3. Satipaṭṭhānasaṃyuttaṃ

3. Satipaṭṭhānasaṃyuttaṃ 1. Ambapālivaggo 1. Ambapālisuttavaṇṇanā 367.Ekāyanvāyanti sandhivasena vuttaṃ o-kārassa va-kāraṃ a-kārassa dīghaṃ katvā. Ayaṃ kira saṃyuttābhilāpo, tattha ayana-saddo maggapariyāyo.

ĐỌC BÀI VIẾT

4. Indriyasaṃyuttaṃ

4. Indriyasaṃyuttaṃ 1. Suddhikavaggo 1. Suddhikasuttavaṇṇanā 471.Catubhūmaka…pe… labbhanti kusalābyākatabhāvato tesaṃ tiṇṇaṃ indriyānaṃ. Vīriyindriyasamādhindriyāni…pe… sabbattha labbhanti kusalattikasādhāraṇattā. Catubhūmaka …pe… vasenāti catubhūmakadhammaparicchedavasena

ĐỌC BÀI VIẾT

5. Sammappadhānasaṃyuttavaṇṇanā

5. Sammappadhānasaṃyuttavaṇṇanā 651-704.Sammappadhānasaṃyuttepubbabhāgavipassanāva kathitā ‘‘akusalānaṃ dhammānaṃ pahānāyā’’tiādivacanato. Sammappadhānasaṃyuttavaṇṇanā niṭṭhitā. TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG

ĐỌC BÀI VIẾT

7. Iddhipādasaṃyuttaṃ

7. Iddhipādasaṃyuttaṃ 1. Cāpālavaggo 1. Apārasuttavaṇṇanā 813.Chandaṃnissāya pavatto samādhīti kattukamyatāchandaṃ adhipatiṃ katvā paṭiladdhasamādhi chandhasamādhi. Padhānasaṅkhārāti catukiccasādhakassa sammappadhānavīriyassetaṃ adhivacanaṃ. Tehīti chandasamādhipadhānasaṅkhārehi.

ĐỌC BÀI VIẾT

8. Anuruddhasaṃyuttaṃ

8. Anuruddhasaṃyuttaṃ 1. Rahogatavaggo 1-2. Paṭhamarahogatasuttādivaṇṇanā 899-900.Chattiṃsāyaṭhānesūti ajjhattaṃ kāye samudayadhammānupassī, vayo, samudayavayo, bahiddhā samudayo, vayo, samudayavayo, ajjhattabahiddhā samudayo, vayo, samudayavayadhammānupassīti

ĐỌC BÀI VIẾT

11. Sotāpattisaṃyuttaṃ

11. Sotāpattisaṃyuttaṃ 1. Veḷudvāravaggo 1. Cakkavattirājasuttavaṇṇanā 997.Anuggahagarahaṇesunipātoti anuggaṇhanagarahatthajotako nipāto. Kimettha anuggaṇhāti, kiṃ vā garahatīti āha ‘‘catunna’’ntiādi. Tattha anuggaṇhanto anucchavikaṃ katvā

ĐỌC BÀI VIẾT

12. Saccasaṃyuttaṃ

12. Saccasaṃyuttaṃ 1. Samādhivaggo 1. Samādhisuttavaṇṇanā 1071.Cittekaggatāyāti nissakkavacanaṃ ‘‘parihāyantī’’ti padaṃ apekkhitvā. Yathābhūtādivasenāti yathāgatādivasena. Yathābhūtaṃ nāma imasmiṃ sutte ‘‘samāhito, bhikkhave, bhikkhu

ĐỌC BÀI VIẾT

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāye Ekakanipāta-ṭīkā Ganthārambhakathā Anantañāṇaṃ karuṇāniketaṃ, Namāmi nāthaṃ jitapañcamāraṃ; Dhammaṃ visuddhaṃ bhavanāsahetuṃ, Saṅghañca seṭṭhaṃ hatasabbapāpaṃ. Kassapaṃ

ĐỌC BÀI VIẾT

1. Rūpādivaggavaṇṇanā

1. Rūpādivaggavaṇṇanā Nidānavaṇṇanā Vibhāgavantānaṃ sabhāvavibhāvanaṃ vibhāgadassanavaseneva hotīti paṭhamaṃ tāva nipātasuttavasena vibhāgaṃ dassetuṃ ‘‘tattha aṅguttarāgamo nāmā’’tiādimāha. Tattha tatthāti ‘‘aṅguttarāgamassa atthaṃ pakāsayissāmī’’ti

ĐỌC BÀI VIẾT

2. Nīvaraṇappahānavaggavaṇṇanā

2. Nīvaraṇappahānavaggavaṇṇanā 11.Dutiyassāti dutiyavaggassa. Ekadhammampīti ettha ‘‘ekasabhāvampī’’ti iminā sabhāvatthoyaṃ dhammasaddo ‘‘kusalā dhammā’’tiādīsu viyāti dassitaṃ hoti. Yadaggena ca sabhāvattho, tadaggena nissattattho

ĐỌC BÀI VIẾT

3. Akammaniyavaggavaṇṇanā

3. Akammaniyavaggavaṇṇanā 21. Tatiyassa paṭhame abhāvitanti samathavipassanābhāvanāvasena na bhāvitaṃ tathā abhāvitattā. Tañhi ‘‘avaḍḍhita’’nti vuccati paṭipakkhābhibhavena paribrūhanābhāvato. Tenāha bhagavā – ‘‘akammaniyaṃ

ĐỌC BÀI VIẾT

4. Adantavaggavaṇṇanā

4. Adantavaggavaṇṇanā 31-36. Catutthassa paṭhame adantanti cittabhāvanāya vinā na dantaṃ. Tenāha – ‘‘satisaṃvararahita’’nti. Catutthe tatiye vuttavipariyāyena attho veditabbo. Pañcamachaṭṭhesu purimasadisoyevāti

ĐỌC BÀI VIẾT

5. Paṇihitaacchavaggavaṇṇanā

5. Paṇihitaacchavaggavaṇṇanā 41. Pañcamassa paṭhame upamāva opammaṃ, so eva attho, tasmiṃ opammatthe bodhetabbe nipāto. Seyyathāpīti yathāti attho. Ettha ca tatra

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app