8. Anuruddhasaṃyuttaṃ

1. Rahogatavaggo

1-2. Paṭhamarahogatasuttādivaṇṇanā

899-900.Chattiṃsāyaṭhānesūti ajjhattaṃ kāye samudayadhammānupassī, vayo, samudayavayo, bahiddhā samudayo, vayo, samudayavayo, ajjhattabahiddhā samudayo, vayo, samudayavayadhammānupassīti nava anupassanā, tathā vedanāya citte dhammesūti evaṃ chattiṃsāya ṭhānesu. Dutiye dvādasasu ṭhānesūti kāye ajjhattaṃ bahiddhā ajjhattabahiddhā, vedanāya citte dhammesūti evaṃ dvādasasu ṭhānesu.

3. Sutanusuttavaṇṇanā

901.Imāya pāḷiyāti imāya hīnattikapāḷiyā. Ime dhammā hīnā lāmakaṭṭhena. Ime dhammā majjhimā hīnapaṇītānaṃ majjhe bhavāti. Uttamaṭṭhena attappakaṭṭhena padhānabhāvaṃ nītāti paṇītā.

4-7. Paṭhamakaṇḍakīsuttādivaṇṇanā

902-905. Kaṇḍakā etissā atthīti kaṇḍakī, karamandagaccho. Osadhibhāvāpekkhāya itthiliṅganiddeso, tabbahulatāya taṃ vanaṃ ‘‘kaṇḍakīvana’’nteva paññāyittha. Sahassalokanti sahassacakkavāḷalokaṃ. Dasacakkavāḷasahassaṃ ekāvajjanassa āpāthaṃ āgacchati tathā ālokavaḍḍhanassa katattā.

9. Ambapālivanasuttavaṇṇanā

907.Arahattabhāvadīpakanti arahattassa atthibhāvadīpakaṃ. ‘‘Arahattabhāvadīpika’’nti vā pāṭho.

Rahogatavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggavaṇṇanā

909-922.Dasabalañāṇanti dasavidhabalañāṇaṃ. Ekadesenāti padesavasena. Sāvakānampi attano abhinīhārānurūpaṃ ñāṇaṃ pavattatīti te kālapadesavasena ceva yathāparicayasattapadesavasena ca ṭhānānīti jānanti, sammāsambuddhānaṃ pana anantañāṇatāya sabbattheva appaṭihatameva ñāṇanti āha – ‘‘sabbaññubuddhānaṃ panā’’tiādi. Etaṃ dasabalañāṇaṃ anantavisayattā nippadesaṃ anūnatāya sabbākāraparipūraṃ.

Dutiyavaggavaṇṇanā niṭṭhitā.

Anuruddhasaṃyuttavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app