. Kerāṭikassāti saṭhassa. Samaṇoti gottamattaṃ anubhonti dhārentīti gotrabhuno, nāmamattasamaṇāti attho. Dujjānaparicchedanti anantadukkhattā ‘‘ettakaṃ dukkha’’nti saṅkhyāvasena paricchinditvā ñātuṃ sabbaññutaññāṇenāpi dukkaraṃ, na pana sarūpavasena ñātuṃ buddhañāṇassa avisayabhāvā.

Adhimānavatthuvaṇṇanā

196.Arahatteti aggaphale. Ñāṇacakkhunāti paccavekkhaṇañāṇasaṅkhātena cakkhunā, atha vā phalacittasampayutteneva ñāṇacakkhunā. Attanā sampayuttenāpi hi ñāṇena asammohato sayaṃ diṭṭhaṃ nāma hoti, tathā tasmiṃ adiṭṭheti attho. Sabbesaṃ kilesānaṃ pahāyakavasena ājānāti, samantato sabbena vā pakārena jānātīti ‘‘aññā’’ti aggamaggo vuccati, tadupacārena pana tapphalampīti āha ‘‘aññaṃ byākariṃsūti arahattaṃ byākariṃsū’’ti. Antarā ṭhapetīti sekhabhūmiyaṃ adhimāno ṭhapeti. Kilesasamudācāraṃ apassantoti purimamaggattayavajjhānaṃyeva kilesānaṃ vasena vuttaṃ, na bhavarāgādīnaṃ.

Savibhaṅgasikkhāpadavaṇṇanā

197. Pakatimanussehi uttaritarānaṃ buddhādiuttamapurisānaṃ adhigamadhammo uttarimanussadhammoti āha uttarimanussānantiādi. Pāḷiyaṃ (pārā. 198) ‘‘atthi ca me ete dhammā mayī’’ti ettha meti idaṃ padapūraṇamattaṃ. Adhigantabbato adhigamasaṅkhātassa jhānādino pucchā adhigamapucchā, sā ca jhānādīsu sāmaññato pavattāti idāni tattha paṭhamajjhānaṃ vā dutiyādīsu aññataraṃ vā tatthāpi kasiṇādiārammaṇesu kataramārammaṇaṃ jhānaṃ vā lokuttaresu ca sotāpattimaggaṃ vā sakadāgāmimaggādīsu aññataraṃ vā tatthāpi suññatavimokkhaṃ vā appaṇihitavimokkhādīsu aññataraṃ vāti evaṃ paccekaṃ bhedaniddhāraṇavasena pucchanākāraṃ dassetuṃ pāḷiyaṃ (pārā. 198) ‘‘puna katamesaṃ tvaṃ dhammānaṃ lābhī’’ti ayaṃ pucchā dassitāti daṭṭhabbā, tenāha paṭhamamaggādīsūtiādi. Yāya anukkamapaṭipattiyā lokuttaro adhigamo āgacchati, sā pubbabhāgapaṭipatti āgamanapaṭipadā. Na sujjhatīti pucchiyamāno paṭipattikkamaṃ ullaṅghitvā katheti. Apanetabboti tayā vuttakkamenāyaṃ na sakkā adhigantunti adhigatamānato apanetabbo. Sannihitesu kappiyesupi catūsu paccayesu alaggattā ‘‘ākāse pāṇisamena cetasā’’ti vuttaṃ. Vuttasadisaṃ byākaraṇaṃ hotīti yojanā. Khīṇāsavapaṭipattisadisā paṭipadā hoti suvikkhambhitakilesattā. Idañca arahattaṃ paṭijānantassa vasena vuttaṃ, tenāha khīṇāsavassa nāmātiādi. Evaṃ suvikkhambhitakilesassa vattanasekkhadhammapaṭijānanaṃ iminā bhayuppādanena, ambilādidassane kheḷuppādādinā ca na sakkā vīmaṃsituṃ, tasmā tassa vacaneneva taṃ saddhātabbaṃ. Ayaṃ bhikkhu sampannabyākaraṇoti idaṃ na kevalaṃ abhāyanakameva sandhāya vuttaṃ ekaccassa sūrajātikassa puthujjanassāpi abhāyanato, rajjanīyārammaṇānaṃ badarasāḷavādiambilamaddanādīnaṃ upanayanepi kheḷuppādāditaṇhāpavattarahitaṃ sabbathā susodhitameva sandhāya vuttanti gahetabbaṃ.

Asantaguṇasambhāvanalakkhaṇā pāpicchāti āha yā sā idhekaccotiādi. Ādi-saddena assaddhotiādipāṭhaṃ saṅgaṇhāti. Sāmaññaṃ dupparāmaṭṭhanti samaṇadhammasaṅkhātaṃ sāmaññaṃ khaṇḍasīlāditāya dupparāmaṭṭhaṃ duṭṭhu gahitaṃ nirayāya nirayadukkhāya taṃ puggalaṃ tattha niraye upakaḍḍhati nibbattāpetīti attho. Sithiloti olīyitvā karaṇena sithilagāhena kato, sathena vā sāṭheyyena ādiṇṇo sithilo. Paribbajoti samaṇabhāvo. Bhiyyoti pubbe vijjamānānaṃ rāgarajādīnaṃ upari aparampi rajaṃ ākiratīti attho. Bhikkhubhāvoti adhammikapaṭiññāmattasiddho bhikkhubhāvo. Ajānamevāti ettha eva-saddo avadhāraṇe ajānanto evāti, ‘‘ajānameva’’ntipi pāṭho, tattha pana evaṃ jānāmi evaṃ passāmīti yojetabbaṃ.

Padabhājanīyavaṇṇanā

199.Evanti ca paṭhamajjhānādiparāmasanaṃ paṭhamajjhānaṃ jānāmi dutiyādijhānanti. Asubhajjhānādīnīti ādi-saddena kāyagatāsatijjhānaṃ kasiṇajjhānaṃ kasiṇamūlakāni āruppajjhānāni ca saṅgaṇhāti. Vimokkhoti catubbidho maggo, tassa saguṇato suññatādināmaṃ dassento āha so panāyantiādi. Maggo hi nāma pañcahi kāraṇehi nāmaṃ labhati sarasena vā paccanīkena vā saguṇena vā ārammaṇena vā āgamanena vā. Sace hi saṅkhārupekkhā aniccato saṅkhāre sammasitvā vuṭṭhāti, maggo animittavimokkhena vimuccati. Sace dukkhato sammasitvā vuṭṭhāti, appaṇihitavimokkhena vimuccati. Sace anattato sammasitvā vuṭṭhāti, suññatavimokkhena vimuccati, idaṃ sarasato nāmaṃ nāma. Yasmā panesa saṅkhāresu aniccānupassanāya niccanimittaṃ pajahanto āgato, tasmā animitto. Dukkhānupassanāya sukhasaññaṃ paṇidhiṃ patthanaṃ pahāya āgatattā appaṇihito. Anattānupassanāya attasaññaṃ pahāya attasuññatādassanavasena suññatā hoti, idaṃ paccanīkato nāmaṃ nāma. Rāgādīhi panesa suññatattā suññato, rūpanimittādīnaṃ, rāganimittādīnaṃ eva vā abhāvena animitto, rāgapaṇidhiādīnaṃ abhāvato appaṇihitoti vuccati, idaṃ assa saguṇato nāmaṃ. Rāgādisuññaṃ animittaṃ appaṇihitañca nibbānaṃ ārammaṇaṃ karotīti suññato animitto appaṇihitoti vuccati, idamassa ārammaṇato nāmaṃ. Āgamanaṃ pana duvidhaṃ vipassanāgamanaṃ maggāgamanañca. Tattha magge vipassanāgamanameva, phale pana maggānantare maggāgamanaṃ, phalasamāpattiyaṃ vipassanāgamanampi. Anattānupassanāvasena maggo suññato aniccadukkhānupassanāhi animitto appaṇihitoti evaṃ vipassanā attano nāmaṃ maggassa deti, maggo phalassāti idaṃ āgamanato nāmaṃ.

Suññattāti vivittattā. Rāgādayova patiṭṭhānaṭṭhena paṇidhīti āha ‘‘rāgadosamohapaṇidhīna’’nti. Imissā vijjāyāti dibbacakkhuvijjāyātiādinā ekekavijjaṃ sandhāya vadanti. Evaṃ ekissāpi nāmaṃ aggahetvāpi tā eva sandhāya ‘‘vijjānaṃ lābhimhī’’ti bhaṇantopi pārājiko hotīti saṅkhepaṭṭhakathāyaṃ adhippāyo. Vatthuvijjādīni pana sandhāya vadanto na hoti. Ekekakoṭṭhāsavasenāti mahāaṭṭhakathāyaṃ vuttanayena lokuttaravisesaṃ akatvā kevalaṃ ‘‘satipaṭṭhānānaṃ lābhī’’ti ekekakoṭṭhāsavasenāti adhippāyo. Tatthāti tesu koṭṭhāsesu. Kilesānaṃ pahānaṃ nāma abhāvamattampi lokuttarakiccattā lokuttaranti samatthetuṃ taṃ panātiādi vuttaṃ. Rāgā cittaṃ vinīvaraṇatāti rāgato cittassa vinīvaraṇatā, tato rāgato vimuttattā eva vītarāganīvaraṇatāti attho, yā ca pañca vijjāti yojetabbaṃ. Na āgatāti idha padabhājane ‘‘ñāṇanti tisso vijjā’’ti (pārā. 199) vuttattā sesā pañca vijjā na āgatāti attho. Nibbattitalokuttarattāti lokiyadhammasādhāraṇasaṅkhatassāpi abhāvā lokiyehi sabbathā asammissalokuttarattā. Aññanti saṅkhepaṭṭhakathādiṃ vadanti, tampi tattheva paṭikkhittanti sambandho.

200.Punaānetvā paṭhamajjhānādīhi na yojitanti ettha ‘‘paṭhamajjhānenāti pāṭho’’ti keci vadanti, taṃ yuttameva ādi-saddena gahetabbassa jhānassa abhāvā. Paṭhamajjhānamūlakañhi ekameva khaṇḍacakkaṃ. Kattusādhanopi bhaṇita-saddo hotīti āha atha vātiādi. Yena cittena musā bhaṇati, teneva cittena na sakkā ‘‘musā bhaṇāmī’’ti jānituṃ, antarantarā pana aññāhi manodvāravīthīhi ‘‘musā bhaṇāmī’’ti jānātīti vuttaṃ ‘‘bhaṇantassa hoti musā bhaṇāmī’’ti. Ayamettha attho dassitoti tīhi aṅgehi samannāgato musāvādoti ayamattho dassito. Davāti sahasā. Ravāti aññaṃ vattukāmassa khalitvā aññabhaṇanaṃ. Taṃ jānātīti taṃñāṇaṃ, tassa bhāvo taṃñāṇatā, ñāṇassa visayavisayībhāvena attasaṃvedananti attho. Ñāṇasamodhānanti bahūnaṃ ñāṇānaṃ ekasmiṃ khaṇe samodhānaṃ, sahuppattīti attho. Yena cittena ‘‘musā bhaṇissa’’nti jānātīti idaṃ pubbabhāgacetanañca sanniṭṭhānacetanañca ekato katvā vuttaṃ. Yena cittena pubbabhāgacetanābhūtena sanniṭṭhānacetanābhūtena ca visaṃvāditabbasattasaṅkhāre jānāti, yena cittena musā bhaṇissanti attho. Teneva…pe… pariccajitabbāti teneva cittena ‘‘evaṃ ahaṃ musā bhaṇāmī’’ti vā ‘‘bhaṇita’’nti vā tadeva musāvādacittamārammaṇaṃ katvā bhikkhu jānātīti evaṃ pubbāparasanniṭṭhānacetanākkhaṇesu tīsu ekeneva cittena ñāṇavisayañca ñāṇañcāti ubhayampi ekakkhaṇe puggalo jānātīti ayaṃ taṃñāṇatā pariccajitabbā visayasseva tadā pakāsanatoti adhippāyo, tenāha na hītiādi. Yadi ñāṇassa attano sarūpaṃ na ñāyati, kathaṃ pacchimaṃ cittaṃ jānātīti āha purimaṃ purimantiādi. Tattha bhaṇissāmītiādinā tīsu kālesu uppannaṃ purimapurimacittaṃ attānaṃ visayaṃ katvā uppajjamānassa pacchimassa pacchimassa cittassa tathā uppattiyā paccayo hotīti attho. Tenāti yena kāraṇena tīsu khaṇesu cittāni tadaññeheva cittehi jānitabbāni, tāni ca purimapurimacitteneva avassaṃ uppajjanti, tena kāraṇenāti attho. Tasmiṃ satīti bhaṇissāmīti pubbabhāge sati. Sesadvayanti bhaṇāmi, bhaṇitanti idaṃ dvayaṃ na hessatīti etaṃ natthīti yojanā hotiyevāti attho. Ekaṃ viya pakāsatīti bhinnakkhaṇānampi nirantaruppattiyā ‘‘tadeveda’’nti gahetabbataṃ sandhāya vadati.

Balavadhammavinidhānavasenāti balavagāhassa vinidhānavasena. Dubbaladubbalānanti dubbaladubbalānaṃ gāhānaṃ. Sakabhāvapariccajanavasenāti attano santakabhāvassa pariccajanavasena.

207.Uttāsitattāti bhayaṃ janetvā viya palāpitattā. Evaṃ palāpito na puna taṃ ṭhānaṃ āgacchatīti āha ‘‘puna anallīyanabhāvadassanavasenā’’ti. Kheṭa-saddaṃ saddatthavidū uttāsatthe paṭhantīti āha svāyamatthotiādi. Aṇu eva aṇusahagataṃ, aṇuttena vā yuttanti attho.

Vattukāmavārakathāvaṇṇanā

215.Kevalañhiyanti kevalañhi ayaṃ vāroti ajjhāharitabbaṃ. Taṅkhaṇaññeva jānātīti pakatiyā vacanānantaraṃ vijānanaṃ sandhāya vuttaṃ. Evaṃ pana vacībhedaṃ akatvā ‘‘yo imamhā āvāsā paṭhamaṃ pakkamissati, naṃ mayaṃ ‘arahā’ti jānissāmā’’ti evaṃ katasaṅketā vihārā paṭhamaṃ pakkamanena tasmiṃ khaṇe avītivattepi nikkhantamattepi pārājikaṃ aññataro bhikkhu ‘‘maṃ ‘arahā’ti jānantū’’ti tamhā āvāsā paṭhamaṃ pakkāmīti āgatavatthumhi (pārā. 227) viya. Viññattipatheti kāyavacīviññattīnaṃ gahaṇayogge padese, tena viññattipathaṃ atikkamitvā ṭhito koci dibbena cakkhunā kāyavikāraṃ disvā dibbāya sotadhātuyā vacībhedañca sutvā jānāti, na pārājikanti dīpeti. Pāḷiyaṃ ‘‘paṭivijānantassa āpatti pārājikassā’’ti (pārā. 215) imasmiṃ paṭivijānanavāre yasmiṃ akkhare vā uccārite kāyappayoge vā kateyeva ayaṃ paṭhamajjhānaṃ samāpannotiādiatthaṃ paro vijānāti, tato purimesu akkharuccāraṇādippayogesu thullaccayaṃ āpajjitvā pacchimeva paṭivijānanapayogakkhaṇe pārājikaṃ āpajjatīti veditabbaṃ thullaccayassevettha sāmantattā, teneva buddhadattācariyena

‘‘Dukkaṭaṃ paṭhamasseva, sāmantamiti vaṇṇitaṃ;

Sesānaṃ pana tiṇṇampi, thullaccayamudīrita’’nti –

Vuttaṃ , ayañcattho ‘‘na paṭivijānantassa āpatti thullaccayassā’’ti iminā suttena saṅgahitoti daṭṭhabbo. Uggahaparipucchādivasenātiādinā jhānasamādhiādisaddānamatthesu pubbe akataparicayattā sutvā ‘‘atthaṃ īdisa’’nti ajānitvā kevalaṃ ‘‘visiṭṭho koci samaṇaguṇo anena laddho’’ti parena ñātepi pārājikamevāti dasseti.

Anāpattibhedakathāvaṇṇanā

220.Anullapanādhippāyassāti ‘‘evaṃ vutte uttarimanussadhammo mayā pakāsito hotī’’ti amanasikatvā ‘‘nāhaṃ, āvuso, maccuno bhāyāmī’’tiādikaṃ kathentassa. Evaṃ kathento ca vohārato aññaṃ byākaronto nāma hotīti vuttaṃ ‘‘aññaṃ byākarontassā’’ti. Bhāyantoti ‘‘ñatvā garahanti nu kho’’ti bhāyanto.

Padabhājanīyavaṇṇanānayo niṭṭhito.

Vinītavatthuvaṇṇanā

223.Sekkhabhūmiyanti iminā jhānabhūmimpi saṅgaṇhāti. Tiṇṇaṃ vivekānanti kāyacittaupadhivivekānaṃ. Piṇḍāya caraṇassa bhojanapariyosānatāya vuttaṃ ‘‘yāva bhojanapaayosāna’’nti. Antaraghare bhutvā āgacchantassāpi vuttanayeneva sambhāvanicchāya cīvarasaṇṭhāpanādīni karontassa dukkaṭameva, pāḷiyaṃ pana dukkarādivatthūsu ‘‘anāpatti anullapanādhippāyassā’’ti idaṃ thullaccayenāpi anāpattidassanatthaṃ vuttaṃ. Ullapanādhippāyassāpi hi ‘‘nāvuso, dukkaraṃ aññaṃ byākātu’’nti vutte thullaccayameva attupanāyikattābhāvatoti daṭṭhabbaṃ.

227.Na dānāhaṃ tattha gamissāmīti puna tattha vasitaṭṭhāne na gamissāmi, evaṃ sati paṭhamaṃ gato ayaṃ puna ca nāgato, tasmā arahāti maññissantīti adhippāyo. Taṃ ṭhānanti āvāsaṃ vātiādinā pubbe paricchinnaṭṭhānaṃ. Padasā gamanaṃ sandhāya katikāya katattā yānenātiādi vuttaṃ. Vijjāmayiddhiṃ sandhāya ‘‘iddhiyā’’ti vuttaṃ ullapanādhippāyassa abhiññiddhiyā asambhavato. Aññamaññaṃ rakkhantīti ullapanādhippāye satipi ekassāpi paṭhamagamanābhāvā rakkhanti. Sace pana katikaṃ katvā nisinnesu ekaṃ dve ṭhapetvā avasesā ullapanādhippāyena ekato gacchanti, gatānaṃ sabbesaṃ pārājikameva. Tesu yassa ullapanādhippāyo natthi, tassa anāpatti. Etanti heṭṭhā vuttaṃ sabbaṃ katikavattaṃ. Nānāverajjakāti nānājanapadavāsino. Saṅghalābhoti yathāvuḍḍhaṃ pāpuṇanakakoṭṭhāso. Ayañca paṭikkhepo avisesetvā karaṇaṃ sandhāya kato, visesetvā pana ‘‘ettako asukassā’’ti paricchinditvā apaloketvā dātuṃ vaṭṭati.

228.Dhammadhātūti sabbaññutaññāṇaṃ, dhammānaṃ sabhāvo vā. Upapattīti attabhāvaṃ sandhāya vadati. Dussaddhāpayā hontīti puthujjane sandhāya vuttaṃ, na lakkhaṇattherādike ariyapuggale . Vituḍentīti vinivijjhitvā ḍenti gacchanti, phāsuḷantarikāyo chiddāvachiddaṃ katvā tāhi gacchantīti nissakkavasena attho. Vitudentīti pāṭhe phāsuḷantarikāhīti ādhāratthe nissakkavacanaṃ. Lohatuṇḍehīti kāḷalohamayehi tuṇḍehi. Acchariyaṃ vatāti garahitabbatāya accharaṃ paharituṃ yuttarūpaṃ. Cakkhubhūtāti lokassa cakkhu viya bhūtā sañjātā, cakkhusadisātipi attho. Tasseva kammassāti yena goghātakakammeneva niraye nibbatto, tassevāti atthe gayhamāne ekāya cetanāya bahupaṭisandhiyo hontīti āpajjati, na cetaṃ yuttaṃ ekassa ambādibījassa anekaṅkuruppatti viyāti taṃ pariharanto āha tassa nānācetanāhi āyūhitassātiādi, tena goghātakakammakkhaṇe pubbacetanā aparacetanā sanniṭṭhāpakacetanāti ekasmimpi pāṇātipāte bahū cetanā honti, nānāpāṇātipātesu vattabbameva natthi. Tattha ekāya cetanāya narake pacitvā tadaññacetanāsu ekāya aparāpariyacetanāya imasmiṃ petattabhāve nibbattoti dasseti, tenāha ‘‘avasesakammaṃ vā kammanimittaṃ vā’’ti. Ettha ca kammasarikkhavipākuppattiṃ sandhāya kammakammanimittānameva gahaṇaṃ kataṃ, na gatinimittassa, tenāha ‘‘aṭṭhirāsiyeva nimittaṃ ahosī’’ti. Pāḷiyaṃ vitacchentīti tuṇḍehi tacchento viya luñcanti. Virājentīti vilikhanti.

229.Vallūravikkayenāti sukkhāpitamaṃsavikkayena. Nippakkhacammeti vigatapakkhalomacamme. Ekaṃ miganti dīpakamigaṃ. Kāraṇāhīti ghātanāhi. Ñatvāti kammaṭṭhānaṃ ñatvā.

230. Maṅganavasena ulatīti maṅguli, virūpabībhacchabhāvena pavattatīti attho. Cittakeḷinti cittaruciyaṃ anācārakīḷaṃ.

231.Nissevālapaṇakakaddamoti tilabījakādisevālena nīlamaṇḍūkapiṭṭhivaṇṇena udakapiṭṭhe udakaṃ nīlavaṇṇaṃ kurumānena paṇakena kaddamena ca virahito. Uṇhabhāvena tapanato tapaṃ udakaṃ assāti tapodakāti vattabbe ka-kāralopaṃ katvā ‘‘tapodā’’ti vuccati. Petalokoti pakaṭṭhena akusalakammena sugatito duggatiṃ itānaṃ gatānaṃ loko samūho, nivāsaṭṭhānaṃ vā. Katahatthāti dhanusippe suṭṭhu sikkhitahatthā, avirajjhanalakkhavedhāti attho. Sippadassanavasena rājakulādīsu rājasamūhaṃ upecca kataṃ asanaṃ sarakkhepo etesanti katupāsanā, sabbattha dassitasippāti attho. Pabhaggoti pabhañjito, parājitoti attho.

232.Āneñjasamādhinti arūpasamāpattiyaṃ niruddhe satipi saddakaṇṭakena uṭṭhānāraho rūpāvacarasamādhiyeva idha vattabboti āha anejaṃ acalantiādi. Samādhiparipanthaketi vitakkādike sandhāya vadati, idaṃ pana paṭhamabodhiyaṃ uppannampi vatthuṃ anācāramattavasena bhikkhūhi coditepi bhagavatā ‘‘anāpatti, bhikkhave, moggallānassā’’ti (pārā. 228) evaṃ āyatiṃ attanā paññapiyamānapārājikānuguṇaṃ tadā eva vinītanti dhammasaṅgāhakattherehi pacchā paññattassa imassa sikkhāpadassa vinītavatthubhāvena saṅgahamāropitanti daṭṭhabbaṃ. Sāvakānaṃ uppaṭipāṭiyā anussaraṇābhāvaṃ dassetuṃ ‘‘na uppaṭipāṭiyā’’ti vuttaṃ. Dukkaraṃ katanti anantare pañcakappasatike kāle viññāṇasantatiṃ adisvāpi asammuyhitvā parato tatiyattabhāve diṭṭhacuticittena saddhiṃ vattamānabhavapaṭisandhiyā anumānenāpi kāriyakāraṇābhāvagahaṇaṃ nāma sāvakānaṃ dukkarattā vuttaṃ. Paṭividdhāti paṭividdhasadisā. Yathā nāma sattadhā phālitassa cāmaravālalomassa ekāya aggakoṭiyā aparassa vālalomaṃsuno koṭiṃ dūre ṭhatvā vijjheyya āvunanto viya paṭipādeyya, evameva imināpi dukkaraṃ katanti vuttaṃ hoti. Etadagganti eso aggo. Yadidanti yo ayaṃ.

Nigamanavaṇṇanā

233.Idhāti bhikkhuvibhaṅge. Uddiṭṭhapārājikaparidīpananti sikkhāpadesu pātimokkhuddesavasena uddiṭṭhapārājikaparidīpanaṃ, na pana sabbasmiṃ pārājikavibhaṅge āgataāpattiparidīpanaṃ tattha thullaccayādīnampi āgatattā teneva uddiṭṭha-saddena vuttavibhaṅgassa niddesattā. Bhikkhunīnaṃ asādhāraṇāni cattārīti ubbhajāṇumaṇḍalikā (pāci. 658) vajjappaṭicchādikā (pāci. 665) ukkhittānuvattikā (pāci. 669) aṭṭhavatthukāti (pāci. 675) imāni bhikkhūhi asādhāraṇāni bhikkhunīnaṃ eva paññattāni pārājikānīti attho. Vatthuvipannāti pabbajjupasampadānaṃ vatthubhāvo vatthu nāma, tena vatthumattena vipannā, vipannavatthukāti attho. Ahetukapaṭisandhikāti maggānuppattikāraṇamāha. Kiñcāpi duhetukānampi maggo nuppajjati, te pana pabbajjupasampadāsu ṭhatvā āyatiṃ maggahetuṃ sampādetuṃ sakkonti, ahetukā pana parisuddhe catupārisuddhisīle ṭhatvā sampādetuṃ na sakkonti, tasmā te tampi paṭicca vatthuvipannāvāti veditabbā. Pārājikāti kammavipattiyā paṭisandhikkhaṇeyeva parājayaṃ āpannā. Theyyasaṃvāsakādīnaṃ gihibhāve ṭhatvā vipassanāya vāyamantānampi tasmiṃ attabhāve magguppattiabhāvato ‘‘maggo pana vārito’’ti vuttaṃ. Dīghatāya lambamānaṃ aṅgajātaṃ lambaṃ nāma, taṃ yassa atthi so lambī. So ettāvatā na pārājiko, taṃ pana dīghaṃ aṅgajātaṃ attano mukhe vā vaccamagge vā sevanādhippāyena pavesentova pārājiko, idha pana vaccamagge pavesentova adhippeto mudupiṭṭhikeneva mukhe pavesanassa vuttattā. Sopi hi kataparikammatāya mudubhūtāya piṭṭhiyā onamitvā attano aṅgajātaṃ mukhena gaṇhantova pārājiko hoti, na kevalo. Yo pana mukhena attano vaccamaggaṃ vā paresaṃ vaccamaggamukhaṃ vā itthīnaṃ passāvamaggaṃ vā gaṇhāti, tassa ca purisanimittena purisanimittaṃ chupantassa ca maggena maggapaṭipādanepi pārājikaṃ na hoti purisanimittena taditaramaggasampaṭipādaneneva methunadhammavohārato . Parassa aṅgajāte abhinisīdatīti parassa uttānaṃ sayantassa kammaniye aṅgajāte attano vaccamaggaṃ pavesento tassūpari nisīdati, idañca upalakkhaṇamattaṃ paresaṃ aṅgajātaṃ vaccamagge pavesento sādiyantopi pārājikova, balakkārena pana vaccamagge vā mukhe vā parena pavesiyamāno yadi na sādiyati, anāpattikova. Ettha asādiyanaṃ nāma dukkaraṃ virajjitabbato. Ettha ca anupasampannabhāve ṭhatvā mātupituarahantesu aññataraṃ ghātento bhikkhuniṃ dūsento ca sāmaṇerapabbajjampi na labhatīti dassanatthaṃ visuṃ gahitattā mātughātakādīnaṃ catunnaṃ tatiyapaṭhamapārājikesu antogadhatā veditabbā. Yathā ettha, evaṃ gihibhāve ṭhatvā lohituppādaṃ karonto lohituppādakovāti gahetabbaṃ. Etena pariyāyenāti ubhinnaṃ rāgapariyuṭṭhānasaṅkhātena pariyāyena. Dutiyavikappe kacci atthāti padacchedo veditabbo.

Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ

Catutthapārājikavaṇṇanānayo niṭṭhito.

Niṭṭhito ca pārājikakaṇḍavaṇṇanānayo.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app